________________
पुद्गल-कोश
अमृत टीका - स्पर्शरसगंधवर्णसद्भावस्वभावं मूर्तम् । xxx मूर्त:
पुद्गलः एवेकः । × × ×।
१३८
(ज) खंधा देस पएसा, परमाणू पुग्गला चउहरूवी ॥
(झ) मुत्तो ख्वादिगुणो ।
- कर्म० भा १ । गा १५
(ञ) पुद्गल वर्ज मरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ।
द्रव्यं
मूर्तामूर्तं द्विधा अक्षप्राह्या गुणा मूर्ता अमूर्ताः
(ट) अमूर्ता निष्क्रियाः सर्वे मूर्तिमंतोऽत्र पुद्गलाः ।
रूपगंधरसस्पर्शव्यवस्था
मूर्तिरुच्यते ॥
-प्रव० अ २ । गा ८ १
टीका - XXX। तत्र तेषु पंचसु पुद्गलद्रव्यं रूपरसगंधस्पर्शवत्, शेषं द्रव्यचतुष्टयमरूपं, रूपादिवर्जितमित्यर्थः । रूपिणः इत्यत्र गंधरसस्पर्शाः सर्वदा रूपाविनाभाविन इति परमाणावपि संभवतीति दर्शितं भवति ।
Jain Education International
में
- प्रशम० श्लो २०७ उत्तरार्धं
उद्धत
मूर्तीमूर्तेगु णर्युतं । संत्यतीद्रियाः ॥
- योसा० । अधि० २ | श्लो ३
- योसा० । अधि० २ । श्लो २१
पुद्गल रूपी है - मूर्तिमान है अर्थात् रूप गुणवाला होता है । गंध, रस, स्पर्श आदि रूप में अविनाभावी है अत: रूप के कथन से उन सबका ग्रहण हो जाता है । -११०७ वर्ण-गंध-रस- स्पश
For Private & Personal Use Only
(क) पोग्गलत्थिकाए णं भंते! कइवण्णे, कइ गंध - रस- फासे ? गोयमा ! पंचवणे, पंचरसे, दुगंधे, अट्ठफासे XX X पन्नत्ते x x x
- ठाण० स्था० ५ । उ ३ । सू ४४१ - भग० श २ । उ १० सू ५७ - भग० श १२ । उ ५ । सू १५
www.jainelibrary.org