________________
पुद्गल-कोश रत्नसिंहसूरि टीका-एकगुणकालकत्वादीनामप्यनन्तगुणकालकत्वादयोऽनन्तभाग एव वर्तन्ते, तेन भावाप्रदेशेभ्यः कालाप्रदेशाः परमाणुस्कन्धा असंख्यातगुणा एव भवन्ति, न त्वनन्तगुणा इति। अयमभिप्रायः-एकगुणकालकारप्रभृति एकाद्य कोत्तरेण गुणवृद्ध योत्कृष्टसंख्यातगुणकालं यावसंख्यातानि गुणस्थानकानि लभ्यन्ते, ततः परमेकेनापि गुणेन वृद्धौ जघन्या:संख्यातगुणकालकपुद्गलस्कंधो व्यपदिश्यते। ततः प्रभृत्येकाद्य कोत्तरेण गुणवृद्ध योत्कृष्टासंख्यातगुणकालं यावदसंख्यातानि गुणस्थानकानि लभ्यन्ते, ततः परमेकेनापि गुणेन वृद्धौ जघन्यानन्तगुणकालकपुद्गलस्कंधो व्यपदिश्यते। ततः प्रभृत्येकाद्य कोत्तरेण गुणवृद्ध योत्कृष्टानन्तगुणकालं यावदनन्तानि लभ्यन्ते, तथा च सति यद्यप्यनन्तगुणकालकत्वादीनां पुद्गलस्कंधानामनन्तराशयोऽभिहिताः। तथाप्यनन्तस्यानन्तभेदत्वाद्वक्ष्यमाणैकगुणद्रव्यराशि १ संख्यातगुणद्रव्यराशि २ असंख्यातगुणद्रव्यराशि ३ अनन्तगुणद्रव्यराशि ४ रूपराशिचतुष्टये एकगुणकालकत्वादिद्रव्यराशेरपेक्षयाऽनन्तगुणकालत्वादिद्रव्यराशेः समग्रस्याप्यनन्तभागवृद्धत्वेनाभिहितत्वात्तच्चेह लध्वनन्तत्वं ज्ञेयम् । ततः कालाप्रदेशानां नानन्तगुणत्वम्, अपि तु असंख्यातगुणत्वमेवेति ।
इस प्रकार काल की अपेक्षा अप्रदेशी पुद्गलों का अनंतगुणपन हो जाता है क्योंकि अनंतगुणस्थानों में राशि भी अनंत होती है तथापि प्रत्येक गुणस्थान के काल की अपेक्षा से अप्रदेशी पुद्गलों की राशि कहलाती है। प्रत्युत्तर में कहा जाता हैवे अनंतराशियाँ एकगुणकालत्वादि के भी अनंतवें भाग रूप हैं अतः असंख्यातगुण ही है, किन्तु उनका अनंतगुण नहीं होता है। अर्थात् अनंतगुण कालत्वादि की अनंत राशियाँ हैं तो भी वे राशियाँ एक गुण कालत्वादि के अनंतवें भाग में ही वर्तती हैं अतः उन राशियों के द्वारा काल से अप्रदेशी पुद्गलों का अनंतगुणपन नहीं होता है किन्तु असंख्यातगुणपन ही होता है ।।८॥
एवं ता भावमिणं पडुच्च कालापएसिया सिद्धा।
परमाणुपोग्गलाइसु दवे वि हु एस चेव गमो॥९॥ अभयदेवसूरि टोका-एवं तावद् भावं'-वर्णादिपरिणाम 'इमम्' उक्तस्वरूपम् एकाद्यनन्तगुणस्थानवतिनमित्यर्थः। प्रतीत्य कालप्रदेशिका:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org