________________
पुद्गल-कोश
३४१ टीका-परमाणुपुद्गलो भदन्त ! वायुकायेन स्पृष्टो वापुकायो धारादिष्व वगाह नोक्ताऽथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परभाण्वादिमभिधातुमाह -परमाणुपोग्गलेणमित्यादि। “वाउवाएणं फुडति ।" परमाणुपुद्गलो वायुकायेन स्पृष्टो व्याप्तो मध्ये क्षिप्त इत्यथः । "नो वाउयाए स्यादि" नो वायुकायः परमाणुपोग्गलेन स्पृष्टोव्याप्तो मध्ये क्षिप्तो वायो महत्वादणोश्च निप्रदेशत्वे नातिसूक्ष्यतया व्यापकत्वाभावादिति ।
परमाणु पुदगल वायुकाय को स्पृष्ट कर सकता है, उसमें व्याप्त हो सकता है तथा उसमें क्षिप्तप्रवेश कर सकता है परन्तु वायुकाय परमाणु पुद्गल को स्पृष्ट नहीं कर सकता है, उसमें व्याप्त नहीं हो सकता है तथा उसमें क्षिप्तप्रवेश नहीं कर सकता सकता है। क्योंकि वायुकाय महत्-स्थूल है. परमाणु अतिसूक्ष्म-अप्रदेशो है ।
'वायुकायेन स्पृष्टो' का अर्थ टीकाकार ने इस प्रकार किया है-वायुकाय की धारादि में अवगाहन कर सकता है। अवगाहन और स्पर्श को पर्यायवाची माना है। '३९ परमाणु पुद्गल का चरम-अचरमत्व
(क) परमाणुपोग्गलेणं भंते ! कि चरिमे, अचरिमे? गोयमा ! दव्वादेसेणं नो चरिमे, अचरिमे ; खेत्तादेसेणं सिय चरिमे, सिय अचरिमे, कालादेसेणं सिय चरिमे, सिय अचरिमे भावादेसेणं सिय चरिमे, सिय अचरिमे।
-भग० श १४ । उ ४ । सू ६ । पृ० ६९९ टोका-य परमाणु यस्माद्विवक्षितभावाच्च्युतः सन् पुनस्तं भावं न प्राप्स्यति स तद्भावापेक्षयाचरम एतद्विपरीतस्त्वचरम इति। तत्र 'दव्वादेसेणं' ति आदेशः प्रकारो द्रव्यरूप आदेशो द्रव्यादेशस्तेन नो चरमः सहि द्रव्यतः परमाणुत्वात्युतः संघातमवाप्यापि ततः च्युतः परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यतीति। खेत्तादेसेणं' ति क्षेत्रविशेषितत्वलक्षणप्रकारेण स्यात्कदाचिच्चरमः, कथं । यत्र क्षेत्र केवलौसमुद्घातं गतस्तत्र क्षेत्रे यः परमाणुरवगाढोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्चरमोसाविति, निविशेष्षणक्षेत्रापेक्षयात्वचरमस्ततक्षेत्रावगाहस्य तेन लप्स्यमानत्वादिति। 'कालादेसेणति' कालविशेषितत्वलक्षण प्रकारेण । सिय चरिमति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org