________________
७८
प्रज्ञापनासूत्र
किं वा विवृता अनाच्छादिता वहिरुपलक्ष्यमाणा, योनि भवति ? किंवा संवृतविवृता - किञ्चिदनुपलक्ष्यमाणा किञ्चिदुपलक्ष्यमाणा च योनि भवति ? भगवान् आह - 'गोयमा' हे गौतम! 'संबुडजोणी, नो वियडजोणी, नो संबुडवियडजोणी, नैरयिकाणां संवृता योनि भवति, नो विवृता योनिर्भवति, नो संवृतविवृता योनि भवति, तथा च नैरयिकोत्पत्तिस्थानानां नरकनिष्कुटानां संवृतगवाक्षसदृशत्वात् नैरयिकाणां संवृतैव योनि भवति, तत्रोत्पन्नाः सन्तो नैरयिकाः प्रवर्द्धमानमूर्तयस्तेभ्यः पतन्ति, शीतेभ्य उष्णेषु, उष्णेभ्यः शीतेषु 'एवं जाव चणस्स इकाइयाणं' एवम् - नैरयिकाणामिव यावत्-असुरकुमारादि भवनपति पृथिवी कायिकाकायिकतेजःकायिकवायुकायिकवनस्पतिकायिकानां संवृता योनि भवति, नो विवृता, नो वा संवृतविवृता योनि भवतीत्यर्थः, एकेन्द्रियाणामपि योनिः स्पष्टमनुपलक्ष्यमाणत्वात् संवृतैव योनि भवति, 'इंदियाणं पुच्छा' गौतमः पृच्छति - द्वीन्द्रियाणां किं संवृता योनिः 2 किं क्या संवृत अर्थात् आच्छादित योनि होती है, या विवृत अर्थात् खुली हुई या बाहर से स्पष्ट प्रतीत होने वाली योनि होती है ? अथवा संवृतविवृत अर्थात् दोनों प्रकार की योनि होती है ? भगवान् हे गौतम! नारकों की संवृतयोनि होती है, विवृत नहीं होती और न संवृतविवृत होती है । नारकों के उत्पत्तिस्थान नरकनिष्कुट आच्छादित गवाक्ष के समान होते हैं, अतएव उनकी योनि संवृत ही कही है । उन स्थानों में उत्पन्न हुए नारक शरीर से वृद्धि को प्राप्त हो कर शीत से उष्ण और उष्ण से शीत स्थानों में गिरते हैं । इसी प्रकार वनस्पतिकायिकों तक समझना चाहिए, तात्पर्य यह है कि असुरकुमार आदि भवनपतियों, पृथिवीकायिकों, अष्कायिकों, तेजस्कायिकों, वायुकायिकों तथा वनस्पतिकायिकों की योनि नारकों के समान संवृत ही होती है । विवृत अथवा संवृत विवृत योनि नही होती । एकेन्द्रियों की योनि भी स्पष्ट प्रतीत न होने के कारण संवृत ही होती है ।
હાય છે અગર વિવૃત્ત અર્થાત્ ખુલેલી મહારથી સ્પષ્ટ જણાતી ચેનિ હેાય છે, અથવા સવૃત્ત વિવૃત્ત અર્થાત્ બન્ને પ્રકારની ચેનિ હાય છે?
શ્રી ભગવાન્ .-હું ગૌતમ! નારકાની સવૃત્ત ચેાનિ હૈાય છે, વિવૃત્ત નથી હાતી અને ન સંવૃત્ત-વિવૃત્ત હેાય છે, નારકના ઉત્પત્તિ સ્થાન નરક નિષ્કુટ આચ્છાદિત જાળીયાના સમાન હોય છે. તેથી જ તેની ચેનિ સવૃત્ત જ કહી છે. એ સ્થાનામા ઉત્પન્ન થયેલા નારકા શરીરથી વૃદ્ધિને પામીને શીતથી ઉષ્ણુ અને ઉષ્ણથી શીત સ્થાનેામાં પડે છે. એજ પ્રકારે વનસ્પતિકાયિકા સુધી સમજવું જોઈએ. તાત્પર્ય એ છે કે અસુરકુમાર આદિ ભવનપતિયા, પૃથ્વીકાયિકા, અષ્ઠાયિકા, તેજસ્કાયિકા, વાયુકાયિકા તથા વનસ્પતિ કાયિકાની ચેનિ નારકેાની સમાન સંવૃત્ત જ હેાય છે. વિવૃત્ત અથવા સંવૃત્ત ચેાનિ નથી હાતી. એકેન્દ્રિયાની ચેાનિ પણુ સ્પષ્ટ પ્રતીત ન થવાને કારણે સંવૃત્ત જ હાય છે,