________________ अभग्नसेन ने पैतृक विचारों का भी आश्रयण किया। इसीलिए वह अपने पिता की भान्ति अधर्मी, पापी एवं निर्दयता-पूर्वक जनपद (देश) को लूटने लगा। अधिक क्या कहें वह राजदेय कर-महसूल पर भी हाथ फेरने लगा। अब सूत्रकार अभग्नसेन की अग्रिम जीवनचर्या का वर्णन करते हुए कहते हैं- . मूल-तते णं जाणवया पुरिसा अभग्गसेणेण चोरसेणावतिणा बहुग्गामघायावणाहिं ताविया समाणा अन्नमन्नं सद्दावेंति 2 त्ता एवं वयासीएवं खलु देवाणु० ! अभग्गसेणे चोरसेणावती पुरिमतालस्स णगरस्स उत्तरिल्लं जणवयं बहूहिं गामघातेहिं जाव निद्धणे करेमाणे विहरति, तं सेयं खलु देवाणुप्पिया! पुरिमताले णगरे महब्बलस्स रण्णो एतमटुं विनवित्तते, तते णं ते जाणवयपुरिसा एतमटुं अन्नमन्नं पडिसुणेति 2 त्ता महत्थं महग्धं महरिहं रायारिहं पाहुडं गेहंति रत्ता जेणेव पुरिमताले णगरे जेणेव महब्बले राया तेणेव उवागते२ महब्बलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति 2 करयल० ३अंजलिं कट्ट महब्बलं रायं एवं वयासी। छाया-ततस्ते जानपदाः पुरुषाः अभग्नसेनेन चोरसेनापतिना बहुग्रामघातनाभिस्तापिताः संतः अन्योन्यं शब्दाययन्ति 2 एवमवदन्-एवं खलु देवानु० ! अभग्नसेनश्चोरसेनापतिः पुरिमतालस्य नगरस्यौत्तराहं जनपदं बहुभिर्दामघातैर्यावद् निर्धनान् कुर्वन् विहरति / तच्छ्रेयः खलु देवानुप्रियाः ! पुरिमताले नगरे महाबलस्य राज्ञः एतमर्थं विज्ञापयितुं , ततस्ते जानपदपुरुषाः एतमर्थमन्योऽन्यं प्रतिशृण्वन्ति 2 महार्थं महाघु महार्हं राजाहँ प्राभृतं गृह्णन्ति 2 यत्रैव पुरिमतालं नगरं यत्रैव महाबलो राजा तत्रैवोपागता:२ महाबलाय राज्ञे तद् महार्थं यावत प्राभृतमुपनयन्ति 2 करतल० अंजलिं कृत्वा महाबलं राजानं एवमवदन्। पदार्थ-तते णं-तदनन्तर। ते-वे। जाणवया-जनपद-देश में रहने वाले। पुरिसा-पुरुष। 1. "गामघातेहिं जाव निद्धणे-" यहां पठित जाव-यावत्- पद से-नगरघाते हि यं गोग्गहणेहि य बंदिग्गहणेहि य पंथकोडेहि य खत्तखणणेहि य ओवीलेमाणे 2 विहम्मेमाणे 2 तज्जेमाणे 2 तालेमाणे 2 नित्थाणे-" इन पदों का ग्रहण करना सूत्रकार को अभिमत है। इन पदों का शब्दार्थ पीछे लिख दिया गया है। 2. "-महत्थं जाव पाहुडं-" यहां पठित जाव-यावत् पद से "-महग्धं महरिहं रायारिहं-" इन पदों का ग्रहण समझना चाहिए। 3. "-करयल अंजलि-" यहां के बिन्दु से "-करयलपरिग्गहियं दसणहं मत्थए-" इन पदों का ग्रहण करना सूत्रकार को अभिमत है। इन का अर्थ पदार्थ में दिया जा रहा है। 388 ] श्री विपाक सूत्रम् / तृतीय अध्याय [ प्रथम श्रुतस्कंध