________________
१४२
.११.१२ पूरण- गलन स्वभाव (क) पूरणगलनधर्माण: पुद्गलाः ।
पुद्गल - कोश
(ख) पूरणगलणसहावा पोग्गला नाम ।
- षट्० खण्ड ० ५, ६ । गा ३७ । टीका । पु १४ । पृ० ३६
(ग) पूरणगलन स्वभावत्वात् पुद्गल इत्युच्यते ।
- कर्म० भा ५ । गा ८९ । टीका - ठाण० स्था १ । सू ५१ । टीका
(घ) अमृत टीका - पूरणगलनधर्मत्वात् ( पुद्गलाः ) ।
(छ) पूरणाद् गलनाच्च पुद्गलाः ।
(च) त्रिकालपूरणगलनात् पुद्गला इति निर्वचनं न प्रतिपक्षमुपयातीत्यव्यभिचारं सिद्ध ।
Jain Education International
(ज) पुद्गलशब्दस्यार्थो निर्दिष्ट :इति ।
- वृद्रस० मा १५ । टीका
- पंच० अधि १ । गा ७६
- श्लो० अ ५ । सू १ । पृ० ३९२-९३
- सिद्ध० ० अ ५ । सू १
- पुंगिलत्वात् पुरणगलनाद्वा पुद्गल
११.१३ परिणमन
(क) दसविहे अजीवपरिणामे पत्ते x x x |
- राज ० अ ५ । सु १९ । पृ० ४७४
पुद्गल - पूरण- गलन धर्मवाला है - जिसमें मिलने का और अलग होने का स्वभाव हो वह पुद्गल है ।
- ठाण० स्था १० | सू ७१३
पण ० । प १३ । सू ९४७ । पृ० ४१०
For Private & Personal Use Only
www.jainelibrary.org