________________
४ विविध
वीयन्तिरायकर्म और पुद्गल
पुद्गल-कोश
विरियरस य णोकम्मं रुक्खाहारादिबलहरं दव्वं ।
वीर्यान्तराय कर्म के नोकर्म रूखा रूक्ष आहार आदि बल के नाश करने वाले
पदार्थ है ।
५४९
-कम्मगो ० मा ८५ पूर्वार्ध
•७४ जनेतर ग्रन्थों में पुद्गल
xxx पुद्गलास्तिकायः षोढा - पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं चेति ।
पुद्गलास्तिकाय के छः भेद है - पृथ्वी, जल, अग्नि, वायु — ये चार भूत तथा स्थावर और जंगम ।
रिक्तपर्यायानुपलम्भात् × × ×
Jain Education International
शांकरभाष्य टीका ( भामती ) - शांकरभाष्य टीका ( न्यायनिर्णय )
- शांकरभाष्य टीका ( रत्नप्रभा )
-७५ पुद्गल के - अणु ( परमाणु ) और स्कंध — भेद सादि परिणाम वाले है, अनादि परिणाम वाले नहीं है
खलूत्पत्तिमत्त्वादादिमान्प्रति
पुद्गलाना मणुस्कंधलक्षणः xxx स ज्ञायते ।
स्कंध पुद्गल तथा परमाणु पुद्गल सादिपरिणामवाले है ।
- १२ परमाणु द्रव्यतः नित्य हैं
अयं सर्वोऽपि द्रव्यस्तारः सदादि - परमाणुपर्यन्तो नित्यः, द्रव्यात् पृथग्भूतपर्यायाणामसत्वात् । न पर्यायस्तेभ्यः पृथगुत्पद्यते, सत्तादिव्यति
- सर्वसि० अ ५ । सू २५
- कसायपा० भा १ । गा १३-१४ टीका । पृ० २१६
For Private & Personal Use Only
www.jainelibrary.org