________________ दुष्प्रत्यानन्दः। तस्स छण्णिकस्य छागलिकस्य बहूनि अजानां चैडानां च गवयानां च वृषभाणां च शशकानां च मृगशिशूनां च शूकराणां च सिंहानां च हरिणानां च मयूराणां च महिषाणां च शतबद्धानि च सहस्रबद्धानि च यथानि वाटके संनिरुद्धानि तिष्ठन्ति / तत्र बहवः पुरुषाः दत्तभृत्तिभक्तवेतना: बहूनजांश्च यावद् महिषांश्च संरक्षन्तः संगोपयन्तस्तिष्ठन्ति / अन्ये च तस्य बहवः पुरुषाः अजानां च यावद् महिषाणां च गृहे निरुद्धास्तिष्ठन्ति / अन्ये च तस्य बहवः पुरुषाः दत्तभृतिभक्तवेतना बहूनजांश्च यावद् महिषांश्च शतानि च सहस्राणि जीविताद् व्यपरोपयन्ति 2 मांसानि कर्तनीकृत्तानि कुर्वन्ति 2 छण्णिकाय छागलिकायोपनयन्ति। अन्ये च तस्य बहवः पुरुषाः तानि अजमांसानि च यावद् महिषमांसानि च तवकेषु च कवल्लीषु च कन्दुषु च भर्जनकेषु च अंगारेषु च तलंति च भृजंति च पचन्ति च / तलन्तश्च 3 राजमार्गे वृत्तिं कल्पयन्तः विहरन्ति / आत्मनापि च स छण्णिकःछागलिकः तैः बहुभिरजमांसैश्च पक्वैस्तलितैर्भृष्टैः सुरां च 5 आस्वादयन् 4 विहरति। ततः स छण्णिकः छागलिकः एतत्कर्मा एतत्-प्रधानः एतद्विद्यः एतत्समाचार: सुबहु पापं कर्म कलिकलुषं समय॑ सप्तवर्षशतानि परमायुः पालयित्वा चतुर्थ्यां पृथिव्यां उत्कर्षेण दशसागरोपमस्थितिकेषु नैरयिकेषु नैरयिकतयोपपन्नः। पदार्थ-एवं खलु-इस प्रकार निश्चय ही। गोतमा !-हे गौतम् ! / तेणं कालेणं-उस काल में। तेणं-उस। समएणं-समय में। इहेव-इसी। जंबुद्दीवे दीवे-जम्बूद्वीप नामक द्वीप के अन्तर्गत। भारहे वासे-भारतवर्ष में। छगलपुरे-छगलपुर ।णाम-नाम का। णगरे-नगर। होत्था-था। तत्थ-वहां / सीहगिरीसिंहगिरी। णाम-नामक। राया-राजा / होत्था-था। महया-जो कि हिमालय आदि पर्वतों के समान महान् था। तत्थ णं-उस। छगलपुरे-छगलपुर / णगरे-नगर में। छण्णिए-छण्णिक। णाम-नामक। छागलिएछागलिक-छागों-बकरों के मांस से आजीविका करने वाला वधिक-कसाई। परिवसति-रहता था, जो कि।अड्डे-धनी तथा अपने नगर में बड़ा प्रतिष्ठित था और। अहम्मे-अधर्मी। जाव-यावत् / दुप्पडियाणंदेदुष्प्रत्यानन्द अर्थात् बड़ी कठिनाई से प्रसन्न होने वाला था। तस्स णं-उस। छण्णियस्स-छण्णिक। छागलियस्स-छागलिक के। बहवे-अनेक। अयाण य-अजों-बकरों। एलाण य-भेड़ों। रोज्झाण यरोझों-नीलगायों। वसभाण य-वृषभों। ससयाण य-शशकों-खरगोशों। पसयाण य-मृगविशेषों अथवा मृगशिशुओं। सूयराण य-शूकरों-सूअरों। सिंहाण य-सिंहों। हरिणाण य-हरिणों। मऊराण य-मयूरों और।महिसाण य-महिषों-भैंसों के।सतबद्धाणि-शतबद्ध-जिस में 100 बन्धे हुए हों। सहस्सबद्धाणिसहस्रबद्ध-जिस में हज़ार बंधे हुए हों, ऐसे। जूहाणि-यूथ-समूह / वाडगंसि-वाटक-बाड़े में अर्थात् बाड़ आदि के द्वारा चारों ओर से घिरे हुए विस्तृत खाली मैदान में। सन्निरुद्धाइं-सम्यक् प्रकार से रोके हुए। चिट्ठन्ति-रहते थे। तत्थ-वहां / बहवे-अनेक। पुरिसा-पुरुष। दिण्णभइभत्तवेयणा-जिन्हें वेतन के रूप * प्रथम श्रुतस्कंध] श्री विपाक सूत्रम् / चतुर्थ अध्याय [449