________________
प्रमेयवोधिनी टीका पद ९ सू. ३ मनुष्ययोनिविशेपनिरूपणम्
टीका-अथ मनुष्ययोनिविशेपवक्तव्यतां प्ररूपयितुमाह-'कइविहाणं भंते ! जोणी पण्णत्ता ?' गौतमः पृच्छति-हे भदन्त ! कतिविधा खलु योनिः प्रज्ञप्ता ? भगवान् आह'गोयमा !' हे गौतम ! 'तिविहा जोणी पण्णत्ता' त्रिविधा योनिः प्रज्ञप्ता, 'तं जहा-कुम्मुणया, संखावत्ता सीपत्ता' तद्यथा-कर्मोन्नता, शङ्खावा, वंशीपत्रा च तत्र कूर्मपृष्ठमिवोन्नता कूर्मोन्नता, शंखस्येवाव? यस्याः सा शह्वावर्ता, संयुक्त वंशीपत्रद्वयाकारत्वात् वंशीपत्रा योनिरिति भावः, तत्र-'कुम्मुण्णयाणं जोणी उत्तमपुरिसमाऊणं' कूर्मोन्नता खलु योनिः उत्तमपुरुषमातृणां भवति, 'कुम्मुण्णयाए णं जोणीए उत्तमपुरिसा गम्भे वक्कमंति' कूर्मोन्नतायां योनौ उत्तमपुरुषाः गर्भेऽवक्रमन्ते-अवतरन्ति, 'तं जहा-अरहंता, चक्कवट्टी बलदेवा, वासुदेवा' तद्यथा-अर्हन्त:-जिनेन्द्राः, चक्रवर्तिनः, वलदेवाः, वासुदेवाः, 'संखावत्ताणं जोणी इत्थीरयणस्स' शङ्खावर्ता खलु योनिः स्त्रीरत्नस्य भवति, 'संखावत्ताए जोणीए बहवे जीवा य, पोग्गला य वक्कमंति, विउक्कमति चयंति, उवचयंति, नो चेव णं णिफज्जति' शङ्कावर्तायां योनौ बहवो ___टीकार्थ-अब मनुष्य की विशेष योनियों का निरूपण किया जाता है-गौतमस्वामी प्रश्न करते हैं-भगवन् ! योनियों कितने प्रकार की कही गई हैं ? ___ भगवन्-हे गौतम ! तीन प्रकार की योनियां कही गई हैं, वे इस प्रकार-कूर्मोन्नता, शंखावा और वंशीपत्रा । जो योनि कछुए की पीठ जैसी ऊंची हो वह कूर्मोन्नता योनि कहलाती है। जिसके आवर्त शंख के समान हों, वह शंखावर्ती । दो वंशीपत्रों के समान आकार वालीयोनि को वंशीपत्रा कहते हैं। इन तीन प्रकार की योनियों में से कूर्मोन्नता योनि उत्तम पुरुषों की माताओं की होती है । कूर्मोन्नत योनि में उत्तम पुरुष गर्भ में आते हैं, जैसे-अरिहन्त, (तीर्थकर) चक्रवर्ती, बलदेव और वासुदेव । शंखावर्तीयोनि चक्रवर्ती की पट. रानी की-स्त्रीरत्न की होती है शंखाव" । योनि में बहुत-से जीव और पुद्गल आते हैं, गर्भ रूप से उत्पन्न होते हैं, सामान्य रूप से वृद्धि को प्राप्त
ટીકાથ– હવે મનુષ્યની વિશેષ નિયનુ નિરૂપણ કરાય છે – શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્ નિઓ કેટલા પ્રકારની કહેલી છે?
શ્રી ભગવાન .-હે ગૌતમ! ત્રણ પ્રકારની ચેનિયે કહેલી છે, તેઓ આ પ્રકારે કૃનતા, શ ખાવ અને વંશીપત્રા, જે એનિ કાચબાની પીઠની જેમ ફેંચી હોય તે કુર્મોન્નતા નિ કહેવાય છે. જેના આવર્ત શંખના સમાન હોય તે શંખાવર્તા, બે વંશી પત્રેના સમાન આકારવાળી જેનિને વશીપત્રો કહે છે. આ ત્રણ પ્રકારનો નિયે માંથી કર્મોનનતા ચેનિ ઉત્તમ પુરૂષેની માતાઓની હોય છે. કૂર્મોન્નતા નિમા ઉત્તમ પુરૂષ ગર્ભમાં આવે છે, જેમકે-અરિહન્ત (તીર્થકર) ચક્રવર્તી, બલદેવ અને વાસુદેવ. શખાવત ની ચકવનની પટરાણની–સ્ત્રી રત્નની હોય છે. શંખાવર્તાયેનિમા ઘણા જીવે અને પુદ્ગલ આવે છે, ગર્ભરૂપથી ઉત્પન્ન થાય છે, સામાન્ય રૂપથી વૃદ્ધિને પ્રાપ્ત