________________ . ॥पढमं अज्झयणं समत्तं॥ छाया-गौतम ! मृगापुत्रो दारकः षड्विंशतिं वर्षाणि परमायुः पालयित्वा कालमासे कालं कृत्वा इहैव जम्बूद्वीपे द्वीपे भारते वर्षे वैताढ्यगिरिपादमूले सिंहकुले सिंहतया प्रत्यायास्यति / स तत्र सिंहो भविष्यति अधार्मिको यावत् साहसिकः, सुबहु पापं कर्म यावत् समर्जयिष्यति। स तत्र कालमासे कालं कृत्वा, अस्यां रत्नप्रभायां पृथिव्यां उत्कृष्टसागरोपमस्थितिकेषु यावदुपपत्स्यते। स ततोऽनन्तरमुवृत्य सरीसृपेषूपपत्स्यते / तत्र कालं कृत्वा द्वितीयायां पृथिव्यां उत्कृष्टतया त्रिसागरोपमस्थितिरुपपत्स्यते / स ततोऽनन्तरमुढत्य पक्षिषूपपत्स्यते / तत्रापि कालं कृत्वा तृतीयायां पृथिव्यां सप्तसागरो / ततः सिंहेषु। तदनन्तरं चतुर्थ्याम्। उरगः। पञ्चम्याम्। स्त्री। षष्ठ्याम् / मनुजः। अधः सप्तम्याम् / ततोऽनन्तर मुद्वृत्य स यानीमानि जलचरपंचेन्द्रियतिर्यग्योनिकानां मत्स्य-कच्छप-ग्राह-मकर-सुंसुमारादीनां अर्द्ध त्रयोदश-जाति 'कुलकोटीयोनि-प्रमुखशतसहस्राणि तत्र एकै कस्मिन् योनिविधानेऽनेकशतसहस्रकृत्वो मृत्वा 2 तत्रैव भूयो भूयः प्रत्यायास्यति, स तत उद्धृत्य चतुष्पदेषु एवं उर:परिसपेषु भुजपरिसपेषु, खचरेषु, चतुरिन्द्रियेषु त्रीन्द्रियेषु, द्वीन्द्रियेषु, वनस्पतिकटुकवृक्षेषु, कटुकदुग्धेषु, वायुषु, तेजस्सु, अप्सु, पृथिवीषु, अनेकशत 1. लोक-प्रकाश नामक ग्रन्थ में कुलकोटि की परिभाषा निम्न प्रकार से की हैकुलानि योनि-प्रभवान्याहुस्तानि बहून्यपि। भवन्ति योनावेकस्यां नानाजातीयदेहिनाम्॥६६॥ कृमिवृश्चिककीटादि-नानाक्षुद्रांगिनां यथा। एक-गोमयपिण्डान्तः कुलानि स्युरनेकशः॥६७॥ योनि की परिभाषा इस प्रकार की हैतैजसकार्मणवन्तो युज्यन्ते यत्र जन्तवः स्कन्धैः। औदारिकादियोग्यैः स्थानं तद्योनिरित्याहुः॥४३॥ व्यक्तितोऽसंख्येयभेदास्ताः संख्याहर्हाः नैव यद्यपि। तथापि समवर्णादिजातिभिर्गणनां गताः॥४४॥ (लोकप्रकाश सर्ग 3, द्रव्यलोक) अर्थात्-१-जो योनि में जीव समूह पैदा होते हैं वे कुल कहलाते हैं। एक योनि में भी नानाजातीय प्राणियों के वे कुल अनेक संख्यक होते हैं। २-जिस प्रकार एक गोमय पिण्ड से कृमि, वृश्चिक, कीट आदि नाना प्रकार के क्षुद्र प्राणियों के अनेक कुल होते हैं उसी प्रकार अन्यत्र भी समझ लेना चाहिए। ३-तैजस और कार्मण शरीर वाले प्राणी जहां औदारिक आदि शरीर के योग्य पुद्गल स्कन्धों से युक्त हों, वह स्थान योनि कहलाता है। ४-ये योनियां व्यक्ति- भेद से असंख्यात भेद वाली मानी जाती हैं अतः इन की संख्या यद्यपि नियत नहीं है, तथापि समान वर्ण, गन्ध, रस आदि की अपेक्षा एक जातीयता की दृष्टि से इन की गणना की गई है। 204 ] श्री विपाक सूत्रम् / प्रथम अध्याय [प्रथम श्रुतस्कंध