________________
२ - ध्यात — धौंकनी से उत्पन्न वायु ।
३ - पीडित - गीले कपड़ों के निचोड़ने आदि से उत्पन्न वायु ।
वासादि ।
४ - शरीरानुगत – प्रकार, उच्छ
५ - संमूच्छिम - पंखा झलने आदि से उत्पन्न वायु ।
पुद्गल-कोश
नोट-पांच प्रकार के वायु उत्पत्ति काल में अचेतन होती है और परिणामान्तर होने पर सचेतन भी हो सकती है ।
अणुचटन निर्गमः ।
भेदः षोढोत्कर चूर्णखंडचूर्णिकाप्रत राणुचटन विकल्पात् ॥ १५ भेदः षोढा भिद्यते । कुतः उत्कराविविकल्पात् । तत्रोत्करः काष्ठादीनां करपत्रादिभिरुत्करणं । चूणों यवकोधूमादीनां सक्तुकणिकादिः । खण्डो घटादीनां कपालशर्करादिः वः । चूर्णिका - माषमुद्गदादीनां । प्रतरोऽभ्रपटलादीनां । तप्तायः पिंडादिष्वयोद्यनादिभिरभिहन्य मानेषु स्फुलिंग
• ९५ अजीव परिणाम- 9 • १ भेद परिणाम
— तत्त्वराज० अ ५ । सू २४ । टीका
भेद छः प्रकार का है– (१) उत्कर, (२) चूर्ण, (३) खण्ड, (४) चूर्णिका, (५) प्रतर और (६) अनुतटिका ।
६२७
- पुद्गल परिणाम
-
Jain Education International
(क) ( अजीवपरिणामे णं भंते ) दसविहे पनते, तंजहा xxx भेय - परिणामे x x x । भेद परिणामे णं भंते ! कइविहे पलते ? गोयमा ! पंचविहे पण्णत्ते, तंजहा- खंडाभेयपरिणामे जाव उक्करिया भेदपरिणामे । - पण्ण० पद १३ सू ४१८
भेद परिणाम के पांच भेद है
१ – उत्करिका, २ - चूर्णिका ३ - प्रतर ४- अनुतटिका और ५ खण्ड | (ख) ( दसविधे अजीव परिणामे ) भेदपरिणामे
टीका-भेदपरिणाम: पश्वधा, तत्र खण्डभेदः, क्षिप्तमृत्पिण्डस्येव १ प्रतरभेदोऽम्रपटलस्येव २ अनुतटभेदो वंशस्येव ३ चूर्णभेदः चूर्णनं ४ उत्करिका भेदः समुत्कीर्यमाणप्रस्थकस्येवेति ।
- ठाण० स्था १० सू ७१३
For Private & Personal Use Only
www.jainelibrary.org