________________
मैोधनो टीका पद १० सू० २ चरमाचरमाद्यल्पबहुत्वनिरूपणम्
.९१
सन्वत्थोवा इमी से रयणप्पभाए पुढवीए एगे अचरिमे' द्रव्यार्थ प्रदेशार्थतया सर्वस्तोकम् अस्याः रत्नप्रभायाः पृथिव्या एकम् अचरमं भवति प्रागुक्तयुक्तेः, तस्मात् 'चरिमाई असंखेज्जगुणाई' चरमाणि खण्डानि असंख्येयगुणानि भवन्ति, तेभ्य 'अचरिमं चरिमाणि य दोवि बिसेसाहिया' चरमं चरमाणि चेत्येतद् द्वयान्यपि विशेषाधिकानि भवन्ति, तेभ्योऽपि 'चरमंतपरसा असंखेज्जगुणा' चरमान्तप्रदेशा असंख्येयगुणा भवन्ति, अचरमखण्डस्य असंख्यात प्रदेशावगाढत्वेपि द्रव्यार्थतया एकत्वेन, चरमेषु खण्डेषु प्रत्येकमसंख्यातप्रदेशत्वात् चरमाचरमद्रव्यसमुदायापेक्षया चरमान्तप्रदेशानामसंख्यातगुणत्वं बोध्यम्, तेभ्योऽपि 'अचरमं तपएसा असंखिज्जगुणा' अचरमान्तप्रदेशा असंख्येयगुणा भवन्ति, तेभ्योऽपि - 'चर - मंतपएसा य अचरसंतपएसा य दोवि विसेसाहिया' चरमान्तप्रदेशाथ अचरमान्तप्रदेशाश्च द्वयेऽपि समुदिता विशेषाधिका भवन्ति, ' एवं जाव असत्तमाएं' एवम् - रत्नप्रभायाः पृथिव्या इव यावत्-शर्कराप्रभायाः, वालुकाप्रभायाः, पङ्कप्रभायाः, धूमप्रभायाः, तमः प्रभायाः अधः प्रदेश, दोनों की अपेक्षा से, इस रत्नप्रभा पृथिवी का पूर्वोक्त युक्ति के अनुसार अचरम एक है, उसकी अपेक्षा चरमाणि अर्थात् चरम खंड असंख्यातगुणा अधिक हैं। उनकी अपेक्षा अचरम और चरमाणि दोनों ही विशेषाधिक हैं उनकी अपेक्षा भी चरमान्तप्रदेश असंख्यातगुणा हैं, क्यों कि यद्यपि अचरमखण्ड असंख्यात - प्रदेशों में अवगाढ होता है, मगर द्रव्य की अपेक्षा वह एक है, चरम खंडों में प्रत्येक असंख्यातप्रदेशी होता है, अतः चरम और अचरम द्रव्य के समुदाय की अपेक्षा से चरमान्तप्रदेशों को असंख्यातगुणा समझना चाहिए । उनकी अपेक्षा भी अचरमान्तप्रदेश असंख्यातगुणा होते हैं । उनकी भी अपेक्षा श्रमान्तप्रदेश और अचरमान्तप्रदेश- दोनों मिलकर विशेषाधिक हैं ।
रत्नप्रभा प्रथिवी के संबंध में चरम - अचरम का आश्रय करके जो अल्प बहुत्व प्रतिपादित किया गया है, वैसा ही शर्कराप्रभा, वालुकाप्रभा, पंकप्रभा, धूमप्रभा, तमःप्रभा और तमस्तमःप्रभा पृथ्वी का भी कहना चाहिए । सौधर्म, અન્ને અપેક્ષાએ, આ રત્નપ્રભા પૃથ્વીના પૂર્વોક્ત યુક્તિના અનુસાર અચરમ એક છે, તેની અપેક્ષાએ ચરમાણુ અર્થાત્ ચરમ ખંડ અસ ખ્યાતગણુ અધિક છે. તેમની અપેક્ષાએ અંચરમ અને ચરમાણિઅને જ વિશેષાધિક છે. તેમની અપેક્ષાએ પણ ચરમાન્ત પ્રદેશ અસ ખ્યાતગણુા છે, જે કે અચરમખડ અસખ્યાત પ્રદેશમાં અવગાઢ હાય છે, પણ દ્રવ્યની અપેક્ષાએ તે એક છે, ચરમડામાં પ્રત્યેક અસંખ્યાત પ્રદેશી હોય છે, તેથી ચરમ અને અચરમ દ્રવ્યના સમુદાયની અપેક્ષાએ ચરમાન્ત પ્રદેશાને અસ`ખ્યાતગણા સમજવા જોઇએ તેમની અપેક્ષાએ ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશ ખન્ને મળીને વિશેષાધિક છે.
રત્નપ્રભા પૃથ્વીના સમન્યમાં ચરમ-અચમના આશ્રય કરીને જે રપ, બહુત્વ પ્રતિપાદિત કરાયેલું છે, તેવું જ શર્કરાપ્રભા, વાલુકાપ્રભા, પકપ્રભા, ધૂમપ્રભા, તમઃપ્રભા