________________ गिहस्स अदूरसामंतेणं-पीछे पढ़े गए इन पदों का ग्रहण करना चाहिए। तथा-आगासतलगंसि जाव पासति-यहां पठित जाव-यावत् पद से -कणगतिंदूसएणं कीलमाणिं-इन पदों को ग्रहण करना चाहिए। तथा –करतल जाव एवं-यहां के बिन्दु से अभिमत पाठ तृतीय अध्याय में लिखा जा चुका है। दत्तपुत्री देवदत्ता के सम्बंध में अपने अनुचरों के कथन को सुनने के बाद रोहीतक नरेश ... वैश्रमण दत्त ने क्या किया, अब सूत्रकार उस का वर्णन करते हुए कहते हैं मूल-तते णं से वेसमणे राया अस्सवाहणियाओ पडिणियत्ते समाणे अब्भिंतरट्ठाणिज्जे पुरिसे सद्दावेति सद्दावित्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! दत्तस्स धूयं कण्हसिरीए अत्तयं देवदत्तदारियं पूसणंदिस्स जुवरण्णो भारियत्ताए वरेह, जइ वि य सा सयरजसुक्का। तते णं ते अभितरट्ठाणिजा पुरिसा वेसमणरण्णा एवं वुत्ता समाणा हट्टतुट्ठा करयल. जाव एयमटुं पडिसुणेति 2 ण्हाया जाव सुद्धप्पावेसाई वत्थाई पवरपरिहिया जेणेव दत्तस्स गिहे तेणेव उवागया। तते णं से दत्ते सत्थवाहे ते पुरिसे एजमाणे पासति, पासित्ता हट्ठतुढे आसणाओ अब्भुट्टेति 2 त्ता सत्तट्ठपयाई अब्भुग्गते आसणेणं उवनिमंतेति, उवनिमंतित्ता ते पुरिसे आसत्थे वीसत्थे सुहासणवरगते एवं वयासी-संदिसंतु णं देवाणुप्पिया ! किमागमणपओयणं?, तते णं ते रायपुरिसा दत्तं सत्थवाहं एवं वयासी-अम्हे णं देवाणुप्पिया ! तव धूयं कण्हसिरीअत्तयं देवदत्तं दारियं पूसणंदिस्स जुवरण्णो भारियत्ताए वरेमो, तं जति णं जाणासि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिजं वा सरिसो वा संजोगो, ता दिज्जउ णं देवदत्ता पूसणंदिस्स जुवरण्णो भण देवाणुप्पिया! किं दलयामो सुक्कं ?, तते णं से दत्ते ते अभितरट्ठाणिज्जे पुरिसे एवं वयासी-एतं चेवणं देवाणुप्पिया! मम सुक्कं जंणं वेसमणदत्ते राया ममंदारियाणिमित्तेणं अणुगिण्हइ, ते ठाणेजपुरिसे विउलेणं पुष्फवस्थगंधमल्लालंकारेणं सक्कारेति 2 पडिविसज्जेति। तते णं ते ठाणेजपुरिसा जेणेव वेसमणे राया तेणेव उवागच्छन्ति 2 त्ता वेसमणस्स रण्णो एतमटुं निवेदेति। छाया-ततः स वैश्रमणो राजा अश्ववाहनिकातः प्रतिनिवृत्तः सन् 714 ] श्री विपाक सूत्रम् / नवम अध्याय [प्रथम श्रुतस्कंध