________________ रायमग्गे अन्तरावणंसि अंडयपणिएणं वित्तिं कप्पेमाणा विहरन्ति।अप्पणा वि यणं से निण्णयए अंडवाणियए तेहिं बहूहिं काइ-अंडएहि य जाव कुक्कुडिअंडएहि य सोल्लेहिं तलिएहिं भज्जिएहिं सुरं च 5 आसाएमाणे 4 विहरति। तते णं से निण्णए अंडवाणियए एयकम्मे 4 सुबहुं पावं कम्मं समजिणित्ता एगं वाससहस्सं परमाउं पालइत्ता कालमासे कालं किच्चा तच्चाए पुढवीए उक्कोससत्तसागरोवमट्टितीएसुणेरइएसुणेरइयत्ताए उववन्ने। ____ छाया-एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे पुरिमतालं नाम नगरमभवत् , ऋद्ध / तत्र पुरिमताले उदितो नाम राजा अभवत् महा / तत्र च पुरिमताले निर्णयो नाम अण्डवाणिजोऽभूत् आढ्यो यावदपरिभूतः, अधार्मिको यावद् दुष्प्रत्यानन्दः। तस्य निर्णयस्याण्डवाणिजस्य बहवः पुरुषाः दत्तभृतिभक्तवेतना कल्याकल्यि कुद्दालिकाश्च पत्थिकापिटकानि च गृह्णन्ति पुरिमतालस्य नगरस्य परिपर्यन्तेषु बहवः काक्यंडानि च घूक्यंडानि च पारापती-टिटिभी-बकीमयूरी-कुक्कुट्यंडानि च, अन्येषां चैव बहूनां जलचर-स्थलचर-खचरादीनामंडानि गृह्णन्ति, गृहीत्वा च पत्थिकापिटकानि भरन्ति, भृत्वा च यंत्रैव निर्णयोऽण्डवाणिजस्तत्रैवोपागच्छन्ति उपागत्य निर्णयस्यांडवाणिजस्योपनयन्ति। ततस्तस्य निर्णयस्यांडवाणिजस्य बहवः पुरुषाः दत्तभृति बहूनि काक्यण्डानि च यावत् कुक्कुट्यंडानि च अन्येषां च बहूनां जलचरस्थलचरखचरादीनामंडानि तवकेषु च कवल्लीषु च कन्दुषु च भर्जनकेषु चांगारेषु च तलन्ति, भृजन्ति, पचन्ति, तलन्तो भृज्जन्तः पचन्तश्च राजमार्गेऽन्तरापणे अण्डपण्येन वृत्तिं कल्पमाना विहरन्ति / आत्मनापि च स निर्णयोऽण्डवाणिजस्तैर्बहुभिः काक्यण्डैश्च यावत् कुक्कुट्यण्डैश्च पक्वैस्तलितैभृष्टैः सुरां च 5 1. -सुरं च ५-यहां पर 5 इस अंक से "-मधुं च मेरगं च जातिं च सीधुंच पसन्नं च-" इन पदों का ग्रहण समझना। इन पदों की व्याख्या द्वितीय अध्ययन में की जा चुकी है।। 2. -आसाएमाणे 4- यहां दिए गए 4 के अंक से "-विसाएमाणे परिभाएमाणे परिभुंजेमाणे-" इन पदों का ग्रहण करना चाहिए। इन की व्याख्या द्वितीय अध्ययन में की जा चुकी है। परन्तु इतना ध्यान रहे कि वहां स्त्रीलिङ्ग का निर्देश है, जब कि यहां पुल्लिङ्ग है। तथापि अर्थ-विचारणा में कोई अन्तर नहीं है। 3. -एयकम्मे 4- यहां के 4 अंक से "-एयप्पहाणे एयविजे-" और "-एयसमायरे-"-इन पदों का ग्रहण करना चाहिए। एतत्कर्मा आदि पदों का शब्दार्थ द्वितीय अध्ययन में दिया जा चुका है। 358 ] श्री विपाक सूत्रम् / तृतीय अध्याय [प्रथम श्रुतस्कंध