________________
१०२
पुद्गल-कोश
मीसाण संकमं पइ, सपएसा खित्तओ असंखगुणा । मणिया सट्टा पुण, थोविच्चअ ते गहेअव्वा ॥ २६ ॥
अभयदेवसूरि टीका - मिश्राणाम् इति अप्रदेश- सप्रदेशानां मीलिताना संक्रमं प्रति अप्रदेशेभ्यः, सप्रदेशेभ्यः सप्रदेशेषु अल्प - बहुत्वविचारे संक्रमे क्षेत्रतः सप्रदेशाः असंख्येयगुणाः क्षेत्रतोऽप्रदेशेभ्यः सकाशात्, स्वस्थाने पुनः केवल सप्रदेश चिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति । एतदेव उच्यते ।
रत्नसिंहसूरि टीका - मिश्राणामित्यप्रदेश प्रदेशानां मीलितानां संत्रमं प्रत्यप्रदेशेभ्यः सप्रदेशेष्वल्पबहुत्वविचारसंक्रमे क्षेत्रतोऽप्रदेशेभ्यः क्षत्रतः सप्रदेशा असंख्येयगुणाः । स्वस्थाने पुनरप्रदेशान् विहाय केवलसप्रदेशचिन्तायां द्रव्यकालभावानां सप्रदेशानां क्रमशो विशेषाधिकानामपेक्षया स्तोका एव ते क्षेत्रतः सप्रदेशा इति ।
मिश्र के संक्रमण प्रत्यय सप्रदेशी क्षेत्र से असंख्यगुण कहे गये हैं तथा वे स्वयं के स्थान में थोड़े ही ग्रहण करना चाहिये । मिश्र अर्थात् साथ में मिले हुए अप्रदेश और सप्रदेश पुद्गल — उसके संक्रम प्रत्यय अप्रदेशों से सप्रदेशों के विषय के - अल्पबहुत्व के विचार रूप संक्रमण में क्षेत्र से सप्रदेशी, क्षेत्र से अप्रदेशी से असंख्येय गुण हैं तथा स्वयं के स्थान में - मात्र सप्रदेशी के विचार में - वे क्षेत्र से सप्रदेश पुद्गल : थोड़े ही हैं ॥ २६ ॥
खेत्तेण सप्पएसा, थोवा दव्वद्धभावओ अहिया । सपएस पाबहुयं, सट्टाणे अत्थओ एवं ॥२७॥ अभयदेवसूरि टीका - अर्थत इति व्याख्यानाऽपेक्षया ।
रत्नसिंहरि टीका - शेषसप्रदेशापेक्षया क्षेत्रतः सप्रदेशाः स्तोकाः, स्तोकत्वे च साध्ये युक्तिः पूर्वविचारितव । ' दव्वद्धभावओ अहिया' इति द्रव्यतः कालतो भावतश्च सप्रदेशाः क्रमशो विशेषाधिकाः । अर्थत इति व्याख्यानापेक्षया इत्थं स्वस्थाने सप्रदेशानां पुद्गलानामल्पबहुत्वमवगन्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org