________________
प्रमेयबोधिनी टीका पद ९ सू० ३ योनिविशेषनिरूपणम् वा विवृता योनिः ? किं वा संवृत विवृतायोनि भवति ? इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'नो संवुडजोणी, वियडजोणी, नो संवुड वियडजोणी' द्वीन्द्रियाणां नो संवृतायोनि भवति, अपि तु विवृता योनि भवति, नो वा संवृतविवृता योनि भवति, तेपामुत्पत्ति स्थानस्य जलाशयादेः स्पष्टं समुपलभ्यमानत्वात् , 'एवं जाव चउरिदियाणं' एवम्-द्वीन्द्रियाणामिव यावत्-त्रीन्द्रियाणां चतुरिन्द्रियाणां विवृता योनि भवति, नो संवृता योनि भवति नो वा संवृतविवृता योनि भवति, तेपामपि उत्पत्तिस्थानस्य जलाशयादेः स्पष्टमेवोपलयमानत्वात् , 'समुच्छिमपंचिंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य एवं चेव' संमूछिम पञ्चेन्द्रियतिर्यग्योनिकानां संमूच्छिममनुष्याणाञ्च एवञ्चैव-द्वीन्द्रियाणामिव विवृतैव योनि भवति, न संवृता योनि भवति, नो वा संवृतविवृता योनि भवति, 'गम्भवतियपंचिंदियतिरिक्खजोणियाणं गम्भवक्कंतियमणुस्साण य नो संवुडाजोणी, नो वियडा जोणी, संवुडवियडाजोणी' गर्भव्युत्क्रान्तिकपञ्चन्द्रियतिर्यग्योनिकानां गर्भव्युत्क्रान्तिकमनुष्याणाञ्च नो संवृतायोनि भवति, नो वा विवृता योनि भवति, अपि तु संवृतविवृता योनि भवति, गर्भस्य संवृतविवृतरूपत्वात् , गर्भस्य हि अन्तः स्वरूपतोऽनुपलभ्यत्वात् वहिरुदरवृद्धयादिनोपलक्ष्यमान__श्रीगौतमस्वामी-हे भगवन ! दीन्द्रियों की योनि क्या संवृत होती है, विवृत होती हैः अथवा संवृत विवृत होती है ? - भगवान्-हे गौतम ! हीन्द्रियों की योनि संवृत नहीं होती, किन्तु विवृत होती है, संवृन विवृत नहीं होती, क्यों कि उनके उत्पत्तिस्थान जलाशय
आदि स्पष्ट दिखाई देते हैं। इसी प्रकार अर्थात् द्वीन्द्रियों की योनि भी विवृत होती है, संवृत नहीं और संवृतविवृत भी नहीं होती। उनके उत्पत्तिस्थान जलाशय आदि भी स्पष्ट प्रतीत होते हैं । संमूर्छिम पंचेन्द्रिय तिर्यचों और संमूर्छिम मनुष्यों की योनि भी विवृत ही होती है, संवृत या संवृतविवृत नहीं होती । गर्भज पंचेन्द्रिय तिर्यचों और गर्भज मनुष्यों की योनि संवृत नही होती, विवृत भी नही होती, किन्तु संवृतविवृत ही होती है, क्यों कि गर्भज - શ્રી ગૌતમસ્વામી - હે ભગવન' દ્વીન્દ્રિયની યોનિ શું સંવૃત્ત હોય છે. વિવૃત્ત હોય છે અથવા સંવૃત્ત વિવૃત્ત હોય છે ?
શ્રી ભગવાન -હે ગૌતમ! હીન્દ્રિયની નિ સંવૃત્ત નથી હોતી પણ વિવૃત્ત હોય છે, સવૃત્ત વિવૃત્ત નથી હોતી, કેમકે તેમના ઉત્પત્તિ સ્થાન જલાશય આદિ સ્પષ્ટ દેખાઈ છે. એજ પ્રકારે અર્થાત કીન્દ્રિયોનિ સમાન જ ત્રીદ્ધિ અને ચતુરિન્દ્રિયની નિ પણ વિવૃત્ત હોય છે, સંવૃત્ત નહિ અને સંવૃત્ત વિવૃત્ત પણ નથી થતી તેમના ઉત્પત્તિ સ્થાન જલાશય આદિ પણ સ્પષ્ટ પ્રતીત થાય છે. સામૂઈિમ પંચેન્દ્રિય તિર્યો અને સમર્ણિમ મનુષ્યની ચેનિ પણ વિવૃત્ત હોય છે. સંવૃત્ત અગર સંવૃત્ત વિકૃત નથી થતી. ગર્ભજ પંચેન્દ્રિય તિર્યો અને ગર્ભજ મનુષ્યની નિ સંવૃત નથી થતી, વિવૃત પણ નથી હોતી