________________
पुद्गल-कोश
९३
पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलनां सिद्धा प्रतिष्ठिता। द्रव्येऽपि द्रव्यपरिणाममपि अगीकृत्य परमाण्वादिषु एष एव भावपरिणामोक्त एव गमः-व्याख्या।
रत्नसिंहसूरि टीका- एवं तावद्धावं वर्णगंधादिपरिणामं इममभिहितस्वरूपमेकाद्यनन्तगुणस्थानवत्तिनमित्यर्थः। प्रतीत्याश्रित्य कालतोऽप्रदेशाः पुद्गलाः सिद्धाः स्वरूपनिरूपणेन प्रतिष्ठिताः। द्रब्येऽपि द्रव्यपरिणाममप्याश्रित्य परमाण्वादिषु, एवं भावपरिणामाभिहित एव प्रकारो ज्ञेयः। अयमभिप्रायः-ये परमाणवः परस्परमसंपृक्तास्ते द्रव्यतोऽप्रदेशा उच्यन्त इति ।
वर्णादि परिणाम भाव की अपेक्षा परमाणु पुदगलादि में काल से अप्रदेशीपन सिद्ध होता है। इसी प्रकार द्रव्य में भी यही गमक जानना चाहिए। अर्थात् इस प्रकार यहाँ कहे हुए-वर्णादिरूप और एक से अनंत गुणस्थानवर्ती भाव की अपेक्षा काल से अप्रदेश पुद्गल सिद्ध होते हैं। अथवा पुद्गलों का काल से अप्रदेशीपन प्रतिष्ठित होता है। द्रव्य में भी द्रव्यपरिणाम को अंगीकार कर, परमाणु आदि पुद्गलों में यही भाव परिणामोक्त व्याख्या-गम समझनी चाहिए ॥९॥
एमेव होइ खेत्ते, एगपएसावगाहणाईसु ।
ठाणंतरसंति, पडुच्च कालेण मग्गणया ॥१०॥ अभयदेवसूरि टोका-एवमेव द्रव्यपरिणामवद् भवति क्षेत्रे क्षेत्रमधिकृत्य एकप्रदेशावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाsप्रदेशानांमार्गणा, यथा क्षेत्रतः, एवम् अवगाहनादितोऽपि–इत्येतदुच्यते:
रत्नसिंहसूरि टोका-एवमेव द्रव्यपरिणामवद्भवति क्षेत्रे क्षेत्रमधिकृत्य एकप्रदेशावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा। अयमभिप्रायः-यथा द्रव्यपरिणाममाभित्य परमाणवो द्रव्यतोऽप्रदेशास्तककनमःप्रदेशावगाहितायां सत्यां स्वस्वक्षेत्रमुञ्चन्तः क्षेत्रतोप्रदेशाः पुद्गला उच्यन्ते। यदा यदा तु स्वस्वक्षेत्रं विमुच्य क्षेत्रान्तरेषु पुद्गलाः संचरन्ति, प्रतिस्थानं च समयमेकमवतिष्ठन्ते, तदा तदा कालतोऽप्रदेशाः पुद्गला व्यपदिश्यन्ते इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org