________________
प्रमैयबोधिनी टीका पद ९ सू.० ३ योनिविशेपनिरूपणम् - संवृतविवृतयोनिकानाम् अयोनिकानाञ्च कतरेकतरेभ्योऽल्पा वा, वहुका वा, तुल्या वा, 'विशेषाधिका वा ? गौतम ! सर्वस्तोकाः जीवाः संवृतविवृतयोनिकाः, विवृतयोनिका असंख्येयगुणाः, अयोनिकाः अनन्तगुणाः, संवृतयोनिकाः अनन्तगुणाः ॥ सू० ३॥
टीका-अथ पुनरपि विशेषरूपेण ज्ञानार्थ प्रकारान्तरेण योनिरेव प्ररूपयितुमाह-'कइवि. हाणं भंते ! जोणी पण्णता?' हे भदन्त ! कति विधा खलु योनिः प्रज्ञप्ता ? भगवान् आह'गोयमा !' हे गौतम ! 'तिविहा जोणी पण्णत्ता' त्रिविधा योनिः प्रज्ञप्ता, 'तं जहा-संवुडाजोणी, वियडा जोणी, संवुडवियडा जोणी' तद्यथा-संवृता योनिः, विवृता योनिः, संवृतविवृता योनिः, गौतमः पृच्छति-'नेरइयाणं भंते ! कि संबुडा जोणी, वियडा जोणी, संवुडवियडाजोणी ?' हे भदन्त ! नैरयिकाणां किं संवृता-आच्छादिता अन्तर्हिता इत्यर्थः योनि भवति ? जोणियाणं अजोणियाण थ) हे भगवन् ! इन संवृतयोनिकों विवृतयोनिकों, संवृत्त विवृतयोनिकों और अयोनिकों में से (कयरे कयरेहिंतो) कौन किससे (अप्पा वा, बहुया वा, तुल्ला चा. विसेमाहिया वा?) अल्प, बहुत तुल्य अथवा विशेषाधिक है ? (गोयना !) हे गौतम ! (सम्वत्थोवा जीवा संबुडविथडजोणिया) सब से कम जीव संवृतविवृतयोनिक कहे, हैं (वियडजोणिया असंखिजगुणा) विवृतयोनिक असंख्यातगुणा हैं (अजोणिया-अपंतगुणा) अयोनिक अनन्तगुणा हैं (संवुडजोणिया अणंतगुणा) संवृतयोनिक अनन्तगुणा हैं। .. टीकार्थ-अब प्रकारान्तर से पुनः योनियों को समझाने के लिए कहते हैंश्रीगौतमस्वामी-हे भगवन् ! योनियां कितने प्रकार की कही हैं ? भगवान्हे गौतम ! योनियां तीन प्रकार की कही हैं, वे इस प्रकार-संवृतयोनि, विवृतयोनि और 'संवृत विवृतयोनि ! गौतमस्वामी हे भगवन् ! नारक जीवों की णियाण य) भगवन् मा सवृत्त योनि, विवृत्तानि, सवृत्त वित्त योनि मने भयानिमा (कयरे कयरेहितो) अy अनाथी (अप्पा वा पहुया वा तुल्ला वा विसेसाहिया वा) २५ घा, तुझ्य मथा विशेषाधि छ ? ___(गोयमा ।) गौतम । (सव्वयोगा जीवा संवुडवियडजोणिया) माथी माछा 04 संवृत्त वित्त सनि छ (वियडजोणिया असंखिज्जगुणा) विवृत्त योनि मसभ्यात. मा छ (अजोणिया अणंतगुणा) मेयोनि मनन्त छ (संवुडजोणिया अणंतगुणा) सवृत्त ચેનિક અનન્તગણું છે
ટીકાથ-હવે પ્રકારાન્તરે ફરી એનિને સમજાવવા માટે કહે છે '
શ્રી ગૌતમસ્વામી –હે ભગવન્! ચનિયે કેટલા પ્રકારની કહેલી છે?' - શ્રી ભગવાન – નિલે ત્રણ પ્રકારની તી છે, તે આ પ્રકારે -સંવૃત્તનિ, વિવૃત્ત નિ, અને સંવૃત્ત વિવૃત્ત નિ
શ્રી ગૌતમસ્વામી - હે ભગવન્! નારક જીવની'શું સંવૃત અર્થાત્ આચાદિત યોનિ