________________
पुद्गल-कोश
४७
सागारे से नाणे भवइ, अणगारे से दंसणे भवइ, से तेणटुणं जाव नो तं समयं जाणइ, एवं जाव अनंतपएसियं ।
भग० श १८ । उ ८ । प्र ११ । पृ० ७७७-७८
(१२) केवली णं भंते ! मणुस्से परमाणुपोग्गलं ० जहा परमाहोहिए तहा केवली वि जाव अणतपएसिय ।
- भग० १८ । उ ८ । प्र १२ | पृ० ७७८
(१३) परमाणुपोग्गले णं भंते ! असिधारं वा, खुरधारं वा, ओगहेज्जा ? हंता, ओगाहेज्जा । से णं भंते ! तत्थ छिज्जेज्ज वा भिज्जेज्ज वा ? गोयमा ! जो इणट्ठे समट्ठे, णो खलु तत्थ सत्थ कमइ, एवं जाव असं खेज्जपएसिओ | [ प्र ५,६ ]
अणतपएसिए णं भंते! बंधे असिधारं वा खुरधारं वा ओगाहेज्जा ? हंता, ओगाहेज्जा | से णं तत्थ छिज्जेज्ज वा भिज्जेज्ज वा ? गोयमा ! अत्थेगइए छिज्जेज्ज वा भिज्जेज्ज वा अत्थेगइए णो छिज्जेज्ज वा णो भिज्जेज्ज वा । [5]
एवं अगणिकायस्स मज्भंमज्भेणं, तहि णवरं 'झियाएज्न' भाणियव्वं, एवं पुक्खल संवट्टगस्स महामेहस्स मज्भंमज्झेणं, तहि 'उल्लेसिया' ; एवं गंगाए महाणईए पडिसोयं हव्वं आगच्छेज्जा, तह 'विणिहाय' आवज्जेज्जा, उदगावत्तं वा उदगबंदु वा ओगाहेज्जा से णं तत्थ परियावज्जेज्जा । [ ८ ]
— भग० श ५ । उ ७ । प्र० ५ से ८ । पृ० ४८३
(१४) परमाणुपोग्गला णं भंते ! कि अणुसेढि गई पवत्तइ विसेढि गई पवत्तs ? गोयमा ! अणुसेढि गई पवसइ नो विसेढि गई पवत्तइ । दुपएसिया णं भंते ! बंधा अणुसेढि गई पवत्तइ ? एवं चेव, एवं जाव अनंतपएसियाणं खंधाणं ।
Jain Education International
-भग० श २५ । ३ । प्र५८, ५९ । पृ० ८६०
For Private & Personal Use Only
www.jainelibrary.org