Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
Catalog link: https://jainqq.org/explore/022600/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ निर्णयसागरस्थविक्रेयसंस्कृतपुस्तकानि । · १. आर्यासप्तशती - गोवर्धनाचार्यकृता, अनन्तपण्डितकृतया व्यङ्गार्थदीपनया टीकया सहिता. २. काव्यालंकारः– रुद्रटकृतः, नमिसाधुकृतटीकया सहितः १ ॥ ३. श्रीकण्ठचरितकाव्यम् - श्रीमङ्कविकृतम्, जोनराजकृतया टीका सहितम् । अस्य २५ सर्गाः सन्ति, अस्मिन् सूचनदुर्जनलोकानां वर्णनं, वसन्तवर्णनं, कैलासपर्वतवनम्, शिववर्णनं च इत्यादीनि वर्णनान्यतीव मनोरमाणि सन्ति..... ... ... ... ... ४. कर्पूरमञ्जरीसट्टकं— श्रीराजशेखरकृतं, वासुदेवकृतया टीका सहितं, बालभारतनाटकं च ५. अनर्घराघवं नाटकम् - श्रीमुरारिकृतं रुचिपत्युपाध्याय कृतया टीकया सहितम्. ... , ... ··9° ... ६. कंसवधनाटकम् — महाकविश्रीशेषकृष्ण कृतम्, ७. कर्णसुन्दरी नाटिका - महाकविश्रीबिह्णकृता. ८. धर्मशर्माभ्युदयकाव्यम् — महाकविश्रीहरिचन्द्रविरचितम् अस्य २१ सर्गः सन्ति, अस्मिन् धर्मनाथाभिधः कश्चिद्राजा नायकत्वेनाधिकृतः अस्योत्पत्तिमारभ्यैवास्मिन् काव्ये सरसं वर्णनं दृश्यते ......... ९. सुभद्राहरणं श्रीगदितम् — श्रीमाधव भट्टप्रणीतम्. १०. समयमातृकाकाव्यम् — महाकविश्री क्षेमेन्द्रविरचितम् . ११. कादम्बरीकथासार काव्यम् - श्रीमदभिनन्दकृतम् . १२. रसगङ्गाधरः - ( अलंकारः ) महाकविश्रीजगन्नाथपण्डितरायविरचितः महामहोपाध्यायनागेशभट्ट-कृतया द्वीकया समेतः. १३. साम्बपञ्चाशिका - साम्बकविप्रणीता, क्षेमराजकृतया टीका सहिता - ... ... ... मू० डा. व्य. १६: मुकुन्दानन्दभाणम् – श्रीकाशीपतिविरचितम् . . १७. उन्मत्तराघवप्रेक्षाणकम् — श्रीभास्करकविविरचितम्. 911 63 ... २॥ १ १ •1• .11. .11. २ 6=11 •11. 6 •• 6 ३॥ ८॥ ८८॥ ' 6711 62 ८ ॥ 1 ઢી 6 १४. पारिजातहरणचम्पूः - महाकविश्रीशेषकृष्णविरचिता. -1= १५. काव्यालंकारसूत्राणि ( वृत्तिसहितानि ) – अयं पञ्चाधिकरणात्मकः अलंकारशास्त्रस्य मूलभूतो ग्रन्थः. 61 ހޗ 6211 ·11- 61 •186-0 62 હા Page #2 -------------------------------------------------------------------------- ________________ SIDATE मू० डा. व्य. १८. अमरुशतकम्-श्रीअमरुककविरचितं, अर्जुनवर्मदेवश- , मप्रणीतया रसिकसंजीविन्या टीकया सहितम्. ... .- - १९. सूर्यशतकं काव्यम्-श्रीमयूरकविप्रणीतं, त्रिभुवनपालविरचितया टीकया सहितम्.... ... ... . ... . 7 61 २०. लटकमेलकप्रहसनम्-श्रीशङ्खधरविरचितम्. ... .. २१. गाथासप्तशती-श्रीसातवाहनविरचिता, गङ्गा धरभट्टकृतटीकया सहिता. अस्मिन् पृथक्पृथग्वर्णनपराः प्राकृत ( मागधीत्यादि ) भाषात्मकाः ७०० श्लोकाः सन्ति.... ... ... ... ... ... १॥ 60 २२. हरविजयमहाकाव्यम्-राजानकरत्नाकरविर- . चितं, राजानकालककृतटीकया सहितम् , पञ्चाALPRABHOS शत् ५० सर्गात्मकेऽस्मिन् काव्ये भगवता श्रीशंकरे णन्धिकासुरं निहत्य देवानां सुखमुदपादि इत्यादि क-H TAS थानकं वर्तते, समयानुसारतोऽन्यदपि स्थलादिवर्णनं मनोहरतयाऽकारि ग्रन्थकृता. ... ... ... ... ५ .. २३. स्तुतिकुसुमाञ्जलिकाव्यम्-श्रीजगद्धरभट्टविरचितं, राजानकरत्नकण्ठविरचितटीकया सहितं च. ... ... ३ 60 २४. काव्यप्रदीपः-(अलंकारग्रन्थः) महामहोपाध्यायश्री गोविन्दविरचितः.... ... ... ... ... ३ ४० २५. ध्वन्यालोकः-( अलंकारग्रन्थः) श्रीमदानन्दवर्धनाचा यकृतः ... ... ... ... ... ... ... ... १॥ 60 २६. दशावतारचरितकाव्यम्-श्रीक्षेमेन्द्रविरचितम्. ... १ ॥ २७. जीवानन्दनाटकम्-आनन्दरायमखिकृतम्, षड कात्मकेऽस्मिन्नाटके रोगादिविविधसंकटेभ्य ईश्वरानुक म्पया जीवस्य मुक्तिः कथं भवतीति सुव्यक्तीकृतम्. .. - २८. दूताङ्गदनाटकम्-श्रीसुभटकविविरचितम्, एका कात्मके स्वल्पतरेऽस्मिन्नाटके रावणपुरतोऽङ्गतकृतस्य दौत्यस्य सम्यक्तया रमणीयतया च विवेचनं कृतम्, ४० ॥ २९. भर्तृहरिनिर्वेदनाटकम्-श्रीहरिहरोपाध्यायकृतं, पञ्चाङ्कात्मकमिदं नाटकमतीव रसभरितं विद्यते. . __ अस्मिन् स्त्रीविरहिणो भर्तृहरेनिर्वेदस्यातीव हृदयद्रावक ' तया वर्णनं कृतम्. ... .......... ... ... ४॥ ४॥ ३०. चन्द्रप्रभचरितकाव्यम्-श्रीवीरनन्दिविरचितम्, - अष्टादशसर्गात्मकेऽस्मिन्काव्ये जिनमतवृत्तान्तः समग्र उपलभ्यते. ... ... ... ... ... ... .. ४ Page #3 -------------------------------------------------------------------------- ________________ ३ ३१. विष्णुभक्तिकल्पलताकाव्यम् - पुरुषोत्तमविरचितं, महीधरविरचितया टीकया सहितम् . ... ३२. सुहृदयानन्दकाभ्यम् — कृष्णानन्दविरचितम्, पञ्चदशसर्गात्मकमिदं काव्यं गीर्वाणगहनप्रविविक्षूणां मार्गसौलभ्यकरं सहृदयानां मनोरञ्जकं च विद्यते. ३३. श्रीनिवासविलासचम्पूः - वेङ्कटेश कविप्रणीता, धरणीधरकृतटीकया सहिता. ... ३४. प्राचीन लेखमाला - ( प्रथमो भागः ) ३५. अलंकारसर्वस्वम् - राजानकरुय्यक कृतं, जयरथकृत टीकासहितम् । अस्मिन् शब्दार्थोभयविधालंकाराणां मनोहरतया वर्णनं विद्यते, तत एवायं ग्रन्थः, केवलं ( रसादिज्ञानं विना ) अलंकारजिज्ञासूनामतीवो - पयुज्यते. • ३६. वृत्तिवार्तिकम् — श्रीमदप्पयदीक्षितप्रणीतम्. ३७. रससदनभाणम् — युवराजकविविरचितम् . ३८. चित्रमीमांसा - श्रीमदप्पयदीक्षितप्रणीता, चित्रमीमांसाखण्डनम् - पण्डितराजजगन्नाथविरचितं. ३९. विद्यापरिणयः – आनन्दरायमखि विरचितः. ४०. रुक्मिणीपरिणयं नाटकम् – श्रीरामवर्मवञ्चियुवराजविरचितम् . ४१. प्राकृतपिङ्गलसूत्राणि - श्रीमद्वाग्भटविरचितानि, लक्ष्मीनाथ भट्टकृत टीकासहितानि, अस्य ग्रन्थस्य २ परिच्छेदौ वर्तेते संस्कृतनाटकादिग्रन्थेषु स्थलविशेषे प्राकृतैव भाषा दृश्यते. परंतु तद्भाषायां वृत्तादिज्ञानं बहुषु जनेषु नैवोपलभ्यते नाटकादिपरिशीलिनां च तस्यातीवावश्यकता वर्तते तस्मात् एतादृशामितरेषां च जना - नामतीवोपयुज्येत प्राकृतग्रन्थः. ... ४२. नाट्यशास्त्रम् - श्रीभरतमुनिप्रणीतम् . ४३. काव्यानुशासनम् - श्रीमद्वाग्भटविरचितं, स्वकृतटीका ... सहितम्. ४४. शृङ्गारतिलकभाणम् - श्रीरामभद्रदीक्षितविरचितम्. ४५. बालभारतम् - श्रीमदमरचन्द्रसूरिविरचितम्. ४६. वृषभानुजा नाटिका - श्रीमथुरादासविरचिता. ४७. सेतुबन्धमहाकाव्यम् — श्रीप्रवरसेनविरचितं, श्रीरामदासभूपति प्रणीतया टीकया सहितम् ... ... ... ... ... ... ... ... ... ... ... ... ... ... मू० डा. व्य. •1= 6-11 ·117 •111= १॥ .12 • 112 ·11 •1 १॥ ३ 6 ८॥ 6 ३। ८८ ८॥ 6 6711 ८ 6 "÷÷ 67 13 .12 6 혜 ·1= 6 62 Page #4 -------------------------------------------------------------------------- ________________ मू० डा. व्य. एकादशगुच्छकः. ... ... ... ... ... ... १ ॥ द्वादशगुच्छ क.. ... ... ... ... ... ... १ 6॥ । त्रयोदशगुच्छ कः. ... ... ... ... ... ... १ ॥ अध्यात्मकल्पद्रुमः। ग्रन्थस्यास्य निर्माता तपागच्छनायकः श्रीमुनिसुन्दरसूरिरासीत् । इदं ग्रन्थरत्नं आहेतदर्शनप्रमुखतत्त्वप्रतिपादकत्वात् प्रसादशालित्वाच्च शतार्थिकश्रीसोमप्रभसूरीणां सूक्तिमुक्तावल्याः शोभामनुहरति । इदं पुस्तकं महता प्रयासेन संपाद्य विद्वद्वारा सम्यक्संशोध्यास्माभिर्मुद्रितमस्ति । मूल्यं ... आणकाः मार्गव्ययः४. __पुरुषार्थचिन्तामणिः। धर्मशास्त्रीयविद्वन्मान्यग्रन्थश्रेण्यर्होऽप्ययं ग्रन्थो दौलभ्यान्नैतदवधि बहूनां विदुषां दृष्टिसरणिमारुरोह । अस्मिंस्तावत् हेमाद्रिमाधवप्रभृतिधर्मशास्त्रग्रन्थस्थवाक्यानां परस्परविरोधपरिहारपूर्व सर्वे निर्णया एकवाक्यतयैव कृताः सन्ति । अस्य प्राचीनहस्तलिखितपुस्तकानि महता प्रयासेन संपाद्य विद्वद्वारा शोधयित्वास्माभि. मुद्रितोऽस्ति । मू. २ रु. मार्ग० .. साहित्यसारम् । श्रीमदच्युतरायप्रणीतं, सरसामेदाख्यव्याख्योपेतम् । . अयं साहित्यग्रन्थः प्राचीनालंकारसाहित्यप्रन्थपतिसमारोहणार्ह एवास्ति । अयं च ग्रन्थप्रणेत्रा आसेतुहिमालयं अखिलविद्वन्मान्य-काव्यप्रकाश-रसगङ्गाधर-सर• खतीकण्ठाभरण-ध्वन्यालोक-कुवलयानन्द-साहित्यदर्पणादिप्राचीनग्रन्थानुसंधानेनैव तत्रतत्रोदाहरणेषु तत्तदीयोदाहरणपद्यानि संकलय्य तदूरीकृतसरण्यैवायमपूर्वोऽखिलालंकारजातसर्वखभूतो निरमायि।अत्र च पृथक् पृथक् रत्नापरपर्यायाणि द्वादश रत्नानि सन्ति। अस्यावश्यकतामपूर्वरसवत्तां च रसिकाः समाकर्णनसमकालमास्वादयेयुरेव. .मूल्यं.२॥ रु. मार्ग. .. . तुकाराम जावजी, निर्णयसागराख्यमुद्रणयन्त्रालयाध्यक्षः, मुंबई. Page #5 -------------------------------------------------------------------------- ________________ THE MRICHCHHAKATIKA OF S'ÜDRAKA WITH THE COMMENTARY OF PRITHVÎDHARA, testo EDITED With Critical and Explanatory Notes in English, Plot in Sanskrit ect. ect. BY PANDIT HÍRÂNANDA MÊLARAJA S'ARMÀ S'ÂSTRÎ M. A. AND KÂSÎNÂTH PÂNDURANG PARAB. FIRST EDITION. PRINTED AND PUBLISHED BY TUKÂRÂM JÂVAJÎ, PROPRIETOR OF JAVAJI DADAJI'S "NinnaYA-SAGAR Bombay: PRESS Jan2 PridRfReef Page #6 -------------------------------------------------------------------------- ________________ Registered according to Act XXV of 1867. All rights reserved by the publisher. Page #7 -------------------------------------------------------------------------- ________________ ॥श्रीः॥ श्रीशूद्रककविविरचितं मृच्छकटिकम् । --- - - पृथ्वीधरकृतया व्याख्यया समेतम् । टिप्पणीभूमिकासुनिष्पादितनिर्वचनादिभिरलङ्कृतम् । हीरानन्द मूळराज शर्मा शास्त्री, एम्. ए. काशिनाथ पाण्डुरङ्ग परब इत्येताभ्यां संस्कृतम् तच मुम्बय्यां निर्णयसागरयन्त्रालयाधिपतिना स्वकीय यन्त्रालये मुद्रयित्वा प्राकाश्यं नीतम् । शाके १८२४ सन १९०२. अस्य ग्रन्थस्य सर्वेऽधिकारा निर्णयसागरयन्त्रालयाधिपतिना खाधीना एव रक्षिताः । मूल्यं रूप्यकद्धयम् । Page #8 --------------------------------------------------------------------------  Page #9 -------------------------------------------------------------------------- ________________ eraserverst rasengerSYVEREINJINGEnsen @ MAHAMAHOPADHYÂYA PANDIT S'IFADATTA. HEAD PANDIT AND SUPERINTENDENT, ORIENTAL COLLEGE, LAHORE, FELLOW OF THE PANJAB UNIVERSITY, ETC. ETC. AS A TRIBUTE OF • RESPECT AND FRIENDSHIP. SE PARARARARARARARANANASASARAN Page #10 --------------------------------------------------------------------------  Page #11 -------------------------------------------------------------------------- ________________ THIS play, unlike those of Kâlidâsa and others, is named after a central incident [Act VI. p. 158.] in which Vasantasenâ, the heroine, fills with her jewels, the earthen-cart of Rohasena, the little son of Chârudatta, so that he may have the wished for golden-cart. The toy, testing the fidelity and sentiments of the heroine, becomes the source of unexpected troubles for the hero: it was these ornaments that served as positive proof of Chârudatta's guilt, the alleged murder of Vasantasenâ (act IX St. 31). The title of the Play. PREFACE. The autobiographical account, inserted in the play, informs us that S'ûdraka, the regal bard, was the author of the Mricchakatika.* The authenticity of such statements is sometimes invalidated by the literary forgeries at times brought to light. Suspicion as to their genuineness is especially roused because of the occasional attribution of literary works to kings or dignitaries with a view to advantaget and also because sovereigns, particularly the warlike, are less prone to such undertakings. Accordingly the prologue of our play is generally discredited. The author of the Drama. 2 S'ûdraka. I translate from Le Theatre Indien (pp. 197-8) Professor Levi's remarks to indicate the references to References to king S'ûdraka. "The name S'ûdraka is as familiar to literature as it is strange to literary history. S'ûdraka like Vikramaditya is the hero of a vast cycle of stories. In the Kâdambarî he is said to have * As a general rule, dramatic writers are required to describe their lineage etc. in the prologue. See Sâhityadarpana Sts. 280-84. The Ratnâvali, for instance, is ascribed to Sriharsa by Dhâvaka. Page #12 -------------------------------------------------------------------------- ________________ PREFACE, ruled over Vidis'â, over S'øbhâvatî in the Kathâsaritsagara, over Vardhamâna in the Vetâlapañchavims'ati. A legend which is found in several places (Kathâ S. S. 78, Vetâla. 4, Hitop. III) represents him as saved from an imminent death by a Brâhman who gave his life to assure the king a life of a hundred years. The Das'akumâracharita alludes to his adventures in various successive incarnations. The Harshacharita describes him as an enemy of Chandraketu, the prince of Chakora. The Râjataranginî mentions him as the type of firmness and predecessor of Vikramaditya. The Skandapurâņa makes him reign in the year Kali 3290 or 189 after Christ but seventeen and ten years before Vikramâditya. Finally two predecessors of Kâlidâsa, Râmila and Somila, composed in corroboration, a legend of S'ândrak&, the S'ûdrakakathâ. Thus from this epoch the personage of S'î(Iraka had no more reality and belonged entirely to fable.” But this at least that he was an author of some repute seems to be quite obvious from these S'îdraka, an author of some remarks of so old an authority as Vâmanarepute. "Taifafaag garde" (Kâvyâlankârasûtravritti p. 33).* The gloss on this clause quoted by Pischel in his introduction to the S'sirigâratilaka (p. 20,) points towards the same conclusion. Can we not rely upon these two authorities and hold the author's personal account incorporated in the play as true ? The gloss alluded to above would prove that the author of The play com com the Mșicchakatika belonged to the South of posed in the India. The fact that Northern rhetoricians South of India. 18. seldom quotet it and that it uses sundry southern colloquial words point toward the same result. * See Peterson, Introduction, Subhâshitâvali p. 130. This book attributes the following verse to s'ûdraka: त्यागो हिं सर्वव्यसनानि हन्तीत्यलीकमेतद्भवि संप्रतीतं । जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः ॥ † See Pischel, Indroduction to Sțingâratilaka p. 20. Page #13 -------------------------------------------------------------------------- ________________ PREFACE. mi critics. 'The same eminent scholar has brought forward the theory Opinions of that Dandin is the real author of the Mșic of some occidental chakațika (Introduction to Säringâratilaka pp. 14-19). These are his arguments.Tradition ascribes three famous works to Dandin.* Two only are known. There is a remarkable R. Pischel. work, the Mricchakațika, whose author is unknown. It has something in common with Dandin's compositions: the state of society depicted in it is the same as in the Das'akumâra and it has a verse (fogara aHis fato) that not only occurs but is discussed at some length in the Kâvyâdars'a in which Dandin used illustrations he himself constructed. Besides so old an authority as Pratihârendurâja attributes it to Dandin. Hence Dandin is the real author of the Msicchakațika. I doubt the cogency of these remarks. The real author of the stanza (fogata. ) seems to be forgotten since different writers attribute it to different hands.f It seems to be one of the Subhâshitas with which the Hindus are accustomed to adorn their conversations. The assumption that the verse was composed by Dandin is vitiated by the latter himself. For he says "at faqqaraha:” etc.(Kâvyâdars'a II. 227.) i. e. some, because they sce here the word iva, believe that the figure, used, is upamâ. Obviously farqrefers to Dandin's predecessors. The conclusion is further confirmed by the remarks 'jar... aetc. (ibid II. 223), for ġar alludes to a different hand. For these arguments the belief that the Mricchakatika was written by Dandin in his younger days and the Kâvyâdars'a in his old age and that the verse was quoted in the latter from the former can * Cf. tutauerlagrant gareret gar: प्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ i Vallabhadeva ascribes it to Vikramaditya; S'ârngadhara to both Meņtha and Vikramaditya, the commentators on the Kavyaprakâs'a to the author of the Mricchakatika. Page #14 -------------------------------------------------------------------------- ________________ PREFACE. not hold good.* The statement that like all other examples this stanza was constructed by Dandin as it is quite in. admissible to suppose that it was taken from a foreign source, is invalidated by Pischel himself when he says “...the verse has become the standard example of Utprekshâ so much so that even Jayadeva in the Chandraloka (VI-30) quotes it though he otherwise uses examples of his own.” Like Jayadeva Dandin also could quote it. No importance can be attached to the assertion of Pratihârendurâja. He simply saw the verse in the Kâvyâdars'a and attributed it to Dandin without troubling himself to know its real author. Even if we allow that Dandin was the author of the stanza we find no reason for ascribing the Msicchakatika to him." The argument that the state of society depicted in the Das'akumâra and the Mricchakatika is precisely the same and that, therefore, both these works are from the same pen, does not appear to be cogent because two different hands can describe the same society. Besides it seems more plausible to affirm, as Prof. Levi has indicated, that these authors delineated incidents which never occurred save in the poetic fancy and formed their favourite themes. If Dandin, an author of so high repute, was the author, why should he attribute the play to a half mythical monarch, S'ûdraka? So Daņàin's authorship of the piece, as propounded by Prof. Pischel, proves unfounded. * Cf. Böhtlingk's remarks on the point in his introduction to the Kâvyâdars'a. i The verse 'STITÀ TES...' is quoted in the Das'arâpâvaloka as from Bhartřihari. It occurs in the Mudrârâkshasa as well. Can we according to Pischel, assert that Bhartřihari is the real author of the Mudrârâkshasa ? | Cf. "In regard to the state of manners depicted, the Mțicchakatika is closely related to the Das'akumâracharita although the latter work--written in the eleventh Century rather in the sixth-belongs to a later stage."' Weber, History of Indian Literature p. 206. Page #15 -------------------------------------------------------------------------- ________________ PREFACE. Play. *Regarding the date of the piece our information is almost equally scanty and equally unsatisfactory. Date of the Weber is of opinion that the Msicchakațika cannot have been written before the second Century after Christ. Because it makes use of the word Nânaka (Act. I. 23), a term borrowed from Weber. the coins of Kânerki, a king who reigned about 40 A. D. therefore, he holds, its age must be subsequent to the era of this monarch. But the view seems to be incorrect. There is no reason to suppose that the goddess Nania (conjecturally identified with Nânaka) did not similarly occur on more ancient coins : Nâņakas may have been current in India before Kânerki though the Nânakas of this king may be the first known to us.* In the Introduction to the translation of the Mricchakatika Wilson remarks that this drama is a compoWilson, sition of respectable antiquity. To me it appears that most of his arguments adduced in support of this view are defective. First; he says, that as the chief figures of the Puranas are not alluded to while citations from the Râmâyaṇa and the Mahâbhârata are copious, the Mricchakatika was written prior to the construction of the Purâņas or at least before the stories they contain had acquired popular currency. In refutation of this remark I may add that this is not a verified fact: the slaying of S'umbhat and Nis'umbha by Durgâ, forming the theme of the Markandeya Purâța, is alluded to in the piece itself. So is the destruction of Daksha's sacrifice by Siva, depicted especially in the Şivapurâna and the killing of Krauñch by Kârtikeya.I * See Max. Muller, Ancient Sanskrit Literature p: 332. * See 6th Act Verse 27. I X. Act. Verse 45. Page #16 -------------------------------------------------------------------------- ________________ PREFACE. Secondly; he deems, that the piece most probably preceded the framing of the law prohibiting suicide in the Kali age (cf. fran: etc.) because the voluntary cremation of S'ûdraka was a breach of the law and could not have been made the theme of public eulogium. The subsequent foot-note of Wilson invalidates this assertion.* Besides this is not the breach of law-suicide was under certain circumstances, permissible and regarded as meritorious; e. g in Sarvasvâra-sacrifice. Thirdly; his statement that the love of a respectable Brâhman for a courtesan is in favour of the antiquity of the play is of no consequence because it is not against the ordinance of Manu.t. M. William, regards the Mricchakatika as tke earliest extant Sanskrit drama and seems rather M. Williams, inclined to place it in the 1st century after Lassen & others. Christ. Professor Lassen assigns it to about 150 after Christ. I Windisch also believes that the play is an old one. The representations of Greek comedies in India, he deems, exerted, on the earlier Indian drama, a strong influence (especially in the reign of Menander which began 144 B. C.) which is clearly visible in the Mricchakatika and asserts its oldness. If proved this will rather obviate the antiquity of our drama. * That the practice of voluntary cremation was observed long subsequent to the beginning of the Kali era we know from classical authority'. Wilson-Hindu-Theatre Vol. I. p. 15. † of a fatica granercia; Manu. II. 228. Indian Wisdom, p. 471. § Alexander is known to have had with him in the East, companies of players (see Plutarch Alex. 72) and Greek influence in India was lasting. Between Alexandria and the Indian coast there was an active trade and Ujjayinî, so intimately associated with the drama, was directly connected with the shipments. Page #17 -------------------------------------------------------------------------- ________________ PREFACE. vi 'The Msicchakatika does not seem to be composed according to the injunctions of the rhetoricians known Some facts indicative of the at present for it does not give pre-eminence antiquity of the to Rasa.* Besides it is quoted by them piece. though not copiously possibly because it does not supply proper illustrations.t The style of this play is simple, unartificial and free from rhetorical devices with which other similar works teem. Such a simplicity cannot be attributed to any Rîti or school.I No school prevents a kavi from ornamenting his literary work with Dhvani at least. Various Prakritic dialects used in the piece are free from artificialities noticeable in those of other dramatists. Their evidence is not invalidated by the mere statement of Prof. Levi that the older Prakrit-Grammarians take no notice of them. Their works have no pretensions to comprehensiveness. They treat of those words which have regular formation and are well-known.T The accurate mention of the Bauddha rites and the flourishing condition of Buddhism, indicated by the recom __* न हि कवेरितिवृत्तमात्रनिर्वहणेन किंचित् प्रयोजन कविना प्रबन्धमुपनिबनता सर्वाTHAT THE SOT aface-Dhvanyâloka p. 148. also cf. arifti THTH* Fri—Sâhityadarpaņa. † Vâmana--pp. 54-5,57—Bhojadeva--Sarasvatikanthâbharana p. 375, Dhanika”-pp. 41, 63, 83, 127.–Vis'vapâthâ--Sâhityadarpaņa p. 36, 46, 158, 191–Vardhamâna-Gaņaratnamahodadhi pp. 8, 102, 233. Mammața-Kâvyaprakâs'a. 1 Prof. Levi and Böhtlingk ascribe this simplicity to some school to which the author of the play-in theif opinion-belonged. $ Cf. Cut Tecret aryunanista ga: maria-Mamnata; quilti: 71custardi, -Halafatear saia:-Ânandavardhana. etc. | Cf. 'जे लक्खणेण सिद्धा णपसिद्धा सक्कयाहिहाणेसु । णय गउण लक्खणासत्तिसंभवा ते इहणिवद्धा ॥ देसविसेसपसिद्धीए भण्णमाणा अणन्तया हुन्ति । तं झा अणाइ 91587 Tire HTAT Pawan.? Hemachandra Des'inâmamâla pp. 2–3. Also cf. F* ratugat: Fifat:' etc. Patañjali Mahâbhâshya pp. 11-12 Page #18 -------------------------------------------------------------------------- ________________ viii PREFACE. mendation or appointment of one of the dramatis-personae as the chief of the Vihâras* or Buddhistic monasteries, speak of a day evidently different from those of other dramas employing the mendicants of this religion as mere pîthamarddakas or pithamarddikâs i. e. panders.t That this drama was posterior to the Mânavadharmas ́âstra is clear from the fact that the latter is quoted in the body of the book (IX Act. st. 39). Its priority to Varâhamay be inferred from the fact that Angâraka (the fet Mars) is described, in the drama (IX Act. 33) as an enemy of Brihaspati This is contrary to the opinions of modem headed by Varâhamihira§ but in strict conformity with the views of the writers who must be the predecessors of Varâhamihira since he refers to them|| and in his age their views were deemed as antiquated. The Mricchakatika possesses considerable and unique merits. "The action if it want other unities, has the same unity of interest and proceeds with a regular though diversified march to its final development. The interest is rarely suspended and in every case the apparent interruption is with great ingenuity made subservient to the common design. The deposition of Pâlaka is interwoven with the main story so intimately that it could not be detached from it without injury and yet it never becomes so prominent as to divert attention from that Merits of the drama. * See Wilson-Hindu-Theatre Vol. I. p. 15. Samvâhaka although he unites the heroine with the hero, is not a go-between and stands apart from the parivrâjikâs of Kâlidâsa or Bhavabhûti . g. Kaus'iki or Kâmandaki. Manu. VIH. 381. $ See 'जीवेन्दूष्णकराः कुजस्य सुहृद:'; Brihajjátaka II. 16. also 'सूरेस्सौम्यसितावरी रविसुतोमध्योऽपरे त्वन्यथा', ibid II, 17. || 'जीवो जीवबुधौ सितेन्दुतनयौ व्यर्का विभौमाः क्रमात् । वन्द्वर्का विकुजेन्दवश्च सुहृदः केषांचिदेवं मतं'. ibid II. 15. Page #19 -------------------------------------------------------------------------- ________________ PREFACE. ix to which it is only an appendage. There is considerable variety of character amongst the inferior persons of the drama and the two captains of the watch and the two Chândâlas are plainly discriminated. The superior characters are less varied but they are national portraitures and offer singular combinations: the tenderness and devotion of Vasantasenâ seem little compatible with her profession and the piety and gravity of Chârudatta still less so with his love. The master piece of the play, however, Samsthâna, A character so utterly contemptible has perhaps been scarcely ever delineated: his vices are egregious, he is coldly and cruelly malicious and yet he is so frivolous as scarcely to excite our indignation; anger were wasted on one so despicable; and without any feeling of compassion for his fate, we are quite disposed, when he is about to suffer the merited punishment of his crimes, to exclaim with Chârudatta 'Loose him and let him go'."* The work seems to be incomparable in point of its action which is life-like and free from such exaggerations and superhuman agencies as sometimes mar the beauty of dramas. It will not be unjust, however, to remark that it lacks comparisions like those of Kâlidâsa and weighty expressions like those of Bhavabhuti and other beautiful figures whose absence sometimes grieves an erudite heart. Notwithstanding all this it may be fairly said that the "clay cart" is marked by originality and good sense and is unique in its specialities. It furnishes an interesting picture of the kind of luxury that prevailed in those days. Altogether this play abounds in comic situations, besides containing many serious scenes, some of which even border on the tragic. Its author is pre-eminent among Indian playwrights for the distinctively dramatic qualities of vigour, life and action, no less than sharpness of characterisation, being thus allied in genius to Shakespeare."+ *Wilson, Theatre of the Hindus. Vol. I. †A. A. Macdonell-Sanskrit Literature, p. 360. b Page #20 -------------------------------------------------------------------------- ________________ X PREFACCE. The Mricchakatika was first edited by Stanzler, Bonn, 1847; S'ri Râmamaya S'armâ, Calc.; J. Vidyâsâgara, 2nd ed. Calc. 1891; and by Godbole, Bombay; translated by Wilson into English; into German by Böhtlingk, St. Petersburg 1877; by Fritze Chemritz 1879. Prithvidhara and Lalladikshita are its old commentators.* Sri Râmamaya and J. Vidyâsâgara have also written commentaries on it. We have while writing these notes availed of the commentaries of Sri Râmamaya and J. Vidyâsâgara, Wilson's translation and Apte's Sanskrit English Dictionary and sundry other works. Ours is but a humble attempt to interpret and translate its difficult points and verses. We have taken every care to make our notes useful and free from errors still many defects might have been left unnoticed: 'Labour with what zeal we will Something still remains undone'.+ Gentle readers are requested to correct them. 'गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः gufa goiajan aanquià asan:' May 30th 1902. 7 I am indebted for some suggestions and corrections to some of my friends to whom I offer my sincere thanks here. H. M. S'ARMA, Oriental College, Lahore. * These commentators refer to another old exposition of the play - प्राचीनटीका. † Long fellow-Birds of the Passage. Page #21 -------------------------------------------------------------------------- ________________ PLOT OF THE PLAY IN SANSKRIT. मालवप्रदेशान्तर्गतसिप्रानदीपूर्वतीरस्थाऽवन्त्यपराभिधोजयिनीवास्तव्य. योर्वसन्तसेनाचारुदत्तयोः परस्परानुरागमवलम्ब्य शूद्रकनपतिविरचितं शगोररसप्रधानं दशाङ्कनिबद्धं मृच्छकटिकं नामेदं प्रकरणं, तत्र-- ... -HAct. प्रथमेऽङ्के' चूर्णवृद्धप्रेषितजातिकुसुमवासितप्रावारकमादायागच्छतः, सादेशं मातृकाभ्यो बलिमुपहर्तुं पक्षद्वारमपावृत्य रदनिकया चतुष्पथं गच्छतोऽन्तराले वसन्तसेनाशङ्कया संस्थानकशकारनिगृहीतां रदनिकां प्रेक्ष्य विटेन सविनयमनुनीयैतदनिवेदयितुमङ्गीकारितात्प्रतिनिवृत्त्य “अस्माभिरभिसार्यमाणा वसन्तसेना भवद्भवनं प्रविष्टा, यदि तामर्पयसि तदा मैन्यन्यथाs मरणवैरं" इति राष्ट्रियोक्ति निवेदयतो, मैत्रेयात्सेय मिति श्रुत्वा रत्नभाण्डं निक्षिप्य प्रतिगन्तुकामां तां प्रतियाप्य, नक्तमोपनिधिकं रक्षितुं विदूषकायादिश्य च, स्वभवनं प्रत्याविशति चारुदत्तः ॥ II Act. द्वितीयेऽङ्केवसन्तसेना मदनिकया चारुदत्तमेवानुचिन्तयन्ती, द्यूते दशसुवर्णहारणात् पलाय्य जीर्णदेवालये गत्वा देवप्रतिमारूपेणावस्थितस्य, तमनुसरयां सभिकबूतकराभ्यां छूतेन निगृहीतस्य तदनु गण्डं कारयितुं राजमार्गे नीतस्य, तत्र शर्विलकमित्रदर्दुरकेण विकलहाय्य पांसुना सभिकस्य चक्षुषी प्रपूर्य पलायितस्य, अपावृतद्वारं वसन्तसेनागृहं प्रविष्टस्य, प्रश्नोत्तराभ्यां परिज्ञातपूर्वचारुदत्तसेवकस्य, संवाहकस्याथै, द्वारबहिश्चतुष्पथावस्थितमाथुराय निजरुक्मवलयं दत्वा, कर्णपूरकान्निजभुजविक्रमवृतकरिदमनलब्धं परितोषजातिकुसुमवासितप्रावारकमादाय तत्प्रतिनिधिजाम्बूनदकटकं तस्मै दत्वा च स्वसदननिकटमार्गेण स्वभवनं गच्छन्तं चारुदत्तं निरीक्षितुमुदालिन्दमारोहति ॥ III Act. तृतीयाऽङ्केअतिक्रामन्त्यामर्द्धरजन्यां स्वापोद्यते चेटे गान्धर्व श्रुत्वा गच्छन् वीणास. Page #22 -------------------------------------------------------------------------- ________________ xii PLOT OF THE PLAY. मुद्रोत्थितरत्वतां स्थापयन् भावरेभिलगीतं प्रशंसयन्, मैत्रेयेण सह पादौ Sarafar स्वपितः निशि वीतसूत्रेण परिमाय पूर्णकुम्भसन्धि कृत्वा रत्नभाण्डं विदूषकात् प्रमुष्य गते शर्विलके, प्रातर्धूतया दत्तां रत्नमालां द्यूतहारितव्याजेन प्रति वसन्तसेनां दातुं विदूषकं प्रहिणोति चारुदत्तः ॥ IV Act. चतुर्थेऽङ्के सुवर्णदशसाहस्रिकालङ्कारप्रदानेन चिकमिषमाणं संस्थानकं परिहरन्ती रत्नभाण्डं दत्वा विनिमयेन मदनिकामादित्सते शर्विलकाय तां प्रत्यर्पयन्ती चोरितमलङ्कारकं मदनिकोक्त्यार्यचारुदत्तसम्बन्धीभूत्वायं मिषेणैव मामुपनयतीति जानन्ती 'अहमार्यचारुदत्तेन भणिता य इममलङ्कारकं समपयिष्यति तस्मै त्वया मदनिका दातव्या' इति सुनिपुणमभिधाय, सप्तकोष्टदर्शन विस्मिताद् विदूषकाद्रत्नावलीमाददती वसन्तसेना दोषे निजवल्लभमभिरमयितुं तद्गृह मुपसर्पति ॥ शर्विलकोपि कलत्रवान् संवृत्तः । 'राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धुः' इति राष्ट्रियोक्त्या अवधार्य खिन्नमनस्कः प्रियसुहृदः परिमोक्षणाय ज्ञात्याद्युतेजनार्थं कटिबद्धो भवति प्रेषयति च मार्ग एव प्रियां सार्थवाहरेभिलोदवसितम्” ॥ V Act. पञ्चमाऽङ्के विटचेटाभ्यां सह प्रस्थितान्तराले शंपामेघान्धकारादिकमुपवर्णयन्ती सहस्राक्षमुपालभमाना च वसन्तसेना घनोत्सुकितचारुदत्तं प्रत्यासीदति ॥ VI Act. षष्ठाऽङ्के प्रातः प्रतिवेशिसौवर्णशकटिक्रीडितं प्रतिनीतं तमेव हिरण्मयशकटिकं याचन्तं रोहसेनं विनोदयितुं मृत्कृतया सौवर्णीकारयितुं वसन्तसेनया निजालङ्कारैः पूरितया, प्रकृतप्रकरणमृच्छकटिकनामहेतुभूतया, शकटिकया, धूतासुतं तं क्रीडयन्त्यां रदनिकायां, जीर्णपुष्पकरण्डकोद्याने तमासेवितुं गतं चारुदत्तमभियातुकामा वसन्तसेना, भ्रमात् पक्षद्वारकस्थितशकाररथमारुह्य तदधिष्ठातव्यं च ' पालकं हत्वार्यको राजा भविष्यति' इति सिद्धादेशाजातशङ्केन राज्ञा पालकेन घोषादानाय्य कारागारे निगडितस्तत्र तन्मित्रशर्विलकमोचितैकपादस्थनिगडतया पलायितोऽधिष्ठाय चन्दनकनाम्नो दण्डधारकात् खङ्गं लभमान आर्यको गोपालप्रकृतिः पुराद्वहिर्याति ॥ Page #23 -------------------------------------------------------------------------- ________________ VII Act. सप्तमाऽङ्के आर्यको जीर्णोद्यानं गतः सानुकम्पं चारुदत्तेन मोचितापरपादशृङ्खलो रथारूढ एव राजभयात् स्वघोषम पक्रामति, सपरिजनश्चारुदत्तो निजसदनम् ॥ VIII Act. अष्टमाऽङ्के स्थावर केण शकारोद्याने नीतां वसन्तसेनां विटचेटौ कार्यव्याजेनान्यत्र प्रेष्यैकान्ते रन्तुं प्रत्याचक्षाणां मोटयित्वा वृक्षपर्णचयेन प्रच्छाद्य सपरिजने शकारे "गते, तदुद्यानैकदेशे वस्त्राणि प्रक्षाल्य शोषयितुकामः शकारताडितपूर्वः श्रमणकः पत्रचयमासाद्य स्फुरणेन सान्तरमवबुध्य पर्णाम्युत्तार्य स्त्रियं दृष्ट्वा माथुरकद्यूतकराभ्यां दशसुवर्णदातव्ये सुवर्णवलयप्रदानेन निजोपकारिकां वसन्तसेनामेव प्रत्यभिज्ञाय 'पूर्वमनुगृहीतः संवाहकोऽहमस्मि इति परिचाय्य निकटविहारस्थनिजधर्मभगिनीं प्रति तां गमयति समाश्वस्तमना गेहं यातु सेत्यर्थम् ॥ IX Act. नवमाऽङ्के अधिकरणे गत्वा 'मदुद्यानेऽर्थमादातुं वसन्तसेना चारुदत्तेन मारिता' इति निवेदयति संस्थानके तन्निर्णयायाहूतायां वसन्तसेनामातरि च 'निजवलभं चारुदत्तं रमयितुं गता' इति निरूपयन्त्यामकस्मात्तत्रागत्य प्रधानदण्डपालकवीर के 'न केनाप्यवगुण्ठितेन गन्तव्यम्' इति राजाज्ञया छन्नरथेन चारुदत्तं रमयितुं जीर्णोद्यानं गच्छन्तीं वसन्तसेनां विलोकितुं प्रवृत्तोऽहं चन्दनमहत्तरकेणापमानितः पादताडनेनेति वर्णयति, रोहसेनाय वसन्तसेनादत्तानि निजभूषणानि पुनस्तां प्रत्यर्पयितुं कुक्षौ निधाय निजमित्रमधिकरणभोजकशब्दायितं निरीक्षितुमागते विदूषके शकारेणोच्चावचं प्रलप्याकुशलतया सर्वसमक्षं तानि तत्रैव पातयति, विभावितापराधं चारुदत्तं पुरान्निर्वासयितुं राजनि विज्ञापिते च “गलबद्धैस्तैरेव भूषणैस्तं दक्षिणश्मशानं नीत्वा शुले भत” इति समादिशति भूपः शोधनकं च नयति तं चाण्डालाभ्याम् ॥ X Act. दशमाऽङ्के राजनिदेशाद् वध्यस्थानं नीतः, सडिण्डिमं हन्तुमुद्घोषितो, दैववशाच्छिन्नबन्धनतया स्वीयप्रासादबालाग्रप्रतोलिकायां शकारेण मन्त्ररक्षणाय दण्डनिगडेन बद्धा निक्षिप्तेन तदीयस्थावरकाभिधेयचेटेन परलोकजिगमिपुणा जीर्णगवाक्षात् कथंचित् पातितात्मना निर्दोषमुद्भावितोपि पश्चादागतेनसकपटं तदुक्तं अपलाप्य, ताताभिलाषेण संगन्तुमागतेन रोहसेनेन こ Page #24 -------------------------------------------------------------------------- ________________ सहैव रिपुं मारयितुं प्रजल्पता, तदनु निजचेटमाक्रम्यैकान्तमधितिष्ठसा शकारेण पुनस्तथैवापवादितः, प्रजिहीर्षभ्यां गृहीतपतितखङ्गाभ्यां चाण्डालाभ्यां शूलायामारोपयिषितस्त्वरितमागत्य वसन्तसेनां मेलयतः संवाहकश्रमणकात् स्वल्पानन्तरमेवार्यकेण यज्ञवाटस्थपालकं निघात्य निजमित्रमार्यकं राज्येऽभिषिच्यागतेन शर्विलकेनोपंसेवितश्चारुदत्तोऽग्निप्रवेशाय व्यवसितां धूतां सत्वरं सम्भाव्य संवाहकं सर्वविहारेषु कुलपतित्वे, चन्दनकं पृथिवीदण्डपालकत्वे, स्थावरकं दास्यनिर्मुक्तौ, हन्तुं गृहीतुं शकारं पूर्वाधि. कारे, चाण्डालौ स्वजात्याधिपत्ये, चार्यकभूपतिना नियोजयति शर्विलकेन सवधूशब्दोच्चारमवगुण्ठितां वसन्तसेनां अर्धाङ्गित्व इव निजपरिग्रहत्वे संगृह्णाति ॥ Page #25 -------------------------------------------------------------------------- ________________ DRAMATIS PERSONE ~$8 PRELUDE. Sutradhara.-The Manager. Nati.-Actress. PLAY. MEN. Chârudatta.-The hero-a Brahman of a wealthy and respectable family reduced to poverty by his munificence. Throughout the play he is represented as a personage of very noble character and benefactor of mankind. Rohasena. The son of Chârudatta. Maitreya. A Brahman, the friend and companion of the hero, the Vidûshaka of the play. He was shrewd, clever, minute observer, simple and witty, was a true friend and had high regard for honour. Vardhamana.-Chârudatta's servant. Samsthânaka.-The brother-in-law of the king, an ignorant, frivolous and cruel coxcomb, mortal foe of the hero and called S'akâra. The Vita.-The attendant tutor or parasite of the S'akâra. Sthâvaraka.-A pious and righteous slave of the S'akâra. Aryaka.-A cowherd and insurgent, finally the king of Ujjayinî. S'arvilaka.-A Brahman of high family, a skilful robber, proud of his descent and skill in burglary. He is brave and clever and true to his friends, in love with Madanikâ. Samvâhaka.-A man whose business it has been to rub and knead the joints. He becomes a Bauddha mendicant and proves an important character. Mathura.-The keeper of a gaming-house. Darduraka Gamblers. Dyûtakara Karnapûraka.-Vasantasena's servant. Adhikarinaka.-The judge Sresthin.-Provost. Page #26 -------------------------------------------------------------------------- ________________ xvi Dhanadatta or Kâyastha.-A scribe or recorder. Chandanaka.—Police Inspector. Vîraka.-A loyal captain of the town guard. Vita.- Parasite attendant of Vasantsenâ. Kumbhîlaka.-Servant of the heroine. Chândâlas.--Public executioners. S'odhanaka.--Head-chaprasi of the Court. Officers of the Court. WOMEN. Vasantasenâ. A rich courtesan who loves constantly the poor but noble Chârudatta and ultimately becomes his wife, the heroine. She in her excellences surpasses even the married ladies. Dhûtâ.-Wife of Chârudatta-a very noble and faithful lady wholly devoted to her lord. Vriddhâ.—Mother of Vasantasenâ. Madanikâ.-The attendant of the heroine; beloved of S'arvilaka, a clever girl, an appreciator of merit. Radanika.-Chârudatta's servant. PERSONS SPOKEN OF. Pâlaka.-King of Ujjayini, finally killed by Âryaka. Rebhila.-An expert musician. Siddha.-A seer who prophesied Âryaka's ascension to the throne. Passengers, Guards, Attendants etc. Scene. -- Ujjayinî, the city and the suburbs. Time-Four-days. DIALECTS USED IN THE PLAY. S'aurasenî.--By Sûtradhâra, Nati, Radanikâ, Vasantasenâ, her mother and servants, Dhûtâ, S'odhanaka, and S'reşthin. Avanti.- Viraka and Chandanaka.. Prâchyâ.-Maitreya. Mâgadhî.- S'akâra, Vasantasenâ, the three Chetas, Siramanaka and Rohasena, Apabhrams'as (S'âkari, Chânđâli and Dhakka. ). S'akâra, Chandalas, Mâthura, and the gambler, Page #27 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ मृच्छकटिकम् । प्रथमोऽङ्कः। पर्यङ्कग्रन्थिबन्धद्विगुणितभुजगाश्लेषसंवीतजानो रन्तःप्रांणावरोधव्युपरतसकलज्ञानरुद्धेन्द्रियस्य । आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शंभोः पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ १ ॥ मृच्छकटिकाविवृतिः। शेमुषीप्रौढजीवातुर्विवृतिर्मृच्छकटिके । पृथ्वीधरैश्चिकीर्षद्भिर्गणेशो गण्यते गुरुः ॥ तथा बालानां सुखबोधाय गुरूणां वचनं शुभम् । लिख्यते गहनेऽप्यत्र हेरम्बावनतिस्थिरैः ॥ प्रकरणं चेदम् । तस्य च लक्षणम्-'यत्र कविरात्मबुद्धया वस्तु शरीरं च नायकं चैव । विरचयति समुत्पाद्य तज्ज्ञेयं प्रकरणं नाम ॥ चतस्रो वृत्तयः पञ्च संधयोऽष्टरसादयः। प्रकरणतो नाटकं विहाय नृपनायकम् (2) ॥' आदिशब्दात्षड्रसादिग्रहणम् । नाटकादौ बहुप्रकारप्राकृतप्रपञ्चेषु चतस्र एव भाषाःप्रयुज्यन्ते-शौरसेन्यवन्तिकाप्राच्यामागध्यः । अपभ्रंशप्रपञ्चेषु चतस्र एव भाषाः प्रयुज्यन्ते-शकारीचाण्डालीशाबरीढक्कदेशीयाः। मृच्छकटिके तु शबरपात्राभावाच्छाबरी नास्ति । प्राकृते'मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । बाल्हीका दाक्षिणात्या च सप्तभाषाः प्रकीर्तिताः ॥' महासष्ट्रयादयः काव्य एव प्रयुज्यन्ते । अपभ्रंशे-'शकाराभीरचाण्डालशबरद्राविडोडूजाः । हीना वनेचराणां च विभाषाः सप्त कीर्तिताः ॥' विविधा भाषा विभाषाः। हीनपात्रप्रयोज्यत्वाद्धीनाः । वनेचराणां चेति ढकभोषासंग्रहः । तत्रास्मिन्प्रकरणे प्राकृतपाठकेषु सूत्रधारो नटी रदनिका मदनिका वसन्तसेना तन्माता चेटी कर्णपूरकश्चारुदतबाह्मणी शोधनकः श्रेष्ठी-एते एकादश शौरसेनीभाषापाठकाः । सूत्रधारोऽप्यत्र प्राकृती । 'कार्यवशात्' इति वक्ष्यते । अवन्तिभा Page #28 -------------------------------------------------------------------------- ________________ मृच्छकटिके अपि च । पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः । गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ २ ॥ (नान्द्यन्ते) सूत्रधारः-अलमनेन परिषत्कुतूहलविमर्दकारिणा परिश्रमेण । एवमहमार्यमिश्रान्प्रणिपत्य विज्ञापयामि-यदिदं वयं मृच्छकटिकं नाम प्रकरणं प्रयोक्तुं व्यवसिताः । एतत्कविः किल द्विरदेन्द्रगतिश्चकोरनेत्रः __ परिपूर्णेन्दुमुखः सुविग्रहश्च । . षापाठको वीरकचन्दनको । प्राच्यभाषापाठको विदूषकः । संवाहकर शकारवसन्तसेनाचारुदत्तानां चेटकत्रितयं भिक्षुश्चारुदत्तदारकः-एते षण्मागधीपाठकाः । अपभ्रंशपाठकेषु शकारीभाषापाठको राष्ट्रियः । चाण्डालीभाषापाठको चाण्डालौ । ढकभाषापाठको माथुरद्यूतकरौ। तथा—शौरसेन्यवन्तिजा प्राच्या-एतासु द. न्त्यसकारता । तत्रावन्तिजा रेफवती लोकोक्तिबहुला । प्राच्या वार्थिकककारप्राया। मागधी तालव्यशकारवती । शकारीचाण्डाल्योस्तालव्यशकारता । रेफस्य च लकारता । वकारप्राया ढकविभाषा । संस्कृतप्रायत्वे दन्यतालव्यसशकारद्वययुक्ता च । 'अपार्थमक्रमं व्यर्थ पुनरुक्तं हतोपमम् । लोकन्यायविरुद्धं च शकारवचनं विदुः ॥' अपार्थ निरर्थकम् । व्यर्थ विरुद्धार्थम् । यद्वा । निश्चितानन्वयं पदजातं वाक्यजातं चापार्थकम् । व्यर्थ निरर्थकमेव । हतोपमं व्याहतोपमम् । 'शकारप्रायभाषित्वाच्छकारो राष्ट्रियः स्मृतः । एकविद्यो विटश्चान्यो हास्यकृच्च विदूषकः ॥' स्वार्थिकः ककारः सर्वत्र । द्विवचनं चतुर्थीविभक्तिश्च नास्त्येव । द्वित्वे तु बहुवचनम् । चतुर्यर्थे षष्टी । परस्मैपदात्मनेपदविपर्ययः । पूर्वनिपातानियमश्च । बहुलं छन्दसो निदर्शनमप्रसिद्धच्छन्दोज्ञानार्थम् । पाठविप्लवनिरासार्थ च ॥ पर्यङ्केत्यादि । पर्यङ्कः पर्यस्तिका तस्य बन्धनेन द्विगुणितो यो भुजङ्गस्तस्य संबन्धेन स्थगितं जानु यस्य । आत्मनि शरीर एवोपरतं करणमिन्द्रियं यथा स्यादेवं तत्त्वदृष्टयानारोपितज्ञानेन शून्येक्षणे निराकारालोचने घटितोऽत्यन्तसंबद्धो यो लयस्तत्प्रवणताविशेषस्तेन ब्रह्मणि परमे रूप आसक्तः समाधिर्ध्यानमीशस्य वो युष्मान्रक्षतु ॥ १॥ [पात्विति ॥ २॥] आर्यान्मान्यान् , मिश्रानभ्यस्तबहुशास्त्रान् । चारुदत्तपुत्ररोहसेनक्रीडनार्थ षष्ठेऽङ्क उक्तं मृच्छकटमत्रास्ति । 'अत इनि ठनौ' इति ठन् । मृदः शकटिकास्मिन्निति वा बहुव्रीहिः । द्विरदेन्द्रेति ।] द्विजमुख्यतमः क्षत्रजातिश्रेष्ठः । 'त्रयो वर्णा द्विजातयः' Page #29 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । द्विजमुख्यतमः कविर्बभूव प्रथितः शूद्रक इत्यगाधसत्त्वः ॥ ३ ॥ · अपि च । ऋग्वेदं सामवेदं गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा शर्वप्रसादाद्वयपगततिमिरे चक्षुषी चोपलभ्य । राजानं वीक्ष्य पुत्रं परमसमुदयेनाश्वमेधेन चेष्ट्वा लब्ध्वा चायुः शताब्दं दशदिनसहितं शूद्रकोऽग्निं प्रविष्टः ॥ ४ ॥ अपि च । समरव्यसनी प्रमादशून्यः ककुदं वेदविदां तपोधनश्च । परवारणबाहुयुद्धलुब्धः क्षितिपालः किल शूद्रको बभूव ॥ ५ ॥ अस्यां च तत्कृतौ ३ अवन्तिपुर्यां द्विजसार्थवाहो युवा दरिद्रः किल चारुदत्तः । गुणानुरक्ता गणिका च यस्य वसन्तशोभेव वसन्तसेना ॥ ६ ॥ i इति स्मृतेः क्षत्रियेऽपि द्विजप्रयोगः ॥ ३ ॥ [ऋग्वेदमिति ॥] वेशोऽत्र कास्र्त्स्न्येन वेश्यापरः । तत्र भवा विद्यमाना । अध्यात्मादित्वाद्रक् । यद्वा वेशोऽग्निनिवेशाख्यो राजा तेन कृताम् । कलां चतुःषष्टिकलाप्रतिपादकं प्रबन्धम् । शर्वो महादेवः । लब्ध्वा चायुः शताब्दमग्निं प्रविष्ट इति जातकादिगणितद्वारा ज्ञात्वा । आगामिसूत्रधारवचनापेक्षया 'अग्निं प्रविष्ट:' इत्यादिभूतकालप्रत्ययो न विरुद्ध इति मर्मज्ञाः । अग्निप्रवेशोऽपि सर्वस्वारनाम के यज्ञविशेषे यथा शुरभङ्गेन (ण) कृतस्तथा बोद्धव्यम् ॥ ४॥ समरेति । ककुदं चिह्नभूतं चामरः --- ' प्रावीण्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्' इति । वारणो हस्ती ॥ ५ ॥ अवन्तीति । अवन्तिपुर्युज्जयिनी । 'अस्यां च तत्कृतौ अवन्ति-' इत्या Page #30 -------------------------------------------------------------------------- ________________ मृच्छकटिके तयोरिदं सत्सुरतोत्सवाश्रयं नयप्रचारं व्यवहारदुष्टताम् । खलखभावं भवितव्यतां तथा चकार सर्व किल शूद्रको नृपः ॥ ७ ॥ (परिक्रम्यावलोक्य च ।) अये, शून्येयमस्मत्संगीतशाला । क नु गताः कुशीलवा भविष्यन्ति । (विचिन्त्य ।) आं, ज्ञातम् । शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्वं शून्यं दरिद्रस्य ॥ ८ ॥ कृतं च संगीतकं मया । अनेन चिरसंगीतोपासनेन ग्रीष्मसमये प्रचण्डदिनकरकिरणोच्छुष्कपुष्कर बीजमिव प्रचलिततारके क्षुधा म माक्षिणी खटखटायेते । तद्यावद्गृहिणीमाहूय पृच्छामि, अस्ति किं - चित्प्रातराशो न वेति । एषोऽस्मि भोः, कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः । अविद अविद भो, चिरसंगीदोवासणेण सुक्खपोक्खरणालाई विअ मे बुभुक्खाए मिलाणाई अङ्गाई । ता जाव दावस्तियानुषङ्गः ॥ ६ ॥ [तयोरिति ॥] नयो नीतिस्तस्य प्रचारो व्यवहारस्तं नयप्रचारम् । स्वहितं व्यवहारः ॥ ७ ॥ [ शून्यमिति ।] चिरशून्यमिति कर्मधारयः । चिरं दीर्घः कालो निरवधिः समयः । शून्यमभिमतकार्यरहितम् । सन्मित्रस्य हि ससहायत्वेन कार्यनिष्पत्तेः सदा पूर्ण इव समयोऽवभासते ॥ ८ ॥ खडित्यव्यक्तानुकरणय् । संगीतकेन चक्षुषी खटखटायेते इत्यसंबद्धप्रलापेन भाविनः शकारासंबद्धभाषणस्य सूचनम् । प्रातराशः कल्यभोजनम् । कार्यवशात्प्रयोगवशाच्चेति । कार्यं बोध्यायाः स्त्रियो झटिति ज्ञानम् । यदुच्यते — 'स्त्रीषु ना प्राकृतं वदेत्' इति सुकुमारत्वेन सुप्रयोगत्वं प्राकृतस्य । यदुक्तम् — 'रिसा सअजप्पा पाउअगुम्फो वि होइ सुउमारो' । तथा षष्ठेऽङ्के प्रवहणविपर्यासे वीरकचन्दनकयोः कॅलहे संभ्रमागतवचनसंवरणार्थे भाषाव्यत्यासाच्चन्दनकस्य पाठः संस्कृतेन । तथा पञ्चमाङ्के दुर्दिने कार्यवशाद्वसन्तसेनायाः श्लोकपाठः संस्कृतेन । चारुदत्तस्य दारिद्र्यवर्णनासूचनयोग्य प्राकृतपरिग्रहः । यदाहुः – 'कार्यतश्चोत्तमादीनां कार्यो भाषाव्यतिक्रमः' इति । एतत्सर्वमनेन सूचितमिति । अविद अविदेति - १. 'पुरुषाः सकृज्जल्पाः प्राकृतगुम्फोऽपि भवति सुकुमारः' इति च्छाया. Page #31 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। गेहं गदुअ आणामि, अत्थि किंपि कुटुम्बिणीए उववादिदं ण वेत्ति । (परिक्रम्यावलोक्य च ।) एदं तं अम्हाणं गेहम् । ता पविसामि । (प्रविश्यावलोक्य च ।) हीमाणहे । किं णु क्खु अम्हाणं गेहे अण्णं विअ संविहाण वट्टदि । आआमितण्डुलोदअप्पवाहा रच्छा लोहकडाहपरिवत्तणकसणसारा किदविसेसआ विअ जुअदी अहिअदरं सोहदि भूमी । सिणिद्धगन्धेण उद्दीविअन्ती विअ अहिलं बाधेदि मं बुभुक्खा । ता किं पुव्वजिदं णिहाणं उवणं भवे । आदु अहं जेव बुभुक्खादो अण्णमअं जीअलोअं पेक्खामि । णत्थि किल पादरासो अम्हाणं गेहे । पाणाधिअं बाधेदि मं बुभुक्खा। इध सव्वं णवं संविहाणूअं वदृदि । एक्का वण्णअं पीसेदि, अवरा सुमणाई गुम्फेदि । (विचिन्त्य ।) किं णेदम् । भोदु। कुडुम्बिणि सदाविअ परमत्थं जाणिस्सम् । (नेपथ्याभिमुखमवलोक्य ।) अजे, इदो दाव । (क) (क) अविद अविद भोः, चिरसंगीतोपासनेन शुष्कपुष्करनालानीव मे बुभुक्षया म्लानान्यङ्गानि । तद्यावद्गृहं गत्वा जानामि, अस्ति किमपि कुटुम्बिन्या उपपादितं न वेति । इदं तदस्माकं गृहम् । तत्प्रविशामि । आश्चर्यम् । किं नु खल्वस्माकं गृहेऽन्यदिव संविधानकं वर्तते । आयामितण्डुलोदकप्रवाहा रथ्या लोहकटाहपरिवर्तनकृष्णसारा कृतविशेषकेव निर्वेदे । कष्टं कष्टमित्यर्थः । 'अदृष्टाश्रुतसंप्राप्तावविदाविदभो पदम्' इति च प्राञ्चः। मिलाणाइं म्लानानि । हीमाणहे विस्मये । किं नु खल्वस्माकं गृहेऽन्यदिव संविधानकं वर्तते । आयामी दीर्घस्तण्डुलप्रक्षालनजलप्रवाहो यत्र तादृशी रथ्या । लोहस्य कटाहो भाजनविशेषस्तत्परिवर्तनेन मार्जनेन कृष्णसारा कृततिलका युवतिवद्भूमिरधिकं शोभते । कृष्णसारा भूमिरित्यनेन चतुर्थाके भवनकोष्ठकस्य विशेषसूचनम् । सिणिद्धगन्धेण स्निग्धगन्धेन । उद्दीविअन्ती विज उद्दीप्यमानेव । तत्किं पूर्वार्जितं निधानं बहुसंख्यं धनमुत्पन्नं भवेत् । आदु अथवेत्यर्थः । अहमेव बुभुक्षातोऽन्नमयम् । पाठान्तरे ओदनमयम् । जीवलोकं संसारं, पैश्यामि । नास्ति किल प्रातराशोऽस्माकं गृहे । प्राणाधिकं प्राणेष्वधिकं यथा स्यादेवम् । मं माम् । बुभुक्षा बाधते । इह सर्वं नवं संविधानकं वर्तते । एका वर्णकं कस्तूर्यादिकं समालम्भनं पिनष्टि।अपरा सुमनसः पुष्पाणि अनाति । इत्यनेनापि कोष्ठकस्यैव Page #32 -------------------------------------------------------------------------- ________________ ငှ मृच्छकटिके नटी - ( प्रविश्य 1) अज्ज, इअम्हि । (क) सूत्रधारः - अज्जे, साअदं दे । (ख) नटी - आणवेदु अज्जो को णिओओ अणुचिट्ठीअदु त्ति । (ग) सूत्रधारः - अज्जे, (चिरसंगीदोवासणेण' इत्यादि पठित्वा ।) अत्थि किं पि अम्हाणं गेहे असिदव्वं ण वेत्ति । (घ) नटी - अज्ज, सव्वं अस्थि । (च) सूत्रधारः - किं किं अत्थि । (छ) नटी - तं जधा - गुडोदणं विअं दहीं तण्डुलाई अज्ञेण अत्तव्वं रसाअणं सव्वं अस्थि त्ति । एव्वं दे देवा आसासेदु । (ज) सूत्रधारः— किं अम्हाणं गेहे सव्वं अत्थि । आदु परिहससि । (झ) युवत्यधिकतरं शोभते भूमिः । स्निग्धगन्धेनोद्दीप्यमानेवाधिकं बाधते मां बुभुक्षा । तत्किं पूर्वार्जितं निधानमुत्पन्नं भवेत् । अथवाहमेव बुभुक्षातोऽन्नमयं जीवलोकं पश्यामि । नास्ति किल प्रातराशोऽस्माकं गृहे । प्राणाधिकं बाधते मां बुभुक्षा । इह सर्वे नवं संविधानकं वर्तते । एका वर्णकं पिनष्टि, अपरा सुमनसो ग्रनाति । किं न्विदम् । भवतु । कुटुम्बिनीं शब्दाय्य परमार्थ ज्ञास्यामि । आर्ये, इतस्तावत् । (क) आर्य, इयमस्मि । (ख) आर्ये, स्वागतं ते । (ग) आज्ञापयत्कर्यः को नियोगोऽनुष्ठीयतामिति । (घ) आर्ये, अस्ति किमप्यस्माकं गेहेऽशितव्यं न वेति । (च) आर्य, सर्वमस्ति । (छ) किं किमस्ति (ज) तद्यथा---गुडौदनं घृतं दधि तण्डुलाः आर्येणात्तव्यं रसायनं सर्वमस्तीति । एवं तव देवा आशासन्ताम् । (झ) किमस्माकं गेहे सर्वमस्ति । अथवा परिहससि । सूचनम् ॥ असिदव्वं अन्नरूपं द्रव्यम् ॥ घिअं घृतम् । अत्तव्वं रसाअणमिति प्रायेपात्तव्यं रसायनमस्तीति । एवं तव देवा आशासन्तामिति संदिग्धवाक्योपन्यासः ॥ Page #33 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । नटी-(खगतम् ।) परिहसिस्सं दाव । (प्रकाशम् ।) अन्ज, अत्थि आवणे । (क) सूत्रधारः-(सक्रोधम् ।) आः अणजे, एव्वं दे आसा छिजिस्सदि । अभावं अ गमिस्ससि । जं दाणिं अहं वरण्डलम्बुओ विअ दूरं उक्खिविअ पाडिदो । (ख) नटी-मरिसेदु मरिसेदु अजो। परिहासो क्खु एसो। (ग) सूत्रधारः–ता किं उण इदं णवं विअ संविहाणअं वदि । एका वण्ण पीसेदि, अवरा सुमणाओ गुम्फेदि, इअं अ पञ्चबण्णकुसुमोवहारसोहिदा भूमी । (घ) नटी-अन्ज उववासो गहिदो । (ङ) सूत्रधारः-किं णामधेओ अअं उववासो । (च) नटी-अहिरूअवदी णाम । (छ) (क) परिहसिष्यामि तावत् । आर्य, अत्यापणे । (ख) आः अनार्ये, एवं तवाशा छेत्स्यति । अभावं च गमिष्यसि । यदिदानीमहं वरण्डलम्बुक इव दूरमुत्क्षिप्य पातितः। (ग) मर्षतु मर्षत्वार्यः । परिहासः खल्वेषः । (घ) तत्कि पुनरिदं नवमिव संविधानकं वर्तते । एका वर्णकं पिनष्टि, अपरा सुमनसो गुम्फति, इयं च पञ्चवर्णकुसुमोपहारशोभिता भूमिः । (ङ) अद्योपवासो गृहीतः। (च) किं नामधेयोऽयमुपवासः । (छ) अभिरूपपति म । आर्य, अस्त्यापणे वणिग्वीथ्याम् ॥ एवं तवाशा छेत्स्यति । अभावं च गमिष्यसीत्यनेन वसन्तसेनायाः प्रवहणविपर्यासमोटनयोः सूचनम् ॥ वरण्डले दीर्घकाष्ठं तस्य लम्बुकस्तत्प्रान्तनिबद्धो मृत्तिकास्थूणः । स हि द्रोण्यां पानीयोद्धारे दूरमुत्थाप्याधः पात्यते । केचिदाहुः-वरे(र)ण्ड इष्टकागृह उन्नतीभूतो दी? भिलिप्रदेशस्तत्र लम्बुकोऽवयवभूत इष्टकासंघः । सोऽपि हि संयोजनार्थ दूरमुत्थाप्यते । अनन्तरं निपतत्यंपीति ॥ मर्षतु मर्षत्वार्यः । परिहासः खल्वेषः ॥ उपवासः । उपवासरूपं व्रतमित्यर्थः । अधिकरणघनन्तोऽयम् ॥ अहिरूअवदी णाम अभिरूपपतिर्नाम ॥ Page #34 -------------------------------------------------------------------------- ________________ मृच्छकटिके सूत्रधारः - अज्जे, इहलोइओ आदु पारलोइओ । (क) नटी - अज्ज, पारलोइओ । (ख) सूत्रधारः - (सरोषम् ।) पेक्खन्तु पेक्खन्तु अज्जमिस्सा । मम p केरकेण भत्तपरिव्वएण पारलोइओ भत्ता अण्णेसी अदि । (ग) नटी - अज्ज, पसीद पसीद । तुमं ज्जेव जम्मन्तरे भविस्ससि त्ति । (घ) सूत्रधारः - अअं उववासो केण दे उवदिट्टो । (ङ) नटी - अज्जस्स ज्जेव पिअवअस्सेण जुण्णवुट्टेण । (च) सूत्रधारः– (सकोपम् ।) आः दासीए पुत्ता जूण्णबुड्डा, कदा क्खु तुमं कुविदेण रण्णा पालएण णववहूकेसहत्थं विअ सुअन्धं कप्पिज्जन्तं पेक्खिस्सम् । (छ) (क) आर्ये, इहलौकिकोऽथवा पारलौकिकः । (ख) आर्य, पारलौकिकः । (ग) प्रेक्षन्तां प्रेक्षन्तामार्यमिश्राः । मदीयेन भक्तपरिव्ययेन पारलौकिको भर्तान्विष्यते । (घ) आर्य, प्रसीद प्रसीद । त्वमेव जन्मान्तरे भविष्यसीति । (ङ) अयमुपवासः केन तवोपदिष्टः । (च) आर्यस्यैव प्रियवयस्येन जूर्णवृद्धेन । (छ) आः दास्याः पुत्र जूर्णवृद्ध, कदा नु खलु त्वां कुपितेन राज्ञा पालकेन नववधू केशहस्तमिव सुगन्धं छेद्यमानं प्रेक्षिष्ये । पारलौकिक इत्यदेन पालकव्युदासेन नायकान्तरलाभसूचनम् ॥ ममकेरकेण मदीयेन । भत्तपरिव्वएण भक्त परिव्ययेन । ओदनव्ययेनेत्यर्थः । यद्वा । भर्तृपरित्यागेन । सरलौकिको भर्तान्विष्यते ॥ त्वमेव जन्मान्तरे भविष्यसीति ॥ अयमुपवासः केन तवोपदिष्टः || आर्यस्यैव प्रियवयस्येन जूर्णवृद्धेन । आः आक्षेपे । छयं आदुत्या आकारान्तादेशे कृते जूर्णवृद्धा इति । एवं च ' दूआ तीआ' इत्यादौ च बोद्धव्यम् । कुपितेन राज्ञा पालकेन । कप्पिज्जन्तं छेद्यमानम् । Page #35 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। नटी-पसीददु अजो । अजस्स जेव पारलोइओ अ उव। वासो । (क) (इति पादयोः पतति ।) सूत्रधारः-अजे, उद्वेहि । कधेहि एत्थ उववासे केण कजम् । (ख) नटी-अम्हारिसजणजोग्गेण बम्हणेण उवणिमन्तिदेण । (ग) सूत्रधारः-अदो गच्छदु अजा । अहंपि अम्हारिसजणजोग्गं बम्हणं उवणिमन्तेमि । (घ) । नटी-जं अजो आणवेदि। (ङ) (इति निष्क्रान्ता ।) सूत्रधारः—(परिक्रम्य ।) हीमाणहे । ता कधं मए एव्वं सुसमिद्धाए उज्जइणीए अम्हारिसजणजोग्गो बम्हणो अण्णेसिव्यो । (विलोक्य ।) एसो चारुदत्तस्स मित्तं मित्तेओ इदो जेव्व आअच्छदि। भोदु । पुच्छिस्सं दाव । अज मित्तेअ, अम्हाणं गेहे असितुं अग्गणी भोदु अज्जो । (च) (क) प्रसीदत्वार्यः । आर्यस्यैव पारलौकिकोऽयमुपवासः । (ख) आर्ये, उत्तिष्ठ । कथयात्रोपवासे केन कार्यम् । (ग) अस्मादृशजनयोग्येन ब्राह्मणेनोपनिमन्त्रितेन । (घ) अतो गच्छत्वार्या । अहमप्यस्मादृशजनयोग्यं ब्राह्मणमुपनिमन्त्रयामि । (ङ) यदार्य आज्ञापयति । (च) आश्चर्यम् । तस्मात्कथं मयैवं सुसमृद्धायामुज्जयिन्यामस्मादृशजनयोग्यो ब्राह्मणोऽन्वेषितव्यः । एष चारुदत्तस्य मित्रं मैत्रेय इत एवागवधूपक्षे कल्प्यमानं संसज्यमानम् । कदा नु खलु त्वां प्रेक्षिष्यामि(ध्ये) । नववधूकेशहस्तमिव वासितं सुगन्धम् । 'वजन्तम्' इति पाठे वध्यमानम् । अनेन संहाराङ्के चारुदत्तनिग्रहसूचनम् ॥ प्रसीदत्वार्यः । आर्यस्यैव पारलौकिकोऽयमुपवासः । उद्वेहि उत्तिष्ठ । कधेहि कथय । एत्थ उववासे अत्रोपवासे । केन कार्यम् ॥ अम्हारिसजणजोग्गेण अस्मत्सदृश(शेन) ब्राह्मणेन । उवणिमन्तिदेण आ(उपनि)मन्त्रितेन ॥ अतो गच्छत्वार्या । अहमप्युपनिमन्त्रयामि ॥ आणवेदि आज्ञापयति ॥ ता तस्मात् । कधं कथम् । मए मया । ईदृश्यामुज्जयिन्यां Page #36 -------------------------------------------------------------------------- ________________ मृच्छकटिके (नेपथ्ये ।) भो, अण्णं बम्हणं उवणिमन्तेदु भवम् । वावुडो दाणि अहम् । (क) १० सूत्रधारः - अज्ज, संपण्णं भोअणं णीसवत्तं अ । अवि अ दक्खिणा विदे भविस्सदि । (ख) (पुनर्नेपथ्ये ।) भो, दाणि पढमं ज्जेव पच्चादिट्टोसि, ता को दाणिं दे णिब्वन्धी पदे पदे मं अनुबन्धेदुम् । (ग) सूत्रधारः - पच्चादिट्टोम्हि एदिणा । भोदु । 'अणं म्हण उवर्णिमन्तेमि । (घ) (इति निष्क्रान्तः ।) इत्यामुखम् । च्छति । भवतु । प्रक्ष्यामि तावत् । अद्य मैत्रेय, अस्माकं गृहेऽशितुमग्रणी - भक्त्वार्यः । (क) भोः, अन्यं ब्राह्मणमुपनिमन्त्रयतु भवान् । व्यापृत इदानीमहम् । (ख) आर्य, संपन्नं भोजनं निःसपत्नं च । अपि च दक्षिण भविष्यति । (ग) भोः, इदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम् । 1 (घ) प्रत्यादिष्टोऽस्म्येतेन । भवतु । अन्यं ब्राह्मणमुपनिमन्त्रयामि । समृद्धायामस्मत्सदृशो ब्राह्मणोऽन्वेषितव्यः । कोऽर्थः । यदा दुःस्थिता भवन्ति ब्राह्मणास्तदा चारणादीनामपि गृहे कुर्वन्ति भोजनम् । एष चारुदत्तस्य मित्रं मैत्रेयः । इदो जेव्व इत एव । आगच्छति । भवतु । इममुपनिमन्त्रयिष्ये । अद्य मैत्रेय, अस्माकं गृहे भक्तुम् । अग्गणी अग्रणीः । प्रष्टोऽग्रगामीति यावत् । 'अधिदी भोदु' इत्यपि पाठः । तत्रातिथी भवत्वित्यर्थः । भो, अण्णं अन्यम् । बम्हणं ब्राह्मणम् । उवणिमन्तेदु उपनिमन्त्रयतु । भवान् । वावडो व्यापृतः । अहमिदानीं कार्यान्तरव्यासक्तः । दाणिं इदानीम् ॥ संपन्नं मृष्टम् । णिसवत्तं च । पितॄणां समुत्सृष्टं घृतादिसहिततण्डुलपूर्णपात्रम् । 'निःस्राव' इति यस्य प्रसिद्धिः । ‘णीसवत्तं निःसपत्नम् । विपक्षस्यापरस्याभावात्' इति केचित् । अपि च दक्षिणाप ते भविष्यति । एकोऽपिः संभावनायाम्, अपरः समुच्चये । भो, दाणिं पञ्चादि Page #37 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । (प्रविश्य प्रावारहस्तः) 4. मैत्रेयः —— ('अण्णं बम्हणं' इति पूर्वोक्तं पठित्वा ।) अधवा, मए विमि - एण परस्स आमन्तणआई पच्छिदव्वाई । हा अवत्थे, तुलीअसि । जो णाम अहं तत्तभवदो चारुदत्तस्स रिद्धीए अहोरत्तं पअतणसिद्धेहिं उग्गारसुरहिगन्धेहिं मोदकेहिं ज्जेव असिदो अब्भन्तरचदुस्सालअदुआए उवविट्टो मल्लकसदपरिबुदो चित्तअरो विअ अङ्गुलीहिं छिवि छिवि अवणेमि । णअरचत्तरवुसहो विअ रोमन्थाअमाणो चिट्ठामि । सो दाणिं अहं तस्स दलिद्ददाए जहिं तहिं चरिअ गेहपारावदो विअ आवासणिमित्तं इध आअच्छामि । एसो अ अज्जचारुदत्तस्स पिअवअस्सेण जुण्णवुडेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धी किद देवकज्जस्स अज्जचारुदत्तस्स ११. स इदानीं प्रत्यादिष्टोऽसि । को दाणिं क इदानीम् । दे णिब्बन्धो ते निर्बन्धः । मं माम् । पदे पदे अणुबन्धेदुं अनुरोद्धुम् ॥ पञ्चादिट्टोम्हि प्रत्यादिष्टोऽस्मि । एदिणा अनेन । भोदु भवतु । अण्णं अन्यम् । बम्हणं ब्राह्मणम् । उवणिमन्तेि उपनिमन्त्रयिष्ये ॥ प्रस्तावने त्यामुखसंधिपर्यायः । यदुक्तम् — सूत्रधारेण सहिताः संलापं यत्र कुर्वते । नटी विदूषको वापि पारिपार्श्वक एव वा ॥ आमुखं नाम तस्यैव सैव प्रस्तावना मता ॥' प्रावारः प्रच्छदपटः । अथवा मयापि मैत्रेयेन (ण) परस्य । आमन्तणआई आमन्त्रणकानि । पच्छिदव्वाई समीहितव्यानि । यो नामाहं तत्रभवतश्चारुदत्तस्य समृद्धयाहोरात्रं प्रयत्न सिद्धैरुद्वारसुरभिगन्धिभिर्मोदकैरेवाशितस्तृप्तः । मल्लकशतपरिवृतः । मल्लकः पात्रविशेषः पत्रपुटो वा । 'दोना' इति प्रसिद्ध विदूषकपक्षे । चित्रकरपक्षे वर्णिकापात्रं मल्लकः । अभ्यन्तरचतुःशालकद्वारे उपविष्टः । चित्रकर इव छिविअ छिविअ स्पृष्ट्री स्पृष्ट्वाङ्गुल्यग्रैरपनंयामि न भक्षयामि । अत्यन्तं तृप्तत्वादित्यर्थः । चित्रकरोऽप्यङ्गुलीसंस्थितलेखनिकया वर्णिकाभाण्डं स्पृष्ट्वा स्पृष्ट्वापनयति विक्षिपति । अन्यथा वर्णिकाबिन्दुपातः स्यादिति । नवबद्धवृषभ इव रोमन्थायमानस्तिष्ठामि । 'आपणे नगरचत्ववृषभ इव' इति पाठान्तरेऽपि व्याख्या । दाणिं इदानीम् । दलिद्ददाए दरिद्रतया । यत्र कुत्रापि चरित्वा गृहपारावत इवावासनिमित्तं शयनार्थमत्रागच्छामि । एसो एषः । जूर्णवृद्धेन जातीकुसुमवासितोऽनुप्रेषितः प्रावारकः । सिद्धीकिददेवकजस्स नि Page #38 -------------------------------------------------------------------------- ________________ १२ मृच्छकटिके उवणेदव्वो त्ति । ता जाव अजचारुदत्तं पेक्खामि । (परिक्रम्यावलोक्य च ।) एसो चारुदत्तो सिद्धीकिददेवकज्जो गिहदेवदाणं बलिं हरेन्तो इदो जेव आअच्छदि । (क) (ततः प्रविशति यथानिर्दिष्टश्चारुदत्तो रदनिका च ।) चारुदत्तः-(ऊर्ध्वमवलोक्य सनिर्वेदं निःश्वस्य ।) यासां बलिः सपदि मद्गृहदेहलीनां ___ हंसैश्च सारसगणैश्च विलुप्तपूर्वः । तास्वेव संप्रति विरूढतृणाङ्कुरासु . __बीजाञ्जलिः पतति कीटमुखावलीढः ॥ ९ ॥ (इति मन्दं मन्दं परिक्रम्योपविशति ।) विदूषकः-एसो अजचारुदत्तो। ता जाव संपद उवसप्पामि । (उपसृत्य ।) सोत्थि भवदे । वडुदु भवम् । (ख) (क) अथवा मयापि मैत्रेयेण परस्यामन्त्रणकानि समीहितव्यानि । हा अवस्थे, तूलयसि । यो नामाहं तत्रभवतश्चारुदत्तस्य ऋद्धयाहोरात्रं प्रयनसिद्धैरुद्गारसुरभिगन्धिभिर्मोदकैरेवाशितोऽभ्यन्तरचतुःशालकद्वार उपविष्टो मल्लकशतपरिवृतश्चित्रकर इवाङ्गुलीभिः स्पृष्ट्वा स्पृष्ट्वापनयामि । नगरचत्वरवृषभ इव रोमन्थायमानस्तिष्ठामि । स इदानीमहं तस्य दरिद्रतया यत्र तत्र चरित्वा गृहपारावत इवावासनिमित्तमत्रागच्छामि । एष चार्यचारुदत्तस्य प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्योपनेतव्य इति । तद्यावदार्यचारुदत्तं पश्यामि । एष चारुदत्तः सिद्धीकृतदेवकार्यो गृहदेवतानां बलिं हरन्नित एवागच्छति । __ (ख) एष आर्यचारुदत्तः। तद्यावत्सांप्रतमुपसर्पामि । स्वस्ति भवते । वधतां भवान् । पादितदेवकार्यस्य । पाठान्तरे तु-षष्ठीव्रतकृतदेवकार्यस्येत्यर्थः । आर्यचारुदत्तस्योपनेतव्यः । तद्यावत्पश्यामि । गृहदेवतानां बलिं हरनित एवाभिगच्छति ।बलिं पूजाम् ॥ यासामिति । कीटमुखाखादितो बीजाञ्जलिः पतति । विरूढा उपचितास्तृणाङ्कुरा यासु ॥ ९॥ खस्ति भवते । वर्धतां भवान् ॥ किमिदं चि Page #39 -------------------------------------------------------------------------- ________________ प्रथमोऽ। चारुदत्तः-अये, सर्वकालमित्र मैत्रेयः प्राप्तः। सखे, स्वागतम् । आस्यताम् । .. . विदूषकः-जं भवं आणवेदि । (उपविश्य ।) भोवअस्स, एसो दे पिअवअस्सेण जुण्णवुड्डेण जादीकुसुमवासिदो पावारओ अणुप्पेसिदो सिद्धीकिददेवकज्जस्स अजचारुदत्तस्स तुए उवणेदव्यो त्ति । (क) (समर्पयति ।) (चारुदत्तो गृहीत्वा सचिन्तः स्थितः ।) विदूषकः--भो, किं इदं चिन्तीअदि । (ख) चारुदत्तः-वयस्य, सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् । सुखात्तु यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति ॥ १० ॥ विदूषकः-भो वअस्स, मरणादो दालिद्दादो वा कदरं दे रोअदि । (ग) चारुदत्तः-वयस्य, दारिद्यान्मरणाद्वा मरणं मम रोचते न दारिद्यम् । अल्पक्लेशं मरणं दारिद्यमनन्तकं दुःखम् ॥ ११ ॥ (क) यद्भवानाज्ञापयति । भो वयस्य, एष ते प्रियवयस्येन जूर्णवृद्धेन जातीकुसुमवासितः प्रावारकोऽनुप्रेषितः सिद्धीकृतदेवकार्यस्यार्यचारुदत्तस्य त्वयोपनेतव्य इति । (ख) भोः, किमिदं चिन्त्यते । (ग) भो वयस्य, मरणादारिद्याद्वा कतरत्ते रोचते। न्यते ॥ सुखमित्यादि । दुःखान्यनुभूय सुखं शोभते । न तु सुखमनुभूय दुःखमिति तात्पर्यम् । स मृत एव जीवति । शरीरेण धृतः शरीरेण वेष्टितः । चर्मभस्त्रावदित्यर्थः ॥ १० ॥ मरणादो मरणात् । दालिद्दादो दारिद्यात् । कदरं कतरत् । रोचते प्रीतम् ॥ दारियादिति । अल्पसमयदुःखदत्वान्मरणमल्पक्ले मृ० २ Page #40 -------------------------------------------------------------------------- ________________ मृच्छकटिके विदूषकः - भो वअस्स, अलं संतप्पिदेण । पणइजणसंकामिद - विहवस्स सुरजणपी दसे सस्स पडिवच्चन्दस्स विअ परिक्लओ वि दे अहिअदरं रमणीओ । (क) १४ चारुदत्तः — वयस्य, न ममार्थान्प्रति दैन्यम् । पश्य । एतत्तु मां दहति यद्गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्जयन्ति । संशुष्क सान्द्रमदलेखमिव भ्रमन्तः कालात्यये मधुकराः करिणः कपोलम् ॥ १२ ॥ विदूषकः - भो वअस्स, एदे क्खु दासीए पुत्ता अत्थक़ल्लवत्ता वरडाभीदा विr गोवालदारआ अरण्णे जहिं जहिं ण खज्जन्ति तहिं तहिं गच्छन्ति । (ख) चारुदत्तः – वयस्य, सत्यं न मे विभवनाशकृतास्ति चिन्ता भाग्यक्रमेण हि धनानि भवन्ति यान्ति । (क) भो वयस्य, अलं संतप्तेन । प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपि तेऽधिकतरं रमणीयः । (ख) भो वयस्य, एते खलु दास्याः पुत्रा अर्थकल्यवर्ता वरटाभीता इव गोपालदारका अरण्ये यत्र यत्र न खाद्यन्ते तत्र तत्र गच्छन्ति । शम् । बहुसमयव्यापित्वादाकाङ्क्षितापगमाद्दारिद्र्यमनन्तकं दुःखम् ॥ ११ ॥ संतप्पिदेण संतप्तेन । प्रणयिजनसंक्रामितविभवस्य सुरजनपीतशेषस्य प्रतिपच्चन्द्रस्येव परिक्षयोऽपि तेऽधिकतरं रमणीयः । यद्यसद्वययेनार्थाः स्वदोषेण नाश्यन्ते तदा संतापः क्रियते । तव तु न तथेति भावः । प्रणयी जनः स्निग्धबान्धवोऽथ च ॥ एतदिति । क्षीगार्थमितिकृत्वास्मद्गृहमतिथयः संत्यजन्ति । एतन्मां दहति । कालात्यये मदसमयापगमे धनलाभसमयापगमे च ॥ १२ ॥ एदे क्खु एते खलु । दासीपुत्रा अर्थरूपप्रातराशाः । वरटा 'वीरणी' इति ख्याता । ततस्वस्ताः । अरण्ये गोपालपुत्रका इव यत्र यत्र न खाद्यन्त उपभुज्यन्ते तत्र तत्र यान्ति ॥ सत्यमिति । विभवनाशकृता मम चिन्ता नास्ति । कथमित्यत आहभाग्यक्रमेण लब्धव्यक्रमेण धनानि भवन्ति । तर्हि चिन्ता कुत इत्यत आह ---- 1 Page #41 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। एतत्तु मां दहति नष्टधनाश्रयस्य यत्सौहृदादपि जनाः शिथिलीभवन्ति ॥ १३ ॥ अपि च । दारिद्याड्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमापद्यते । निविण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ १४ ॥ विदूषकः-भो वअस्स, तं जेव अत्थकल्लवत्तसुमरिअ अलं संतप्पिदेण । (क) चारुदचः-वयस्य, दारिद्यं हि पुरुषस्य निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम् । वनं गन्तुं बुद्धिर्भवति च कलत्रात्परिभवो हृदिस्थः शोकामिन च दहति संतापयति च ॥ १५ ॥ (क) भो वयस्य, तमेवार्थकल्यवर्ते स्मृत्वालं संतापितेन । एतत्तु मां दहति यन्नष्टधनाश्रयस्य मम सौहृदादपि मैत्रीतोऽपि जनाः शिथिलीभवन्ति । अर्थशून्येन समं प्रयोजनाभावान्मैत्रीमपि न केऽपि कुर्वते ॥ १३ ॥ दारियादिति । लज्जां गच्छति, आकासितासामर्थ्यात् । यदा लज्जा गता तदा तेजसः प्रभ्रष्टो भवति, यावत्तावत्कारणात् । तेजःशून्यः परिभूयते, भयाभावात् । परिभवानिर्वेदं गच्छति, मानम्लानेः । ततः शुचमेति, वृथा जीवनमिति । ततस्त्यज्यते बुद्धया। निर्बुद्धिः क्षयं गच्छति । तदुक्तम्-'बुद्धिनाशात्प्रणश्यति' इति । अत एव सर्वासामापदां स्थानमित्युपसंहरति ॥ १४ ॥ कल्लवत्तरं प्रातराशः । एतद्रूपत्वे चार्थस्य तावद्रूपद्रव्यत्वाज्जनान्तरानवगाहितत्वाच्च तद्विस्मृत्य धर्मचित्ताः साधवो भवन्तीत्याशयः ॥ निवास इति । चिन्ताया निवासः । कथं मम निर्वाहः स्यादित्येवंरूपायाः । परस्य . परिभव इति षष्ठीसमासः, कर्मधारयो वा । एतच्चाविश्वसनीयतया निर्धनानां ज्ञेयम् । जुगुप्सा मित्राणामिति, प्रत्युपकारासमर्थत्वात् । खजवानां बन्धूनाम् , जनानामन्येषामुदासीनानाम् । करणं कृतिः । कर्तरि करणे वा ल्युट् । भवति चेति चकारो हेतौ । Page #42 -------------------------------------------------------------------------- ________________ मृच्छकटिके तद्वयस्य, कृतो मया गृहदेवताभ्यो बलिः । गच्छ । त्वमपि चतुप्पथे मातृभ्यो बलिमुपहर। विदूषकः-ण गमिस्सम् । (क) चारुदत्तः-किमर्थम् । विदूषकः-जदो एव्वं पूइज्जन्ता वि देवदा ण दे पसीदन्ति। ता को गुणो देवेसुं अच्चिदेसुं । (ख) - चारुदत्तः वयस्य, मा मैवम् । गृहस्थस्य नित्योऽयं विधिः । तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः। .. तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः ॥ १६ ॥ तद्गच्छ । मातृभ्यो बलिमुपहर । विदूषकः-भो, ण गमिस्सम् । अण्णो को वि पउञ्जीअदु । मम उण बम्हणस्स सव्वं जेव विपरीदं परिणमदि । आदंसगदा विअ छाआ वामादो दक्षिणा दक्खिणादो वामा । अण्णं अ एदाए पदोसवेलाए इध राअमग्गे गणिआ विडा चेडा राअवल्लहा अ पुरिसा संचरन्ति । ता मण्डूअलुद्धस्स कालसप्पस्स मूसिओ विअ अहिमुहावदिदो वज्झो दाणिं भविस्सम् । तुमं इध उवविट्टो किं करिस्ससि । (ग) (क) न गमिष्यामि । (ख) यत एवं पूज्यमाना अपि देवता न ते प्रसीदन्ति । तत्को गुणो देवेष्वर्चितेषु । (ग) भोः, न गमिष्यामि । अन्यः कोऽपि प्रयुज्यताम् । मम पुनामवनगमने कलत्रपरिभके हेतुः ॥ १५ ॥ न गमिष्यामि ॥ एवं पूज्यमाना अपि देवा न फलं दर्शयन्ति । तत्को गुणोऽचिंतेषु देवेषु ॥ नित्योऽयं विधिः।अकरणे प्रत्यवायात् । तपसेति । तुष्यन्ति परलोकमुत्कृष्टं प्रयच्छन्ति । यतः श्राद्धकृदतिथिप्रियो गृहस्थोऽपि मुच्यत इति भावः ॥ १६ ॥ अन्यः कोऽपि प्रयुज्यताम् । मम सर्वमेव विपरीतमुपनमति । आदर्शगता छायेव । आदर्शस्य प्रतिविम्बे वामो भागो दक्षिणे दृश्यते, दक्षिणश्च वाम इति वस्तुगतिः । अन्यचैतस्यां प्रदोषवेलायामत्र राजमार्गे गणिका विटाश्चेटा राजवल्लभाः संव Page #43 -------------------------------------------------------------------------- ________________ १७ प्रथमोऽङ्कः। चारुदत्त:-भवतु। तिष्ठ तावत् । अहं समाधि निर्वर्तयामि । (नेपथ्ये।) तिष्ठ वसन्तसेने, तिष्ठ । __(ततः प्रविशति विटशकारचेटैरनुगम्यमाना वसन्तसेना ।) विट:-वसन्तसेने, तिष्ठ तिष्ठ । किं त्वं भयेन परिवर्तितसौकुमार्या __ नृत्यप्रयोगविशदौ चरणौ क्षिपन्ती। उद्विग्नचञ्चलकटाक्षविसृष्टदृष्टि या॑धानुसारचकिता हरिणीव यासि ॥ १७ ॥ शकारः यिष्ठ वशन्तशेणिए, च्यिष्ठ । किं यांशि धावशि पलाअशि पक्खलन्ती वाशू पशीद ण मलिस्सशि चिट्ठ दाव । कामेण दज्झदि हु मे हडके तवश्शी अङ्गाललाशिपडिदे विअ मंशखण्डे ॥ १८ ॥ (क) णस्य सर्वमेव विपरीतं परिणमति । आदर्शगतेव छाया वामतो दक्षिणा दक्षिणतो वामा । अन्यच्चैतस्यां प्रदोषवेलायामिह राजमार्गे गणिका विटाश्चेटा राजवल्लभाश्च पुरुषाः संचरन्ति । तस्मान्मण्डूकलुब्धस्य कालसर्पस्य मूषिक इवाभिमुखापतितो वध्य इदानीं भविष्यामि । त्वमिह उपविष्टः किं करिष्यसि। (क) तिष्ठ वसन्तसेनिके, तिष्ठ । सन्ति । एतेन विटादीनां प्रवेशं सूचयति । 'नासूचितस्य प्रवेशः' इति । मण्डूकलुब्धस्येव कालसर्पस्य मुखापतितो मूषिक इव वध्यो भविष्यामि ॥ किं त्वमिति । विशदौ संचरणलाघवगुणान्वितौ । पटू इति यावत् । उद्विग्नचञ्चलकटाक्षरूपेण विसृष्टा दृष्टिर्यया सा तथा । अनुसारोऽनुगमनम् । व्याधेन यदनुगमनं तेन त्रस्ता मृगीव ॥ १७ ॥शकारभाषायां चवर्गशिरस्थितोऽन्तस्थो यकारो लेख्यः । 'पूस्पृष्टा तालव्य' इति वचनात् । स च संयोगः प्रयत्नलाघवात्पूर्वस्य गुरुत्वं न करोति । च्यिष्ठ तिष्ठ । किं याशीत्यादि । वसन्ततिलकच्छन्दसा श्लोकः । प्रस्खलन्ती । प्रस्खलनं निम्नोन्नतादौ गतिविघटनम् । 'बाला स्याद्वासूः' इत्यमरः । न म्रियसे । तिष्ठ तावत् । हडके हृदयम् । तवश्शी वराकः । अङ्गारराशिपतितं Page #44 -------------------------------------------------------------------------- ________________ १८ मृच्छकटिके चेट: - अज्जुके, चिट्ठ चिट्ठ - 1 उत्ताशिता गच्छशि अन्तिका मे शंपुण्णपच्छा विअ गिम्हमोरी । ओवग्गदी शामिअभश्टके मे वण्णे गडे कुक्कुडशावके व्व ॥ १९ ॥ (क) विट: - वसन्तसेने, तिष्ठ तिष्ठ । किं यासि बालकदलीव विकम्पमाना रक्तांशुकं पवनलोलदशं वहन्ती । रक्तोत्पलप्रकरकुड्मलमुत्सृजन्ती टर्मनःशिल गुहेव विदार्यमाणा ॥ २० ॥ किं यासि धावसि पलायसे प्रस्खलन्ती वासु प्रसीद न मरिष्यसि तिष्ठ तावत् । कामेन दह्यते खलु मे हृदयं तपस्वि अङ्गारराशिपतितमिव मांसखण्डम् ॥ (क) आर्ये, तिष्ठ तिष्ठ । उत्रासिता गच्छस्यन्तिकान्मम संपूर्णपक्षेव ग्रीष्ममयूरी । अववल्गति स्वामिभट्टारको मम वने गतः कुक्कुटशावक इव ॥ * मांसखण्डमिव कामेन दह्यते ॥ १८ ॥ अज्जुके गणिके । उत्ताशितेत्यादि । उपजातिच्छन्दसा श्लोकः । उत्रासिता गच्छस्यन्तिकान्मम । यद्वा । अत्तिका ज्येष्ठा मे भगिनी । 'अत्तिका भगिनी ज्येष्ठा' इत्यमरः । संपूर्णपक्षेव ग्रीष्ममयूरी । ओarगदी अववल्गति । ससंभ्रममागच्छतीत्यर्थः । शामिअभश्टके स्वामिभट्टारकः । वने गतः कुक्कुटशावक इव । गडे इति प्रथमान्तस्यैकारान्तत्वम् । 'गतभृतकृतानां ङः' इति ङः ॥ १९ ॥ किं यासीति । 'टङ्कः पाषाणदारण : ' इत्यमरः । विदारणक्षणे हि निर्मला दीप्तिः प्रसरतीति । कुड्मलं कलिका । मनःशिलगुहेति । महाभारते मनःशिलशब्दोऽपि दृश्यत इति तथा प्रयुक्तः । Page #45 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। शकारः-चिट्ठ वशन्तशेणिए, चिट्ठ। मम मअणमणङ्गं वड्डअन्ती णिशि अ शअणके मे णिद्दों आक्खिवन्ती । पशलशि भअभीदा पक्खलन्ती खलन्ती मम वशमणुजादा लावणश्शेव कुन्ती ॥ २१ ॥ (क) विट:-वसन्तसेने, किं त्वं पदैर्मम पदानि विशेषयन्ती ___ व्यालीव यासि पतगेन्द्रभयाभिभूता । वेगादहं प्रविसृतः पवनं न रुन्ध्यां . त्वन्निग्रहे तु वरगात्रि न मे प्रयत्नः ॥ २२ ॥ शकारः-भावे भावे, एशा णाणकमूशिकामकशिका मच्छाशिका लाशिका णिण्णाशा कुलणाशिका अवशिका कामस्स मञ्जूशिका । (क) तिष्ठ वसन्तसेने, तिष्ठ । मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती । प्रसरसि भयभीता प्रस्खलन्ती स्खलन्ती। मम वशमनुयाता रावणस्येव कुन्ती ॥ 'मनःशिला तु कुनदी' इत्यमरः ॥२०॥ मम मअणेत्यादि । मालिनीच्छन्दसा श्लोकः । मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती । प्रसरसि प्रगच्छसि । 'प्रस्वरसि दात्यूहव द्विरौषि' इति केचित् । भयभीता प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणस्येव कुन्ती । भयभीतेति । भयशब्दोऽयमपार्थकः । मदनमनङ्गमित्यादि पुनरुक्तम् । रावणस्येव कुन्तीति हतोपमम् । तथा चोक्तम्-'आगमलिङ्गविहीनं देशकलान्यायविपरीतम् । व्यर्थैकार्थमपार्थ भवति हि वचनं शकारस्य ॥' इति ॥ २१॥ विशेषयन्ती अतिशयाना । व्याली सी । प्रविसृतः प्रचलितः । वातं न निरुणध्मि । अपि तु रुणभ्येव । नकारः काकौ ॥ २२ ॥ 'भावो विद्वान्' इत्यमरः ॥ एशा णाणकेत्यादि । शार्दूलविक्रीडितच्छन्दसा श्लोकः । एषा । नाणं शिवाकं टङ्ककादिवित्तं तस्य मोषणशील: कामो यस्य तस्य कशिका चर्मकाष्टिका । चौराणां किंचित्तया चोपकरण भवति । तदत्र कशोक्ता। कशा चाश्वताडनी । Page #46 -------------------------------------------------------------------------- ________________ २०. मृच्छकटिके एशा वेशवहू शुवेशणिलआ वेशङ्गणा वेशिआ एशे शे दश णामके मइ कले अज्जावि में णेच्छदि॥२३॥(क) विट: प्रसरसि भयविक्लवा किमर्थ . प्रचलितकुण्डलघृष्टगण्डपार्था । विटजननखघट्टितेव वीणा जलधरगर्जितभीतसारसीव ॥ २४ ॥ शकार:झाणज्झणन्तबहुभूशणशद्दमिश्शं . किं दोवदी विअ पलाअशि लामभीदा । (क) भाव भाव, एषा नाणकमोषिकामकशिका मत्स्याशिका लासिका. निर्नासा कुलनाशिका अवशिका कामस्य मञ्जूषिका । एषा वेशवधूः सुवेशनिलया वेशाङ्गना वेशिका एतान्यस्या दश नामकानि मया कृतान्यद्यापि मां नेच्छति ॥ चर्मसडिकोच्यते । मच्छाशिका मत्स्यभक्षिका । 'मच्छं शुष्कमांसम्' इत्येके । लाशिका नर्तकी । णिण्णाशा निम्ननासा । कुलणाशिका कुलं वंशस्तन्नाशयति पातित्यजननात् । 'णीशाशा' इति पाठे निःखानामाशा (2)। कुलनाशिकेत्यर्थः । अवशिकानायत्ता । दानेनापि कस्याप्यायत्ता न भवति । कामस्य मषिका पात्रविशेषः । कन्दर्पभाजनमिव । वर्तुलीभूतः काम इवेत्यर्थः । एषा वेशवधूः । 'वेशो वेश्याजनाश्रयः' इत्यमरः । सुवेशनिलया शोभनानां वेशानामलंकाराणां निलय आश्रयो यस्यां सा । वेशाङ्गना । वेशिका । वेशोऽस्यास्तीति वेशिका । एतान्यस्या दश नामकानि मया कृतानि । अद्यापि मां नेच्छति । यदि देवताया अष्टौ दश द्वादश नामानि पठ्यन्ते तदा सा प्रसन्ना भवति । इयं त्वेतावतापि न प्रसनेति भावः । अत्र पूर्वार्धोत्तरार्धयोः एषैषेति पुनरुक्तम् , न्यूनमधिकं वा कृतम् । दशेति व्यर्थम् ॥ २३ ॥ प्रसरसीत्यादि । प्रचलिताभ्यां कुण्डलाभ्यां गण्डयोघृष्टं पार्श्व यस्याः सा । अत एव विटनखपरिमृष्टवीणातुल्या । मनोहरत्वाच्छब्दवत्त्वाद्वा वीणातुल्यत्वम् । विटसदृशौ कुण्डलौ ॥ २४ ॥ झाणज्झणन्तेति । वसन्ततिलकं छन्दः । झाणज्झणन्तेत्यव्यक्तानुकरणम् । अव्यक्तशब्दविशेषयुक्तबहुभूषणशब्देन मिश्रं यथा स्यादेवम् । किं द्रौपदीव पलायसे राम Page #47 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । एशे हलामि शहशत्ति जधा हणूमे . विश्शावशुश्श बहिणि विअ तं शुभद्दम् ॥ २५ ॥ (क) चेट: लामेहि अ लाअवल्लहं तो क्खाहिशि मच्छमंशकम् । एदेहिं मच्छमंशकेहि शुणआ मलअंण शेवन्ति ॥ २६ ॥ (ख) विट:-भवति वसन्तसेने, किं त्वं कटीतटनिवेशितमुद्वहन्ती . ताराविचित्ररुचिरं रशनाकलापम् । (क) झणझणमितिबहुभूषणशब्दमिश्रं किं द्रौपदीव पलायसे रामभीता । एष हरामि सहसेति यथा हनूमा विश्वावसोभगिनीमिव तां सुभद्राम् ॥ (ख) रमय च राजवल्लभं ततः खादिष्यसि मत्स्यमांसकम् । एताभ्यां मत्स्यमांसाभ्यां । श्वासों मृतकं न सेवन्ते /नो भीता । एष हरामि झटिति यथा हनूमान्विश्वावसोर्भगिनीमिव तां सुभद्राम् । विश्वावसोः सिद्धराजविशेषस्य न भगिनी सुभद्रा, किं तर्हि कृष्णस्य । यथा इवेति पुनरुक्तम् ॥ २५ ॥ लामेहीत्यादि । प्रतिपादं चतुर्दशमात्रत्वान्मात्रासमकं छन्दः । लामेहि अ रमय च । चकारो भिन्नक्रमः । राजवल्लभं चेत्यर्थः । तो षा(क्खा)हिशि ततः खादिष्यसि । मत्स्यमांसकम् । 'तो इत्योकारो लघुश्छन्दोनुरोधात्' इत्याहुः । “एओकारौ हलन्तस्थी शुद्धौ वाप्यपदान्वितौ । दीर्घात्परौ लघू स्यातां छन्दोविचितिभाषया ॥' इत्युक्तम् । एदेहि मच्छमंशकेहिं एताभ्यां मत्स्यमांसाभ्यां हेतुभ्याम् । 'मश्कलेहिं' इति पाठे मत्स्यशुष्कमांसाभ्यामित्यर्थः । ककारः खार्थे । शुणआ श्वानः। मृतकं न सेवन्ते । नकारः शिरश्चालने । न सेवन्ते इति न, अपि तु सेवन्त एवेत्यर्थः ॥ २६ ॥ किं त्व. Page #48 -------------------------------------------------------------------------- ________________ २२ मृच्छकटिके वक्रेण निर्मथितचूर्णमनःशिलेन वस्ताद्भुतं नगरदैवतवत्प्रयासि ॥ २७ ॥ शकार: अम्हेहि चण्डं अहिशालिअन्ती वणे शिआली विभ कुक्कुलेहिं । पलाशि शिग्धं तुलिदं शवेग्गं । शवेण्टणं मे हलकं हलन्ती ॥ २८ ॥ (क) वसन्तसेना-पल्लवआ पल्लवआ, परहुदिए पाहुदिए । (ख) शकारः—(सभयम् ।) भावे भावे, मणुश्शे मणुश्शे। (ग) विट:-न भेतव्यं न भेतव्यम् । वसन्तसेना-माहविए माहविए । (घ). विटः-(सहासम् ।) मूर्ख, परिजनोऽन्विष्यते । शकारः-भावे भावे, इथिओ अण्णेशदि । (ङ) (क) अस्माभिश्चण्डमभिसार्यमाणा वने शृगालीव कुक्कुरैः। पलायसे शीघ्रं त्वरितं सवेगं सवृन्तं मम हृदयं हरन्ती ॥ (ख) पल्लवक पल्लवक, परभृतिके परभृतिके । (ग) भाव भाव, मनुष्या मनुष्याः । (घ) माधविके माधविके। (ङ) भाव भाव, स्त्रियमन्वेषयति । मिति । वक्रेण लक्षिता नगरदेवताक्प्रयासि । कीदृशेन वक्रेण । निर्मथितचूर्णमनःशिलातुल्येन ॥ २७ ॥ अम्हेहि चण्डमिति । उपेन्द्रवज्रा छन्दः । अस्माभिश्चण्डं शीघ्रमभिसार्यमाणा वने शृगालीव कुक्कुरैः । पलायसे शीघ्रं त्वरितं सवेमं शवेण्टणं सवृन्तं समूलबन्धम् । मे हलकं मम हृदयम् । हरन्ती । 'सवेढणं सवेष्टनमित्यर्थः' इत्येके ॥ २८ ॥ पल्लवकः परभृतिका च वसन्तसेनायाः परिचारकः परिचारिका च । माधविका अपरा परिचारिका ॥ भावे भावे इति संबोधनम् । मणुश्शे मनुष्यः ॥ स्त्रीनामश्रवणेन सगर्वमाह-भाव, स्त्रियमन्वेष Page #49 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । २३ विटः-अथ किम् । शकारः-इत्थिआणं शदं मालेमि । शूले हगे (क) वसन्तसेना-(शून्यमवलोक्य ।) हद्धी हद्धी, कधं परिअणो वि परिब्मट्टो । एत्थ मए अप्पा शअं जेव रक्खियो । (ख) विट:-अन्विष्यतामन्विष्यताम् । शकारः-वशन्तशेणिए, विलव विलव परहुदिअं वा पल्लवअं वा शव्वं एव्व वशन्तमाशम् । मए अहिशालिअन्ती तुमं को पलि. त्ताइश्शदि। किं भीमशेणे जमदग्गिपुत्ते • कुन्तीशुदे वा दशकन्धले वा । एशे हगे गेण्हिय केशहत्थे दुश्शाशणश्शाणुकिदि कलेमि ॥ २९ ॥ णं पेक्ख णं पेक्ख । अशी शुतिक्खे वलिदे अ मत्थके ___ कप्पेम शीशं उद मालएम वा । अलं तवेदेण पलाइदेण मुमुक्खु जे होदि ण शे क्खु जीअदि ॥३०॥ (ग) (क) स्त्रीणां शतं मारयामि । शूरोऽहम् । . (ख) हा धिक् हा धिक् । कथं परिजनोऽपि परिभ्रष्टः । अत्र मयात्मा स्वयमेव रक्षितव्यः । (ग) वसन्तसेनिके, विलप विलप परभृतिकां वा पल्लवकं वा सर्व वा · वसन्तमासम् । मयाभिसार्यमाणां त्वां कः परित्रास्यते । यति ॥ स्त्रीणां शतं मारयामि । शूले शूरः । हगे अहम् ॥ हद्धी हद्धी हा धिक् हा धिक् । विलप । किमेकदेशविलापेन सकलं वसन्तमास वी । अत्र पक्षे एको वाशब्दः शकारवचनतया व्यर्थ एव प्रयुक्तः । अनेकार्थत्वान्निपातानामवधारणे वा । सर्वमेव वसन्तमासमित्यर्थः। को तुमं त्वां परित्रायते॥ किं भीमशेणे इत्यादि । इन्द्रवज्राश्लोकः । किं भीमसेनो जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा । एते चत्वारः । एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि ॥ २९ ॥ णं ननु । पेक्ख प्रेक्षख । अशी शुतिक्खे Page #50 -------------------------------------------------------------------------- ________________ २४ मृच्छकटिके वसन्तसेना-अज, अबला क्खु अहम् । (क) विट:-अत एव ध्रियसे । शकारः-अदो जेव ण मालीअशि । (ख) वसन्तसेना-(खगतम् ।) कधं अणुणओ विशे भअं उप्पादेदि। भोदु । एव्वं दाव । (प्रकाशम् ।) अज्ज, इमादो किंपि अलंकरणं तकीअदि । (ग) . . विटः-शान्तम् । भवति वसन्तसेने, न पुष्पमोषमहत्युद्यानलता। तत्कृतमलंकरणैः । ........... वसन्तसेना-ता किं क्खु दाणिम् । (घ) । किं भीमसेनो जमदग्निपुत्रः · कुन्तीसुतो वा दशकन्धरो वा । एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि ॥ .... ननु प्रेक्षस्व ननु प्रेक्षस्व । असिः सुतीक्ष्णो वलितं च मस्तकं कल्पये शीर्षमुत मारयामि वा । अलं तवैतेन पलायितेन मुमूर्षुर्यो भवति न स खलु जीवति ॥ (क) आर्य, अबला खल्वहम् । (ख) अत एव न मार्यसे । (ग) कथमनुनयोऽप्यस्य भयमुत्पादयति । भवतु । एवं तावत् । आर्य, अस्मात्किमप्यलंकरणं तय॑ते । (घ) तर्तिक खल्विदानीम् । इति । वंशस्थन्द्रवज्रोपेन्द्रवज्रादिभिर्द्वादशैकादशवर्णैर्विजात्युपजातिः । असिः सुतीक्ष्णो वलितो लालितः । मस्तकम् । कल्पये छिननि । तव शीघ्रं मारयामि वा ॥ अलं तवैतेन पलायितेन । मुमूर्यो भवति न स खलु जीवति ॥ ३० ॥ अबला खत्वहम् ॥ अत एव ध्रियसे जीवसि । बलवान्धारयितुं न शक्यत एवेति तात्पर्यम् ॥ अत एव न मार्यसे ॥ तक्कीअदि अन्विष्यते ॥ कृतं निःफलमलंकरणैः । यत उद्यानलता पुष्पमोषं नार्हति ॥ अहं वरपुरुषम Page #51 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। २५ शकारः-हगे वरपुलिशमणुश्शे वाशुदेवके कामइदव्वे। (क) वसन्तसेना-(सक्रोधम् ।) शन्तं शन्तम् । अवेहि । अणजं मन्तेशि । (ख) शकार:-(सतालिकं विहस्य ।) भावे भावे, पेक्ख दाव । मं अन्तलेण शुशिणिद्धा एशा गणिआदालिआ णम् । जेण मं भणादि'एहि । शन्तेशि । किलिन्तेशि' त्ति । हगे ण गामन्तलं ण णगलन्तलं वा गडे । अजुके, शवामि भावश्श शीशं अत्तणकेहिं पादेहिं । तव जेव पश्चाणुपश्चिआए आहिण्डन्ते शन्ते किलिन्ते म्हि शंवुत्ते । (ग) विटः-(खगतम् ।) अये, कथं शान्तमित्यभिहिते श्रान्त इत्यवगच्छति मूर्खः । (प्रकाशम् ।) वसन्तसेने, वेशवासविरुद्धमभिहितं भवत्या । पश्य । (क) अहं वरपुरुषमनुष्यो वासुदेवः कामयितव्यः । (ख) शान्तं शान्तम् । अपेहि । अनार्य मन्त्रयसि । (ग) भाव भाव, प्रेक्षस्व तावत् । मामन्तरेण सुस्निग्धैषा गणिकादारिका ननु । येन मां भणति-'एहि । श्रान्तोऽसि । क्लान्तोऽसि' इति । अहं न ग्रामान्तरं न नगरान्तरं वा गतः । भट्टालिके, शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । तवैव पृष्ठानुपृष्ठिकयाहिण्डमानः श्रान्तः क्लान्तोऽस्मि संवृत्तः। नुष्यो वासुदेवः कामयितव्य इति तय॑त इत्याशयः ॥ सन्तं शान्तम् । अनार्यमनहम् ॥ सतालिकम् । विटस्य हस्ते तालदानं कृत्वेत्यर्थः । भाव, प्रेक्षख तावत् । मं अन्तरेण । 'मयीत्यर्थः' इत्येके । अन्तरेण चित्तेन अन्योन्यं सुस्निग्धैषा गणिकादारिका ननु । येन मां भणति-'एहि । श्रान्तोऽसि । क्लान्तोऽसि ।' हगे अहं न प्रामान्तरगतो न नगरान्तरागतः । ग्रामान्तरागतो नगरान्तरगतश्च श्रान्तः क्लान्तश्च भवति । न त्वहमीदृश इत्याशयः । अज्जुके भट्टालिके । भावस्य विटस्य । शीर्षणात्मीयाभ्यां पादाभ्यां शपे । यदने वक्ष्यमाणं तत्सत्यमित्यर्थः । तवैव पृष्ठानुपृष्ठिकया । आहिण्डन्ते उभाम्यन् । श्रान्तः क्लान्तोऽस्मि संवृत्तः ॥ मृ०३ Page #52 -------------------------------------------------------------------------- ________________ २६ मृच्छकटिके तरुणजनसहायश्चिन्यतां वेशवासो विगणय गणिका त्वं मार्गजाता लतेव । वहसि हि धनहार्य पण्यभूतं शरीरं सममुपचर भद्रे सुप्रियं चाप्रियं च ॥ ३१ ॥ अपि च । वाप्यां स्वाति विचक्षणो द्विजवरो मूल्ऽपि वर्णाधमः फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा । ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तयैवेतरे . त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्व भज ॥ ३२ ॥ वसन्तसेना-गुणो क्खु अणुराअस्स कारणम् , ण उण बलकारो । (क) शकारः-भावे भावे, एशा गब्भदाशी कामदेवाअदणुज्जा- . णादो पहुदि ताह दलिद्दचालुदत्ताह अणुलत्ता ण मं कामेदि । वामदो तश्श घलम् । जधा तव मम अ हत्थादो ण एशा पलिब्भंशदि तथा कलेदु भावे । (ख) विट:-(खगतम् ।) यदेव परिहर्तव्यं तदेवोदाहरति मूर्खः । कथं वसन्तसेनार्यचारुदत्तमनुरक्ता । सुष्टु खल्विदमुच्यते-रत्नं ..(क) गुणः खल्लनुरागस्य कारणम्, न पुनर्बलात्कारः । (ख) भाव भाव, एषा गर्भदासी कामदेवायतनोद्यानात्प्रभृति तस्य दरिद्रचारुदत्तस्यानुरक्ता न मां कामयते । वामतस्तस्य गृहम् । यथा तव मम च हस्तान्नैषा परिभ्रश्यति तथा करोतु भावः । तरुणेत्यादि । धेशो वेश्याजनवासस्थानम् ॥ ३१ ॥ वाप्यामित्यादि । नाम्यति नमयति । नाम्यतीति कण्वादिपाठात् 'नामं करोति' इत्यर्थे यक्यकारलोपे च रूपम् । यथा मगधशब्दे मागध्यतीति भवति । 'नामं करोतीत्यर्थे णिचि संज्ञापूवको विधिरनित्य इति गुणमकृत्वा यणादेशे नाम्यतीति रूपम्' इत्येके । ‘ण्यन्तात्संपदादिपाठमभ्युपेत्य क्विपि क्यचि रूपम्' इत्यपरे ॥ ३२ ॥ गुणः खल्वनुरागस्य कारणम्, न पुनर्बलात्कारः॥गर्भदासी जन्मप्रभृतिचेटी।ताह तस्य । वामतः पार्वे Page #53 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । २७ रत्नेन संगच्छते' इति । तद्गच्छतु । किमनेन मूर्खेण । ( प्रकाशम् १) काणेलीमातः, वामतस्तस्य सार्थवाहस्य गृहम् । शकार :- -अध इं । वामदो तश्श घलम् । (क) वसन्तसेना – (खगतम् ।) अम्महे । वामदो तश्श गेहं त्ति जं शच्चम्, अवरज्झन्तेण वि दुज्जणेण उवकिदम्, जेण पिअशङ्गमं पाविदम् । (ख) शकार: - भावे भावे, बलिए क्खु अन्धआले माशलाशिपविट्टा विअ मनिगुडिआ दीशन्दी जेव पणट्टा वशन्तशेणिआ । (ग) विटः– अहो, बलवानन्धकारः । तथाहि । आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना । उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण ॥ ३३ ॥ अपि च । लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ ३४ ॥ शकारः – भावे भावे, अण्णेशामि वशन्तशेणिअम् । (घ) (क) अथ किम् । वामतस्तस्य गृहम् । (ख) आश्चर्यम्। वामतस्तस्य गृहमिति यत्सत्यम्, अपराध्यतापि दुर्जनेनोपकृतम्, येन प्रियसंगमः प्रापितः । (ग) भाव भाव, बलीयसि खल्वन्धकारे माषराशिनविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना । (घ) भाव भाव, अन्विष्यामि वसन्तसेनिकाम् । 1 तस्य चारुदत्तस्य गृहम् । ततो यथा तव मम च हस्तान्नैषां प्रभ्रश्यति तथा करोतु भावः ॥ परिहर्तव्यम् । चारुदत्तवासोऽतिनिकट इति वसन्तसेनायाः कथयितुं नाईतीति तदेव च तेनोक्तम् । तद्वचनं परिहारविषयः । काणेलीमातः । 'काली कन्यका माता' इति देशीप्रकाशः । 'असती काणेली' इत्येके ॥ भाव, बलीयानन्धकारः । माषराशिप्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना ॥ मालोकेति । आलोके दर्शने । विशाला महती ॥ ३३ ॥ लिम्पतीत्यादि ॥ ३४ ॥ भाव, अन्विष्यामि वसन्तसेनाम् ॥ चिह्नं भूषणशब्दादि । उपलक्षणं Page #54 -------------------------------------------------------------------------- ________________ २८ मृच्छकटिके विट:-काणेलीमातः, अस्ति किंचिच्चिद्रं यदुपलक्षयसि । शकारः-भावे भावे, किं विअ । (क) विटः-भूषणशब्दं सौरभ्यानुविद्धं माल्यगन्धं वा । शकारः-शुणामि मल्लगन्धम् , अन्धआलपूलिदाए उण णाशिआए ण शुव्वत्तं पेक्खामि भूशणशद्दम् । (ख) विट:-(जनान्तिकम् ।) वसन्तसेने, कामं प्रदोषतिमिरेण न दृश्यसे त्वं सौदामनीव जलदोदरसंधिलीना। . त्वां सूचयिष्यति तु माल्यसमुद्भवोऽयं गन्धश्च भीरु मुखराणि च नूपुराणि ॥ ३५ ॥ श्रुतं वसन्तसेने। वसन्तसेना-(खगतम् ।) सुदं गहिद अ । (नाट्येन नूपुराण्युत्सार्य माल्यानि चापनीय किंचित्परिक्रम्य हस्तेन परामृश्य ।) अम्मो, भित्तिपरामरिससूइदं पक्खदुआर क्खु एदम् । जाणामि अ संजोएण गेहस्स संवुदं पक्खदुआरअम् । (ग) चारुदत्तः-वयस्य, समाप्तजपोऽस्मि । तत्सांप्रतं गच्छ । मातृभ्यो बलिमुपहर । (क) भाव भाव, किमिव । (ख) शृणोमि माल्यगन्धम् , अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम् । (ग) श्रुतं गृहीतं च । अहो, भित्तिपरामर्शचितं पक्षद्वारकं खल्वेतत् । जानामि च संयोगेन गेहस्य संवृतं पक्षद्वारकम् । माल्यगन्धादि । 'अस्ति किंचिचिह्नमुपलक्षयसि' इति पाठान्तरार्थो व्यक्त एव ॥ किं विअ । कीदृशमिवेत्यर्थः ॥ शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यकं पश्यामि भूषणशब्दम् । 'शुणामि मल्लगन्धम्' इत्यादिना लोकविरुद्धोक्तिः ॥ काममित्यादि ॥ ३५ ॥ श्रुतमवधारितम् । गृहीतमस्य तात्पर्यमप्याकलितम् । अये मातः, भित्तिपरामर्शसूचितं पक्षद्वार Page #55 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । विदूषकः - भो, ण गमिस्सम् । (क) चारुदत्तः —– धिक्कष्टम् । दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः । सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते ॥ ३६॥ अपि च । सङ्गं नैव हि कश्चिदस्य कुरुते संभाषते नादरात्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ ३७ ॥ अपि च । २९ दारिद्र्य शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा । विपन्नदेहे मयि मन्दभाग्ये ममेति चिन्ता व गमिष्यसि त्वम् || ३८ ॥ विदूषकः - (सवैलक्ष्यम् ।) भो वअस्स, जइ मए गन्तव्त्रम्, ता एसा वि मे सहाइणी रदणिआ भोदु । (ख) (क) भोः, न गमिष्यामि । (ख) भो वयस्य, यदि मया गन्तव्यम्, तदेषापि मम सहायिनी रदनिका भवतु | खत्वेतत् । जानामि संयोगेन स्पर्शनेन्द्रियानुभवेन गृहस्य संवृतं पक्षद्वारकम् ॥ दारिद्र्यादित्यादि । बान्धवजनो वाक्ये न संतिष्ठते । वचनं न करोतीत्यर्थः । प्रतापाभावात् । स्फारीभवन्त्येकीभवन्ति । तत्तस्य संभाव्यते । चौर्यादि - कमिदमस्य नासीदिदानीं कथमित्यादि ॥ ३६ ॥ सङ्गमित्यादि । अल्पच्छदो वस्त्रविहीनः ॥ ३७ ॥ दारिद्र्येति । भवन्तमेवं शोचामि । विनष्टदेहे मयि क्व यास्यसि । अस्मत्सदृक्सार्वदिकः सुहृत्कोऽपि नास्तीत्यर्थः । अर्थपरत्वात्पुंलिङ्गत्वम् । यद्वा 'तमेवं भवमुत्पत्तिं स्मरामि' इति कुव्याख्या । सुहन्मित्रम् | अतो हेतोः मयि विनष्टदेहे व यास्यसि त्वमिति मे चारुदत्तस्य चिन्ता ॥ ३८ ॥ Page #56 -------------------------------------------------------------------------- ________________ मृच्छकटिके चारुदत्तः-रदनिके, मैत्रेयमनुगच्छ । चेटी-जं अज्जो आणवेदि । (क) विदूषकः-भोदि रदणिए, गेण्ह बलिं पदीवं अ । अहं अपावुदं पक्खदुआरअं करेमि । (ख) (तथा करोति ।) वसन्तसेना-मम अब्भुववत्तिणिमित्तं विअ अवावुदं पक्खदुआरअम् । ता जाव पविसामि । (दृष्ट्वा ।) हद्धी हद्धी । कधं पदीवो । (ग) (पटान्तेन निर्वाप्य प्रविष्टा ।) चारुदत्तः-मैत्रेय, किमेतत् । विदूषकः-अवावुदपक्खदुआरएण पिण्डीभूदेण वादेण णिव्वाविदो पदीवो । भोदि रदणिए, णिकम तुमं पक्खदुआरएण । अहंपि अब्भन्तरचदुस्सालादो पदीवं पजालिअ आअच्छामि । (घ) (इति निष्क्रान्तः ।) शकारः-भावे भावे, अण्णेशामि वशन्तशेणिअम् । (ङ) विट:-अन्विष्यतामन्विष्यताम् । शकारः-(तथा कृत्वा ।) भावे भावे, गहिदा गहिदा । (च) (क) यदार्य आज्ञापयति । (ख) भवति रदनिके, गृहाण बलिं प्रदीपं च । अहमपावृतं पक्षद्वारकं करोमि । (ग) ममाभ्युपपत्तिनिमित्तमिवापावृतं पक्षद्वारकम् । तद्यावत्प्रविशामि । हा धिक् हा धिक् । कथं प्रदीपः । (घ) अपावृतपक्षद्वारेण पिण्डीभूतेन वातेन निर्वापितः प्रदीपः । भवति रदनिके, निष्काम त्वं पक्षद्वारकेण । अहमप्यभ्यन्तरचतुःशालातः प्रदीपं प्रज्वाल्यागच्छामि। (ङ) भाव भाव, अन्वेषयामि वसन्तसेनिकाम् । (च) भाव भाव, गृहीता गृहीता । सहाइणी द्वितीया ॥ अपावुदं अपावृतम् ॥ अभ्युपपत्तिरनुग्रहः । स्थगितद्वारेणापसरणाभावात्पिण्डीभूतेनैकीभूतेन प्रतिबन्धकत्वात् । अपावृते पक्षद्वारे सति Page #57 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । विटः– मूर्ख, नन्वहम् । - शकारः - इदो दाव भविअ अन्ते भावे चिट्ठदु । (पुनरन्विष्य चेटं गृहीत्वा ।) भावे भावे, गहिदा गहिदा । (क) चेटः - भट्टके, चेडे हगे । (ख) 1 शकारः - इदो भावे, इदो चेडे । भावे चेडे, चेडे भावे । तुम्हे दाव अन्ते चिट्ठ । ( पुनरन्विष्य रदनिकां केशेषु गृहीत्वा ।) भावे भावे, शंपदं गहिदा गहिदा वशन्तशेणिआ । अन्धआले पलाअन्ती मल्लगन्धेण शूइदा । केशविन्दे पलामिट्टा चाणक्केणेव्व दोवदी ॥ ३९ ॥ (ग) विट: एषासि वयसो दर्पात्कुलपुत्रानुसारिणी । केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता ॥ ४० ॥ शकार: W ३१ एशाशि वाशू शिलशि ग्गहीदा केशु बालेशु शिलोलुहेशु । इतस्तावद्भूत्वा एकान्ते भावस्तिष्ठतु । भाव भाव, गृहीता गृहीता । (ख) भट्टारक, चेटोऽहम् । (ग) इतो भाव:, इतचेटः । भावश्चेटः, चेटो भावः । युवां तावदेकान्ते तिष्ठतम्। भाव भाव, सांप्रतं गृहीता गृहीता वसन्तसेनिका । अन्धकारे पलायमाना माल्यगन्धेन सूचिता । केशवृन्दे परामृष्टा चाणक्येनेव द्रौपदी ॥ " निर्वापितो दीपः॥भाव, गृहीता प्राप्ता ॥ तत इत एकप्रदेशे भूत्यैकान्ते हे भाव, तिष्ठ ॥ भट्टारक, चेटोऽहम् ॥ इदो भाव इत्यादि भ्रमव्युदासाय सुनिश्चयं करोति । युवां द्वावपि तावदेकान्ते तिष्ठतः (तम्) । संपदं सांप्रतम् । अन्धआले इत्यादि । अनुष्टुप् । अन्धकारे पलायमाना माल्यगन्धेन सूचिता । केशवृन्दे परामृष्टा चाणक्येनेव द्रौपदी ॥ ३९ ॥ एषेति । कुलपुत्रानुसारिणी चारुदत्तानुरक्ता । सेवितव्येष्वलंकार्येषु ॥ ४० ॥ पशाशि वाशू इति । इन्द्रवज्रायाः श्लोकः । Page #58 -------------------------------------------------------------------------- ________________ मृच्छकटिके अक्कोश विक्कोश लबाहिचण्डं शंभुं शिवं शंकलमीशलं वा ॥ ४१ ॥ (क) रदनिका ( सभयम् ) किं अज्जमिस्सेहिं ववसिदम् । (ख) विटः — कालीमातः, अन्य एवैष स्वरसंयोगः । शकार : - भावे भावे, जधा दहिशरपलिलुद्धाए मज्जालीए शलपलिवत्ते होदि, तधा दाशीए धीए शलपलिवत्ते कडे । (ग) विटः कथं स्वरपरिवर्तः कृतः । अहो चित्रम् । अथवा किमत्र चित्रम् । इयं रङ्गप्रवेशेन कलानां चोपशिक्षया । वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥ ४२॥ (प्रविश्य) विदूषकः - ही ही भोः, पदोसमन्दमारुदेण पसुबन्धोवणीदस्स विअ छागलस्स हिअअम्, फुरफुराअदि पदीवो । (उपसृत्य रदनिकां दृष्ट्वा 1) भो रदणिए । (घ) (क) एषासि वासु शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु । आक्रोश विक्रोश लपाधिचण्डं शंभुं शिवं शंकरमीश्वरं वा ॥ (ख) किमार्यमिश्रैर्व्यवसितम् । (ग) भाव भाक, यथा दधिसरपरिलुब्धाया मार्जारिकायाः स्वरपरिवृत्ति - र्भवति, तथा दास्याः पुत्र्या स्वरपरिवृत्तिः कृता । (घ) आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनीतस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः । भो रदनिके । ३२ एषासि बाला शिरसि केशेषु बालेषु शिरोरुहेषु गृहीता । आक्रोश विक्रोश लप । अधिचण्डमत्युचैः । हिशब्द एव वा । चण्डं महादेवं च । शंभुं शिवं शंकरमीश्वरं वा ॥ ४१ ॥ आर्यमिश्रैर्मान्यैः । व्यवसितमारब्धम् । भाव, यथा दधिभक्तलुब्धायां मार्जारिकायां खरपरिवृत्तिर्भवति तथैतया खरपरिवृत्तिः कृता । 'दहिशर' इति पाठे 'छल्लि' इति पाठेऽपि शरो दन उपरिभागः ॥ इयमिति ॥ ४२ ॥ ही ही भो इति परितोषे । पशुबन्धोपनीतस्येव छागलस्य हृदयं फुरफुरायति अत्यर्थ Page #59 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। शकारः-भावे भावे, मणुश्शे मणुश्शे । (क) विदूषकः-जुत्तं णेदम्, सरिसं णेदम्, जं अजचारुदत्तस्स दलिद्ददाए संपदं परपुरिसा गेहं पविशन्ति । (ख) रदनिका-अन्ज मित्तेअ, पेक्ख मे परिहवम् । (ग) विदूषकः किं तव परिहवो । आदु अम्हाणम् । (घ) रदनिका-णं तुम्हाणं जेव । (ङ) विदूषकः-किं एसो बलकारो । (च) रदनिका-अध इं। (छ) विदूषकः-सच्चम् । (ज) रदनिका-सच्चम् । (झ) विदूषकः—(सक्रोधं दण्डकाष्ठमुद्यम्य ।) मा दाव । भो, सके गेहे कुक्कुरो वि दाव चण्डो भोदि, किं उण अहं बम्हणो । ता एदिणा अम्हारिसजणभाअधेअकुडिलेण दण्डकटेण दुदृस्स विअ सुक्खाणवेणुअस्म मत्थअं दे पहारेहिं कुट्टइस्सम् । (ञ) (क) भाव भाव, मनुष्यो मनुष्यः । (ख) युक्तं नेदम्, सदृशं नेदम्, यदार्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति । (ग) आर्य मैत्रेय, प्रेक्षस्व मे परिभवम् । (घ) किं तव परिभवः । अथवास्माकम् । (ङ) ननु युष्माकमेव । (च) किमेष बलात्कारः । (छ) अथ किम् । (ज) सत्यम् । (झ) सत्यम् । (ब) मा तावत् । भोः, स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति, किं प्रकम्पते प्रदीपः ॥ जुत्तं णेदम् । नः काकौ । सदृशं नेदम् । संपदं सांप्रतम् ॥ किं एसो। किं प्रश्ने । किमेष बलात्कारः ॥• मा तावत् । खकीयगृहसमीपे कुक्कुरोऽपि बलीयान्भवति । ता-ततः । एतेनास्मादृशजनभागधेयवक्रेण दण्डकायेन दुष्टस्येव । कृतद्वेषस्य वैरिणो महादुष्टस्यानिप्रहेऽपि ममापराधो Page #60 -------------------------------------------------------------------------- ________________ ३४ मृच्छकटिके विट:-महाबाह्मण, मर्षय मर्षय । विदूषकः-(विटं दृष्ट्वा ।) ण एत्थ एसो अवरज्झदि । (शकारं दृष्ट्वा ।) एसो क्खु एत्थ अवरज्झदि । अरे रे राअसालअ संट्ठाण दुजण दुम्मणुस्स, जुत्तं णेदम् । जइ वि णाम तत्तभवं अजचारुदत्तो दलिदो संवुत्तो, ता किं तस्स गुणेहिं ण अलंकिदा उजइणी । जेण तस्स गेहं पविसिअ परिअणस्स ईरिसो उवमद्दो करीअदि। मा दुग्गदोत्ति परिहवो णत्थि कअन्तस्स दुग्गदो णाम । चारित्तेण विहीणो अड्डो वि अ दुग्गदो होइ ॥.४३ ॥ (क) विटः-(सवैलक्ष्यम् ।) महाब्राह्मण, मर्षय मर्षय । अन्यजनशङ्कया खल्विदमनुष्ठितम्, न दर्पात् । पश्य । सकामान्विष्यतेऽस्माभिः पुनरहं ब्राह्मणः । तदेतेनास्मादृशजनभागधेयकुटिलेन दण्डकाष्ठेन दुष्टस्येव शुष्कवेणुकस मस्तकं ते प्रहारैः कुट्टयिष्यामि । (क) नात्र एषोऽपराध्यति । एष खल्वत्रापराध्यति । अरे रे राजश्यालक संस्थानक दुर्जन दुर्मनुष्य, युक्तं नेदम् । यद्यपि नाम तत्रभवानार्यचारुदत्तो दरिद्रः संवृत्तः, तत्किं तस्य गुणैर्नालंकृतोज्जयिनी । येन तस्य गृहं प्रविश्य परिजनदृश उपमर्दः क्रियते। मा दुर्नत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम । चारित्र्येण विहीन आढ्योऽपि च दुर्गतो भवति ॥ भवत्येवेत्यर्थः । पाठान्तरे चोडे कर्णनासिकाशून्यः । दुट्टस्स विअ दुष्टस्येव । आचरितद्वेषस्य वैरिणः । यद्वा । दुष्टश्चानपराधोऽपि निग्रहं प्राप्नोत्येवेत्यर्थः । शुष्कवंशप्रहारेण । शुष्कोऽतिदीर्घत्वप्रतिपादनाय । एवंभूतस्य शिरः कुट्यते । तथा तव शिरः कुट्टिष्यामि ॥ राजश्यालकेत्यादि । संस्थानक इति तस्त्र नाम । उपमर्दो निग्रहः । मा दुग्गदो इति । गाथा । मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दे(दै)वस्य दुर्गतो नाम । नाम संभाबनायाम् । चारित्र्येण विहीन आब्योऽपि दुर्गतो दरिद्रो भवति ॥ ४३ ॥ महाब्राह्मणश्वाण्डालः । सकामेति । सकामा स्वाधीनयौवनेतिपदाभ्यामस्या धारणं Page #61 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। विदूषकः-किं इअम् । (क) विट:-शान्तं पापम् । काचित्स्वाधीनयौवना । ___ सा नष्टा शङ्कया तस्याः प्राप्तेयं शीलवञ्चना ॥ ४४ ॥ सर्वथा इदमनुनयसर्वस्वं गृह्यताम् । (इति खड्गमुत्सृज्य कृताञ्जलि: पादयोः पतति ।) विदूषकः-सप्पुरिस, उढेहि उद्वेहि । अआणन्तेण मए तुम उवालद्धे । संपदं उण जाणन्तो अणुणेमि । (ख) विटः-ननु भवानेवात्रानुनेयः । तदुत्तिष्ठामि समयतः । विदूषकः, भणादु भवम् । (ग) विटः-यदीमं वृत्तान्तमार्यचारुदत्तस्य नाख्यास्यसि । विदूषकः-न कधइस्सम् । (घ) विट:-- एष ते प्रणयो विप्र शिरसा धार्यते मया । गुणशस्त्रैर्वयं येन शस्त्रवन्तोऽपि निर्जिताः ॥ ४५ ॥ शकारः-(सासूयम् ।) किं णिमित्तं उण भावे, एदश्श दुट्टबडुअश्श किविणअञ्जलिं कदुअ पाएशु णिवडिदे । (ङ) (क) किमियम् । (ख) सत्पुरुष, उत्तिष्ठोत्तिष्ठ । अजानता मघा त्वमुपालब्धः । सांप्रतं पुनर्जानन्ननुनयामि । (ग) भणतु भवान् । (घ) न कथयिष्यामि । (ङ) किंनिमित्तं पुनर्भाव, एतस्य दुष्टबटुकस्य कृपणाञ्जलिं कृत्वा पादयोर्निपतितः। नापराधाय । सा वेश्या तिष्ठति न वियमित्याशयः । शीलवश्चना दुश्चरितसंभावना ॥ ४४ ॥ सत्पुरुष, उत्तिष्टोत्तिष्ठ । अजानता मया खमुपालब्धः । सांप्रतं पुनर्जानननुनयामि । आदरविषयतानुनयः ॥ समयः क्रियाबन्धः ॥ समयमेवाहयदीममिति ॥ एष इति । गुणशस्त्रैः गुणा एव शस्त्राणि तैः ॥ ४५ ॥ किंनिमित्तं पुनर्भाव, एतस्य दुष्टबटुकस्य पादयोर्निपतितः । किविणं कृपणम् ॥ Page #62 -------------------------------------------------------------------------- ________________ ३६ मृच्छकटिके विटः-भीतोऽस्मि ।-- शकार:-कश्श तुमं भीदे । (क) विट:-तस्य चारुदत्तस्य गुणेभ्यः । शकारः-के तश्श गुणा जश्श गेहं पविशिअ अशिदव्वं पि णत्थि । (ख) विटः-मा मैवम् । सोऽस्मद्विधानां प्रणयैः कृशीकृतो ___ न तेन कश्चिद्विभवैर्विमानितः। , निदाघकालेष्विव सोदको हृदो , नृणां स तृष्णामपनीय शुष्कवान् ॥ ४६ ॥ शकारः-(सामर्षम् ।) के शे गब्भदासीए पुत्ते शूले विकन्ते पण्डवे शेदकेदू ___ पुत्ते लाधाए लावणे इन्ददत्ते ।। आहो कुन्तीए तेण लामेण जादे अश्शत्थामे धम्मपुत्ते जडाऊ ॥ ४७ ॥ (ग) (क) कस्मात्त्वं भीतः। (ख) के तस्य गुणा यस्य गृहं प्रविश्याशितव्यमपि नास्ति । (ग) कः स गर्भदास्याः पुत्रः शूरो विक्रान्तः पाण्डवः श्वेतकेतुः पुत्रो राधाया रावण इन्द्रदत्तः । आहो कुन्त्या तेन रामेण जातः अश्वत्थामा धर्मपुत्रो जटायुः ॥ के तस्य गुणा यस्य गृहं प्रविश्याशितव्यं भोक्तव्यमपि नास्ति । यद्वा । अन्हिअदव्वं पिआह्निलद्रव्यमद्य भोक्तव्यमपीत्यर्थः॥स इति।प्रणयैःप्रार्थनाभिः। 'स्नेहप्रकारैः समयोचितदानैरित्यर्थः' इत्येके॥४६॥के शेगब्भदासीए पुत्तेशूले इत्यादि। श्लोको वैश्वदेव्या वृत्तेन । कः स गर्भदास्या जन्मदास्याः पुत्रः शूरो विक्रान्तः पाण्डवः श्वेतकेतुः पुत्रोराधाया रावण इन्द्रदत्तः। आहो उषायास्तेन रामेण जातोऽश्व Page #63 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । विट:- मूर्ख, आर्यचारुदत्तः खल्वसौ । दीनानां कल्पवृक्षः स्वगुणफलनतः सज्जनानां कुटुम्बी आदर्शः शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः । सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो ह्येकः : श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्रसन्तीव चान्ये ॥४८॥ तदितो गच्छामः । शकारः - अगेव्हिअ वशन्तशेणिअम् । (क) विट:- नष्टा वसन्तसेना । शकारः ——–कथं विअ । (ख) - विट: · अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य । स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या ३७ त्वां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥ ४९ ॥ शकारः - अगेव्हिअ वशन्तशेणिअं ण गमिश्शम् । (ग) विट: - एतदपि न श्रुतं त्वया । आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते । हृदये गृह्यते नारी यदिदं नास्ति गम्यताम् ॥ ५० ॥ शकारः – यदि गच्छशि, गच्छ तुमम्। हगे ण गमिश्शम् । (घ) (क) अगृहीत्वा वसन्तसेनाम् । (ख) कथमिव । (ग) अगृहीत्वा वसन्तसेनां न गमिष्यामि । (घ) यदि गच्छसि गच्छ त्वम् । अहं न गमिष्यामि । त्थामा धर्मपुत्रो जटायुः ॥ व्यर्थ विरुद्धार्थम् । श्वेतकेतुरौद्दालकिर्दुर्वाससो मातुलः ऋषिविशेषः । इन्द्रदत्तो बृहत्कथाप्रलम्भके रूयंशे संस्थितः ॥ ४७ ॥ दीनानामिति । सज्जनानां कुटुम्ब्युपजीव्यः ॥ ४८ ॥ अगृहीत्वा वसन्तसेनाम् ॥ नष्टादर्शनं गता ॥ अन्धस्येति ॥ ४९ ॥ आलान इति । यदि चेदर्थे । चेन्नास्ति तदा गम्यताम् ॥ ५० ॥ गतः खलु भावोऽभामृ० ४ Page #64 -------------------------------------------------------------------------- ________________ मृच्छकटिके------ ३८ विट:-एवम् । गच्छामि । (इति निष्कान्तः।) शकारः-गडे क्खु भावे अभावम् । (विदूषकमुद्दिश्य ।) अले काकपदशीशमश्तका दुट्टबडुका, उवविश उवविश । (क) विदूषकः-उववेसिदा जेव अम्हे । (ख) शकारः-केण । (ग) विदूषकः-कअन्तेण । (घ) शकारः-उद्देहि उद्देहि । (ङ) विदूषकः-उहिस्सामो । (च) शकार:-कदा । (छ) विदूषकः-जदा पुणो वि देव्वं अणुऊलं भविस्सदि । (ज) शकारः—अले, लोद लोद । (झ) विदूषकः—रोदाविदा जेव अम्हे । (ञ) (क) गतः खलु भावोऽभावम् । अरे काकपदशीर्षमस्तक दुष्टबटुक, उपविशोपविश । (ख) उपवेशिता एव वयम् । (ग) केन । (घ) कृतान्तेन । (ङ) उत्तिष्ठोत्तिष्ठ । (च) उत्थास्यामः। (छ) कदा। (ज) यदा पुनरपि दैवमनुकूलं भविष्यति । (झ) अरे, रुदिहि रुदिहि । (ब) रोदिता एव वयम् । वमदर्शनम् । काकपदशीशमश्तका इति । द्यूताद्यकार्यप्रवृत्तौ काकपदाकारा ये धूर्तास्तेषां शीर्षप्राया ग्रामण्यस्तेषां मस्तकभूत धूर्तचक्रवर्तिनामपि प्रधानभूत । एतेनाचारकुलयोराक्षेपः कृतः । केचित्तु-'काकपदशीर्ष काकपदवत्पञ्चधा शीर्ष मस्तकं यस्य । पञ्चेत्युपलक्षणम् । अष्टकपालः । तेनालक्षणयुक्तमस्तक इत्यर्थः' इत्याहुः । अत्र च मते शीशमश्तका इति शकारवाणीत्वेन पुनरुक्तत्वं न दोषः । Page #65 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । - शकारः — केण । (क) विदूषकः — दुग्गदीए । (ख) शकारः - अले, हश हश । (ग) विदूषकः - हसिस्सामो । (घ) शकारः — कदा | (ङ) - विदूषकः - पुणो वि ऋद्धीए अज्जचारुदत्तस्स । (च) • शकारः – अले दुट्टबडुका, भणेशि मम वअणेण तं दलिद्दचालुदत्तकम् - " एशा शशुवण्णा शहिलण्णा णवणाडअदंशणुद्विदा शुत्तदालि व्व वशन्तशेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्कालाणुणीअमाणा तुह गेहं पविट्ठा | ता जइ मम हत्थे शअं ज्जेव पट्टाविअ एणं शमप्पेशि, तदो अधिअलणे ववहालं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीढ़ी हुविश्शदि । आदु अणिज्जाद माणाह मलणन्तिके वेले हुविश्शदि । अवि अ पेक्ख । (क) केन । (ख) दुर्गत्या । (ग) अरे, हस हस | (घ) हसिष्यामः । ३९ (ङ) कदा | (च) पुनरपि ऋद्ध्यार्यचारुदत्तस्य । दुष्टबटो | अरे रो (रु) दिहि | अरे दुष्टबटुक, भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम् —'एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलाकानुनीयमाना तव गेहं प्रविष्टा । ततोऽधिकरणे व्यवहारं विना इत्यनेन व्यवहानाम्नो नवमाङ्कस्य सूचनम् । लघु शीघ्रम् । णिज्जादमाणाह निर्यातयतः । तव मयानुबद्धा प्रीतिर्भविष्यति । अणिज्जादमाणाह अनिर्यातयतः । मरणान्तिकं Page #66 -------------------------------------------------------------------------- ________________ ५० मृच्छकटिके कश्चालुका गोच्छडडित्तवेण्टा शाके अ शुक्खे तलिदे हु मंशे । भत्ते अ हेमन्तिअलत्तिशिद्धे लीणे अ वेले ण हु होदि पूदी ॥ ५१ ॥ शोश्तकं भणेशि, लश्तकं भणेशि । तधा भणेशि जधा हगे अत्तणकेलिकाए पाशादबालग्गकवोदवालिआए उवविढे शुणामि । अण्णधा जदि भणेशि, ता कवालपविट्ठकवित्थगुडिअं विअ मश्तरं दे मडमडाइश्शम् (क) (क) अरे दुष्टबटुक, भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम्'एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा । तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति । अथवानिर्यातयतो मरणान्तिकं वैरं भविष्यति । अपि च प्रेक्षस्व । कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं तलितं खलु मांसम् । • भक्तं च हैमन्तिकरात्रिसिद्ध लीनायां च वेलायां न खलु भवति पूतिः ॥ वैरं भविष्यति । अपि च प्रेक्षख। कश्वालुका इत्यादि । उपजातिच्छन्दसा । कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं पलिरं प्रचुरप्रलेहं मांसम् । 'तलिदं स्नेहपक्के देशी' इत्येके । 'भडिदे' इति पाठे भटित्रमित्यर्थः । 'शूलाकृतं भटित्रं च' इत्यमरः । नक्तं च हैमन्तिकरात्रिसिद्धं लीणे अ ऋणं च वैरं च न भवति । पूदी पूतिः ॥ चिरंतनत्वेन प्रशिथिलं खकार्यम् ॥ ५१ ॥ शोस्तकं शोभनम् । लस्तकं सकपटम् । भणिष्यसि । तथा भणिष्यसि । भण(णे)शीति भविष्यद्वर्तमानयोस्तुल्यं रूपम् । यथाहमात्मकीयायां प्रासादस्य बालाग्रलक्षितायां कपोतपालिकायां विटङ्के । 'बालागं मत्तवारणम्' । कपोतपालिका उपरिगृहश्रेणीति दक्षिणापथे लोकोक्तिरियम्' इति प्राचीनटीका । तस्यामुपविष्टः शृणोमि । Page #67 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । विदूषकः - भणिस्तम् । (क) शकार: – (अपवार्य ।) चेडे, गडे शच्चकं ज्जेव भावे । (ख) चेटः - अध ई । (ग) शकारः - ता शिग्घं अवक्कमम्ह । (घ) चेट: - ता गेहदु भट्टके अशिम् । (ङ) शकारः - तव ज्जेव हत्थे चिट्ठदु । (च) चेट:- एशे भट्टालके । गेहदु णं भट्टके अशिम् । (छ) शकारः – (विपरीतं गृहीत्वा 1) णिव्वक्कलं मूलकपेशिवण्णं खन्धे घेत्तृण अ कोशशुत्तम् । शोभनं भणिष्यसि, सकपटं भणिष्यसि । तथा भणिष्यसि यथाहमात्मकीयायां प्रासादबालाग्रकपोतपालिकायामुपविष्टः शृणोमि । अन्यथा यदि भणसि, तदा कपाटप्रविष्टकपित्थगुलिकमिव मस्तकं ते मडमडायिष्यामि । (क) भणिष्यामि । (ख) चेटः गतः सत्यमेव भावः । (ग) अथ किम् । (घ) तच्छीघ्रमपक्रमावः । ४१ (ङ) तद्गुण्हातु भट्टारकोऽसिम् । (च) तवैव हस्ते तिष्ठतु । (छ) एष भट्टारकः । गृहात्वेनं भट्टारकोऽसिम् । अन्यथा यदि भणसि तदा कपाटप्रविष्टं कपित्थगुलिकमिव मस्तकं तव शब्दविशेषयुक्तं तथा भक्षयिष्यामि लोकोक्त्या मडमडायिश्शमिति व्याख्यायते । कपित्थं फलविशेषः । 'लस्तकं शोस्तकं द्वयमपि शोभनार्थम्' इति प्राचीनटीका ॥ हे चेट, गतो भावो विटः सत्यम् ॥ ततः शीघ्रमपक्रमावः ॥ गृह्णातु भट्टारकोऽसिम् ॥ तवैव हस्ते तिष्ठतु ॥ एषोऽसिः । भट्टारकः खामिकः । गृह्णात्वेनं भट्टारकोऽसिम् ॥ णिव्वक्कलमित्यादि । उपजातिच्छन्दसा | निर्वल्कलं मूलकपेशिवण्णम् । पेशी - त्वक् । मूलकत्वग्वर्णम् । आलोहितमित्यर्थः । स्कन्धेन गृहीत्वा च कोशीषु सुप्तम् । अल्पार्थे स्त्रीत्वम् । कोशावस्थित I - 1 Page #68 -------------------------------------------------------------------------- ________________ मृच्छकटि कुक्केहि कुक्कीहि अ बुक्कअन्ते जधा शिआले शलणं पलामि ॥ ५२ ॥ (क) (परिक्रम्य निष्क्रान्तौ ।) विदूषकः - भोदि रदणिए, ण क्खु दे अअं अवमाणो तत्तभवदो चारुदत्तस्स णिवेदइदव्वो । दोग्गच्च पीडिअस्स मण्णे दिउ दरा पीडा हुविस्सदि । (ख) रदनिका - अज मित्तेअ, रदणिआ क्खु अहं संजदमुही । (ग) विदूषकः – एवं णेदम् । (घ) चारुदत्तः - ( वसन्तसेनामुद्दिश्य ) रदनिके, मारुताभिलाषी प्रदोषसमयशीतार्तो रोहसेनः । ततः प्रवेश्यतामभ्यन्तरनयम् । अनेन प्रावारकेण छादयैनम् । ( इति प्रावारकं प्रयच्छति ।) ४२ वसन्तसेना - (स्वगतम् ।) कधं परिअणोत्ति मं अवगच्छदि । (प्रावारकं गृहीत्वा समाघ्राय च स्वगतं सस्पृहम् ।) अम्हहे, जादीकुसुमवासिदो पावारओ | अणुदासीणं से जोब्वणं पडिभासेदि । (ङ) ( अपवारित केन प्रावृणोति ।) (क) निर्वल्ककं मूलकपेशिवर्ण स्कन्धेन गृहीत्वा च कोशसुप्तम् । कुक्कुरैः कुक्कुरीभिश्च बुक्कयमानो यथा शृगालः शरणं प्रयामि ॥ (ख) भवति रदनिके, न खलु तेऽयमपमानस्तत्रभवतश्चारुदत्तस्य निवेदयितव्यः । दौर्गत्यपीडितस्य मन्ये द्विगुणतरा पीडा भविष्यति । (ग) आर्य मैत्रेय, रदनिका खल्वहं संयतमुखी । (घ) एवमिदम् । (ङ) कथं परिजन इति मामवगच्छति । आश्चर्यम्, जातीकुसुमवासितः प्रावारकः । अनुदासीनमस्य यौवनं प्रतिभासते । मित्यर्थः। कुक्कुरैः कुक्कुरीभिश्च शब्दायमानो यथा शृगालस्तथा स्वगृहं प्रयामि । विदूषकरदनिके कुक्कुरकुक्कुरीस्थाने ॥ ५२ ॥ न खलु ते परिभवश्चारुदत्तस्य निवेदयितव्यः । दौर्गत्यपीडितस्य द्विगुणतरा पीडा भविष्यति ॥ एवं णेदमिति एवार्थे ॥ रोहसेनश्चारुदत्तसुतः || अम्ह हे विस्मये । अनुदासीनं साभिलाषम् । Page #69 -------------------------------------------------------------------------- ________________ ४३ प्रथमोऽङ्कः। चारुदत्तः-ननु रदनिके, रोहसेनं गृहीत्वाभ्यन्तरं प्रविश । वसन्तसेना—(खगतम् ।) मन्दभाइणी क्खु अहं तुम्हे अब्भन्तरस्स । (क) चारुदत्तः-ननु रदनिके, प्रतिवचनमपि नास्ति । कष्टम् । यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते । तदास्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ ५३ ॥ • (रदनिकामुपसृत्य) विदूषकः-भो, इअं सा रदणिआ । (ख) चारुदत्तः–इयं सा रदनिका । इयमपरा का । अविज्ञातावसक्तेन दूषिता मम वाससा । वसन्तसेना-(खगतम् ।) णं भूसिदा । (ग) चारुदत्तः छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥ ५४ ॥ अथवा, न युक्तं परकलत्रदर्शनम् । विदूषकः-भो, अलं परकलत्रदंसणसङ्काए। एसा वसन्तसेणा कामदेवाअदनुजाणादो पहुदि भवन्तमणुरत्ता । (घ) (क) मन्दभागिनी खल्वहं तवाभ्यन्तरस्य । (ख) भोः, इयं सा रदनिका । (ग) ननु भूषिता। (घ) भोः, अलं परकलत्रदर्शनशङ्कया । एषा वसन्तसेना कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्ता। तदनुरूपचेष्टायोगात् ॥ अभ्यन्तरगमनस्याभागिनी । वेश्यात्वात् ॥ यदेति । भाग्यं शोभनं कर्म ॥ ५३ ॥ अविज्ञातेति । दूषिता परपुरुषत्वात् ॥ ५४ ॥ . Page #70 -------------------------------------------------------------------------- ________________ ४४ मृच्छकटिके चारुदत्तः- इयं वसन्तसेना । (खगतम् ।) यया मे जनितः कामः क्षीणे विभवविस्तरे । क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥ ५५ ॥ विदूषकः-भो वअस्स, एसो क्खु राअसालो भणादि । (क) चारुदत्तः किम् । विदूषकः-एषा ससुवण्णा सहिलण्णा णवणाडअदंसणुविदा सुत्तधालि व्व वसन्तसेणा णाम गणिआदालिमा कामदेवाअदणुजाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलकालाणुणीअमाणा तुह गेहं पविट्ठा । (ख) वसन्तसेना—(खगतम् ।) बलक्काराणुणीअमाणेत्ति जं सच्चम् , अलंकिदम्हि एदेहिं अक्सरेहिं । (ग) विदूषकः-ता जइ मम हत्थे सरं जेव पट्टाविअ एणं समप्पेसि, तदो अधिअलणे ववहालं विणा लहुं णिजादमाणाह तव मए अणुबद्धा पीदी हुविस्सदि । अण्णधा मलणन्तिके वेले हुविस्सदि । (घ) चारुदत्तः—(सावज्ञम् ।) अज्ञोऽसौ । (स्वगतम् ।) अये, कथं देवतोपस्थानयोग्या युवतिरियम् । तेन खलु तस्यां वेलायाम् (क) भो वयस्य, एष खलु राजश्यालो भणति । (ख) एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा । (ग) बलात्कारानुनीयमानेति यत्सत्यम् , अलंकृतास्म्येतैरक्षरैः । (घ) तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति । अन्यथा मरणान्तिकं वैरं भविष्यति । कामदेवायतनोद्यानात्प्रभृति ॥ ययेति । सीदति कर्तव्यासामर्थ्यात्प्रव्यको न भवति ॥ ५५ ॥ एषेत्यादि पूर्वोक्तमेव भणति । अलंकृतास्मीति । ममान्यत्रा Page #71 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः । प्रविश गृहमिति प्रतोद्यमाना न चलति भाग्यकृतां दशामवेक्ष्य ४५ पुरुषपरिचयेन च प्रगल्भं न वदति यद्यपि भाषते बहूनि ॥ ५६ ॥ (प्रकाशम् ।) भवति वसन्तसेने, अनेनाविज्ञानादपरिज्ञातपरिजनोपचारेणापराद्धोऽस्मि । शिरसा भवतीमनुनयामि । T वसन्तसेना — एदिणा अणुचिदभूमिआरोहणेण अवरज्झा अज्जं सीसेण पणमिअ पसादेमि । (क) विदूषकः - भो, दुवेवि तुम्हे सुखं पणमिअ कलमकेदारा अण्णोष्णं सीसेण सीसं समाअदा । अहं पि इमिणा करहजाणुसरिसेण सीसेण दुबेवि तुम्हे पसादेमि । (ख) (इत्युतिष्ठति ।) चारुदत्तः - भवतु । तिष्ठतु प्रणयः । वसन्तसेना – (स्वगतम् ।) चदुरो मधुरो अ अअं उवण्णासो । ण जुत्तं अज्ज एरिसेण इध आअदाए मए पडिवसिदुम् । भोदु । एव्वं दाव भणिस्सम् । (प्रकाशम् ।) अज्ज, जइ एव्वं अहं अज्जस्स अणुग्गेज्झा ता इच्छे अहं इमं अलंकारअं अज्जस्स गेहे णिक्खिविदुम् । अलंकारस्स णिमित्तं एदे पावा अणुसरन्ति । (ग) (क) एतेनानुचित भूमिकारोहणेनापराद्धार्ये शीर्षेण प्रणम्य प्रसादयामि । (ख) भोः, द्वावपि युवां सुखं प्रणम्य कलम केदारावन्योन्यं शीर्षेण शीर्ष समागतौ । अहमप्यमुना करभजानुसदृशेन शीर्षेण द्वावपि युवां प्रसादयामि । (ग) चतुरो मधुरश्वायमुपन्यासः । न युक्तमद्येदृशेनेहागतया मया प्रतिवस्तुम् । भवतु । एवं तावद्भणिष्यामि । आर्य, यद्येवमहमार्यस्यानुग्राह्या तदिच्छाम्यहमिममलंकारकमार्थस्य गेहे निक्षेप्तुम् । अलंकारस्य निमित्तमेते पापा अनुसरन्ति । भिलाषो नास्तीत्यर्थः ॥ देवतेवोपस्थानं यस्याः सा । प्रविश गृहमिति । पुष्पिताग्रा वृत्तम् ॥ ५६ ॥ अनुचितभूमिसमारोहणं पक्षद्वारेणावासप्रवेशादि - कम् ॥ करभ उष्ट्र शिशुः ॥ प्रणय इत्यनेन संभोगप्रार्थना कटाक्षिता ॥ ईदृशेना Page #72 -------------------------------------------------------------------------- ________________ मृच्छकटिके चारुदत्त:-अयोग्यमिदं न्यासस्य गृहम् । वसन्तसेना-अज, अलीअम् । पुरुसेसु णासा णिक्खिविअन्ति, ण उण गेहेसु । (क) चारुदत्तः—मैत्रेय, गृह्यतामयमलंकारः। वसन्तसेना-अणुग्गहिदम्हि । (ख) (इत्यलंकारमर्पयति ।) विदूषकः-(गृहीत्वा ।) सोत्थि भोदिए । (ग) चारुदत्तः-धिङ् मूर्ख, न्यासः खल्वयम् । विदूषकः-(अपवार्य ।) जइ एव्वं ता चोरेहि. हरिजउ । (घ) चारुदत्तः–अचिरेणैव कालेन । विदूषकः-एसो से अम्हाणं विण्णासो । (ङ) चारुदत्तः -निर्यातयिष्ये । वसन्तसेना-अज, इच्छे अहम् , इमिणा अजेण अणुगच्छिज्जन्ती सकं गेहं गन्तुम् । (च) चारुदत्तः-मैत्रेय, अनुगच्छ तत्रभवतीम् । विदूषकः-तुम जेव एवं कलहंसगामिणी अणुगच्छन्तो राअहंसो विअ सोहसि । अहं उण बम्हणो जहिं जहिं जणेहिं चउ. प्पहोवणीदो उवहारो कुक्कुरेहिं विअ खजमाणो विवजिस्सम् । (छ) (क) आर्य, अलीकम् । पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु । (ख) अनुगृहीतास्मि । (ग) स्वस्ति भवत्यै। (घ) यद्येवं तदा चोरौर्हियताम् । (ङ) एषोऽस्या अस्माकं विन्यासः । (च) आर्य, इच्छाम्यहम् , अनेनार्यणानुगम्यमाना स्वकं गेहं गन्तुम् । (छ). त्वमेवैतां कलहंसगामिनीमनुगच्छन्राजहंस इव शोभसे । अहं गृहीतसंभोगोपकरणादिना । पापा अकार्यकारिणः ॥ भग्नत्वाद्रक्षकाभावाच्चायोग्यता ॥ आर्य, पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु ॥ अत्यन्तप्रश्रयवत्वादनुग्रहः ॥ चोरेहिं हरिजउ इति संधिच्छेदनाम्नस्तृतीयाङ्कस्य सूचनम् ॥ सकं Page #73 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। ४७ चारुदत्तः–एवं भवतु । स्वयमेवानुगच्छामि तत्रभवतीम् । तद्राजमार्गविश्वासयोग्याः प्रज्वात्यन्तां प्रदीपिकाः । विदूषकः-वड्डमाणअ, पज्जालेहि पदीविआओ । (क) चेटः-(जनान्तिकम् ।) अले; तेल्लेण विणा पदीविआओ पज्जालीअन्ति । (ख) विदुषकः-(जनान्तिकम् ।) ही, ताओ क्खु अम्हाणं पदीविआओ अवमाणिदनिद्धणकामुआ विअ गणिआ णिस्सिणेहाओ दाणिं संवुत्ता । (ग) चारुदत्तः मैत्रेय, भवतु । कृतं प्रदीपिकाभिः । पश्य । उदयति हि शशाङ्कः कामिनीगण्डपाण्डु ग्रहगणपरिवारो राजमार्गप्रदीपः । तिमिरनिकरमध्ये रश्मयो यस्य गौराः स्रुतजल इव पङ्के क्षीरधाराः पतन्ति ॥ ५७ ।। (सानुरागम् ।) भवति वसन्तसेने, इदं भवत्या गृहम् । प्रविशतु भवती। (वसन्तसेना सानुरागमवलोकयन्ती निष्क्रान्ता ।) पुनर्ब्राह्मणो यत्र तत्र जनैश्चतुष्पथोपनीत उपहारः कुक्कुरैरिव खाद्यमानो विपत्स्ये । (क) वर्धमानक, प्रज्वालय प्रदीपिकाः । (ख) अरे, तैलेन विना प्रदीपिकाः प्रज्वाल्यन्ते । (ग) आश्चर्यम् , ताः खल्वस्माकं प्रदीपिका अपमानितनिर्धनकामुका इव गणिका निस्नेहा इदानीं संवृत्ताः। खकम् ॥ चतुष्पथोपनीत इवोपहारो देवताबलिरूपः खाद्यमानो विपत्स्ये ॥ ही आश्चर्ये । यत एव निर्धनोऽत एवापमानितः । निस्नेहा निस्तैलाश्च । स्नेहोऽनुरागस्तैलं च । संयुत्ता संवृत्ताः ॥ भवत्वित्युपसंहारोक्तिः । उदयतीति । Page #74 -------------------------------------------------------------------------- ________________ ४८ मृच्छकटिके __ चारुदत्तः-वयस्य, गता वसन्तसेना । तदेहि । गृहमेव गच्छावः । राजमार्गो हि शून्योऽयं रक्षिणः संचरन्ति च । वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी ॥ ५८ ॥ (परिक्रम्य ।) इदं च सुवर्णभाण्डं रक्षितव्यं त्वया रात्रौ, वर्धमानकेनापि दिवा। विदूषकः-जधा भवं आणवेदि । (क) (इति निष्कान्तौ ।) इति मृच्छकटिकेऽलंकारन्यासो नाम प्रथमोऽङ्कः। (क) यथा भवानाज्ञापयति । यस्य हिमांशोस्तमोवृन्दमध्ये शुभ्रा रश्मयः पतन्ति । यथा प्रभूतजले कर्दमे दुग्धधाराः ॥ ५७ ॥ राजमार्ग इति ॥ ५८ ॥ इति महोपाध्यायश्रीपृथ्वीधरकृतौ मृच्छकटिकाविवृतौ न्यासार्पणो नाम प्रथमोऽङ्कः। Page #75 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । (प्रविश्य) चेटी — अत्ताए अजआसआसं संदेसेण पेसिदम्हि । ता जाव पविसिअ अज्जआसआसं गच्छामि । ( परिक्रम्यावलोक्य च । ) एसा अज्जआ हिअएण किंपि आलिहन्ती चिट्ठदि । ता जाव उपसप्पामि । (क) (ततः प्रविशत्यासनस्था सोत्कण्ठा वसन्तसेना मदनिका च । ) वसन्तसेना-हजे, तदो तदो । (ख) चेटी - अज्जए, ण किंपि मन्तेसि । किं तदो तदो । (ग) वसन्तसेना - किं मए भणिदम् । (घ ) चेटी - तदो तो त्ति । (ङ) वसन्तसेना – (सभ्रूक्षेपम् ।) आं, एव्वम् । (च) (उपसृत्य) प्रथमा चेटी – अज्जए, अत्ता आदिसदि - 'हादा भविअ देवदाणं पूअं णिव्वत्तेंहि' ति । (छ) (क) मात्रार्यासकाशं संदेशेन प्रेषितास्मि । तद्यावत्प्रविश्यार्यासकाशं गच्छामि । एषार्या हृदयेन किमप्यालिखन्ती तिष्ठति । तद्याचदुपसर्पामि । (ख) चेटि, ततस्ततः । (ग) आर्ये, न किमपि मन्त्रयसि । किं ततस्ततः । (घ) किं मया भणितम् । (ङ) ततस्तत इति । (च) आं, एवम् । (छ) आर्ये, मातादिशति — ' स्नाता भूत्वा देवतानां पूजां निर्वर्तय' इति । अत्ताए वसन्तसेनामात्रा | अज्जआस आसं वसन्तसेनासकाशम् । संदेशेन प्रयोजनार्थम् ॥ हृञ्जे नीचे । 'हजे, तदो तदो' इत्युन्माददशारीत्युपन्यासः ॥ मृ० ५ Page #76 -------------------------------------------------------------------------- ________________ मृच्छकटिके वसन्तसेना-हले, विण्णवेहि अत्तम्- 'अज ण ण्हाइस्सम् । ता बम्हणो जेव पूअं णिव्वत्तेदु' त्ति । (क) चेटी-जं अजआ आणवेदि । (ख) (इति निष्क्रान्ता ।) मदनिका-अजए, सिणेहो पुच्छदि, ण पुरोभाइदा, ता किं णेदम् । (ग) वसन्तसेना-मदणिए, केरिसिं मं पेक्खसि । (घ) मदनिका-अजआए सुण्णहिअअत्तणेण जाणामि, हिअअगदं कंपि अजआ अहिलसदि त्ति । (ङ) वसन्तसेना-सुङ तुए जाणिदम् । परहिअअग्गहणपण्डिआ मदणिआ क्खु तुमम् । (च) मदनिका-पिअं मे पिअम् । कामो क्खु णाम एसो भअवं । - अणुगहिदो महसवो तरुणजणस्स । ता कधेदु अज्जा , किं राआ, राअवल्लहो वा सेवीअदि । (छ) वसन्तसेना-हले, रमिदुमिच्छामि, ण सेविदुम् । (ज) (क) चेटि, विज्ञापय मातरम्-'अद्य न स्नास्यामि । तद्ब्राह्मण एव पूजां निवर्तयतु' इति । (ख) यदाज्ञापयति । (ग) आर्ये, स्नेहः पृच्छति, न पुरोभागिता, तम्कि न्विदम् । (घ) मदनिके, कीदृशीं मां प्रेक्षसे । (ङ) आर्यायाः शून्यहृदयत्वेन जानामि, हृदयगतं कमप्यार्याभिलषतीति । (च) सुष्ठु त्वया ज्ञातम् । परहृदयग्रहणपण्डिता मदनिका खलु त्वम् । (छ) प्रियं मे प्रियम् । कामः खलु नामैष भगवान् । अनुगृहीतो महोत्सवस्तरुणजनस्यै । तत्कथयत्वार्या, किं राजा, राजवल्लभो वा सेव्यते । (ज) चेटि, रन्तुमिच्छामि, न सेवितुम् ।. अजआ वसन्तसेनैव । ण्हादा स्नाता । पूअं पूजाम् ॥ पुरोभाइदा पुरोभागिता दोषदर्शिता । 'दोषैकहक्पुरोभागी' इत्यमरः । दोषशून्यत्वेनेति भावः ॥ भअवं भगवान् । 'भअवदा' इत्यपि पाठः । भगवता हरेण । खीकृतोऽनुगृहीतो Page #77 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । मदनिका - विज्जाविसेसालंकिदो किं कोवि बम्हणजुआ कामी अदि । (क) ५१ वसन्तसेना - पूअणीओ मे बम्हणो जणो । (ख) मदनिका - किं अणेअणअराहिगमणजाणिदविहववित्थारो वा - णिअजुआ वा कामी अदि । (ग) वसन्तसेना-हजे, उवारूढ सिणेहं पि पणइजणं परिच्चइअ देसन्तरगमणेण वाणिअजणो महन्तं विओअजं दुक्खं उप्पादेदि । (घ) मदनिका - अज्जए, ण राआ, ण राजवल्लहो, ण बम्हणो, ण वाणिअजणो । ता को दाणिं सो भट्टिदारिआए कामी अदि । (ङ) वसन्तसेना-हजे, तुमं मए सह कामदेवाअदणुज्जाणं गदा आसि । (च) मदनिका - अज्जए, गदम्हि । (छ) वसन्तसेना - तहवि मं उदासीणा विअ पुच्छसि । (ज) विद्याविशेषालंकृतः किं कोऽपि ब्राह्मणयुवा काम्यते । (ख) पूजनीयो मे ब्राह्मणजनः । (ग) किमनेकनगराभिगमनजनितविभवविस्तारो वाणिजयुवा वा काम्यते । (घ) चेटि, उपारूढस्नेहमपि प्रणयिजनं परित्यज्य देशान्तरगमनेन वाणिजजनो महद्वियोगजं दुःखमुत्पादयति । (ङ) आर्ये, न राजा, न राजवल्लभः, न ब्राह्मणः, न वाणिजजनः । तत्क इदानीं स भर्तृदारिकया काम्यते । (च) चेटि, त्वं मया सह कामदेवायतनोद्यानं गतासीः । (छ) आर्ये, गतास्मि । (ज) तथापि मामुदासीनेव पृच्छसि । वा ॥ ण सेविदुम् । कामोपभोगरसिकास्मि । न द्रव्यार्थिनीत्यर्थः ॥ पूजनीयाश्च ये भवन्ति तेषां विलासवैमुख्यं सदेति भावः ॥ उवारूढसिणेहं विवृद्धस्नेहम् ॥ Page #78 -------------------------------------------------------------------------- ________________ ५२ मृच्छकटिके मदनिका-जाणिदम् । किं सो जेव जेण अजआ सरणाअदा अब्भुववण्णा । (क) वसन्तसेना-किंणामहेओ क्खु सो । (ख) मदनिका-सो क्खु सेट्ठिचत्तरे पडिवसदि । (ग) वसन्तसेना-अइ, णामं से पुच्छिदासि । (घ) मदनिका-सो क्खु अजए, सुगहीदणामहेओ अजचारुदत्तो णाम । (ङ) वसन्तसेना—(सहर्षम् ।) साहु मदणिए, साहु । सुदु तुए जाणिदम् । (च) मदनिका-(खगतम् ।) एव्वं दाव । (प्रकाशम् ।) अजए, दलिद्दो क्खु सो सुणीअदि । (छ) वसन्तसेना--अदो जेव कामीअदि । दलिद्दपुरिससंकन्तमणा क्खु गणिआ लोए अवअणीआ भोदि । (ज) मदनिका-अजए, किं हीणकुसुमं सहआरपादवं महुअरीओ उण सेवन्ति । (झ) (क) ज्ञातम् । किं स एव येनार्या शरणागताभ्युपपन्ना । (ख) किंनामधेयः खलु सः ।। (ग) स खलु श्रेष्ठिचत्वरे प्रतिवसति । (घ) अयि, नामास्य पृष्टासि । (ङ) स खलु आर्ये, सुगृहीतनामधेय आर्यचारुदत्तो नाम । (च) साधु मदनिके, साधु । सुष्ठु त्वया ज्ञातम् । (छ) एवं तावत् । आर्ये, दरिद्रः खलु स श्रूयते । । (ज) अत एव काम्यते । दरिद्रपुरुषसंक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवति । (झ) आर्ये, किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते । भट्टिदारिआए ईश्वरसुतया ॥सुहिदा सुखयुक्ता(?) ॥ अभ्युपपन्ना स्वीकृता ॥ सुगृहीतनामधेयो दातृत्वेन ॥ दरिद्रपुरुषदत्तमना अवचनीया भवति अर्थानभिलाषित्वात् । अतिख(१)श्चारुदत्तो ब्राह्मणः, अनध्यापकत्वेन विलासी, अन्यश्च Page #79 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । ५३ वसन्तसेना - अदो ज्जेव ताओ महुअरीओ वुच्चन्ति । (क) मदनिका - अज्जए, जइ सो मणीसिदो ता कीस दाणि सहसा ण अहिसारीअदि । (ख) वसन्तसेना -हजे, सहसा अहिसारि अन्तो पच्चुअआरदुब्बलदाए, मा दाव, जो दुल्लहदंसणो पुणो भविस्सदि । (ग) मदनिका - किं अदो ज्जेव सो अलंकारओ तस्स हत्थे णिक्खित्तो । (घ) वसन्तसेना-हजे, खुट्टु दे जाणिदम् । (ङ) (नेपथ्ये 1) अले भट्टा, दशसुवण्णाह लुद्ध जूदकरु पपलीणु पपलीणु । ता hor or | चिट्ठ चिट्ठ । दूलात्पदिट्टो सि । (च) (प्रविश्यापटीक्षेपेण संभ्रान्तः) संवाहक : - हीमाणहे । कट्टे एशे जुदिअलभावे । णवबन्धणमुक्काए विअ गद्दही हा ताडिदो हि गद्दहीए । (क) अत एव ता मधुकर्य उच्यन्ते । (ख) आर्ये, यदि स मनीषितस्तत्किमर्थमिदानीं सहसा नाभिसार्यते । (ग) चेटि, सहसाभिसार्यमाणः प्रत्युपकारदुर्बलतया, मा तावत् जनो - दुर्लभदर्शनः पुनर्भविष्यति । (a) किमत एव सोऽलंकारस्तस्य हस्ते निक्षिप्तः । (ङ) चेटि, सुष्ठु त्वया ज्ञातम् । (च) अरे भट्टारक, दशसुवर्णस्य रुद्धो द्यूतकरः प्रपलायितः प्रपला - यितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ । दूरात्प्रदृष्टोऽसि । श्रोत्रियः, तंर्कतन्त्रप्रवीणः, पूजनीयः, न काम्यो विलासवैमुख्यादित्याशयः ॥ महुअरीओ इति । मधु कुर्वन्ति सेवन्ते । मत्ता इत्यर्थः ॥ भट्टेति द्यूतकरस्य संबोधनम् । दशसुवर्णकृते लुडु रुद्धः । पपलीणु प्रपलायितः । दश सुवर्णा लभ्या यस्य पार्श्वे स द्यूतकरः प्रपलायितः । अतो गृहाण धारय । तिष्ठ तिष्ठ । दूरादेव दृष्टोऽसि । सभ्यानुद्दिश्य ब्रूते । 'लब्ध:' इति पाठे दशसुवर्णानां द्यूतकरो लब्धः । प्रपलायित इत्यर्थः ॥ ही माणहे इति विस्मये । कष्ट एष द्यूतकरभावः । णवबन्ध Page #80 -------------------------------------------------------------------------- ________________ ५४ मृच्छकटिके अङ्गलाममुक्काए विअ शत्तीए __ घडुक्को विभ धादिदो म्हि शत्तीए ॥ १ ॥ लेखअवावडहिअअं शहिमं दट्टण झत्ति पन्भट्टे । एण्हि मग्गणिवडिदे कं णु क्खु शलणं पपज्जे ॥ २ ॥ ता जाव एदे शहिअजूदिअला अण्णदो मं अण्णेशन्ति, ताव हक्के विप्पडीवेहिं पादेहिं एवं शुण्णदेउलं पविशिअ देवी भविश्शम् । (क) (बहुविधं नाट्यं कृत्वा तथा स्थितः ।) (ततः प्रविशति माथुरो द्यूतकरश्च ।) . माथुर:--अले भट्टा, दशसुवण्णाह लुद्ध जूदकरु पपलीणु पपलीणु । ता गेण्ह गेण्ह । चिट्ठ चिट्ठ । दूरात्पदिट्टो सि । (ख) (क) आश्चर्यम् । कष्ट एष द्यूतकरभावः । नवबन्धनमुक्तयेव गर्दभ्या हा ताडितोऽस्मि गर्दभ्या। .. अङ्गराजमुक्तयेव शत्त्या . घटोत्कच इव घातितोऽस्मि शत्तया ॥ लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्टः । - इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये ॥ तद्यावदेतौ सभिकबूतकरावन्यतो मामन्विष्यतः, तावदहं विपरीताभ्यां पादाभ्यामेतच्छून्यदेवकुलं प्रविश्य देवी भविष्यामि । (ख) अरे भट्टारक, दशसुवर्णस्य रुद्धो द्यूतकरः प्रपलायितः प्रपलायितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ । दूरात्प्रदृष्टोऽसि । णेत्यादि । चित्रजातिः । गद्दहीति गर्दभीनामधेय्या । हा कष्टम् । ताडितो. ऽस्मि । गद्दहीति वराटिकानाम । गर्दभीशक्तिके आर्थी इति प्रसिद्धद्यूतके कपर्दकनामधेये । नर्वबन्धनान्मुक्तयेव गर्दभ्या पशुविशेषेण ताडितोऽस्मि गर्दभ्या। ताडनखभावा सा यतः । अङ्गराजेन कर्णेन मुक्तयेव शक्त्या अस्त्रविशेषेण । घटोत्कचो भीमसेनसुत इव ताडितोऽस्मि शक्त्या ॥ १ ॥ लेखएत्यादि । गाथा । लेखकव्यापृतहृदयं सभिकं दृष्ट्वा झटिति प्रभ्रष्टः । इदानीं मार्गनिपतितः कं नु खलु शरणं प्रपद्ये । कं नु खल्विति विमर्षे ॥ २ ॥ तद्यावदेतौ सभिकातकरौ मामन्यतोऽन्विष्यतस्तावत् । हक्के अहम् । विपरीतपादाभ्यामेतच्छून्यं Page #81 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। द्यूतकरःजइ वज्जसि पादालं इन्दं शलणं च संपदं जासि । सहिअं वजिअ एकं रुद्दो वि ण रक्खिदुं तरइ ॥ ३ ॥ (क) माथुर: कहिं कहिं सुसहिअविप्पलम्भआ ___ पलासि ले भअपलिवेविदङ्गआ । पदे पदे समविसमं खलन्तआ--- कुलं जसं अदिकसणं कलेन्तआ ॥ ४ ॥ (ख) द्यूतकरः-(पदं वीक्ष्य ।) एसो वजदि। इअं पणट्टा पदवी। (ग) माथर:-(आलोक्य सवितर्कम् ।) अले, विप्पदीवु पादु । पडिमाशुण्णु देउलु । (विचिन्त्य ।) धुत्तु जूदकरु विप्पदीवेहिं पादेहिं देउलं पविट्ठो । (घ) (क) यदि व्रजसि पातालमिन्द्रं शरणं च सांप्रतं यासि । सभिकं वर्जयित्वैकं रुद्रोऽपि न रक्षितुं तरति ॥ (ख) कुत्र कुत्र सुसभिकविप्रलम्भक पलायसे रे भयपरिवेपिताङ्गक । पदे पदे समविषमं स्खल न्कुलं यशोऽतिकृष्णं कुर्वन् ॥ (ग) एष व्रजति । इयं प्रनष्टा पदवी । (घ) अरे, विप्रतीपौ पादौ । प्रतिमाशून्यं देवकुलम् । धूर्ती द्यूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्टः । देवकुलं प्रविश्य देवी भविष्यामि । देवीति च्च्यन्तम् ॥ जइ बजसीत्यादि । आर्या । यदि गच्छसि पातालमिन्द्रं शरणं च सांप्रतं यासि । सभिकं वर्जयित्वैकं रुद्रोऽपि न रक्षितुं शक्नोति ॥३॥ कहिं कहिमित्यादि । रुचिरा वृत्तम् । कुत्र कुत्र सुसभिकविप्रलम्भक पलायसे रे भयपरिवेपमानाङ्गक । पदे पदे समविपमं यथा स्यादेवं स्खलन्कुलं यशश्चातिकृष्णं कुर्वन् ॥ ४ ॥ भट्टा भट्टैत्यन्योन्यसंबोधनम् (१) । अरे, विप्रतीपपादशून्यं देवकुलम् । प्रयोजनाभावेन नात्र मानुष इति भावः । 'धूर्ती द्यूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्टः' इत्येके।धूतों Page #82 -------------------------------------------------------------------------- ________________ ५६ मृच्छकटिके द्यूतकर:-ता अणुसरेम्ह । (क) माथुर:-एव्वं भोदु । (ख) (उभौ देवकुलप्रवेशं निरूपयतः । दृष्ट्वान्योन्यं संज्ञाप्य ।) द्यूतकरः-कधं कट्टमयी पडिमा । (ग) माथुर:-अले, णहु णहु । शैलपडिमा।(इति बहुविधं चालयति । संज्ञाप्य च ।) एव्वं भोदु । एहि । जूदं किलेम्ह । (घ) (इति बहुविधं द्यूतं क्रीडति ।) संवाहक:-(यूतेच्छाविकारसंवरणं बहुविधं कृत्वा स्वगतम् ।) अले, कत्ताशदे णिण्णाणअश्श हलइ हडकं मनुश्शश्श.। ढक्काशद्दे व्व णडाधिवश्श पन्भट्टलज्जश्श ॥ ५ ॥ जाणामि ण कीलिश्शं शुमेलुशिहलपडणशण्णिहं जूअम् । तह वि हु कोइलमहुले कत्ताशद्दे मणं हलदि ॥ ६ ॥ (ङ). (क) ततोऽनुसरावः । (ख) एवं भवतु । (ग) कथं काष्ठमयी प्रतिमा । (घ) अरे, न खलु न खलु । शैलप्रतिमा । एवं भवतु । एहि । द्यूतेन क्रीडावः। (ङ) अरे, कत्ताशब्दो निर्माणकस्स हरति हृदयं मनुष्यस्य । ढक्काशब्द इव नराधिपस्य प्रभ्रष्टराज्यस्य ॥ जानामि न क्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्यूतम् । तथापि खलु कोकिलमधुरः कत्ताशब्दो मनो हरति ॥ द्यूतकरो विप्रतीपपादाभ्यां देवकुलं प्रविष्टः ॥ ततोऽनुसरावः ॥ संज्ञापनं प्रतिमायाम् ॥ [कत्तेति । द्यूतकरणं यया सा कत्ता । काड इति प्रसिद्धः । नान्दीपूर इति प्रसिद्ध । द्यूत इत्यन्ये (?) । कत्ताशब्दो निर्माणकस्य निर्धनस्य हरति पातयति हृदयं मनुष्यस्य । ढकाशब्द इव नराधिपस्य प्रभ्रष्टराज्यस्य । असात्विका इत्यर्थः ॥ ५ ॥ जानामि न क्रीडिष्यामि सुमेरुशिखरपतनसंनिभं द्यूतम् । सुखविनाशकमित्यर्थः । तथापि खलु कोकिलमधुरः कत्ताशब्दो मनो हरति ॥ ६ ॥ Page #83 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । द्यूतकरः -- मम पाठे, मम पाठे । (क) माथुर:- ण हु । मम पाठे, मम पाठे । (ख) संवाहक : – (अन्यतः सहसोपसृत्य ।) णं मम पाठे । (ग) द्यूतकरः - लद्धे गोहे । (घ) माथुर : - (गृहीला 1) अले पेदण्डा, गहीदो, सि । अच्छ दशसुवण्णम् । (ङ) संवाहकः - अज्ज दइश्शम् । (च) । माथुर:- अहुणा पअच्छ । (छ) संवाहकः दद्दश्शम् पशादं कलेहि । (ज) माथुर:- अले, णं संपदं पच्छ । (झ) • संवाहक : – शिलु पडदि । (ञ) (इति भूमौ पतति ।) ( उभौ बहुविधं ताडयतः 1 ) माथुर:- एस तुमं हु जूदिअरमण्डलीए बद्धो सि । (ट) संवाहकः —— (उत्थाय सविषादम् ।) कथं जूदिभलमण्डलीए ब (क) मम पाठे, मम पाठे । (ख) न खलु । मम पाठे मम पाठे । (ग) ननु मम पाठे । (घ) लब्धः पुरुषः । ५७ अरे लुप्तदण्डक, गृहीतोऽसि । प्रयच्छ तद्दशसुवर्णम् । अद्य दास्यामि । (छ) अधुना प्रयच्छ । (ज) दास्यामि । प्रसादं कुरु । (झ) अरे, ननु सांप्रतं प्रयच्छ । (ञ) शिरः पतति । (ट) एष त्वं खलु द्यूतकरमण्डल्या बद्धोऽसि । मम पाठ इत्यार्थी द्यूतकरोक्तिविशेषः ॥ गोहे पुरुषः मनुष्यः ॥ प्रेदण्डा लुप्तदuse | उभे अपि देशी ॥ अधुना प्रयच्छ ॥ दास्यामि ॥ शिलु पडदि शिरः पतति । भ्रमतीत्यर्थः । इति भूमौ निपत्य स्थितः ॥ एष त्वं खलु द्यूतकरमण्डल्या Page #84 -------------------------------------------------------------------------- ________________ ५८ मृच्छकटिके द्धो हि । ही, एशे अम्हाणं जूदिअलाणं अलङ्घणीए शमए । ता कुदो दशम् । (क) माथुरः - अले, गण्डे कुल कुलु । (ख) संवाहक :— एव्वं कलेमि । ( द्यूतकरमुपस्पृश्य 1) अद्धं ते देमि, अद्धं मे मुञ्चदु । (ग) द्यूतकरः - एव्वं भोदु । (घ ) संवाहक : – (सभिकमुपगम्य ।) अद्धश्श गण्डे कलेमि । अद्धं पि मे अज्जो मुञ्चदु । (ङ) माथुरः - को दोसु । एव्वं भोदु । (च) संवाहक : – (प्रकाशम् ।) अज्ज, अद्धे तुए मुक्के । (छ) - माथुरः — मुक्के । (ज) - संवाहक : - ( द्यूतकरं प्रति ।) अद्धे तुए वि मुक्के । (झ) द्यूतकरः — मुक्के । (ञ) (क) कथं द्यूतकरमण्डल्या बद्धोऽस्मि । कष्टम्, एषोऽस्माकं द्यूतकरा - णामलङ्घनीयः समयः । तस्मात्कुतो दास्यामि । (ख) अरे, गण्डः क्रियतां क्रियताम् । (ग) एवं करोमि । अर्धे तुभ्यं ददामि, अर्ध मे मुञ्चतु । 1 (घ) एवं भवतु । ङ) अर्धस्य गण्डं करोमि । अर्धमपि म आर्यो मुञ्चतु । 1 को दोषः । एवं भवतु । (छ) आर्य, अर्ध त्वया मुक्तम् । (ज) मुक्तम् । (झ) अर्धे त्वयापि मुक्तम् । (ञ) मुक्तम् । बद्धः ॥ ही कष्टम् । अस्माभिः सर्वः समय उल्लङ्घयते । एषोऽस्माकं द्यूतकराणामलङ्घयः समयः ॥ ‘गण्डं गण्डो लग्नकः' इति पूर्वटीका ॥ एवं करोमि । मुञ्च ॥ अर्ध सभिकेन मुक्तम् । अर्ध द्यूतकरेण । उभाभ्यां राशिरेव मुक्तः । इति मु Page #85 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। ६३ पश्शत । जज्जरपडप्पावुदो अअं पुलिसो दशसुवण्णं कलवत्तं भणादि । (क) दर्दुरकः-अरे मूर्ख, नन्वहं दशसुवर्णान्कटकरणेन प्रयच्छामि ततिक यस्यास्ति धनं स किं क्रोडे कृत्वा दर्शयति । अरे, ___ दुर्वर्णोऽसि विनष्टोऽसि दशवर्णस्य कारणात् । ___ पञ्चेन्द्रियसमायुक्तो नरो व्यापाद्यते त्वया ॥ १३ ॥ माथुरः-भट्टा, तुए दशसुवष्णु कलवत्तु । मए एसु विहछु । (ख) दर्दुरकः-यद्येवम् , श्रूयतां तर्हि । अन्यांस्तावद्दश सुवर्णानस्यैव प्रयच्छ । अयमपि द्यूतं शीलयतु । माथुरः-तकि भोदु । (ग) कः-यदि जेष्यति तदा दास्यति । -अह ण जिणादि । (घ) हा न दास्यति । जुत्तं जप्पिदुम् । एवं अक्खन्तो तुमं पपाम माथुरु धुत्तु जूदं मित्था आदंस(बिभेमि । धुत्ता, खण्डिअवुत्तो सि Page #86 -------------------------------------------------------------------------- ________________ ६४ मृच्छकटिके दर्दुरकः-अरे. कः खण्डितवृत्तः । माथुरः-तुमं हु खण्डिअवुत्तो । (क) द१रकः--पिता ते खण्डितवृत्तः। (संवाहकस्यापक्रमितु संज्ञां ददाति । माथुरः-गोसाविआपुत्ता, एव्वं जेब जूदं तुए सेविदम् । (ख) दर्दुरकः- मयैवं घृतमासेवितम् । माथुरः-अले संवाहा, पअच्छ तं दशसुवण्णम् । (ग) संवाहक:--अन्ज इश्शम् । दाव दइश्शम् । (घ) (माथुरः कर्षति ।) दरकः - मूर्ख, परोक्षे खलीकर्तुं शक्यते, न ममाग्रतः खली. कतुम्। _(माथुर: संवाहक्रमाकृष्य घोणायां मुष्टिप्रहारं ददाति । संवाहकः सम मूच्छी नाट्यभूमौ पतति । ददुरक उपमुत्यान्तरयति । माथुरो ददुर दडुरो विप्रतीपं ताडयति । माथुर:-अले अले दुट्ट छिण्णालिआयुत्तअन हसि । (ङ दर्दुरकः-अरे मूर्ख, अहं त्वया मा यदि राजकुले ताडयिष्यसि, तदा द्रक्ष माथुरः-एमु पेक्खिस्सा Page #87 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । माथुर: – (प्रसार्य चक्षु |) एव्वं पेक्खिस्सम् । (क) (दर्दुरो माथुरस्य पांशुना चक्षुषी पूरयित्वा संवाहकस्यापक्रमितुं संज्ञां ददाति । माथुरोऽक्षिणी निगृह्य भूमौ पतति । संवाहको ऽपक्रामति ।) दर्दुरकः - (स्वगतम् । ) प्रधानसभिको माथुरो मया विरोधितः । तन्नात्र युज्यते स्थातुम् । कथितं च मम प्रियवयस्येन शर्विलकेन, यथा किल—'आर्यकनामा गोपालदारकः सिद्धादेशेन समादिष्टो राजा भविष्यति ।' इति । सर्वश्चास्मद्विधो जनस्तमनुसरति । तदहमपि तत्समीपमेव गच्छामि । (इति निष्कान्तः ।) I ६५ संवाहक : – (सत्रासं परिक्रम्य दृष्ट्वा ) एशे कश्शवि अणपादपखदुयाल के गुहे । ता एत्थ पविशिश्शम् | (प्रवेशं रूपथिवा वसन्तसेक्य ) अज्जे, शलणागदे म्हि । (ख) हेना- अभअं सरणागदस्स | हजे, ढकेहि पक्खदु (चेटी तथा करोति ।) भअम् । (घ) फाड़ो । (ङ) वण पक्खदुआरअम् । (च) Page #88 -------------------------------------------------------------------------- ________________ ६६ मृच्छकटिके जे अत्तवलं जाणिअ भालं तुलिदं वहे माणुस्से । ताह खलणं ण जायदि ण अ कन्तालगड़ो विवज्जदि ॥ १४ ॥ एत्थ लक्खिदम्हि । (क) माथुर: – (अक्षिणी प्रसृज्य द्यूतकरं प्रति ।) अले, देहि देहि । (ख) द्यूतकरः – भट्टा, जावदेव अम्हे तद्दुरेण कलहायिदा तावदेव सो गोहो अवक्कन्तो । (ग) 1 माथुरः — तस्स जूदकलस्स मुट्टिप्पहालेण णासिका भग्गा आसि । ता एहि । रुहिरपहं अणुसरेम्ह । (घ) (अनुसृत्य ) द्यूतकरः – भट्टा, वसन्तसेणागेहं पविट्टो सो । (ङ) माथुरः — भूदाई सुवण्णाई । (च) द्यूतकरः - लाभउलं गदुअ णिवेदेन्ह । (छ) (क) कथं धनिकात्तुलितमस्या भयकारणम् । सुष्ठु य आत्मबलं ज्ञात्वा भारं तुलितं वहति तस्य स्खलनं न जायते न च का J अत्र लक्षितोऽस्मि । Page #89 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। माथुर:-एसो धुत्तो अदो णिकमिअ अण्णत्त गमिम्सदि । ता उअरोधेणेव्व गेण्हेम्ह । (क) (वसन्तसेना मदनिकायाः संज्ञां ददाति ।) मदनिका-कुदो अज्जो । को वा अजो । कस्स वा अजो । किं वा वित्तिं अज्जो उवजीअदि । कुदो वा भअम् । (ख) । संवाहकः-शुणादु अजआ । अजए, पाडलिउत्ते मे जम्मभूमी । गहवइदालके हगे । संवाहअश्श वित्ति उवजीआमि । (ग) वसन्तसेना-सुउमारा क्खु कला सिक्खिदा अजेण । (घ) संवाहक:-अजए, कलेत्ति शिक्खिदा । आजीविआ दाणि सत्ता । (ङ) -अदिणिज्विणं अजेण पडिवअणं दिण्णम् । तदो .. . पदो अजए, एशे णिजगेहे आहिण्डकाणं मु. शदंशणकुदूहलेण इह आगदे । इहवि मए "रजे शुश्शुशिदे । जे तालिशे पिअदंशणे अवकिदं विशुमलेदि । किं बहुणा Page #90 -------------------------------------------------------------------------- ________________ ६८ मृच्छकटिके पलन्तेण । दक्खिणदाए पलकेलअं विअ अत्ताणअं अवगच्छदि, शलणागअवच्छले अ । (क) चेटी को दाणि अज्जआए मणोरहन्तरस्स गुणाई चोरिअ रज्जइणि अलंकरेदि । (ख) वसन्तसेना - साहु हने, साहु । मए वि एवं ज्जेव हिअएण ! मन्तिदम् । (ग) चेटी - अज्ज, तदो तदो । (घ) संवाहक :- अज्जए, शे दाणिं अणुकोश किदेहिं पढ़ाणेहिं । (ङ) वसन्तसेना - किं उवरदविहवो संवृत्तो । (च) . संवाहक :- अणाचक्खिदे ज्जेव कधं अज्जआए विष्णादम् । वसन्तसेना - किं एत्थ जाणीअदि । दुल्लहा गुणा विह अपेरसु तडाएसु बहुदरं उदअं भोदि । (ज) (क) तत आर्ये, एष निजगृह आहिण्डकानां मुखा हलेनेहागतः । इहापि मया प्रविश्योज्जयिनीमेक आ प्रियदर्शनः प्रियवादी, दत्त्वा न कीर्तयति, प्रलपितेन । दक्षिणतया परकीयमिवाळ Page #91 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । चेटी - अज्ज, किंणामधेओ क्खु सो । (क) संवाहक :- अज्जे, के दाणि तश्श भूदुलमिअङ्कस्स णामं ण जाणादि । शो क्खु शेट्टिचत्तले पडिवशदि । शलाहणिज्जणामधेए अजचालुदत्ते णाम । (ख) वसन्तसेना – (सहर्षमासनादवतीर्य 1) अज्जरस अत्तणकेरकं एदं गेहम् । हञ्जे, देहि से आसणम् । तालवेण्ठअं गेण्ह । परिस्समो अजस्स बाधेदि । (ग) (चेटी तथा करोति ।) संवाहक : - (स्वगतम् ।) कथं अज्जचालुदत्तस्स णामशंकीत्तणेण द्विशे मे आदले । शाहु अज्जचालुदत्तो, शाहु । पुहवीए तुमं एक्के | शेषे उण जणे शशदि । (इति पादयोर्निपय ।) भोदु अज्जए, 1 णेणिशीददु अज्जआ । (घ) ६९ - (आसने समुपविश्य 1 ) अज्ज, कुढ़ो सो धणिओ । (ङ) क्खु शज्जणे रोइ चलाचले धणे । Page #92 -------------------------------------------------------------------------- ________________ ७० मृच्छकटिके जे पूइदं पि ण जाणादि शे पूआविशेशंपि जाणादि ॥ १५ ॥ (क) वसन्तसेना-तदो तदो। (ख) संवाहकः-तदो तेण अजेण शवित्ती पलिचालके किदो म्हि। चालित्तावशेशे अ तस्सि जूदोवजीवि म्हि शंयुत्ते । तदो भाअधेअविशमदाए दशशुवण्णअं जूदे हालिदम् । (ग) माथुरः-उच्छादिदो म्हि । मुसिदो म्हि । (घ) संवाहकः-एदे दे शहिअजूदिअला में अणुशंधअन्ति । शंपदं शुणिअ अज्जआ पमाणम् । (ङ) बसन्तसेना-मदणिए, वासपादवविसंटुलदाए पक्खिणे | इदो तदो वि आहिण्डन्ति । हजे, ता गच्छ । एदाणं सहि अराणम्, अअं अज्जो जेब पडिवादेदि त्ति, इमं हत्था देहि । (च) (इति हस्तात्कटकमाकृष्य चेव्याः प्रयच्छति ।) सत्कारधनः खलु सज्जनः कस्य न भवति चलाचा यः पूजयितुमपि न जा स पूजाविशेष Page #93 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । चेटी-(गृहीत्वा ।) जं अजआ आणवेदि । (क)(इति निष्क्रान्ता ।) माथुरः-उच्छादिदो म्हि । मुसिदो म्हि । (ख) चेटी–जधा एदे उद्धं पेखिन्ति, दीहं णीससन्ति,अहिलहन्ति अ दुआरणिहिदलोअणा, तधा तक्केमि, एदे दे सहिअजूदिअरा हुविस्सन्ति । (उपगम्य ।) अन्ज, वन्दामि । (ग) माथुरः-सुहं तुए होदु । (घ) चेटी-अन्ज, कदमो तुम्हाणं सहिओ । (ङ) माथुरः कस्स तुहु तणुमज्झे अहरेण रदट्ठदुब्विणीदेण । जम्पर्सि मणोहलवअणं आलोअन्ती कडक्खेण ॥ १६ ॥ पत्थि मम विहवो । अण्णत्त व्यज । (च) चेटी-जइ ईदिसाइं णं मन्तेसि, ताण होसि जदिअरो । अत्थि कोवि तुम्हाणं धारओ । (छ) (क) यदार्याज्ञापयति । (ख) उत्सादितोऽस्मि मुषितोऽस्मि । (ग) यथैतावूर्व प्रेक्षेते, दीर्घ निश्वसतः, अभिलपतश्च द्वारनिहितलोचनौ, तथा तर्कयामि, एतौ तौ सभिकबूतकरौ भविष्यतः । आर्य, वन्दे । (घ) सुखं तव भवतु। (ङ) आर्य, कतरो युवयोः सभिकः । (च) कस्य त्वं तनुमध्ये अधरेण रतदष्टदुर्विनीतेन । जल्पसि मनोहरवचनमालोकयन्ती कटाक्षेण ॥ नास्ति मम विभवः अन्यत्र व्रज । .. (छ) यदीदृशानि ननु मग कोऽपि युष्माकं घर Page #94 -------------------------------------------------------------------------- ________________ मृच्छकटिके __ माथुर:-अस्थि । दशसुवणं धालेदि । किं तस्स । (क) चेटी-तस्स कारणादो अजआ इमं हत्थाभरणं पडिवादेदि । णहि णहि । सो जेव पडिवादेदि । (ख) ___ माथुरः—(सहर्षं गृहीत्वा ।) अले, भणेशि तं कुलपुत्तम्-'भूदं तुए गण्डे । आअच्छ । पुणो जूदं रमअ' । (ग) (इति निष्कान्तौ ।) चेटी-(वसन्तसेनामुपसृत्य ।) अजए, पडितुट्टा गदा सहिअजूदिअरा । (घ) वसन्तसेना-ता गच्छदु । अज्ज बन्धुअणो समस्ससदु। (ङ) संवाहक:-अजए, जइ एव्वं ता इअं कला पलिअणहत्थगदा कलीअदु । (च) __ वसन्तसेना-अज, जस्स कारणादो इअं कला सिक्खीअदि, सो जेव अजेण सुस्सूसिदपुरुब्यो सुस्सूसिदव्यो । (छ) संवाहकः-(स्वगतम् ।) अजआए णिउअं पच्चादिट्टो म्हि । कधं पञ्चवकलिश्शम् । (प्रकाशम् ।) अज्जए, अहं एदिणा जूदिअला (क) अस्ति । दशसुवर्ण धारयति । किं तस्य । (ख) तस्य कारणादार्येदं हस्ताभरणं प्रतिपादयति । नहि नहि । स 'एव प्रतिपादयति । (ग) अरे, भणसि तं कुलपुत्रम्—'भूतस्तव गण्डः । आगच्छ । पुनद्धृतं रमस्व'। (घ) आर्ये, परितुष्टौ गतौ सभिकबूतकरौ।। (ङ) तम् । अघ बन्धुजनः समाश्वसतु । परिजनहस्तगता क्रियताम् । म एवार्येण शुषितपूर्वः - - Page #95 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । ७३ वमाणेण शक्कशमणके हुविश्शम् । ता शंवाहके जूदिअले शक्कशमणके शंकुत्तेत्ति शुमलिदव्वा अजआए एदे अक्खलु । (क) वसन्तसेना - अज्ज, अलं साहसेण । (ख) संवाहक :- अज्जए, कले णिच्चए। ( इति परिक्रम्य ।) जूदेण तं कदं में जं वीहत्थं जणरश शव्वश्श । एहिं पाअडशीशे णलिन्दमग्गेण विहलिश्शम् ॥ १७ ॥ (ग) (नेपथ्ये कलकलः ।) संवाहक : – ( आकर्ण्य ) अले, किं ण्णेदम् । (आकाशे ) किं भणाध - 'एशे क्खु वशन्तशेणआए खुण्टमोडके णाम दुट्टहत्थी विअलेदि' त्ति । अहो, अज्जआए गन्धगअं पेक्खिश्शं गदुअ | अहवा किं मम एदिणा । जधाववशिदं अणुचिट्ठिश्शम् । (घ ) ( इति निष्क्रान्तः ।) (ततः प्रविशत्यपटीक्षेपेण प्रहृष्टो विकटोज्ज्वलवेशः कर्णपूरकः ।) कर्णपूरक: कहिं कहिं अज्जआ । (ङ) (क) आर्यया निपुणं प्रत्यादिष्टोऽस्मि । कथं प्रत्युपकरिष्ये । आर्ये, अहमेतेन द्यूतकरापमानेन शाक्यश्रमणको भविष्यामि । तत्संवाहको द्यूतकरः शाक्यश्रमणकः संवृत्त इति स्मर्तव्यान्यार्ययैतान्यक्षराणि । (ख) आर्य, अलं साहसेन । (ग) आर्ये, कृतो निश्चयः । द्यूतेन - तत्कृतं मम यद्विहस्तं जनस्य सर्वस्य । इदानीं प्रकटशीर्षो नरेन्द्रमार्गेण विहरिष्यामि ॥ (घ) अरे, किं न्विदम् । किं भणत - 'एष खलु वसन्तसेनायाः खुण्टमोडको नाम दुष्टहस्ती विचरति' इति । अहो, आर्याया गन्धगजं प्रेक्षिष्ये गत्वा । अथवा किं ममैतेन । यथाव्यवसितमनुष्ठास्यामि । (ङ) कुत्र कुत्रार्या । रूपा ॥ शुश्रूषितपूर्वः ॥ शक्कशमणके शाक्यभिक्षुः । एतान्यक्षराणि ॥ जूदेणेत्यादि । गाथा । द्यूतेन तत्कृतं मम सर्वस्माज्जनाद्विभ्यते यत् । 'यद्विभ्यतः सर्वस्य जन[स्य]' इति प्राचीनटीका । इदानीं द्यूतदेयदशसुवर्णदेयकाले । प्रकटशीर्षो नरेन्द्रमार्गेण विहरिष्यामि । भयविरहादित्याशयः ॥ १७ ॥ विअलेदि विचरति । 'विकलयति' इत्येके । गलुअदा गुरुत्वम् (?) । महावैभवशालित्वात् । यथाव्यवसितं मृ० ७ Page #96 -------------------------------------------------------------------------- ________________ मृच्छकटि चेटी— दुम्मणुस्स, किं ते उव्वेअकारणम्, जं अग्गदो वट्ठिं अज्जअं ण पेक्खसि । (क) ७४ कर्णपूरक: – (दृष्ट्वा ।) अज्जए, वन्दामि । (ख) वसन्तसेना - कण्णऊरअ, परितुट्टमुहो लक्खीअसि । ता किं णेदम् । (ग) कर्णपूरकः —— (सविस्मयम् ।) अज्जए, वञ्चिदासि, जाए अज कण्णऊरअस्स परक्कमो ण दिट्टो । (घ ) - वसन्तसेना — कण्णऊरअ, किं किम् । (ङ) कर्णपूरक :— सुणादु अज्जआ । जो सो अज्जआए खुण्टमोडओ णाम दुट्टहत्थी, सो आलाणत्थम्भं भञ्जिअ महमेत्थं वावादिअ महन्तं संखोहं करन्तो राअमग्गं ओदिण्णो । तदो एत्थन्तरे उग्घुट्टं जणेण— 'अवणेध वालअजणं तुरिदं आरुहध वुक्खपासादम् । किं ण हु पेक्खध पुरदो दुट्टो हत्थी इदो एहि ॥ १८ ॥ अवि अ । विचलइ णेउरजुअलं छिज्जन्ति अ मेहला मणिक्खइभा । वलआ अ सुन्दरदरा रअणङ्करजालपडिबद्धा' ॥ १९ ॥ तदो तेण दुट्टहत्थिणा कलचलणरदणेहिं फुल्लणलिंणिं विअ ण (क) दुर्मनुष्य, किं त उद्वेगकारणम्, यदप्रतोऽवस्थितामार्या न प्रेक्षसे । (ख) आर्ये, वन्दे । (ग) कर्णपूरक, परितुष्टमुखो लक्ष्यसे । तत्कि न्विदम् । (घ) आर्ये, वञ्चितासि, ययाद्य कर्णपूरकस्य पराक्रमो न दृष्टः (ङ) कर्णपूरक, किं किम् । परिव्रज्यानुष्ठानरूपम् ॥ उद्वेगकारणम् । अजअं वसन्तसेनाम् ॥ [ मह]मेत्थं महामात्रं हस्त्यारोहम् । अवणेध इत्यादि । गाथाद्वयम् । वृक्षप्रासादम् ॥ १८ ॥ Page #97 -------------------------------------------------------------------------- ________________ द्वितीयोऽकः। अरिं उज्जइणिं अवगाहमाणेण, समासादिदो परिव्वाजओ । तच्च - परिभट्टदण्डकुण्डिआभाअणं सीअरेहिं सिञ्चि दन्तन्तरे क्खित्तं पेक्खिअ पुणोवि उग्घुझे जणेण—'हा, परिव्वाजओ वावादीअदि' त्ति । (क) वसन्तसेना-(ससंभ्रमम् ।) अहो पमादो, अहो पमादो । (ख) कर्णपूरकः-अलं संभमेण । सुणादु दाव अजआ। तदो विच्छिण्णविसंतुलसिङ्खलाकलावअं उव्वहन्तं दन्तन्तरपरिग्गहिदं परिवाज उव्वहन्तं तं पेक्खिअ कण्णऊरएण मए, णहि णहि, अजआए अण्णपिण्डउट्टेण दासेण, वामचलणेण जूदलेक्खअं उग्घु (क) शृणोत्वार्या । यः स आर्यायाः खुण्टमोडको नाम द्रष्टहस्ती, स आलानस्तम्भं भक्त्वा महामात्रं व्यापाद्य महान्तं संक्षोभं मवतीर्णः । ततोऽत्रान्तरे उद्धृष्टं जनेन- ददि अ... अपनयत बालकजनं त्वरितमारोहत वृक्षप्रासादम् । . किं न खलु प्रेक्षध्वं पुरतो दुष्टो हस्ती इत एहि ॥ . अपि च । विशालतिरगलं छिद्यन्ते च मेखला मणिखचिताः। ... वलयाश्च सुन्दरतरा रत्नाङ्कुरजालप्रतिबद्धाः ॥' . . ततस्तेन दुष्टहस्तिना करचरणरदनैः फुल्लनलिनीमिव नगरीमुज्जयिनीमवगाहमानेन समासादितः परिव्राजकः । तं च परिभ्रष्टदण्डकुण्डिकाभाजनं शीकरैः सिक्त्वा दन्तान्तरे क्षिप्तं प्रेक्ष्य पुनरप्युद्दष्टं जनेन-'हा, परिव्राजको व्यापाद्यते' इति । (ख) अहो प्रमादः, अहो प्रमादः । विचलइ इति । नूपुरं वलयाश्च विघटन्ते ॥ १९ ॥ समासादिदो प्राप्तः। परिव्राजकः संवाहक एव भिक्षुकरूपः । हस्तिकरशीकरसिच्यमानमुत्थापिनं प्रेक्ष्य ॥ विसंष्टुलशृङ्खलाकलापमिति क्रियाविशेषणम् । अण्णपिण्डउट्टेण अन्नपिण्डपुष्टेन। द्यूतलेखकमुत्प्रार्थ्य।आपणात्क्रय विक्रयस्थानात् । तत्र विक्रयार्थ लोहदण्डोऽप्यस्ति । Page #98 -------------------------------------------------------------------------- ________________ मृच्छकटिके सिअ उग्घुसिअ तुरिदं आवणादो लोहदण्दं गेण्हिअ -आआरिदो सो दुट्टहत्थी । (क) - वसन्तसेना-तदो तदो। (ख) कर्णपूरकःआहणिऊण सरोसं तं हत्थि विञ्झसैलसिहराभम् । मोआविओ मए सो दन्तन्तरसंठिओ परिव्वाजओ ॥२०॥ (ग) वसन्तसेना--सुड्ड दे किदम् । तदो तदो। (घ) कर्णपूरकः-तदो अज्जए, 'साहु रे कण्णऊरअ, साहु' त्ति एत्तिअमेत्तं भणन्ती, विसमभरक्कन्ता विअ णावा, एक्कदो पल्हत्था सअला उज्जइणी आसि । तदो अजए, एक्केण सुण्णाइं आहरणद्वाणाई नि उद्धं पेक्खिअ दीहं णीससिअ अ पावारओ पर खित्तो । (ङ) .. . . (क) अलं संभ्रमेण । शृणोतु तावदार्या । ततो विच्छिन्नविसंष्ठुलशृङ्खलाकलापमुद्वहन्तं दन्तान्तरपरिगृहीतं परिव्राजकमुद्हन्तं तं प्रेक्ष्य कर्णपूरकेण मया, नहि नहि, आर्याया अन्नपिण्डपुष्टेन दासेन, वामचरणेन द्यूतलेखक उद्धृष्योद्घष्य त्वरितमापणाल्लौहदण्डं गृहीत्वाकारितः स दुष्टहस्ती । (ख) ततस्ततः। - (ग) आहत्य सरोष तं हस्तिनं विन्ध्यशैलशिखराभम् । मोचितो मया स दन्तान्तरसंस्थितः परिव्राजकः ॥ . (घ) सुष्ठु त्वया कृतम् । ततस्ततः । (ङ) तत आर्ये, 'साधु रे कर्णपूरक, साधु' इत्येतावन्मात भणन्ती, विषमभराक्रान्ता इव नौः, एकतः पर्यस्ता सकलोज्जयिन्यासीत् । तत आर्ये, एकेन शून्यान्याभरणस्थानानि परामृष्य ऊर्ध्वं प्रेक्ष्य दीर्घ निःश्वस्यायं प्रावारको ममोपरि क्षिप्तः । अहणिऊणेत्यादि । गाथा । स परिव्राजकः ॥ २० ॥ पल्हत्था पर्यस्ता । Page #99 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । वसन्तसेना - कण्णऊरभ, जाणीहि दाव किं एसो जादीकु- सुमवासिदो पावारओ ण वेत्ति । (क) ७७ कर्णपूरकः – अज्जए, मदगन्धेण सुड्डु तं गन्धंण जाणामि । (ख) वसन्तसेना - णामं पि दाव पेक्ख । (ग) कर्णपूरकः – इमं णामं अज्जआ एव्व वाएदु । (घ) (इति प्रावारकमुपनयति ।) वसन्तसेना – अज्जचारुदत्तस्स । (ङ) (इति वाचयित्वा सस्पृहं गृहीत्वा प्रावृणोति ।) चेटी - कण्णऊरअ, सोहदि अज्जआए पावारओ । (च) कर्णपूरक: – आं, सोहदि अजआए पावाओ । (छ) वसन्तसेना – कण्णऊर, इदं दे पारितोसिअम् । (ज) (इत्याभरणं प्रयच्छति इदद पारितासिअम् । ।) कर्णपूरक : – (शिरसा गृहीत्वा प्रणम्य च ।) संपदं सुडु सोहदि अजआए पावारओ । (झ) (क) कर्णपूरक, जानीहि तावत्किमेष जातीकुसुमवासितः प्रावारको न वेति । (ख) आर्ये, मदगन्धेन सुष्ठु तं गन्धं न जानामि । (ग) नामापि तावत्प्रेक्षस्व । (घ) इदं नामार्यैव वाचयतु । (ङ) आर्यचारुदत्तस्य । (च) कर्णपूरक, शोभत आर्यायाः प्रावारकः । आं, शोभत आर्यायाः प्रावारकः 1 (ज) कर्णपूरक, इदं ते पारितोषिकम् । (झ) सांप्रतं सुष्ठु शोभत आर्यायाः प्रावारकः । परामुसिअ परामृष्य ॥ आं, सोहदीति । मया साहसार्जितेन न युक्तमेतदिति भावः । प्रवृत्तश्चलितः ॥ इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः । Page #100 -------------------------------------------------------------------------- ________________ मृच्छकटिके वसन्तसेना- कण्णऊरअ, एदाए वेलाए कहिं अज्जचारु दत्तो । (क) कर्णपूरक: — एदेण ज्जेव मग्गेण पवुत्तो गन्तुं गेहम् । (ख) वसन्तसेना—हजे, उवरिदणं अलिन्दअं आरुहिअ अज्जचारुदत्तं पेक्खेह । (ग) ७८ (इति निष्क्रान्ताः सर्वे 1) इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः । (क) कर्णपूरक, एतस्यां वेलायां कुत्रार्यचारुदत्तः । (ख) एतेनैव मार्गेण प्रवृत्तो गन्तुं गेहम् । (ग) चेटि, उपरितनमलिन्दुकमारुह्यार्यचारुदत्तं पश्यामः । Page #101 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । (ततः प्रविशति चेटः ।) चेट: सुअणे क्खु भिच्चाणुकम्पके - . शामिए णिद्धणके वि शोहदे । पिशुणे उण दव्वगविदे दुक्कले क्खु पलिणामदालुणे ॥ १ ॥ अवि अ। ____ शश्शपलक्कबलद्दे ण शक्कि वालिदं. - अण्णपशत्तकलत्ते ण शक्कि वालिदुम् । ..... जूदपशत्तमणुश्शे ण शक्कि वालिदुं जे वि शहाविअदोशे ण शक्कि वालिदुम् ॥ २॥ का वि वेला अजचारुदत्तश्श गन्धव्वं शुणिदुं गदश्श । अदिक्कमदि अद्धलअणी । अन्ज वि ण आअच्छदि । ता जाव बाहिलदुआलशालाए गदुअ शुविश्शम् । (क) (इति तथा करोति ।) (क) - सुजनः खलु भृत्यानुकम्पका * स्वामी निर्धनकोऽपि शोभते । पिशुनः पुनद्रव्यगर्वितो. ____दुष्करः खलु परिणामदारुणः ॥ सुअणे इत्यादि । वैतालीयम् । 'सुअणे' इत्येकारो लघुः । छन्दोनुरोधात् । सुजनः खलु भृत्यानुकम्पकः खामी निर्धनोऽपि शोभते। पिशुनः पुनद्रव्यगर्वितो दुष्करः(?) खलु परिणामदारुणः ॥ खलु यस्मादर्थे । दुष्करो यतः, अतः परिणामदारुणः ॥ १॥ शश्शपलकेत्यादि । शक्करी जातिः । पलको लम्पटः । 'पडकला' इति महाराष्ट्रभाषा । सस्यलम्पटो बलीवर्दो न शक्यो वारयितुम् । अन्यप्रसक्तकलत्रं न शक्यं वारयितुम् । द्यूतप्रसक्तमनुष्यो. न शक्यो वारयितुम् । योऽपि स्वाभाविको दोषः सोऽपीत्यर्थान शक्यो वारयितुम् ॥ अतिरिक्तदातृत्वं दोष एवेति । तं च मम स्वामी न त्यजतीति भावः ॥ २ ॥ Page #102 -------------------------------------------------------------------------- ________________ मृच्छकटिके(ततः प्रविशति चारुदत्तो विदूषकश्च । चारुदत्तः-अहो अहो, साधु साधु, रेभिलेन गीतम् । वीणा हि नामासमुद्रोत्थितं रत्नम् । कुतः । उत्कण्ठितस्य हृदयानुगुणा वयंस्या संकेतके चिरयति प्रवरो विनोदः । संस्थापना प्रियतमा विरहातुराणां . रक्तस्य रागपरिवृद्धिकरः प्रमोदः ॥ ३ ॥ विदूषकः--भो, एहि । गेहें गच्छेम्ह । (क) चारुदत्तः अहो, सुष्टु भावरेभिलेन गीतम् । - विदूषकः-मम दाव दुवेहिं जेव्व हस्सं जाअदि । इत्थिआए सक्कों पठन्तीए, मणुस्सेण अ काअली गाअन्तेण । इत्थिा दाव सक्कों पठन्ती, दिण्णणवणस्सा विअ गिट्टी, अहिरं सुसुआअदि । मणुस्सो वि काअली गाअन्तो, सुक्खसुमणोदामवेट्टिदो बु. डुपुरोहिदो विअ मन्तं जवन्तो, दिदं मे ण रोअदि। (ख) PATER अपि च । सस्यलम्पटबलीवर्दो न शक्यो वारयितु मन्यप्रसक्तकलत्रं न शक्यं वारयितुम् । द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुं योऽपि स्वाभाविकदोषो न शक्यो वारयितुम् ॥ कापि वेलार्यचारुदत्तस्य गान्धर्व श्रोतुं गतस्य । अतिक्रामत्यर्धरजनी । अद्यापि नागच्छति । यद्यावहिरशालायां गत्वा स्वप्स्यामि । (क) भोः, एहि । गृहं गच्छावः । (ख) मम तावद्वाभ्यामेव हास्सं जायते । स्त्रिया संस्कृतं पठन्त्या, मनुष्येण च काकली गायता । स्त्री तावत्संस्कृतं पठन्ती, दत्तनवनास्येव गृष्टिः, गन्धव्वं गान्धर्वम् । गीतमित्यर्थः ॥ उत्कण्ठितस्येति ॥ ३॥ सकअं संस्कृतम् । काअली काकलीम् । णस्सा नासिकाविवररज्जूः । सुसुआअदीत्यव्यक. शब्दानुकरणम् । शुष्कसुमनोदामवेष्टितत्वेन चिरकालजपप्रवणत्वमुक्तम् ॥ Page #103 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । ८१ चारुदत्तः-वयस्य, सुष्ठु खल्वद्य गीतं भावरेभिलेन । न च भवान्परितुष्टः। रक्तं च नाम मधुरं च समं स्फुटं च भावान्वितं च ललितं च मनोहर च। किंवा प्रशस्तवचनैर्बहुभिर्मदुक्तै रन्तर्हिता यदि भवेद्वनितेति मन्ये ॥ ४ ॥ अपि च । तं तस्य स्वरसंक्रमं मृदुगिरः श्लिष्टं च तन्त्रीस्वनं वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुम् । हेलासंयमितं पुनश्च ललितं रागद्विरुच्चारितं ___ यत्सत्यं विरतेऽपि गीतसमये गच्छामि, शृण्वन्निव ॥५॥ - विदूषकः-भो वअस्स, आवणन्तररच्छाविभाएसु सुहं कुकरा वि सुत्ता । ता गेहं गच्छम्ह । (अग्रतोऽवलोक्य ।) वअस्स, पेक्ख पेक्ख । एसो वि अन्धआरस्स विअ अवआसं देन्तो अन्तरिक्खपासादादो ओदरदि भअवं चन्दो । (क) चारुदत्तः–सम्यगाह भवान् । असौ हि दत्त्वा तिमिरावकाश मस्तं व्रजत्युन्नतकोटिरिन्दुः । अधिकं सूसूशब्दं करोति । मनुष्योऽपि काकलीं गायन्, शुष्कसुमनोदामवेष्टितो वृद्धपुरोहित इव मन्त्र जपन् , दृढ़ मे न रोचते। (क) भो वयस्य, आपणान्तररथ्याविभागेषु सुखं कुक्कुरा अपि सुप्ताः । तगृहं गच्छावः । वयस्य, पश्य पश्य । एषोऽप्यन्धकारस्येवावकाशं दददन्तरिक्षप्रासादादवतरति भगवांश्चन्द्रः । : रक्तमिति । भावान्वितं रत्यास्पदम् । ललितं लालित्याख्यधर्मविशेषशालि । पिहिता योषिदेव गायति न पुरुष इति भासते ॥४॥ तमिति ॥ ५ ॥ आपणमध्यरथ्याविभागेषु कुकुरा अपि सुप्ताः । ओदरदि अवतरति । अस्ताभिमुखं Page #104 -------------------------------------------------------------------------- ________________ मृच्छकटिके जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम् ॥ ६ ॥ विदूषकः - भो, एदं अम्हाणं गेहम् । वडमाणंभ, वडूमाणभ उग्वाटेहि दुआरअम् । (क) चेट:- अज्जमित्ते आह शलशंजोए शुणीअदि । आगदे अज्जचालुदत्ते । ता जाव दुआलअं शे उग्घाटेमि । (तथा कृत्वा ।) अज्ज, वन्दामि । मित्तेअ, तुमंपि बन्दामि । एत्थ वित्थिपणे आशणे णिशीदन्तु अज्जा । (ख) ८२ (उभौ नाट्येन प्रविश्योपविशतः । ) विदूषकः—– वडमाणअ, रअणिअं सद्दावेहि पादाई धोइदुम् । (ग) चारुदत्त : – (सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् । चेट ः– अज्जमित्तेअ, अहं पाणिअं गेहे । तुमं पादाई धोवेहि । (घ ) विदूषकः - ( सक्रोधम् 1) भो वअस्स, एसो दाणिं दासीए पुत्तो भविअ पाणिअं गेहेदि । मं उण बम्हणं पादाई धोवावेदि । (ङ) चारुदत्तः - वयस्य मैत्रेय, त्वमुदकं गृहाण । वर्धमानकः पादौ प्रक्षालयतु । (क) भोः, इदमस्माकं गेहम् । वर्धमानक, वर्धमानक, उद्घाटय द्वारम् । (ख) आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आर्यचारुदत्तः । तद्याबह्वारमस्योद्घाट्यांमि । आर्य, वन्दे । मैत्रेय, त्वामपि वन्दे । अत्र विस्तीर्ण आसने निषीदतमार्यौ । (ग) वर्धमानक, रदनिकामाकारय पादौ धावितुम् । (घ) आर्यमैत्रेय, अहं पानीयं गृह्णामि । त्वं पादौ धाव | (ङ) भो वयस्य, एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनर्ब्राह्मणं पादौ धावयति । यातीत्यर्थः ः ॥ असाविति । विषाणाग्रं दन्ताग्रम् ॥ ६ ॥ संयोगः समवधानम् Page #105 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। ८३ चेटः-अजमित्तेअ, देहि उदअम् । (क). - (विदूषकस्तथा करोति । चेटश्चारुदत्तस्य पादौ प्रक्षाल्यापसरति ।) चारुदत्तः-दीयतां ब्राह्मणस्य पादोदकम् । - विदूषकः-किं मम पादोदएहिं । भूमीए जेव मए ताडिदगद्दहेण विअ पुणोवि लोहिदव्वम् । (ख) चेट:-अजमित्तेअ, बम्हणे क्खु तुमम् । (ग) विदूषकः-जधा सव्वणागाणं मझे डुण्डहो, तधा सव्वबम्ह--- गाणं मज्झे अहं बम्हणो । (घ)--- -- ___ चेटः--अजमित्तेअ, तधा वि धोइश्शम् । (तथा कृत्वा ।) अजमित्तेअ, एवं तं शुवण्णगण्डअं मम दिवा, तुह लत्तिं च । ता गेण्ह । (ङ) (इति दत्त्वा निष्क्रान्तः।) .. विदूषकः-(गृहीत्वा ) अज्ज वि एवं चिट्ठदि । किं एत्थ उज्जइणीए चोरो वि णत्थि, जो एवं दासीए पुत्तं णिदाचोरं ण अवहरदि । भो वअस्स, अब्भन्तरचतुस्सालअं पवेसआमि णम् । (च) (क) आर्यमैत्रेय, देखुदकम् । . (ख) किं मम पादोदकैः । भूम्यामेव मया ताडितगर्दभेनेव पुनरपि लोठितव्यम् । (ग) आर्यमैत्रेय, ब्राह्मणः खलु त्वम् । (घ) यथा सर्वनागानां मध्ये डुण्डुभः, तथा सर्वब्राह्मणानां मध्येऽहं ब्राह्मणः। (ङ) आर्यमैत्रेय, तथापि धाविष्यामि । आर्यमैत्रेय, एतलत्सुवर्णभाण्डं मम दिवा, तव रात्रौ च । तगृहाण । (च) अद्याप्येतत्तिष्ठति । किमत्रोजयिन्यां चौरोऽपि नास्ति, य एतं दास्याः पुत्रं निद्राचौरं नापहरति । भो वयस्य, अभ्यन्तरचतुःशालकं प्रवेशयाम्येनम् । Page #106 -------------------------------------------------------------------------- ________________ ८४ मृच्छकटिके HTML. चारुदत्त: अलं चतुःशालमिमं प्रवेश्य प्रकाशनारीधृत एष यस्मात् । तस्मात्स्वयं धारय विप्र ताव द्यावन्न तस्याः खलु भोः समर्प्यते ॥ ७ ॥ (निद्रां नाटयन् , 'तं तस्य खरसंक्रमम्-' (३५) इति पुनः पठति ।) विदूषकः-अवि णिद्दाअदि भवम् । (क) चारुदतः अथ किम् । इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव माम् । . - अदृश्यरूपा चपला जरेव या - मनुष्यसत्त्वं परिभूय वर्धते ॥ ८ ॥ विदूषकः-ता सुवेम्ह । (ख) (नाट्येन खपिति ।) - (ततः प्रविशति शर्विलकः ।) शर्विलक: कृत्वा शरीरपरिणाहसुखप्रवेशं शिक्षाबलेन च बलेन च कर्ममार्गम् । गच्छामि भूमिपरिसर्पणघृष्टपार्यो निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥९॥ (नभोऽवलोक्य सहर्षम् ।) अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः तथा हि । (क) अफि निद्राति भवान् । (ख) तत्स्वपिवः । देमि ददामि (2) । कवाटमुद्धाट्यावकाशं बिभरामीत्यर्थः (१) ॥ अलमिति । प्रकाशनारी वेश्या ॥ ७ ॥ इयमिति। मनुष्यसत्त्वं नृसत्ताम् । मनुष्यमिति यावत् ॥ ८ ॥ कृत्वेति । कर्ममार्ग संधिम् । यथा जीर्णतनुः सर्पः मुच्यमान Page #107 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । नृपतिपुरुषशङ्कितप्रचारं परगृहदूषणनिश्चितैकवीरम् । घनपटल मोनिरुद्धतारा रजनिरियं जननीव संवृणोति ॥ १० ॥ वृक्षवाटिकापरिसरे संधिं कृत्वा प्रविष्टोऽस्मि मध्यमकम् । तद्यावदिदानीं चतुःशालकमपि दूषयामि । भोः, कामं नीचमिदं वदन्तु पुरुषाः स्वप्ने च यद्वर्धते विश्वस्तेषु च वञ्चनापरिभवश्चौर्य न शौर्य हि तत् । स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलि - मर्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्वं कृतो द्रौणिना ॥ ११ ॥ तत्कस्मिन्नुद्देशे संधिमुत्पादयामि । देश : को नु जलावसेकशिथिलो यस्मिन्न शब्दो भवेद्वित्तीनां च न दर्शनान्तरगतः संधिः करालो भवेत् । क्षारक्षीणतया च लोष्टककृशं जीर्ण व हर्म्यं भवे त्कस्मिन्स्त्रीजनदर्शनं च न भवेत्स्यादर्थसिद्धिश्च मे ॥ १२ ॥ (भित्तिं परामृश्य ।) नित्यादित्यदर्शनोदकसेचनेन दूषितेयं भूमिः क्षारक्षीणा । मूषिकोत्करश्चेह । हन्त, सिद्धोऽयमर्थः । प्रथममेतत्स्कन्दपुत्राणां सिद्धिलक्षणम् । अत्र कर्मप्रारम्भे कीदृशमिदानीं संधिमुत्पादयामि । इह खलु भगवता कनकशक्तिना चतुर्विधः संध्युपायो दर्शितः । तद्यथा — पक्केष्टकानामाकर्षणम्, आमेष्टकानां छेदनम्, पिण्डमयानां सेचनम्, काष्ठमयानां पाटनमिति । तदत्र पक्वेष्टक इष्टिकाकर्षणम् । तत्र कञ्चुको गच्छति ॥ ९ ॥ नृपतीति । पटलं वृन्दं रोगभेदश्च । तारा नक्षत्रमक्ष्णः कनीनिका च ॥ १० ॥ काममिति । अश्वत्थाम्ना पाण्डवपक्षपातिनो राजानो रात्रौ संधिं कृत्वा मारिताः । सौप्तिकमिति भावक्लान्तादध्यामोदित्वात् (?) ॥११॥ देश इति । संधिः किंभूतः । दर्शनान्तरगतो दर्शनान्तरं कनकशक्त्यादिमत-विशेषस्तदनुगतस्तद्बोधितः । करालो विपरीतः । स्त्रीजनदर्शनं हि तदनिष्टाचरणं वीरजनगर्हितं संभाव्येत ॥ १२ ॥ स्कन्दपुत्राणां स्कन्दोपजीविचौराचार्याणाम् ॥ मृ० ८ Page #108 -------------------------------------------------------------------------- ________________ मृच्छकटिके पद्मव्याकोश भास्कर बालचन्द्र वापी विस्तीर्ण स्वस्तिकं पूर्णकुम्भम् । तत्कस्मिन्देशे दर्शयाम्यात्मशिल्पं दृष्ट्वा श्वो यं यद्विस्मयं यान्ति पौराः ॥ १३ ॥ तदत्र पक्वेष्टके पूर्णकुम्भ एव शोभते । तमुत्पादयामि । अन्यासु भित्तिषु मया निशि पाटितासु क्षारक्षतासु विषमासु च कल्पनासु । दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गों . दोषांश्च मे वदति कर्मणि कौशलं च ॥ १४ ॥ नमो वरदाय कुमारकार्तिकेयाय, नमः कनकशक्तये ब्रह्मण्यदेवाय देवव्रताय, नमो भास्करनन्दिने, नमो योगाचार्याय यस्याहं प्रथमः शिष्यः । तेन च परितुष्टेन योगरोचना मे दत्ता। अनया हि समालब्धं न मां द्रक्ष्यन्ति रक्षिणः। शस्त्रं च पतितं गात्रे रुजं नोत्पादयिष्यति ॥ १५ ॥ (तथा करोति ।) धिक्कष्टम् । प्रमाणसूत्रं मे विस्मृतम् । (विचिन्त्य ।) आं, इदं यज्ञोपवीतं प्रमाणसूत्रं भविष्यति । यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यम्, विशेषतोऽस्मद्विधस्य । कुतः । एतेन मापयति भित्तिषु कर्ममार्ग- मेतेन मोचयति भूषणसंप्रयोगान् । उद्घाटको भवति यन्त्रदृढे कपाटे दष्टस्य कीटभुजगैः परिवेष्टनं च ॥ १६ ॥ पद्मव्याकोशमित्यादि । वैश्वदेवीछन्दः । वापी विस्तीर्णमिति द्वे नामनी । यदुक्तवान्'इष्टकाभित्तौ च संस्कारवशेन पद्मव्याकोशादयः सप्त संज्ञाः' इति । भास्करो मण्डलाकारः । अन्येऽपि नामसदृशाः सप्त संधयः ॥ १३॥ अन्याविति । कौशलं चेति चकारोऽप्यर्थे ॥ १४ ॥ कार्तिकेयः परमगुरुः । 'ब्रह्मण्यदेवादयोऽपरगुरवः' इत्याहुः। 'सर्वे कार्तिकेयविशेषणम्' इत्येके । 'ब्रह्मण्याय देवाय' इति क्वचित्पाठः ॥ अनयेति ॥ १५ ॥ एतेनेति । कर्मसु संधिरचनासु ।भूषण Page #109 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । 1 मापयित्वा कर्म समारभे । ( तथा कृत्वावलोक्य च । ) एकलोष्टावशेषोऽयं संधिः । धिक्कष्टम् | अहिना दष्टोऽस्मि । (यज्ञोपवीतेनाङ्गुलीं बवा विषवेगं नाटयति । चिकित्सां कृत्वा ।) स्वस्थोऽस्मि । ( पुनः कर्म कृत्वा दृष्ट्वा च ।) अये, ज्वलति प्रदीपः । तथा हि । शिखा प्रदीपस्य सुवर्णपिञ्जरा महीतले संधिमुखेन निर्गता । विभाति पर्यन्ततमः समावृता ८७ सुवर्णरेखेव कषे निवेशिता ॥ १७ ॥ (पुनः कर्म कृत्वा ।) समाप्तोऽयं संधिः । भवतु । प्रविशामि । अथवा न तावत्प्रषिशामि । प्रतिपुरुषं निवेशयामि । ( तथा कृत्वा । ) अये, न कश्चित् । नमः कार्तिकेयाय । ( प्रविश्य दृष्ट्वा च ।) अये, पुरुषद्वयं सुप्तम् । भवतु । आत्मरक्षार्थं द्वारमुद्घाटयामि । कथं जीर्णत्वाद्गृहस्य विरौतिकपाटम् । तद्यावत्सलिलमन्वेषयामि । क न खलु सलिलं भविष्यति । (इतस्ततो दृष्ट्वा सलिलं गृहीत्वा क्षिपन्सशङ्कम् ।) मा तावद्भूमौ पतच्छब्दमुत्पादयेत् । भवतु । एवं तावत् । (पृष्ठेन प्रतीक्ष्य कपाटमुद्धाव्य ।) भवतु । एवं तावत् । इदानीं परीक्षे किं लक्ष्यसुप्तम्, उत परमार्थसुप्तमिदं द्वयम् । ( त्रासयित्वा परीक्ष्य च ।) अये, परमार्थसुप्तेनानेन भवितव्यम् । तथा हि । 1) निःश्वासोऽस्य न शङ्कितः सुविशदस्तुल्यान्तरं वर्तते दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चञ्चला । गात्रं स्रस्तशरीरसंधिशिथिलं शय्याप्रमाणाधिकं दीपं चापि न मर्षयेदभिमुखं स्याल्लक्ष्यसुप्तं यदि ॥ १८ ॥ (समन्तादवलोक्य ।) अये, कथं मृदङ्गः । अयं दर्दुरः । अयं पणवः । इयमपि वीणा । एते वंशाः । अमी पुस्तकाः । कथं नाट्यासंप्रयोगानिति कटकादेर्धर्माव कीलकसुश्लिष्टसंयोजनाभेदान् ॥ १६ ॥ शिखेति ॥ १७ ॥ 'प्रतीक्ष्य' इत्यत्र 'प्रतीच्छय' इति पाठो दृश्यते । तच्च प्रतीच्छाग्रहणं कृत्वेत्यत्रार्थे णिच्समासे क्त्वाप्रत्यये ल्यपि रूपम् । लक्ष्यसुप्तं व्याजसुप्तम् । निःश्वास इति । तुल्यमविषयमन्तरमन्तरालो यथा स्यादेवं वर्तते । Page #110 -------------------------------------------------------------------------- ________________ मृच्छकटिके ८८ . चार्यस्य गृहमिदम् | अथवा भवनप्रत्ययात्प्रविष्टोऽस्मि । तत्कि परमार्थदरिद्रोऽयम्, उत राजभयाच्चौरभयाद्वा भूमिष्ठं द्रव्यं धारयति । तन्ममापि नाम शर्विलकस्य भूमिष्ठं द्रव्यम् । भवतु । बीजं प्रक्षिपामि । (तथा कृत्वा ।) निक्षिप्तं बीजं न कचित्स्फारीभवति । अये, परमार्थदरिद्रोऽयम् । भवतु । गच्छामि । 2 विदूषकः - ( उत्खायते ।) भो वअस्स, संधी विअ दिज्जदि । चोरं विअ पेक्खामि । ता गेण्हदु भवं एदं सुवण्णभण्डअम् । (कं) शर्विलकः किं न खल्वयमिह मां प्रविष्टं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति । तत्किं व्यापादयामि, उत लघुत्वादुत्खायते । (दृष्ट्वा । अये, जर्जरस्नानशाटीनिबद्धं दीपप्रभयोद्दीपितं सत्यमेवैतदलंकरणभाण्डम् । भवतु । गृह्णामि । अथवा न युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम् । तद्गच्छामि । विदूषकः - भो वअस्स, साबिदोसि गोबम्हणकामाए, जइ एवं सुवण्णभण्डअं ण गेहसि । (ख) शर्विलकः – अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च । तद्गृह्णामि । अथवा ज्वलति प्रदीपः । अस्ति च मया प्रदीपनि • पणार्थमाग्नेयः कीटो धार्यते । तं तावत्प्रवेशयामि । तस्यायं देशकालः । एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलैर्विचित्रैर्विचरितुम् । एष पक्षद्वयानिलेन निर्वापितो भद्रपीठेन धिक्कृतमन्धकारम् । अथवा मयाप्यस्मद्ब्राह्मणकुलेन धिक्कृतमन्धकारम् । ~ · (क) भो वयस्य, संधिरिव दृश्यते । चौरमिव पश्यामि । तगृह्णातु भवानिदं सुवर्णभाण्डम् | (ख) भो वयस्य, शापितोऽसि गोब्राह्मणकाम्यया, यद्येतत्सुवर्णभाण्डं न गृह्णासि । कपटसुप्तस्य विषमान्तरालवत्त्वात् ॥ १८ ॥ स्फारीभवति । अभिमन्त्रितो बीजवि - शेषो धनसहितभूतले क्षिप्तो बहुलीभवतीति प्रसिद्धिः ॥ लघुत्वाच्चपलवात् ॥ गोकाम्येति । कामयतेर्लिङ् सामान्ये अचो यति (?) | पश्चात्स्त्रीत्वं विवक्षणीयम् । Page #111 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । ८९ अहं हि चतुर्वेदविदोऽप्रतिग्राहकस्य पुत्रः शर्विलको नाम ब्राह्मणो गणिकामदनिकार्थमकार्यमनुतिष्ठामि । इदानीं करोमि ब्राह्मणस्य प्रणयम् । (इति जिघृक्षति ।) विदूषकः - भो वअस्स, सीदलो दे अग्गहत्थो । (क) शर्विलकः – धिक्प्रमादः । सलिलसंपर्काच्छीतलो मेऽप्रहस्तः । भवतु । कक्षयोर्हस्तं प्रक्षिपामि । ( नाट्येन सव्यहस्तमुष्णीकृत्य गृह्णाति ।) विदूषकः – गहिदम् । (ख) -- शर्विलकः – अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः । तद्गृहीतम् । विदूषकः- दाणिं विकिणिदपण्णो विअ वाणिओ, अहं सुहं सुविस्सम् । (ग) शर्विलकः —– महाब्राह्मण, स्वपिहि वर्षशतम् । कष्टमेवं मदनिकागणिकार्थे ब्राह्मणकुलं तमसि पातितम् । अथवा आत्मा पातितः । धिगस्तु खलु दारिद्र्यमनिर्वेदितपौरुषम् । यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥ १९ ॥ तद्यावन्मदनिकाया निष्क्रयणार्थं वसन्तसेनागृहं गच्छामि । (परिक्रम्यावलोक्य च ।) अये, पदशब्द इव । मा नाम रक्षिणः । भवतु । स्तम्भीभूत्वा तिष्ठामि । अथवा ममापि नाम शर्विलकस्य रक्षिणः । योऽहं मार्जारः क्रमणे मृगः प्रसरणे श्येनो ग्रहालुञ्चने सुप्तासुप्त मनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः । (क) भो वयस्य, शीतल स्तेऽग्रहस्तः । (ख) गृहीतम् । (ग) इदानीं विक्रीतपण्य इव वणिकू, अहं सुखं स्वप्स्यामि । गोब्राह्मणसहिताया भङ्गं त्वं करोषि यदीदं न गृह्णासीति शपथार्थः ॥ प्रणयोSभ्यर्थना ॥ विक्कणिदपण्णो विअ विक्रीतपण्य इव ॥ धिगिति । अनिर्वेदितेति प्रकरण निश्चयो निर्वेदः, तदभावोऽनिर्वेदः ॥१९॥ पदशब्द इत्यनेन रदनिकाप्रवेशसूचनम् । मार्जार इति । ग्रहणयुक्तमालुञ्चनं महालुञ्चनम्। श्वा कुक्कुरः । माया Page #112 -------------------------------------------------------------------------- ________________ ९० मृच्छकटिके माया रूपशरीरवेशरचने वाग्देशभाषान्तरे दीपो रात्रिषु संकटेषु डुडुमो वाजी स्थले नौर्जले ॥ २० ॥ अपि च । भुजग इव गतौ गिरिः स्थिरत्वे पतगपतेः परिसर्पणे च तुल्यः । शश इव भुवनावलोकनेऽहं वृक इव च ग्रहणे बले च सिंहः ॥ २१ ॥ (प्रविश्य) रदनिका — हद्धी हद्धी, बाहिरदुआरसालाए पत्तो वडूमाओ । सोविएत्थ ण दीसह । भोदु । अज्जमित्तेअं सहावेमि । (क) (इति परिक्रामति ।) शर्विलकः - ( रदनिकां हन्तुमिच्छति । निरूप्य ।) कथं स्त्री । भवतु । गच्छामि । ( इति निष्क्रान्तः ।) रदनिका - ( गत्वा सत्रासम् ।) हद्धी हद्धी, अम्हाणं गेहे संधि कप्पिअ चोरो णिक्कमति । भोदु । मित्तेभं गदुअ पबोधेमि । (विदूषकमुपगम्य ।) अज्जमित्तेअ, उट्ठेहि उट्ठेहि । अम्हाणं गेहे संधि कप्पिr चोरो णिक्कन्तो । (ख) विदूषकः - (उत्थाय ।) आ: दासीए धीए, किं भणासि - 'चोरं कप्पिअ संधी णिक्कन्तो' । (ग) (क) हा धिक् हा धिक्, बहिर्द्वारशालायां प्रसुप्तो वर्धमानकः । सोऽप्यत्र न दृश्यते । भवतु । आर्यमैत्रेयमाह्वयामि । (ख) हा धिक् हा धिक् अस्माकं गृहे संधिं कर्तयित्वा चौरो निष्क्रमति । भवतु । मैत्रेयं गत्वा प्रबोधयामि । आर्यमैत्रेय, उत्तिष्ठोत्तिष्ठ । I अस्माकं गेहे संधि कर्तयित्वा चौरो निष्क्रान्तः । (ग) आः दास्याः पुत्रिके, किं भणसि - 'चौरं कर्तयित्वा संधिनिष्क्रान्तः' । शाम्बरी विद्या । रूपमाकारम् । वेशोऽलंकारादियोजना | डुडुम उहुंसः ॥ २० ॥ भुजग इति । वृक इति हुण्डार इति प्रसिद्धः || २१ || कप्पिअ क्लृप्त्वा । निर्मा 1 Page #113 -------------------------------------------------------------------------- ________________ ९१ तृतीयोऽङ्कः । रदनिका-हदास,अलंपरिहासेण । किं ण पेक्खणि एणम्।(क) विदूषकः-आः दासीए धीए, किं भणासि–'दुदिअं विभ दुआरअं उग्घाडिदं' ति । भो वअस्स चारुदत्त, उद्वेहि उडेहि । अम्हाणं गेहे संधि दइअ चोरो णिक्वन्तो । (ख) चारुदत्तः-भवतु । भोः, अलं परिहासेन । विदूषकः-भो, ण परिहासो । पेक्खदु भवम् । (ग) चारुदत्तः–कस्मिन्नुद्देशे। . विदूषकः-भो, एसो। (घ) चारुदत्तः—(विलोक्य ।) अहो दर्शनीयोऽयं संधिः । उपरितलनिपातितेष्टकोऽयं शिरसि तनुर्विपुलश्च मध्यदेशे । असदृशजनसंप्रयोगभीरो हृदयमिव स्फुटितं महागृहस्य ॥ २२ ॥ कथमस्मिन्नपि कर्मणि कुशलता । विदूषकः-भो वअस्स, असं संधी दुवेहिं जेव दिण्णो भवे । आदु आगन्तुएण, सिक्खिदुकामेण वा । अण्णधा इध उजइणीए को अम्हाणं घरविहवं ण जाणादि । (ङ) (क) हताश, अलं परिहासेन । किं न प्रेक्षस एनम् । (ख) आ दास्याः पुत्रिके, किं भणसि–'द्वितीयमिव द्वारमुद्घाटितम्' इति । भो वयस्य चारुदत्त, उत्तिष्ठोत्तिष्ठ । अस्माकं गेहे संधिं दत्त्वा चौरो निष्क्रान्तः। (ग) भोः, न परिहासः । प्रेक्षतां भवान् । (घ) भोः, एषः। (ङ) भो वयस्य, एष संधिाभ्यामेव दत्तो भवेत् । अथवागन्तुकेन, शिक्षितुकामेन वा । अन्यथात्रोजयिन्यां कोऽस्माकं गृहविभवं न जानाति । येत्यर्थः ॥ उपरीति । उपरिभागे तलभागे च विनिपातिता आकृष्टा इष्टका यत्र । 'उपरितन-' इति पाठ उपरितनी उपरिभवा । शेषं तुल्यम् ॥ २२ ॥ Page #114 -------------------------------------------------------------------------- ________________ ९२ मृच्छकटिके चारुदत्तःवैश्येन कृतो भवेन्मम गृहे व्यापारमभ्यस्यता नासौ वेदितवान्धनैर्विरहितं विस्रब्धसुप्तं जनम् । दृष्ट्वा प्राङ्महतीं निवासरचनामस्माकमाशान्वितः संधिच्छेदनखिन्न एव सुचिरं पश्चान्निराशो गतः ॥ २३ ॥ ततः सुहृद्भयः किमसौ कथयिष्यति तपस्वी – 'सार्थवाहसुतस्य गृहं प्रविश्य न किंचिन्मया समासादितम्' इति । विदूषकः - भो, कधं तं ज्जेव चोरहदअं अणुसोचसि । तेण चिन्तिदं महन्तं एवं गेहम् । इदो रअणभण्डअं सुवण्णभण्डअं वा णिक्कामिस्सम् । (स्मृत्वा सविषादमात्मगतम् ।) कहिं तं सुवण्णभण्डअम् । (पुनरनुस्मृत्य प्रकाशम् ।) भो वअस्स, तुमं सव्वकालं भणासि - 'मुक्खो मित्तेअओ, अपण्डिदो मित्तेअओ' त्ति । सुड्डु मए किदं तं सुवण्णभण्डअं भवदो हत्थे समप्पअन्तेण । अण्णधा दासीए पुत्तेण अवहिदं भवे । (क) चारुदत्तः - अलं परिहासेन । विदूषकः - भो, जह णाम अहं मुक्खो ता किं परिहासस्स वि देशआलं ण जाणामि । (ख) चारुदत्तः -- कस्यां वेलायाम् । (क) भोः, कथं तमेव चौरहतकमनुशोचसि । तेन चिन्तितं महदेत - गृहम् । इतो रत्नभाण्डं सुवर्णभाण्डं वा निष्क्रामयिष्यामि । कुत्र तत्सुवर्ण - भाण्डम् । भो वयस्य, त्वं सर्वकालं भणसि - 'मूर्खो मैत्रेयः, अपण्डितो मैत्रेयः' इति । सुष्ठु मया कृतं तत्सुवर्णभाण्डं भवतो हस्ते समर्पयता । अन्यथा दास्याः पुत्रेणापहृतं भवेत् । (ख) भोः, यथा नामाहं मूर्खस्तत्किं परिहासस्यापि देशकालं न जानामि । वैदेश्येनेति ॥ २३ ॥ णिक्कामिस्सं निष्क्रामयिष्यामि । बहिः करिष्यामीति । यावत् । अवहि (ह)दं अपहृतम् ॥ दिष्टया हर्षे ॥ ण अवहिदं नापहृतम् । Page #115 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । ९३ विदूषकः - भो, जदा तुमं मए भणिदो सि- 'शीदलो दे अग्गहत्थो' । (क) चारुदत्तः — कदाचिदेवमपि स्यात् । ( सर्वतो निरूप्य सहर्षम् ।) वयस्य, दिष्ट्या ते प्रियं निवेदयामि | विदूषकः - किं ण अवहिदम् । (ख) चारुदत्तः—–— हृतम् । विदूषकः - तधा वि किं पिअम् । (ग) चारुदत्तः —- यदसौ कृतार्थो गतः । विदूषकः - णासो क्खु सो । (घ) चारुदत्तः — कथं न्यासः । (मोहमुपगतः । ) 1 - विदूषकः- समस्ससद् भवम् । जइ णासो चोरेण अवहिदो तुमं किं मोहं उबगदो । (ङ) चारुदत्तः -- ( समाश्वस्य ।) वयस्य, कः श्रद्धास्यति भूतार्थं सर्वो मां तूलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ २४ ॥ भोः, कष्टम् । यदि तावत्कृतान्तेन प्रणयोऽर्थेषु मे कृतः । किमिदानीं नृशंसेन चारित्रमपि दूषितम् ॥ २५ ॥ विदूषकः - अहं क्खु अवलविस्सम्— 'केण दिण्णम्, केण गहिदम्, को वा सक्खि' त्ति । (च) (क) भोः, यदा त्वं मया भणितोऽसि - - ' शीतलस्तेऽग्रहस्तः' । किं नापहृतम् । (ग) तथापि किं प्रियम् । (घ) न्यासः खलु सः । (ङ) समाश्वसितु भवान् । यदि न्यासश्चौरेणापहृतस्त्वं किं मोहमुपगतः । (च) अहं खल्वपलपिष्यामि – 'केन दत्तम्, केन गृहीतम्, को वा साक्षी' इति । क इति । निष्प्रतापा निष्पौरुषा ॥ २४ ॥ यदीति । प्रणयोऽर्थित्वम् ॥ २५ ॥ Page #116 -------------------------------------------------------------------------- ________________ ९४ मृच्छकटिके चारुदत्तः-अहमिदानीमनृतममिधास्ये । भैक्ष्येणाप्यर्जयिष्यामि पुनासप्रतिक्रियाम् । अनृतं नाभिधास्यामि चारित्रभ्रंशकारणम् ॥ २६ ॥ रदनिका-ता जाव अज्जाधूदाए गदुअ णिवेदेमि । (क) (इति निष्क्रान्ता ।) (प्रविशति चेट्या सह चारुदत्तवधूः।) वधुः-(ससंभ्रमम् ।) अइ, सच्चं अवरिक्खदसरीरो अजउत्तो अज्जमित्तेएण सह । (ख) चेटी-भट्टिणि, सच्चम् । किं तु जो सो वेस्साजणकेरको अलंकारओ सो अवहिदो । (ग) । (वधूहिं नाटयति ।) चेटी-समस्ससदु अजाधूदा । (घ) वधूः-(समाश्वस्य ।) हले, किं भणासि-'अवरिक्खदसरीरों अजउत्तो' त्ति । वरं दाणिं सो सरीरेण परिक्खदो, ण उण चारितेण । संपदं उज्जइणीए जणो एव्वं मन्तइस्सदि-'दलिद्ददाए अजउत्तेण जेव ईदिसं अकजं अणुचिट्ठिदम्' त्ति । (ऊर्ध्वमवलोक्य निःश्वस्य च ।) भअवं कअन्त, पोक्खरवत्तपडिदजलबिन्दुचञ्चलेहिं कीलसि दलिद्दपुरिसभाअधेएहिं । इरं च मे एक्का मादुघरलद्धा रअणावली चिट्ठदि । एदं पिअदिसोण्डीरदाए अजउत्तो ण गेण्हिस्सदि । हजे, अज्जमित्तेअं दाव सद्दावेहि । (ङ) (क) तद्यावदार्याधूतायै गत्वा निवेदयामि । (ख) अयि, सत्यमपरिक्षतशरीर आर्यपुत्र आर्यमैत्रेयेण सह । (ग) भत्रि, सत्यम् । किं तु यः स वेश्याजनंस्थालंकारकः सोऽपहृतः । (घ) समाश्वसित्वार्याधूता । (ङ) चेटि, किं भणसि-'अपरिक्षतशरीर आर्यपुत्रः' इति । वरमिदानी भैक्ष्यणेति ॥ २६ ॥ अवरक्खणजणस्स अपगतं रक्षणं यस्यासौ अपरक्षणो Page #117 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । ९५ चेटी - जं अज्जाधूदा आणवेदि । (विदूषकमुपगम्य ।) अज्ज - मित्तेभ, धूदा दे सहावेदि । (क) • विदूषकः - कहिं सा । (ख) चेटी - एसा चिट्ठदि । उवसप्प | ( ग ) विदूषकः - ( उपसृत्य ) सोत्थि भोदिए । (घ ) वधूः – अज्ज, वन्दामि । अज्ज, पौरत्थिमामुहो होहि । (ङ) विदूषकः - एसो भोदि, पौरत्थिमामुही संवृत्तो हि । (च) -- वधूः – अज्ज, पडिच्छ इमम् । (छ) विदूषकः - किं ण्णेदम् । (ज) वधूः - अहं क्खु रअणसट्ठि उववसिदा आसि । तहिं जधाविवाणुसारेण बम्हणो पडिग्गादिव्वो । सो अ ण पडिग्गाहिदो, ता तस्य किदे पडिच्छ इमं रअणमालिअम् । (झ) 1 सशरीरेण परिक्षतः, न पुनश्चारित्रेण । सांप्रतमुज्जयिन्यां जन एवं मन्त्रयिष्यति—‘दरिद्रतयार्यपुत्रेणैवेदृश मकार्यमनुष्ठितम्' इति । भगवन्कृतान्त, पुष्करपत्रपतित जलबिन्दुचञ्चलैः क्रीडसि दरिद्रपुरुषभागधेयैः । इयं च म एका मातृगृहलब्धा रत्नावली तिष्ठति । एतामप्यतिशौण्डीरतयार्यपुत्रो न ग्रहीष्यति । चेटि, आर्यमैत्रेयं तावदाह्वय । (क) यदार्याधूताज्ञापयति । आर्यमैत्रेय, धूता त्वामाहयति" । (ख) कुत्र सा । (ग) एषा तिष्ठति । उपसर्प । (घ) स्वस्ति भवत्याः । (ङ) आर्य, वन्दे । आर्य, पुरस्तान्मुखो भव । (च) एष भवति, पुरस्तान्मुखः संवृत्तोऽस्मि । (छ) आर्य, प्रतीच्छेमाम् । (ज) किं विदम् । (झ) अहं खलु रत्नषष्ठीमुपोषितासम् । तत्र यथाविभवानुसारेण वेश्याजनः (!) | अवहिदो अपहृतः ॥ पौरत्थिमाहिमुहो पौरस्त्याभिमुखः । पूर्व Page #118 -------------------------------------------------------------------------- ________________ मृच्छकटिके विदूषकः - (गृहीला ।) सोत्थि । गमिस्सम् । पिअवअस्सस्स - । णिवेदेमि । (क) ९६ वधूः – अज्जमित्तेअ, मा क्खु मं लज्जावेहि । (ख) (इति नि ष्क्रान्ता ।) विदूषकः—–— (सविस्मयम् ।) अहो, से महाणुभावदा । (ग) चारुदत्तः - अये चिरयति मैत्रेयः । मा नाम वैक्लव्यादकार्य कुर्यात् । मैत्रेय, मैत्रेय । । । विदूषकः - ( उपसृत्य ) एसो म्हि । गेण्ह एदम् । (घ) (रत्ना । । वलीं दर्शयति ।) चारुदत्तः - किमेतत् । विदूषकः - भो, जं दे सरिसदारसंगहस्स फलम् । (ङ) चारुदत्तः - कथम् । ब्राह्मणी मामनुकम्पते । कष्टम् । इदानी - मस्मि दरिद्रः । आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ २७ ॥ अथवा । नाहं दरिद्रः । यस्य मम विभवानुगता भार्या सुखदुःखसुहृद्भवान् । सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ २८ ॥ ब्राह्मणः प्रतिग्राहितव्यः । स च न प्रतिग्राहितः ' तत्तस्य कृते प्रतीच्छेमां रत्नमालिकाम् । (क) स्वस्ति । गमिष्यामि । प्रियवयस्यस्य निवेदयामि | (ख) आर्यमैत्रेय, मा खलु मां लज्जितां कुरु । (ग) अहो, अस्या महानुभावता । (घ) एषोऽस्मि । गृहाणैताम् । (ङ) भोः, यत्ते सदृशदारसंग्रहस्य फलम् । दिगवलम्बितमुख इत्यर्थः ॥ रअणसहिं रत्नषष्टिकाभिधं व्रतम् । 'अरण्यषष्ठिका नाम ग्रीष्मव्रतम्' इत्येके ।। आत्मेति ॥ २७ ॥ विभवेति ॥ २८ ॥ Page #119 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । ९७ मैत्रेय, गच्छ रत्नावलीमादाय वसन्तसेनायाः सकाशम् । वक्तव्या च सा मद्वचनात् —'यत्खल्वस्माभिः सुवर्णभाण्डमात्मीयमिति कृत्वा विश्रम्भाद्दचूते हारितम् । तस्य कृते गृह्यतामियं रत्नावली' इति । विदूषकः— मा दाव अक्खाइदस्त अभुत्तस्स अप्पमुल्लस्स चोरेहिं अवदिस्त कारणादो चतुःसमुद्दसारभूदा रअणावली दी - अदि । (क) चारुदत्तः – वयस्य, मा मैवम् । - यं समालम्ब्य विश्वासं न्यासोऽस्मासु तया कृतः । तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ २९ ॥ तद्वयस्य, अस्मच्छरीरस्पृष्टिकया शापितोऽसि, नैनामग्राहयित्वात्रागन्तव्यम् । वर्धमानक, एताभिरिष्टिकाभिः संधिः क्रियतां सुसंहतः शीघ्रम् | परिवादबहलदोषान्न यस्य रक्षां परिहरामि ॥ ३० ॥ वयस्य मैत्रेय, भवताप्यकृपणशौण्डीर्यमभिधातव्यम् । विदूषकः - भो, दलिद्दो किं अकिविणं मन्तेदि । (ख) चारुदत्तः - अदरिद्रोऽस्मि सखे, यस्य मम । ( 'विभवानुगता भार्या ' (३।२८) इत्यादि पुनः पठति ।) तद्गच्छतु भवान् । अहमपि कृतशौचः संध्यामुपासे । ( इति निष्क्रान्ताः सर्वे 1) इति संधिच्छेदो नाम तृतीयोऽङ्कः । (क) मा तावदखादितस्यामुक्तस्याल्पमूल्यस्य चैौरैरपहृतस्य कारणाचतु:समुद्रसारभूता रत्नावली दीयते । (ख) भोः, दरिद्रः किमकृपणं मन्त्रयति । चतुःसमुद्देति । चतुःसमुद्राणां रत्नाकराणां सारभूता ॥ यमिति । समालम्व्येत्याद्यपूर्वोऽपि सोहणसवनविभवेति (?) । कुलीनत्वादेरित्यर्थः (१) ॥ २९ ॥ एताभिरिति ॥ ३० ॥ सत्त्वमाशयं महत्त्वम् (?) ॥ इति संधिच्छेदो नाम तृतीयोऽङ्कः । मृ० ९ Page #120 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । (ततः प्रविशति चेटी ।) चेटी-आणत्तम्हि अत्ताए अजआए सआसं गन्तुम् । एसा अजआ चित्तफलअणिसण्णदिट्टी मदणिआए सह किंपि मन्तअन्ती चिट्ठदि । ता जाव उवसप्पामि । (क) (इति परिकामति ।) ___ (ततः प्रविशति यथानिर्दिष्टा वसन्तसेना मदनिका च ।) वसन्तसेना-हले मदणिए, अबि सुसदिसी इमं चित्ताकिदी अजचारुदत्तस्स । (ख) मदनिका-सुसदिसी । (ग) वसन्तसेना-कधं तुमं जाणासि । (घ) मदनिका-जेण अजआए सुसिणिद्धा दिट्टि अणुलग्गा। (ङ) वसन्तसेना-हले, किं वेसवासदाक्खिण्णेण मदणिए, एव्वं भणासि । (च) मदनिका-अजए, किं जो जेव जणो वेसे पडिवसदि, सो ज्जैव अलीअदक्खिणो भोदि । (छ) (क) आज्ञप्तास्मि मात्रार्यायाः सकाशं गन्तुम् । एषार्या चित्रफलकनिषण्णदृष्टिर्मदनिकया सह किमपि मन्त्रयन्ती तिष्ठति । तद्यावदुपसामि । - (ख) चेटि मदनिके, अपि सुसदृशीयं चित्राकृतिरार्यचारुदत्तस्य । (ग) सुसदृशी। (घ) कथं त्वं जानासि । (ङ) येनार्यायाः सुस्निग्धा दृष्टिरनुलग्ना । (च) चेटि, किं वेवासदाक्षिण्येन मदनिके, एवं भणसि । (छ) आर्ये, किं य एव जनो वेशे प्रतिवसति, स एवालीकदक्षिणो भवति । Page #121 -------------------------------------------------------------------------- ________________ • चतुर्थोऽङ्कः। वसन्तसेना-हले, णाणापुरिससङ्गेण वेस्साजणो अलीअदक्खिणो भोदि । (क) मदनिका-जदो दाव अजआए दिट्टी इध अभिरमदि हिअभं च, तस्स कारणं किं पुच्छीअदि । (ख) वसन्तसेना-हले, सहीजणादो उबहसणीअदां रक्खामि । (ग) मदनिका-अजए, एव्वं णेदम् । सहीजणचित्ताणुवत्ती अ. बलाअणो भोदि । (घ) प्रथमा चेटी(उपसृत्य ।) अज्जए; अत्ता आणवेदि-'गहिदावगुण्ठणं पक्खदुआरए सजं पवहणम् । ता गच्च' त्ति । (छ) वसन्तसेना-हले, किं अजचारुदत्तो मं णइस्सदि (च) चेटी-अजए, जेण पवहणेण सह सुवण्णदससाहस्सिओ अलंकारओ अणुप्पेसिदो । (छ) वसन्तसेना-को उण सो। (ज) चेटी-एसो जेव राअस्सालो संठाणओ । (झ) (क) चेटि, नानापुरुषसङ्गेन वेश्याजनोऽलीकदक्षिणो भवति । (ख) यतस्तावदार्याया दृष्टिरिहाभिरमते हृदयं च, तस्य कारणं किं पृच्छयते। (ग) चेटि, सखीजनादुपहसनीयतां रक्षामि । (घ) आर्ये, एवं नेदम् । सखीजनचित्तानुवर्त्यबलाजनो भवति । (ङ) आर्ये, माताज्ञापयति...--'गृहीतावगुण्ठनं पक्षद्वारे सजं प्रवहणम् । तद्गच्छ' इति । (च) चेटि, किमार्यचारुदत्तो मां नेष्यति । (छ) आये, येन प्रवहणेन सह सुवर्णदशसाहस्रिकोऽलंकारोऽनुप्रेषितः । (ज) कः पुनः सः। (झ) एष एव राजश्यालः संस्थानकः । तस्सेत्यादि । यत्र चक्षुहृदये लग्ने तत्र कारणं किं पर्यालोच्यते । अति. प्रियनामासावलं विलम्बेनेत्याशयः ॥ गहिदावगुण्ठणं गृहीतावगुण्ठनम् ॥ Page #122 -------------------------------------------------------------------------- ________________ मृच्छकटिके वसन्तसेना-(सक्रोधम् ।) अवेहि । मा पुणो एव्वं भणिस्ससि । (क) चेटी-पसीददु पसीददु अजआ। संदेसेण म्हि पेसिदा । (ख) वसन्तसेना-अहं संदेसस्स जेव कुप्पामि । (ग) चेटी--ता किंति अत्तं विण्णविस्सम् । (घ) वसन्तसेना-एव्वं विण्णाविदव्वा—'जइ मं जीअन्ती इ. च्छसि, ता एव्वं ण पुणो अहं अत्ताए आण्णाविदव्वा' । (ङ) . चेटी-जधा दे रोअदि। (च) (इति निष्क्रान्ता ।) (प्रविश्य) शर्विलकः दत्त्वा निशाया वचनीयदोषं निद्रां च जित्वा नृपतेश्च रक्ष्यान् । स एष सूर्योदयमन्दरश्मिः क्षपाक्षयाच्चन्द्र इवास्मि जातः ॥ १ ॥ अपि च । यः कश्चित्त्वरितगतिनिरीक्षते मां संभ्रान्तं द्रुतमुपसर्पति स्थितं वा । तं सर्वं तुलयति दूषितोऽन्तरात्मा स्वैर्दोषैर्भवति हि शङ्कितो मनुष्यः ॥ २ ॥ मया खलु मदनिकायाः कृते साहसमनुष्ठितम् । (क) अपेहि । मा पुनरेवं भणिष्यसि । (ख) प्रसीदतु प्रसीदत्वार्या । संदेशेनास्मि प्रेषिता । (ग) अहं संदेशस्यैव कुप्यामि । (घ) तत्किमिति मातरं विज्ञापयिष्यामि । (ङ) एवं विज्ञापयितव्या-'यदि मां जीवन्तीमिच्छसि, तदैवं न पुनरहं मात्राज्ञापयितव्या' । . (च) यथा ते रोचते । विष्णविस्सं विज्ञापयिष्यामि ॥ दत्त्वेति ॥ १ ॥ य इति । लरितगतिः कश्चित् । Page #123 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । परिजनकथासक्तः कश्चिन्नरः समुपेक्षितः ___ कचिदपि गृहं नारीनाथं निरीक्ष्य विवर्जितम् । नरपतिबले पार्शयाते स्थितं गृहदारुव द्वयवसितशतैरेवंप्रायैनिशा दिवसीकृता ॥ ३ ॥ (इति परिक्रामति ।) वसन्तसेना-हले, इमं दाव चित्तफलअं मम सअणीए ठाविअ तालवेण्टअं गेण्हिअ लहु आअच्छ । (क) मदनिका-जु अजआ आण्णवेदि । (ख) (इति फलकं गृहीत्वा निष्कान्ता ।) शविलकः-इदं वसन्तसेनाया गृहम् । तद्यावत्प्रविशामि । (प्रविश्य ।) क नु मया मदनिका द्रष्टव्या । (ततः प्रविशति तालवृन्तहस्ता मदनिका ।) शर्विलकः-(दृष्ट्वा ।) अये, इयं मदनिका । मदनमपि गुणैर्विशेषयन्ती रतिरिव मूर्तिमती विभाति येयम् । मम हृदयमनङ्गवह्नितप्तं - भृशमिव चन्दनशीतलं करोति ॥ ४ ॥ मदनिके। मदनिका-(दृष्ट्वा ।) अम्मो, कधं सव्विलओ । सव्विल अ, साअदं दे कहिं तुमम् । (ग) शर्विलकः-कथयिष्यामि । (इति सानुरागमन्योन्यं पश्यतः ।) (क) चेटि, इमं तावच्चित्रफलकं मम शयनीये स्थापयित्वा तालवृन्तं गृहीत्वा लघ्वागच्छ । (ख) यदाज्ञापयति । (ग) आश्चर्यम् , कथं शर्विलकः । शर्विलक, स्वागतं ते । कुत्र त्वम् । संभ्रान्तं माम् ॥ २ ॥ परिजनेति ॥ ३ ॥ मदनमिति ॥ ४॥ अभुजिस्सं अप्रे Page #124 -------------------------------------------------------------------------- ________________ १०२ मृच्छकटिकेवसन्तसेना-चिरअदि मणिमा। ता कहिं णु क्खु सा । (गवाक्षकेन दृष्ट्वा ।) कथम् । एसा केनावि पुरिसकेण संह मन्तअन्ती चिट्ठदि । जधा अदिसिणिद्धाए णिच्चलदिट्ठीए आपिबन्ती विभ एवं निज्झाअदि, तधा तक्केमि, एसो सो जणो एवं इच्छदि अभुजिस्सं कादुम् । ता रमदु रमदु । मा कस्सावि पीदिच्छेदो भोदु । ण क्खु सद्दाविस्सम् । (क) मदनिका-सविलअ, कधेहि । (ख) (शर्विलकः सशकं दिशोऽवलोकयति ।) मदनिका—सविलअ, किं प्रणेदम् । ससको विअ लक्खीअसि । (ग) ' शर्विलक:-वक्ष्ये त्वां किंचिद्रहस्यम् । तद्विविक्तमिदम् । मदनिका-अध इं । (घ) वसन्तसेना-कधं परमरहस्सम् । ता ण सुणिस्सम् । (ङ) शर्विलक:-मदनिके, किं वसन्तसेना मोक्ष्यति त्वां निष्क्रयेण । वसन्तसेना-कधं मम संबन्धिणी कधा । ता सुणिस्सं इमिणा गवक्खेण ओवारिदसरीरा । (च) ___ (क) चिरयति मदनिका । तत्कुत्र नु खलु सा । कथम् । एषा केनापि पुरुषकेण सह मन्त्रयन्ती तिष्ठति । यथातिस्निग्धया निश्चलदृष्टया पिबन्तीवैतं निध्यायति, तथा तर्कयामि, एष स जन एनामिच्छत्यभुजिष्यां कर्तुम् तद्रमतां रमताम् । मा कस्यापि प्रीतिच्छेदो भवतु । न खल्वाकारयिष्यामि । (ख) शर्विलक, कथय । (ग) शर्विलक, किं न्विदम् । सशङ्क इव लक्ष्यसे । (घ) अथ किम् । (ङ) कथं परमरहस्यम् । तन्न श्रोष्यामि । (च) कथं मम संबन्धिनी कथा । तच्छ्रोष्याम्यनेन गवाक्षेणापवारितशरीरा। Page #125 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। १०३ मदनिका-सविलअ, भणिदा मए अजआ । तदो भणादि -'जइ मम छन्दो तदा विणा अत्थं सव्वं परिजणं अभुजिस्सं करइस्सम्' । अध सबिलअ, कुदो दे एत्तिओ विहवो, जेण मं अजआसआसादो मोआइस्ससि । (क) शर्विलक: दारियेणाभिभूतेन त्वत्स्नेहानुगतेन च । ___ अद्य रात्रौ मया भीरु त्वदर्थे साहसं कृतम् ॥ ५ ॥ वसन्तसेना-पसण्णा से आकिदी, साहसकम्मदाए उण उव्वेअणीआ.। (ख) मदनिका-सविलअ, इत्थीकल्लवत्तस्स कारणेण उहअं पि संसए विणिक्खित्तम् । (ग) शर्विलकः-किं किम् । मदनिका-सरीरं चारित्तं च । (घ) शर्विलक:-अपण्डिते, साहसे श्रीः प्रतिवसति । मदनिका-सविलअ, अखण्डिदचारित्तो सि । ता ण हु ते मम कारणादो साहसं करन्तेण अञ्चन्तविरुद्धं आचरिदम् । (ङ) (क) शर्विलक, भणिता मयार्या । तदा भणति-'यदि मम छन्दस्तदा विनार्थ सर्व परिजनमभुजिष्यं करिष्यामि । अथ शविलक, कुतस्त एतावान्विभवः, येन मामार्यासकाशान्मोचयिष्यसि । (ख) प्रसन्नास्याकृतिः, साहसकर्मतया पुनरुद्वेजनीया । (ग) शर्विलक, स्त्रीकल्यवर्तस्य कारणेनोभयमपि संशये विनिक्षिप्तम् । (घ) शरीरं चारित्रं च । (ङ) शर्विलक, अखण्डितचारित्रोऽसि । तन्न खलु त्वया मम कारणात्साहसं कुर्वतात्यन्तविरुद्धमाचरितम् । प्याम् । स्वाधीनामिति यावत् ॥ मम छन्दो ममाभिलाषः ॥ दारिद्येणेति । साहसं चौर्यरूपम् ॥ ५ ॥ साहसे जीवितानपेक्षकर्मणि । ण हु ते इति । न Page #126 -------------------------------------------------------------------------- ________________ १०४ मृच्छकटिके शर्विलक:नो मुष्णाम्यबलां विभूषणवती फुल्लामिवाहं लतां विप्रखं न हरामि काञ्चनमथो यज्ञार्थमभ्युद्धृतम् । धाव्युत्सङ्गगतं हरामि न तथा बालं धनार्थी कचि कार्याकार्यविचारिणी मम मतिश्चौर्येऽपि नित्यं स्थिता॥६॥ तद्विज्ञाप्यतां वसन्तसेना 'अयं तव शरीरस्य प्रमाणादिव निर्मितः ।। अप्रकाशो ह्यलंकारो मत्स्नेहाद्धार्यतामिति ॥ ७ ॥ मदनिका-सविलअ, अप्पकाशो अलंकारओ । अअं च जणो त्ति दुवेवि ण जुजदि। ता उवणेहि दाव । पेक्खामि एवं अलंकारअम् । (क) शर्विलकः-इदमलंकरणम् । (इति साशकं समर्पयति ।) मदनिका-(निरूप्य ।) दिवपुरुव्वो विअ अ अलंकारओ । ता भणेहि कुदो दे एसो । (ख) शर्विलक:-मदनिके, किं तवानेन । गृह्यताम् ।। मदनिका-(सरोषम् ।) जइ मे पच्चों ण गच्छसि, ता किंणिमित्तं मं णिकिणसि । (ग) शर्विलक:-अयि, प्रभाते मया श्रुतं श्रेष्ठिचत्वरे, यथा'सार्थवाहस्य चारुदत्तस्य' इति । (क) शर्विलक, अप्रकाशोऽलंकारः । अयं च जन इति द्वयमपि न युज्यते । तदुपनय तावत् । पश्याम्येतमलंकारम् । (ख) दृष्टपूर्व इवायमलंकारः । तद्गण कुतस्त एषः । (ग) यदि मे प्रत्ययं न गच्छसि, तत्किनिमित्तं मां निष्क्रीणासि । खल्वाचरितम् , अपि त्वाचरितमेव ॥ नो मुष्णामीति । शुद्वर्णहरणे न तथा पातकमिति विप्रेत्यादिनोक्तम् ॥ ६ ॥ अयमिति । तव वान्तसेनायाः ॥ अनुचितः प्रकाशो यस्य सोऽप्रकाशः । अनेनास्माकं दण्ड इत्यनेन न प्रकाशयितव्य इत्यर्थः ॥ ७ ॥ अयं जनो वसन्तसेनास्वरूपः । अपिरनुनये । 'अयं Page #127 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। (वसन्तसेना मदनिका च मूच्छी नाटयतः ।) शर्विलक:-मदनिके, समाश्वसिहि । किमिदानीं त्वं विषादस्रस्तसर्वाङ्गी संभ्रमभ्रान्तलोचना । नीयमानाभुजिष्यात्वं कम्पसे नानुकम्पसे ॥ ८ ॥ मदनिका-(समाश्वस्य ।) साहसिअ, ण क्खु तुए मम कारणादो इमं अकजं करन्तेण तस्सि गेहे कोवि वावादिदो परिक्खदो वा । (क) शर्विलकः--मदनिके, भीते सुप्ते न शर्विलकः प्रहरति । तन्मया न कश्चिद्वयापादितो नापि परिक्षतः। मदनिका-सच्चम् । (ख) शर्विलकः-सत्यम् । वसन्तसेना—(संज्ञां लब्ध्वा ।) अम्महे, पञ्चुवजीविद म्हि । (ग) मदनिका-पिअम् । (घ) शर्विलक:-(सेय॑म् ।) मदनिके, किं नाम प्रियमिति । त्वत्स्नेहबद्धहृदयो हि करोम्यकार्य सद्वृत्तपूर्वपुरुषेऽपि कुले प्रसूतः । रक्षामि मन्मथविपन्नगुणोऽपि मानं मित्रं च मां व्यपदिशस्यपरं च यासि ॥ ९॥ (साकूतम् ।) (क) साहसिक, न खलु त्वया मम कारणादिदमकार्य कुर्वता तस्मिन्गेहे कोऽपि व्यापादितः परिक्षतो वा । (ख) सत्यम् । (ग) आश्चर्यम् , प्रत्युपजीवितास्मि । (घ) प्रियम् । जनः शर्विलकः' इति प्राचीनटीका । तन्न बुद्धयते । वेश्यात्वे वसन्तसेनाया निभृतं संगतमित्यभिप्रायः ॥ विषादेति ॥ ८ ॥ त्वदिति । मन्मथेन विपन्नो गुणो यस्य । ईदृशोऽपि देहं रक्षामि । मदनिकार्थचौर्याहरणेन हीनगुणत्वं Page #128 -------------------------------------------------------------------------- ________________ १०६ मृच्छकटिके इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः । निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥ १० ॥ अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः । नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ ११ ॥ वसन्तसेना-(सस्मितम् । अहो, से अत्थाणे आवेओ। (क) शर्विलकः-सर्वथा अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति । श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥ १२ ॥ स्त्रीषु न रागः कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति । रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥ १३ ॥ सुष्ठु खल्विदमुच्यते एता हसन्ति च रुदन्ति च वित्तहेतो विश्वासयन्ति पुरुषं न तु विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः श्मशानसुमना इव वर्जनीयाः ॥ १४ ॥ अपि च । समुद्रवीचीव चलस्वभावाः ___ संध्याभ्रलेखेव मुहूर्तरागाः । स्त्रियो हृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ १५ ॥ (क) अहो, अस्यास्थान आवेगः । व्यक्तम् ॥ ९ ॥ इहेति ॥ १० ॥ अयमिति ॥ ११ ॥ अपण्डिता . इति ॥ १२ ॥ स्त्रीष्विति ॥ १३ ॥ एता इति । सुमनसः पुष्पवृत्तेरेकववचनान्ततापि । यथा-'अप्रत्याख्येये दधिसुमनसी' इति । 'सुमना मालती' इत्येके । वचनभेदेऽपि सतामनुद्वेजकत्वाद्दुष्टत्वमुपमायाः ॥ १४ ॥ समु Page #129 -------------------------------------------------------------------------- ________________ स्त्रियो नाम चपलाः चतुर्थोऽङ्कः । अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति । सूक्तं खलु कस्यापि— अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ १६ ॥ न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति । यवाः प्रकीर्णा न भवन्ति शालय M न वेशजाताः शुचयस्तथाङ्गनाः ॥ १७ ॥ आः दुरात्मन् चारुदत्तहतक, अयं न भवसि । ( इति कतिचित्पदानि गच्छति ।) १०७ मदनिका - ( अञ्चले गृहीत्वा ।) अइ असंबद्धभासअ, असंभावणी कुप्पसि । (क) शर्विलकः — कथमसंभावनीयं नाम । - द्वेति ॥ मदनिका - एसो क्खु अलंकारओ अज्जआकेरओ । (ख) शर्विलकः -- ततः किम् । मदनिका — स च तस्स अज्जस्स हत्थे विणिक्खित्तो । (ग) शर्विलकः किमर्थम् । मदनिका - (कर्णे) एव्वं विभुं । (घ) शर्विलक: – (सवैलक्ष्यम् ।) भोः, कष्टम् । छायार्थं ग्रीष्मसंतप्तो यामेवाहं समाश्रितः । अजानता मया सैव पत्रैः शाखा वियोजिता ॥ १८ ॥ (क) अयि असंबद्धभाषक, असंभावनीये कुप्यसि । (ख) एष खल्वलंकार आर्यासंबन्धी । (ग) स च तस्यार्यस्य हस्ते विनिःक्षिप्तः (घ) एवमिव । १५ ॥ अन्यमिति ॥ १६ ॥ नेति ॥ १७ ॥ छायार्थमिति Page #130 -------------------------------------------------------------------------- ________________ १०८ मृच्छकटिके वसन्तसेना-कधं एसो वि संतप्पदि जेव । ता अजाणन्तेण एदिणा एव्वं अणुचिट्ठिदम् । (क) शर्विलक:-मदनिके, किमिदानी युक्तम् । मदनिका-इत्थं तुमं जेव पण्डिओ । (ख) शर्विलक:-नैवम् । पश्य । स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः । पुरुषाणां तु पाण्डित्यं शास्त्रैरेवोपदिश्यते ॥ १९ ॥ मदनिका—सविलअ, जइ मम वअणं सुशीअदि, ता तस्स जेव महाणुभावस्स पडिणिज्जादेहि । (ग) शर्विलकः-मदनिके, यद्यसौ राजकुले मां कथयति । मदनिका–ण चन्दादो आदवो होदि । (घ) वसन्तसेना-साहु मदणिए, साहु । (ङ) शर्विलक:-मदनिके, न खलु मम विषादः साहसेऽस्मिन्भयं वा कथयसि हि किमर्थं तस्य साधोर्गुणांस्त्वम् । जनयति मम वेदं कुत्सितं कर्म लज्जां नृपतिरिह शठानां मादृशां किं नु कुर्यात् ॥ २० ॥ तथापि नीतिविरुद्धमेतत् । अन्य उपायश्चिन्त्यताम् । मदनिका-सो अअं अवरो उवाओ। (च) (क) कथमेषोऽपि संतप्यत एव । तदजानतैतेनैवमनुष्ठितम् । (ख) अत्र त्वमेव पण्डितः । (ग) शर्विलक, यदि मम वचनं श्रूयते, तदा तस्यैव महानुभावस्य प्रतिनिर्यातय । (घ) न चन्द्रादातपो भवति । (ङ) साधु मदनिके, साधु । (च) सोऽयमपर उपायः । ॥ १८ ॥ स्त्रिय इति ॥ १९ ॥ न खल्विति ॥ २० ॥ Page #131 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । १०९ वसन्तसेना — को क्खु अवरो उवाओ हुविस्सदि । (क) मदनिका - तस्स ज्जेव अज्जस्स केरओ भविअ एवं अलंकारअं अज्जआए उवणेहि । (ख) शर्विलक :- एवं कृते किं भवति । मदनिका - तुमं दाव अचोरो, सो वि अज्जो अरिणो, अज्जआए सकं अलंकारअं उवगदं भोदि । (ग) शक्लिकः —–— नन्वतिसाहसमेतत् । - मदनिका — भुइ, उवणेहि । अण्णधा अदिसाहसम् । (घ ) वसन्तसेना - साहु मदणिए, साहु । अभुजिस्सए विअ मन्तिदम् । (ङ) शर्विलक: मयाप्ता महती बुद्धिर्भवतीमनुगच्छता । निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ २१ ॥ मदनिका - ते हि तुमं इमस्सि कामदेवगेहे मुहुत्तअं चिट्ठ, जाव अज्ज आए तुह आगमणं णिवेदेमि । (च) - शर्विलकः — एवं भवतु । मदनिका – (उपसृत्य ।) अज्जए, एसो क्खु चारुदत्तस्स ससादो बम्हणो आअदो । (छ) (क) कः खल्वपर उपायो भविष्यति । (ख) तस्यैवार्यस्य संबन्धी भूत्वेममलंकारकमार्याया उपनय । (ग) त्वं तावदचौरः, सोऽप्यार्योऽनृणः, आर्यया स्वकोऽलंकार उपगतो भवति । (घ) अयि, उपनय । अन्यथातिसाहसम् । ङ) साधु मदनिके, साधु । अभुजिष्ययेव मन्त्रितम् । (च) तेन हि त्वमस्मिन्कामदेवगेहे मुहूर्तकं तिष्ठ, यावदार्यायै तवागमनं निवेदयामि | (छ) आर्ये, एष खलु चारुदत्तस्य सकाशाद्ब्राह्मण आगतः । अथ निजपतित्वेनैवमाह-- तुमं जेवेति । इदानीं ब्राह्मणभार्यात्वेनेति भावः । म मृ० १० Page #132 -------------------------------------------------------------------------- ________________ मृच्छकटिके वसन्तसेना-हजे, तस्स केरअं त्ति कधं तुमं जाणासि । (क) मदनिका - अज्जए, अत्तणकेरअं वि ण जाणामि । (ख) वसन्तसेना- - (स्वगतं सशिरःकम्पं विहस्य 1) जुज्जदि । (प्रकाशम् ।) पविसदु । (ग) ११० मदनिका - जं अज्जआ आणवेदि । (उपगम्य । ) पविसदु सव्विलओ । (घ) शर्विलकः– (उपसृत्य सवैलक्ष्यम् ।) स्वस्ति भवत्यै । वसन्तसेना – अज्ज, वन्दामि । उवविसदु अज्जो । (ङ) शर्विलकः– सार्थवाहस्त्वां विज्ञापयति – 'जर्जरत्वाद्गृहस्य दूरक्ष्यमिदं भाण्डम् । तद्गृह्यताम्' । (इति मदनिकायाः सम॰प्रस्थितः ।) वसन्तसेना – अज्ज, ममावि दाव पडिसंदेसं तहिं अज्जो णेदु । (च) 1 शर्विलकः - (स्वगतम् । ) कस्तत्र यास्यति । ( प्रकाशम् ।) कः प्रतिसंदेशः । वसन्तसेना - परिच्छदु अज्जो मदणिअम् । (छ) शर्विलकः - भवति, न खल्ववगच्छामि । वसन्तसेना – अहं अवगच्छामि । (ज) शर्विलकः कथमिव । वसन्तसेना – अहं अज्जचारुदत्तेण भणिदा – 'जो इमं अ (क) चेटि, तस्य संबन्धीति कथं त्वं जानासि । (ख) आर्ये, आत्मसंबन्धिनमपि न जानामि । (ग) युज्यते । प्रविशतु । (घ) यदार्याज्ञापयति । प्रविशतु शर्विलकः । (ङ) आर्य, वन्दे । उपाविशत्वार्यः । (च) आर्य, ममापि तावत्प्रतिसंदेशं तत्रार्यो नयतु । (छ) प्रतीच्छत्वायें मदनिकाम् । (ज) अहमवगच्छामि । येति ॥ २१ ॥ अत्तणकेरअं वीति चारुदत्तस्यानुचरत्वं स्वीकृत्य ब्रूते । Page #133 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। १११ लंकारअं समप्पइस्सदि, तस्स तुए मदणिआ दादव्वा' । ता सो जेव एदं दे देदित्ति एव्वं अजेण अवगच्छिदव्वम् । (क) शर्विलकः-(स्वगतम् ।) अये, विज्ञातोऽहमनया । (प्रकाशम् ।) साधु आर्यचारुदत्त, साधु । गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा । गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ २२ ॥ अपि च । गुणेषु यत्नः पुरुषेण कार्यो --- न किंचिदप्राप्यतमं गुणानाम् । गुणप्रकर्षादुडुपेन शंभो रलङ्घयमुल्लङ्घितमुत्तमाङ्गम् ॥ २३ ॥ वसन्तसेना—को एत्थ पवहणिओ । (ख) (प्रविश्य सप्रवहणः) चेटः-अजए, सज्जं पवहणम् । (ग) वसन्तसेना-हले मअणिए, सुदिट्टं मं करेहि । दिण्णासि । आरुह पवहणम् । सुमरेसि मम् । (घ) मदनिका-(रुदती ।) परिच्चत्तम्हि अजआए । (ङ) इति पादयोः पतति ।) (क) अहमार्यचारुदत्तेन भणिता—'य इममलंकारकं समर्पयिष्यति, तस्य त्वया मदनिका दातव्या । तत्स एवैतां ते ददातीत्येवमायेंणावगन्तव्यम् । (ख) कोऽत्र प्रवहणिकः। (ग) आर्य, सज्जं प्रवहणम् । (घ) चेटि मदनिके, सुदृष्टां मां कुरु । दत्तासि । आरोह प्रवहणम् । स्मरसि माम् । (ङ) परित्यक्तास्म्यार्यया। गुणेष्वेवेति ॥ २२ ॥ गुणेविति ॥ २३ ॥ Page #134 -------------------------------------------------------------------------- ________________ ११२ मृच्छकटिके वसन्तसेना-संपदं तुम जेव वन्दणीआ संवुत्ता । ता गच्छ। आरुह पवहणम् । सुमरेसि मम् । (क) शर्विलकः-स्वस्ति भवत्यै । मदनिके, सुदृष्टः क्रियतामेष शिरसा वन्द्यतां जनः । यत्र ते दुर्लभं प्राप्तं वधूशब्दावगुण्ठनम् ॥ २४ ॥ (इति मदनिकया सह प्रवहणमारुह्य गन्तुं प्रवृत्तः ।) (नेपथ्ये ।) कः कोऽत्र भोः । राष्ट्रियः समाज्ञापयति-एष खल्वार्यको गोपालदारको राजा भविष्यतीति सिद्धादेशप्रत्ययपरित्रस्तेन पालकेन राज्ञा घोषादानीय घोरे बन्धनागारे बद्धः । ततः स्वेषु स्वेषु स्थाने प्वप्रमत्तर्भवद्भिर्भवितव्यम्'। शविलक:--(आकर्ण्य ।) कथं राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धः । कलत्रवांश्चास्मि संवृत्तः । आः, कष्टम् । अथवा द्वयमिदमतीव लोके प्रियं नराणां सुहृच्च वनिता च । . संप्रति तु सुन्दरीणां शतादपि सुहृद्विशिष्टतमः ॥ २५ ॥ भवतु । अवतरामि । (इत्यवतरति । मदनिका-(सास्रमञ्जलिं बद्धवा ।) एव्वं णेदम् । ता परं णेदु मं अजउत्तो समीवं गुरुअणाणम् । (ख) शविलक:- साधु प्रिये, साधु । अस्मच्चित्तसदृशमभिहितम् । (चेटमुद्दिश्य ।) भद्र, जानीषे रेभिलस्यं सार्थवाहस्योदवसितम् । (क) सांप्रतं त्वमेव वन्दनीया संवृत्ता । तद्गच्छ । आरोह प्रवहणम् । स्मरसि माम् । (ख) एवं नेदम् । तत्परं नयतु मामार्यपुत्रः समीपं गुरुजनानाम् । सुदृष्टं इति । यत्र ते इति । हेतावाधारविवक्षया 'यत्र' इति सप्तमी । कर्तुः शेषत्वविवक्षया 'ते' इति षष्ठी ॥ २४ ॥ द्वयमिति ॥ २५ ॥ उदवसितं गृहम् ॥ Page #135 -------------------------------------------------------------------------- ________________ ११३ चतुर्थोऽङ्कः । चेट:-अध इं । (क) शर्विलक:-तत्र प्रापय प्रियाम् । चेटः-जं अजो आणवेदि । (ख) मदनिका-जधा अजउत्तो भणादि, अप्पमत्तेण दाव अजउत्तेण होदव्यम् । (ग) (इति निष्क्रान्ता ।) शर्विलकः-अहमिदानी ... ज्ञातीन्विटान्स्वभुजविक्रमलब्धवर्णा__ राजापमानकुपितांश्च नरेन्द्रभृत्यान् । उत्तेजयामि सुहृदः परिमोक्षणाय यौगन्धरायण इवोदयनस्य राज्ञः ॥ २६ ॥ अपि च । प्रियसुहृदमकारणे गृहीतं रिपुभिरसाधुभिराहितात्मशकैः । सरभसमभिपत्य मोचयामि ___ स्थितमिव राहुमुखे शशाङ्कबिम्बम् ॥ २७ ॥ (इति निष्क्रान्तः।) (प्रविश्य) चेटी-अजए, दिद्विआ वडसि । अन्ज चारुदत्तस्स सआसादो बम्हणो आअदो । (घ) वसन्तसेना-अहो, रमणीअदा अन्ज दिवसस्स । ता हजे, सादरं बन्धुलेण समं पवेसेहि णम् । (ङ) (क) अथ किम् । (ख) यदार्य आज्ञापयति । (ग) यथार्यपुत्रो भणति, अप्रमत्तेन तावदार्यपुत्रेण भवितव्यम् । (घ) आर्ये, दिष्ट्या वर्धसे । आर्यचारुदत्तस्य सकाशाद्राह्मण आगतः । (ङ) अहो, रमणीयताद्य दिवसस्य । तच्चेटि, सादरं बन्धुलेन समं प्रवेशयैनम् । झातीनिति ॥ २६ ॥ प्रियेति ॥ २७ ॥ बन्धुलेन । Page #136 -------------------------------------------------------------------------- ________________ ११४ मृच्छकटिके ... -- चेटी-जं अजआ आणवेदि । (क) (इति निष्क्रान्ता ।) (विदूषको बन्धुलेन सह प्रविशति ।) विदूषकः-ही ही भोः, तवच्चरणकिलेसविणिजिदेण रक्खसराआ रावणो पुप्फकेण विमाणेण गच्छदि । अहं उण बम्हणो अकिदतवच्चरणकिलेसो वि णरणारीजणेण गच्छामि । (ख) चेटी-पेक्खदु अज्जो अम्हकेरकं गेहदुआरम् । (ग) विदूषकः-(अवलोक्य सविस्मयम् ।) अहो सलिलसित्तमज्जिदकिदहरिदोवलेवणस्स विविहसुअन्धिकुसुमोवहारचित्तलिहिदभूमिभा. अस्स गअणतलाअलोअणकोदूहलदूरुण्णामिदसीसस्स दोलाअमाणावलम्बिदैरावणहत्थब्भमाइदमल्लिआदामगुणालंकिदस्स समुच्छिददन्तिदन्ततोरणावभासिदस्स महारअणोवराओवसोहिणा पवणबलन्दोलणाललन्तचञ्चलग्गहत्थेण 'इदो एहि' त्ति बाहरन्तेण विअ में सोहग्गपडाआणिवहेणोवसोहिदस्स तोरणधरणथम्भवेदिआणिक्खि (क) यदाज्ञापयति । (ख) आश्चर्य भोः, तपश्चरणक्लेशविनिर्जितेन राक्षसराजो रावणः पुष्पकेण विमानेन गच्छति । अहं पुनर्ब्राह्मणोऽकृततपश्चरणक्लेशोऽपि नरनारीजनेन गच्छामि । __ (ग) प्रेक्षतामार्योऽस्मदीयं गेहद्वारम् । अत्रैवाङ्के पञ्चमप्रकोष्टके 'परगृहललिताः' (४।२८) इत्यादि बन्धुललक्षणं करिप्यते । ही ही भो इति विस्मये । तपश्चरणक्लेशविनिर्जितेन खाधीनेन । पुष्पकेण विमानविशेषेण । अकृततपश्चरणक्लेशः । नरयुक्ता नारी नरनारी सोद्वाहिका यस्य । पुष्पकमपि सा नरनारी सीतारूपा उद्वाहनीया यस्येदृशम् । शब्दच्छलेन साम्यम् ॥ अहो वसन्तसेनाभवनद्वारस्य सश्रीकता । किंभूतस्य । सलिलसिक्तमार्जितकृतहरितोपलेपनस्य । कृतगोमयोपलेपनस्येत्यर्थात् । तथा विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य । गगनतलावलोकनकौतूहलदूरोनामितशी. र्षस्य । उच्छ्रायप्रकर्षपरमेतत् । दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्लीदामगुणालंकृतस्य । समुच्छ्रितदन्तिदन्ततोरणावभासितस्य । महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन इत एहीति व्याहरतेव मां सौ Page #137 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । त्तसमुल्लसन्तहरिदचूदपल्लवलला मफटिहमङ्गलकलसाभिरामोहअपास्सस्स महासुरखक्खत्थलदुब्भेज्जवज्ज णिरन्तरपडिबद्ध कणअकवाडस्स दुग्गदजणमणोरहा आसकरस्स वसन्तसेणाभवणदुआरस्त सस्सिरी - अदा । जं सच्चं मज्झत्थस्स वि जणस्स बलाद्दिट्टि आआरेदि । (क) चेटी - एदु एदु । इमं पढमं पओट्टं पविसदु अजो । (ख) विदूषकः - (प्रविश्यावलोक्य च ) ही ही भोः, इधो वि पढमे पओट्ठे ससिसङ्खमुणालसच्छाहाओ विणिहिदचुण्णमुट्टि पाण्डुराओ विविहरअणपडिबद्धकञ्चणसोबाणसोहिदाओ पासादपतिओ ओलम्बिदमुत्तादामेहिं फटिहवादाअणमुहचन्देहिं णिज्झाअन्ती विअ उज्जइणिम् । सोत्तिओ विअ सुहोवविट्टो णिद्दा अदि दोवारिभो । ११५ (क) अहो सलिलसिक्तमार्जितकृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य गगनतलावलोकन कौतूहलदूरोन्नामितशीर्षस्य दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिद न्ततोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललचञ्चलाग्रहस्तेन इत एहि' इति व्याहरतेव मां सौभाग्यपताकानिवहे नोपशोभितस्य तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूत पलवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्र निरन्तरप्रतिबद्धकनक कपास्य दुर्गतजनमनोरथायासकरस्य वसन्तसेनाभवनद्वारस्य श्रीकता । यत्सत्यं मध्यस्थस्यापि जनस्य बलाद्दृष्टिमाकारयति । (ख) एत्वेतु । इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः भाग्यपताकानिवहेनोपशोभितस्य । तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुहसद्धरितंचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य । महामुरवक्षस्तटदुर्भेद्यवज्ररत्ननिरन्तरप्रतिबद्धकनककपाटस्य 1 दुर्गतजनमनोरथायासकरस्य । यत्सत्यं मध्यस्थस्यापि जनस्य बलाद्दृष्टिमाकारयत्याह्वयति ॥ प्रथम[ ] कोष्ठवर्णनम्—शशिशङ्खमृणालखच्छाभाः विनिहतचूर्णमुष्टिपाण्डुराः विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपङ्कयः अवलम्बितमुक्ताफलदामभिः स्फटिकवातायनमुखचन्द्रैर्निर्ध्यायन्तीवोज्जयिनीम् । श्रोत्रिय इव सुखोपविष्टो Page #138 -------------------------------------------------------------------------- ________________ ११६ मृच्छकटिके--- सदहिणा कलमोदणेण पलोहिदा ण भक्खन्ति वायसा बलिं सुधासवण्णदाए । आदियदु भोदी । (क) चेटी-एदु एदु अज्जो । इमं दुदिअं पओढें पविसदु अजो । (ख) विदूषकः-(प्रविश्यावलोक्य च ।) ही ही भोः, इधो वि दुदिए पओढे पजन्तोवणीदजवसबुसकवलसुपुट्टा तेलब्भङ्गिदविसाणा बद्धा पवहणबइल्ला । अअं अण्णदरो अवमाणिदो विअ कुलीणो दीहं णीससदि सेरिहो । इदो अ अवणीदजुज्झस्स मल्लस्स विअ मदी. अदि गीवा मेसस्स । इदो इदो अवराणं अस्साणं केसकप्पणा करीअदि । अअं अवरो पाडच्चरो विअ दिढबद्धो मन्दुराए साहामिओ। (अन्यतोऽवलोक्य च ।) इदो अ कूरच्चुअतेल्लमिस्सं पिण्डं हत्थी पडिच्छाबीअदि मेत्थपुरिसेहिं । आदिसदु भोदी । (ग) __ (क) आश्चर्य भोः, अत्रापि प्रथमे प्रकोष्ठे शशिशङ्खमृणालसच्छाया विनिहितचूर्णमुष्टिपाण्डुरा विविधरत्नप्रतिबद्धकाञ्चनसोपानशोभिताः प्रासादपतयोऽवलम्बितमुक्तादामभिः स्फटिकवातायनमुखचन्द्रैर्निया॑यन्तीवोजयिनीम् । श्रोत्रिय इव सुखोपविष्टो निद्राति दौवारिकः । सदध्ना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया । आदिशतु भवती। (ख) एत्वेत्वार्यः । इमं द्वितीयं प्रकोष्ठं प्रविशत्वार्यः । (ग) आश्चर्य भोः, इहापि द्वितीये प्रकोष्ठे पर्यन्तोपनीतयवसबुसकवलसुपुष्टास्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवर्दाः । अयमन्यतरोऽवमानित इव कुलीनो दीर्घ निःश्वसिति सैरिभः । इतश्चापनीतयुद्धस्य मल्लस्येव मद्यतेनिद्राति दौवारिकः । सदना कलमोदनेन प्रलोभिता न भक्षयन्ति वायसा बलिं सुधासवर्णतया ॥ इहापि द्वितीयप्रकोष्ठके पर्यन्तोपनीतयवसबुसकवलसुपुष्टास्तैलाभ्यक्तविषाणा बद्धाः प्रवहणबलीवाः । अयमपरोऽपमानित इव कुलीनो दीर्घ निःश्वसिति सैरिभो महिषः । इतोऽपनीतयुद्धस्य मल्लस्येव मृद्यते ग्रीवा मेषस्य । इतोऽपरेषामश्वानां क्ले(के)शकल्पना क्रियते । अयमपरः पाटधर इव चौर इव दृढबद्धो मन्दुरायां शाखामृगः । इतोऽपि भक्ततैलधुतमिश्रपिण्डं Page #139 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । ११७ चेटी - एदु एदु अज्जो । इमं तइअं पठ्ठे पविसदु अज्जो । (क) विदूषकः - (प्रविश्य दृष्ट्वा च ।) ही ही भो, इधो वि तइए पओट्ठे इमाई दाव कुलउत्तजणोववेसणणिमित्तं विरचिदाई आसणाई | अद्धवाचिदो पासअपीठे चिट्ठर पोत्थओ । एसो असा - हीण मणिम असारिआसहिदो पासअपीठो । इमे अ अवरे मअणसंधिविग्गहचदुरा विविहवण्णिआविलित्तचित्तफलअग्गहत्था इदो तदो परिब्भमति गुणिआ वुडविडा अ । आदिसद् भोदी । (ख) चेटी - एदु एदु अज्जो । इमं चउट्ठ पओहं पविसदु अज्जो । (ग) विदूषकः – (प्रविश्यावलोक्य च ।) ही ही भो, इधो वि चउट्ठे पओ जुवदिकरताडिदा जलधरा विअ गम्भीरं णदन्ति मुदङ्गा, ग्रीवा मेषस्य । इत इतोऽपरेषामश्वानां केशकल्पना क्रियते । अयमपरः पाटच्चर इव दृढबद्धो मन्दुरायां शाखामृगः । इतश्च कूरच्युततैलमिश्रं पिण्डं हस्ती प्रतिग्राह्यते मात्रपुरुषैः । आदिशतु भवती । (क) एत्वेत्वार्यः । इमं तृतीयं प्रकोष्ठं प्रविशत्वार्यः । 1 (ख) आश्चर्य भोः, इहापि तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धवाचितं पाशंकपीठे तिष्ठति पुस्तकम् । - एतच्च स्वाधीनमणिमयसारिकासहितं पाशकपीठम् । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकाविलिप्त चित्रफलकाग्रहस्ता इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाश्च । आदिशतु भवती । (ग) एत्वेत्वार्यः । इमं चतुर्थे प्रकोष्ठं प्रविशत्वार्यः । ग्राह्यते हस्ती हस्तिपकपुरुषैः ॥ [ इहापि ] तृतीये प्रकोष्ठे इमानि तावत्कुलपुत्रजनोपवेशननिमित्तं विरचितान्यासनानि । अर्धपठितस्तिष्टति पुस्तक: । कामशास्त्रस्येत्यर्थात् । स्वाधीनमणिमयसारीसहितं पाशकपीठम् | 'सरितम्' इति पाठे प्रसारितमित्यर्थः । 'खाधीनमकृत्रिमम्' इति प्राचीनटीका । इमे चापरे मदनसंधिविग्रहचतुरा विविधवर्णिकावलितं चित्रफलकं वहमाना इतस्ततः परिभ्रमन्ति गणिका वृद्धविटाः ॥ इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता Page #140 -------------------------------------------------------------------------- ________________ ११८ मृच्छकटिके हीणपुण्णाओ विअ गअणादो तारआओ णिवडन्ति कंसतालआ, महुअरविरुभं विअ महुरं वज्जदि वसो । इअं अवरा ईसाप्पणअकुविदकामिणी विअ अङ्कारोविदा कररुहपरामरिसेण सारिज्जदि वीणा । इमाओ अवराओ कुसुमरसमत्ताओ विअ महुअरिओ अदिमहुरं पगीदाओ गणिआदारिआओ णच्चीअन्ति, णट्टभं पठीअन्ति, संसिङ्गारओ । ओवग्गिदा गववखेसु वादं गेण्हन्ति सलिलगग्गरीओ । आदिसद् भोदी | (क) चेटी - एदु एदु अज्जो । इमं पञ्चमं पओ पविसदु अज्जो । (ख) विदूषकः - (प्रविश्य दृष्ट्वा च ) ही ही भो, इधो वि पञ्चमे पओट्टे अअं दलिद्दजण लोहुप्पादणअरो आहरइ उवचिदो हिङ्गुतेलगन्धो । विविहसुरहिधूमुग्गरेहिं णिच्चं संताविजमाणं णीससदि (क) आश्चर्य भोः, इहापि चतुर्थे प्रकोष्ठे युवतिकरताडिता जलधरा इव गम्भीरं नदन्ति मृदङ्गाः, क्षीणपुण्या इव गगनात्तारका निपतन्ति कांस्यतालाः, मधुकरविरुतमिव मधुरं वाद्यते वंशः । इयमपरेर्ष्याप्रणय कुपितकामिनीवाङ्कारोपिता कररुहपरामर्शेन सार्यते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीता गणिकांदारिका नर्त्यन्ते, नाट्यं पाठ्यन्ते सशृङ्गारः (रम्) । अपवल्गिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गर्यः । आदिशतु भवती । (ख) एत्वेत्वार्यः । इमं पञ्चमं प्रकोष्ठं प्रविशत्वार्यः । जलधरा इव गम्भीरं धीरं नदन्ति मुरजाः । क्षीणपुण्या इव गगनात्तारा इव निपतन्ति कांस्यतालाः । वैदग्ध्यवादनादेव निपातः । मधुकराभिरुतमिव मधुरं वाद्यते वंशः । इयमपरा प्रणयकुपिता कामिनीवाङ्कारोपिता कररुहपरामर्शेन साते वीणा । इमा अपराः कुसुमरसमत्ता इव मधुकर्योऽतिमधुरं प्रगीताः । गणिकादारिका वेश्याविशेषा इति गुणपताकायामुक्तम् । नाट्यते । नाट्यं पठ्यते सशृङ्गारः(रम्) । अवलम्बिता गवाक्षेषु वातं गृह्णन्ति सलिलगर्गयेः । एतच्च जनानां पानार्थम् ॥ इहापि पञ्चमप्रकोष्ठे अयमपि दरिद्रजनलोभोत्पादनकरो हिङ्गुतैलगन्ध आ समन्ताद्धरति । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमानं निःश्वसितीव महानसं Page #141 -------------------------------------------------------------------------- ________________ ११९ चतुर्थोऽङ्कः। विअ महाणसं दुवारमुहेहिं । अधिअं उसुसावेदि मं साहिजमाणबहुविहभक्खभोअणगन्धो । अअं अवरो पडच्चरं विअ पोट्टि धोअदि रूपिदारओ । बहुविहाहारविआरं उवसाहेदि सूवआरो । बज्झन्ति मोदआ, पञ्चन्ति अपूवआ । (आत्मगतम् ।) अवि दाणिं इह वडिअं भुञ्जसु ति पादोदअं लहिस्सम् । (अन्यतोऽवलोक्य च ।) इदो गन्धव्वच्छरगणेहिं विअ विविहालंकारसोहिदेहिं गणिआजणेहिं बन्धुलेहिं अ जं सच्चं सग्गीअदि एवं गेहम् । भो, के तुम्हे बन्धुला णाम । (क) बन्धुला:-वयं खलु परगृहललिताः परान्नपुष्टाः परपुरुषैर्जनिताः पराङ्गनासु । (क) आश्चर्य भोः, इहापि पञ्चमे प्रकोष्ठेऽयं दरिद्रजनलोभोत्यादनकर आहरत्युपचितो हिङ्गुतैलगन्धः । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमानं निःश्वसितीव महानसं द्वारमुखैः । अधिकमुत्सुकायते मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । अयमपरः पटच्चरमिव हतपशूदरपेशिं धावति रूपिदारकः । बहुविधाहारविकारमुपसाधयति सूपकारः । बध्यन्ते मोदकाः, पच्यन्तेऽपूपकाः । अपीदानीमिह वर्धितं भुक्ष्व इति पादोदकं लप्स्ये । इह गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैबन्धुलैश्च यत्सत्यं स्वर्गायत इदं गेहम् । भोः, के यूयं बन्धुला नाम । द्वारमुखैः । अधिकं रोमाञ्चयति सं(मां) साध्यमानबहुविधभक्ष्यभोजनगन्धः । भोजनं करणे ल्युटि व्यञ्जनादिवचनः । अयमपरः पटच्चरमिव जीर्णवस्त्रमिव । छेद्यपट्टमनेकाधारशोणिताभ्यामुपहतत्वात् । रूपिदारओ। रूपशब्दः पशुवचनस्तद्योगाद्रूपी खट्टिकस्तस्य दारकः पुत्रः । यद्वा । रूपी रूपसंघस्तस्य दारकश्छेदकः । खट्टिक एव । यत्र मांसं छिद्यते तं पदं धावति प्रक्षालयति । बहुविधाहारविकारमु. पसाधयति सूपकारः । बध्यन्ते मोदकाः। पच्यन्तेऽपूपकाः। अपीदानीमहं भोक्तुं पादोदकं लप्स्ये । 'वर्धितम्' इति पाठे 'व्यञ्जनादिसामग्र्योपचितं वर्धितकम्' इति पूर्वटीका । इतश्च गन्धर्वाप्सरोगगैरिव विविधालंकारशोभितैर्गणिकाजनैबन्धुलैच यत्सत्यं स्वर्गायत इदं गृहम् ॥ परगृहेति । गुणेष्ववाच्याः । अनभिधानीवाणा Page #142 -------------------------------------------------------------------------- ________________ १२० मृच्छकटिके परधननिरता गुणेष्ववाच्या गजकलभा इव बन्धुला ललामः ॥ २८ ॥ विदूषकः-आदिसदु भोदी । (क) चेटी-एदु एदु अज्जो । इमं छठें पओढ पविसदु अज्जो। (ख) विदषकः-(प्रविश्यावलोक्य च ।) ही ही भो, इधो वि छढे पओढे अमुं दाव सुवण्णरअणाणं कम्मतोरणाई णीलरअणविणिक्खित्ताई इन्दाउहट्ठाणं विअ दरिसअन्ति । वेदुरिअमोत्तिअपवालअपुफराअइन्दणीलकक्केतरअपद्मराअमरगअपहुदिआइं रअणविसेसाई अण्णोण्णं विचारेन्ति सिप्पिणो । बज्झन्ति जादरूवेहिं माणिक्काइं । घडिज्जन्ति सुवण्णालंकारा । रत्तसुत्तेण गत्थीअन्ति मोत्तिआभरणाइं । घसीअन्ति धीरं वेदुरिआई । छेदीअन्ति सङ्खआ । साणिज्जन्ति पवालआ । सुक्खविअन्ति ओल्लविदकुङ्कुमपत्थरा । सालीअदि सल्लज्जअम् । विस्साणीअदि चन्दणरसो । संजोईअन्ति गन्धजुत्तीओ। दीअदि गणिआकामुकाणां सकप्पूरं ताम्बोलम् । अव (क) आदिशतु भवती। (ख) एत्वेत्वार्यः । इमं षष्ठं प्रकोष्ठं प्रविशत्वार्यः । इत्यर्थः । 'ऋणेषु' इति पाठे ऋणेष्ववाच्या ऋणमेवावसीय सर्वैरभिमुह्यामह इत्यर्थः । ललामो विलसामः । 'लल विलासे' भौमादिकः (१)। अनुप्रासानुरोधेनानयोरैक्यम् । 'ललामाः' इति पाठे श्रेष्ठा इत्यर्थः ॥ २८ ॥ इहापि षष्ठे प्रकोष्टे अयं तावत्सुवर्णरत्नानां कर्मतोरणानि नीले रत्ने वस्तुविशेषे निक्षिप्तानि प्रसारितानीन्द्रायुधस्थानकमिव दर्शयन्ति । नीलरत्नेष्वा(?)रोपितानीन्द्रायुधमिव दृश्यन्त इत्याशयः । वैडूर्यमौक्तिकप्रवालकपुष्परागनीलककतरपद्मराग[मरकत]. प्रभृतीरत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । प्रवालककर्केतरौ मणिविशेषौ । बध्यन्ते जातरूपैः सुवर्णैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । लोहितसूत्रैर्ग्रथ्यन्ते मौक्तिकाभरणानि । घृष्यन्ते वैडूर्याणि । छिद्यन्ते शङ्खाः । शाणे धृष्यन्ते प्रवालानि । शोष्यन्ते ओल्लविदमवतारिता आर्द्रिता वा कुङ्कुमप्रस्तराः । 'प्रस्तरः कुङ्कुमाधार[श्च]र्मपुटः' इत्याहुः । सालीअदि आर्दीक्रियते । सल्लज्जअं कस्तूरिका । शल्यवद्वेधकत्वात् । आज्यमिव मृगमदत्वात् (१)। विस्साणीअदि विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणि. Page #143 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। १२१ लोईअदि सकडक्खअम् । पअदि हासो । पिबीअदि अ अणवरअं ससिक्कारं मइरा । इमे चेडा, इमा चेडिआओ, इमे अवरे अवधीरिदपुत्तदारवित्ता मणुस्सा आसवकरआपीदमदिरेहिं गणिआजणेहिं जे मुक्का ते पिअन्ति । आदिसदु भोदी । (क) चेटी-एदु एदु अज्जो । इमं सत्तमं पओढें पविसदु अज्जो । (ख) विदूषकः-(प्रविश्यावलोक्य च ।) ही ही भो, इधो वि सत्तमे पओढे सुसिलिट्ठविहङ्गवाडीसुहणिसण्णाइं अण्णोण्णचुम्बणपराई सुहं अणुभवन्ति पारावदमिहुणाई । दहिभत्तपूरिदोदरो ब (क) आश्चर्य भोः, इहापि षष्ठे प्रकोष्ठेऽमूनि तावत्सुवर्णरत्नानां कर्मतोरणानि नीलरत्नविनिक्षिप्तानीन्द्रायुधस्थानमिव दर्शयन्ति । वैदूर्यमौक्तिकप्रवालकपुष्परागेन्द्रनीलकर्केतरकपद्मरागमरकतप्रभृतीरत्नविशेषानन्योन्यं विचारयन्ति शिल्पिनः । बध्यन्ते जातरूपैर्माणिक्यानि । घट्यन्ते सुवर्णालंकाराः । रक्तसूत्रेण ग्रथ्यन्ते मौक्तिकाभरणानि । घृष्यन्ते धीरं वैदूर्याणि । छिद्यन्ते शङ्खाः । शाणैर्घष्यन्ते प्रवालकाः । शोष्यन्त आर्द्रकुङ्कुमप्रस्तराः । सार्यते कस्तूरिका । विशेषेण घृष्यते चन्दनरसः । संयोज्यन्ते गन्धयुक्तयः । दीयते गणिकाकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः । पीयते चानवरंतं ससीत्कारं मदिरा । इमे चेटाः, इमाश्चेटिकाः, इमे अपरेऽवधीरितपुत्रदारवित्ता मनुष्या आसवकरकापीतमदिरैगणिकाजनैर्ये मुक्तास्ते पिबन्ति । आदिशतु भवती। (ख) एत्वेत्वार्यः । इमं सप्तमं प्रकोष्ठं प्रविशत्वार्यः । काकामुकयोः सकर्पूरं ताम्बूलम् । अवलोक्यते सकटाक्षम् । प्रवर्तते हासः । पीयतेऽनवरतं सशृङ्गारं मदिरा । इमेऽन्येऽवज्ञातपुत्रदारवित्ता मनुष्या आसवकरकेणापीतमदिरा गणिकाजनैर्ये मुक्तास्ते वाटं पिबन्ति । अयमर्थः-मद्यपानभाण्डेनापीतमद्या अनादृतनिजपरिवारास्त्यकान्यकर्तव्या अत एव तत्रैवात्यन्तमवस्थाना गणिकाभिर्ये मुक्ता निःसारिता इत्युक्तं ते पुरुषा वारंवारं पुनः पुनर्मद्यमेव पिबन्ति । मदिराया अवारितसत्रत्वमुक्तम् ॥ इह सप्तमे प्रकोष्ठे सुश्लिष्टायां विहङ्गपाल्यां कपोतपालिकायां सुखनिषण्णा[न्य]न्योन्यचुम्बनपराणि मृ० ११ Page #144 -------------------------------------------------------------------------- ________________ १२२ मृच्छकटिके म्हणो विअ सुत्तं पढदि पञ्जरसुओ इअं अवरा संमाणणालद्धपसरा विअ घरदासी अधिकं कुरुकुराअदि मदणसारिआ । अणेअफलरसास्सादपन्हुट्टकण्ठा कुम्भदासी विअ कूअदि परपुट्ठा । आलम्बिदा णागदन्तेसु पञ्जरपरम्पराओ । जोधीअन्ति लावआ । आलवीअन्ति कविञ्जला । पेसीअन्ति पञ्जरकवोदा । इदो तदो विविहमणिचित्तलिदो विअ असं सहरिसं णचन्तो रविकिरणसंतत्तं पक्खुक्खेवेहिं विधुवेदि विअ पासादं घरमोरो । (अन्यतोऽवलोक्य ।) इदो पण्डीकिदा विअ चन्दपादा पदगदि सिक्खन्ता विअ कामिणीणं पच्छादो परिब्भमन्ति राअहंसमिहुणा । एदे अवरे वुडमहल्लका विअ इदो तदो संचरन्ति घरसारसा । ही ही भो, पसारणों किदं गणिआए णाणापक्खिसमूहेहिं । जं सच्चं क्खु णन्दणवणं विअ मे गणिआघरं पडिभासदि । आदिसदु भोदी । (क) (क) आश्चर्य भोः, इहापि सप्तमे प्रकोष्ठे सुश्लिष्टविहङ्गवाटीसुखनिषण्णान्यन्योन्यचुम्बनपराणि सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदरो ब्राह्मण इव सूक्तं पठति पञ्जरशुकः । इयमपरा संमाननालब्धप्रसव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कूजति परपुष्टा । आलम्बिता नागदन्तेषु पञ्जरपरम्पराः। सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदरो ब्राह्मण इव सूक्तं पठति परशुकः । ऋक्समुदायः सूक्तम् । शोभनोक्तं च यथा स्यादेवम् । इयमपरा संमान[ना]लब्धप्रसरेव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कूजति परपुष्टा कोकिला । आलम्बिता नागदन्तेषु गृहभित्तिस्थदारुविशेषेषु । नागदन्तका इति प्रकृती कः । पञ्जरपरम्पराः । योध्यन्ते लावकाः । आलाप्यन्ते कपिजला गौरास्तित्तिरयः । प्रेष्यन्ते पञ्जरकपोताः । योद्धमित्यर्थात् । इतस्ततो विविधमणि विचित्रित इवायं सहचरि(री)सहितः [सहर्षे] नृत्यन्रविकिरणसंतप्त(प्त) पक्षोत्क्षेपैर्वीजयतीव प्रासादं गृहमयूरः । इतः पिण्डीकृताश्चन्द्र किरणा इव पदगतिं शिक्षमाणानि कामिनीनां पश्चात्प. रिभ्रमन्ति राजहंसमिथुनानि । एतेऽपरे वृद्धमहलका इव इतस्ततः परिभ्रमन्ति गृहसारसाः । प्रसारणकं दत्तं गणिकाभिर्नानापक्षिसमूहे । यत्सत्यं खल्वेतनन्दनव Page #145 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। . १२३ ... चेटी-एदु एदु अजो । इमं अट्टमं पोटुं पविसदु अजो । (क) विदूषकः-(प्रविश्यावलोक्य च ।) भोदि, को एसो पट्टपावारअपाउदो अधिअदरं अच्चन्भुदपुणरुत्तालंकारालंकिदो अङ्गभङ्गेहिं परिक्खलन्तो इदो तदो परिब्भमदि । (ख) चेटी–अज्ज, एसो अजआए भादा भोदि । (ग) विदूषकः-केत्तिरं तवचरणं कदुअ वसन्तसेणाए भादा भोदि । अधवा । . मा दाव जइ वि एसो उजलो सिणिद्धो अ सुअन्धो अ । तह वि मसाणवीधी एजादो विअ चम्पअरुक्खो अणहिगमणीओ लोअस्स ॥ २९ ॥ (अन्यतोऽवलोक्य ।) भोदि, एसा उण का फुल्लपावारअपाउदा उवा योध्यन्ते लावकाः । आलाप्यन्ते कपिञ्जलाः । प्रेष्यन्ते पञ्जरकपोताः । इतस्ततो विविधमणिचित्रित इवायं सहर्षे नृत्यन्रविकिरणसंतप्तं पक्षोत्क्षेपैर्विधुवतीव प्रासादं गृहमयूरः । इतः पिण्डीकृता इव चन्द्रपादाः पदगतिं शिक्षमाणानीव कामिनीनां पश्चात्परिभ्रमन्ति राजहंसमिथुनानि । एतेऽपरे वृद्धमहल्लका इव इतस्ततः संचरन्ति गृहसारसाः । आश्चर्य भो, प्रसारणं कृतं गणिकया नानापक्षिसमूहैः । यत्सत्यं खलु नन्दनवनमिव मे गणिकागृहं प्रतिभासते । आदिशतु भवती। (क) एत्वेत्वार्यः । इममष्टमं प्रकोष्ठं प्रविशत्वार्यः । (ख) भवति, क एष पट्टप्रावारकप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलन्नितस्ततः परिभ्रमति । (ग) आर्य, एष आर्याया भ्राता भवति । नमिव मे गणिकाग्रहं प्रतिभाति ॥ [इहापि] अष्टमे प्रकोष्ठे भवति, क एष पप्रच्छदप्रावृतोऽधिकतरमत्यद्भुतपुनरुक्तालंकारालंकृतोऽङ्गभङ्गैः परिस्खलनितस्ततः परिभ्रमति ॥ मा दाव जइ वि इति । आर्या । विततायामिव अ Page #146 -------------------------------------------------------------------------- ________________ १२४ मृच्छकटिके णहजुअलणिक्खित्ततेल्लचिक्कणेहिं पादेहिं उच्चासणे उवविट्टा चिट्ठदि । (क) चेटी-अन्ज, एसा क्खु अम्हाणं अजआए अत्तिआ। (ख) विदूषकः-अहो से कवट्ठडाइणीए पोट्टवित्थारो । ता किं एवं पवेसिअ महादेवं विअ दुआरसोहा इह घरे णिम्मिदा । (ग) चेटी-हदास, मा एव्वं उवहस अम्हाणं अत्तिअम् । एसा क्खु चाउथिएण पीडीअदि । (घ) . विदर्षक:-(सपरिहासम् ।) भअवं चाउत्थिअ, एदिणा उवआरेण मं पि बम्हणं आलोएहि । (ङ) (क) कियत्तपश्चरणं कृत्वा वसन्तसेनाया भ्राता भवति । अथवा । मा तावद्यद्यप्येष उज्ज्वलः स्निग्धश्च सुगन्धश्च । तथापि श्मशानवीथ्यां जात इव चम्पकवृक्षोऽनभिगमनीयो लोकस्य ॥ भवति, एषा पुनः का पुष्पप्रावारकप्रावृतोपानद्युगलनिक्षिप्ततैलचिक्कणाभ्यां पादाभ्यामुच्चासन उपविष्टा तिष्ठति । . (ख) आर्य, एषा खल्वस्माकमाया माता । (ग) अहो अस्याः कपर्दकडाकिन्या उदरविस्तारः । तत्किमेतां प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता । (घ) हताश, मैवमुपहसास्माकं मातरम् । एषा खलु चातुर्थिकेन पीड्यते । (ङ) भगवंश्चातुर्थिक, एतेनोपकारेण मामपि ब्राह्मणमवलोकय । मेध्य इवेति पाठान्तरे इत्यर्थः । अनभिगम्योऽनभिगमनीयः । एषा पुनः का पुष्पप्रावारकप्रावृता 'पुष्पपट' इति प्रसिद्धः । उपानयुगलविक्षिप्ततैलचिक्कणाभ्यां पादाभ्यां लक्षिता । अहो अस्याः कपर्दकडाकिन्या उदरविस्तारः । 'कर' इति पाठे अशौचाभ्यवहरणप्रयुक्तकरहब्राह्मणवत् । तत्किमितीमा प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता । अन्यथा अनेन द्वारेणास्था गृहे न प्रवेशः स्यादित्याशयः ॥ एषा खल्वस्माकमत्ता चातुर्थिकेन ज्वरविशेषेण पीड्यते। तेनेशी दशेत्युक्तम् ॥ सपरिहासम् । भगवंश्चातुर्थ(र्थि)क, एतेनोपकारेण मामपि ब्राह्मणमवलोकय । शुणपीणजठरो शूण उच्छूनः, पीनो महाभोगः Page #147 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । चेटी-हदास, मरिस्ससि । (क) विदूषकः - ( सपरिहासम् ) दासीए धीए, वरं इदिसो शूणपी जठरो मुदो ज्जेव । सीधुसुरासवमत्तिआ आवत्थं गढ़ा हि अत्तिआ । जइ मरइ एत्थ अत्तिआ भोदि सिआलसहस्सपज्जत्ति ॥ ३० ॥ भोदि, किं तुम्हाणं जाणवत्ता वहन्ति । (ख) चेटी - अज्ज, हि हि । (ग) विदूषकः - किं वा एत्थ पुच्छीअदि । तुम्हाणं क्खु पेम्मणिम्मलजले मअणसमुद्दे त्थणणिअम्बजहणा ज्जेव जाणवत्ता मणहरणा । एव्वं वसन्तसेणाए बहुवुत्तन्तं अट्टपओहं भवणं पेक्खिअ जं सच्चं जाणामि, एकत्थं विअ तिविट्ठअं दिट्टम् । पसंसिदुं णत्थि मे वाआविहवो । किं दाव गणिआघरो, अहवा कुबेरभवणपरिच्छेदो त्ति । कहिं तुम्हाणं अज्जआ । (घ) (क) हताश, मरिष्यसि । (ख) दास्याः पुत्रि, वरमीदृशः शूनपीनजठरो मृत एव । सीधुसुरासवमत्ता एतावदुवस्थां गता हि माता यदि म्रियतेऽत्र माता १२५ भवति शृगालसहस्रपर्याप्तिका ॥ भवति, किं युष्माकं यानपात्राणि वहन्ति । (ग) आर्य नहि नहि । (घ) किं वात्र पृच्छयते । युष्माकं खलु प्रेमनिर्मलजले मदनसमुद्रे स्तन मुदो मृतः । सीधुसुरासवेत्यादि । उपजातिविशेषः । सीधुसुरासवा मदिद्वाविशेषाः । एतावदवस्थामापन्नपीनत्वरूपां (पा) गता यदि म्रियतेऽत्र मृता भवति शृगालानां पर्याप्तिका सौहित्यम् । युष्माकमपि जानपात्रा वहन्ति । उद्वाइकेनार्जित विभवस्यैव परमियान्विस्तारो भवतीति प्रष्टुरभिप्रायः (?) ॥ प्रेमनि Page #148 -------------------------------------------------------------------------- ________________ १२६ मृच्छकटिके चेटी-अन्ज, एसा रुक्खवाडिआए चिट्ठदि । ता पविसदु अज्जो । (क) विदूषकः-(प्रविश्य दृष्ट्वा च ।) ही ही भो, अहो रुक्खवाडिआए सस्सिरीअदा । अच्छरीदिकुसुमपत्थारा रोविदाअणेअपादवा, णिरन्तरपादवतलणिम्मिदा जुवदिजहणप्पमाणा पट्टदोला, सुवण्णजूधिआसेहालिआमालईमल्लिआणोमालिआकुरबआअदिमोत्तअप्पहुदिकुसुमेहिं सअं णिवडिदेहिं जं सच्चं लहुकरेदि विअ णन्दणवणस्स सस्सिरीअदम् । (अन्यतोऽवलोक्य ।) इदो अ उदुअन्तसूरसमप्पहेहिं कमलरत्तोप्पलेहिं संझाअदि विअ दीहिआ । अवि अ । एसो असो अवुच्छो णवणिग्गमकुसुमपल्लवो भादि । सुभडो व्व समरमज्झे घणलोहिदपङ्कचचिक्को ॥ ३१ ॥ भोदु । ता कहिं तुम्हाणं अजआ । (ख) नितम्बजघनान्येव यानपात्राणि मनोहराणि । एवं वसन्तसेनाया बहुवृत्तान्तमष्टप्रकोष्ठं भवनं प्रेक्ष्य यत्सत्यं जानामि, एकस्थमिव त्रिविष्टपं दृष्टम् । प्रशंसितुं नास्ति मे वाग्विभवः । किं तावद्गणिकागृहम् , अथवा कुबेरभवनपरिच्छेद इति । कुत्र युष्माकमार्या । (क) आर्य, एषा वृक्षवाटिकायां तिष्ठति । तत्प्रविशत्वार्यः । (ख) आश्चर्य भोः, अहो वृक्षवाटिकायाः सश्रीकता । अच्छरीतिकुसुमप्रस्तारा रोपितानेकपादपाः, निरन्तरपादपतलनिर्मिता युवतिजघनप्रमाणा पट्टदोला, सुवर्णयूथिकाशेफालिकामालतीमल्लिकानवमल्लिकाकुरबकातिमुक्तकप्रभृतिकुसुमैः स्वयं निपतितैर्यत्सत्यं लघूकरोतीव नन्दनवनस्य सश्रीकताम् । इतश्च उदयत्सूर्यसमप्रभैः कमलरक्तोत्पलैः संध्यायते इव दीर्घिका । अपि च । एषोऽशोकवृक्षो नवनिर्गमकुसुमपल्लवो भाति । सुंभट इव समरमध्ये घनलोहितपङ्कचर्चिकः ॥ भवतु । तत्कुत्र युष्माकमार्या । मलजले मदनसमुद्रे स्तननितम्बजघनान्येव यानपात्राणि ॥ सर्वर्तुकुसुमप्रस्तारारोपितानेकपादपा निरन्तरपादपतलनिर्मिता युवतिजघनप्रमाणा पट्टदोला । लघुकीकरोतीव नन्दनवनस्य सश्रीकत्वम् । एसो असोअ इत्यादि । गाथा । Page #149 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। १२७ चेटी-अज, ओणामेहि दिट्टिम् । पेक्ख अजअम् । (क) विदूषकः-(दृष्ट्वा उपसृत्य ।) सोत्थि भोदीए । (ख) वसन्तसेना-(संस्कृतमाश्रित्य ।) अये, मैत्रेयः । (उत्थाय।) स्वागतम् । इदमासनम् । अत्रोपविश्यताम् । विदूषकः-उपविसदु भोदी । (ग) (उभावुपविशतः ।) वसन्तसेना-अपि कुशलं सार्थवाहपुत्रस्य । विदूषकः-भोदि, कुशलम् । (घ) वसन्तसेना-आर्य मैत्रेय, अपीदानी गुणप्रवालं विनयप्रशाखं विअंम्भमूलं महनीयपुष्पम् । तं साधुवृक्षं स्वगुणैः फलाढ्यं सुहृद्विहङ्गाः सुखमाश्रयन्ति ॥ ३२ ॥ विदूषकः-(स्वगतम् ।) सुड उवलक्खिदं दुट्टविलासिणीए । (प्रकाशम् ।) अध इं। (ङ) वसन्तसेना-अये, किमागमनप्रयोजनम् । विदूषकः-सुणादु भोदी । तत्तभवं चारुदत्तो सीसे अञ्जलिं कदुअ भोदि विण्णवेदि । (च) (क) आर्य, अवनमय दृष्टिम् । पश्यार्याम् । (ख) स्वस्ति भवत्यै । (ग) उपविशतु भवती। (घ) भवति, कुशलम् । (ङ) सुष्ठूपलक्षितं दुष्टविलासिन्या । अथ किम् । ' (च) शृणोतु भवती । तत्रभवांश्चारुदत्तः शीर्षेऽञ्जलिं कृत्वा भ. वतीं विज्ञापयति। बुच्छो वृक्षः । घनरुधिरपङ्कचर्चिका चर्चा यस्य सः ॥ ३१ ॥ ओणामेहि अवनमय ॥ गुणेति ॥ ३२ ॥ से अस्याः (?) भावे क्तयोगे षष्टी (2) । Page #150 -------------------------------------------------------------------------- ________________ १२८ मृच्छकटिके वसन्तसेना-(अञ्जलिं बद्धा ) किमाज्ञापयति । विदूषकः-मए तं सुवण्णभण्डअं विस्सम्भादो अत्तणकेरकेत्ति कदुअ जूदे हारिदम् । सो अ सहिओ राअवत्थहारी ण जाणिअदि कहिं गदो त्ति । (क) चेटी-अजए, दिट्टिा वड्डसि । अज्जो जूदिअरो संवुत्तो । (ख) . वसन्तसेना—(खगतम् ।) कधम् । चोरेण अवहिदं पि सोण्डीरदाए जूदे हारिदं त्ति भणादि । अदो जेव कामीअदि । (ग) विदूषकः–ता तस्स कारणादो गेहदु भोदी इमं रअणावलिम् । (घ) वसन्तसेना-(आत्मगतम् ।) किं दंसेमि तं अलंकारअम् । (विचिन्त्य ।) अधवा ण दाव । (ङ) विदूषकः-किं दाव ण गेण्हदि भोदी एवं रअणावलिम्। (च) वसन्तसेना-(विहस्य सखीमुखं पश्यन्ती ।) मित्तेअ, कधं ण गे. हिस्सं रअणावलिम् । (इति गृहीत्वा पार्श्वे स्थापयति । खगतम् ।) कधं झीणकुसुमादो वि सहआरपादवादो मअरन्दबिन्दओ णिवडन्ति । (प्रकाशम् ।) अज, विण्णवेहि तं जूदिअरं मम वअणेण अजचारुद__ (क) मया तत्सुवर्णभाण्डं विश्रम्भादात्मीयमिति कृत्वा द्यूते हारितम् । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति । (ख) आर्ये, दिष्टया वर्धसे । आर्यों द्यूतकरः संवृत्तः । (ग) कथम् । चौरेणापहृतमपि शौण्डीरतया द्यूते हारितमिति भणति । अत एव काम्यते । (घ) तत्तस्य कारणाद्गृह्णातु भवतीमां रत्नावलीम् । (ङ) किं दर्शयामि तमलंकारम् । अथवा न तावत् । (च) किं तावन्न गृह्णाति भवतीमां रत्नावलीम् । छात्रस्य हसितमिति यथा ॥ अध इं अथ किम् । अनुमतौ ॥ राअवत्थहारी वा. र्तिकः ॥ सोण्डीरदाए शौण्डीर्येणाशयमहत्त्वेन ॥ भोदीभवती ॥भणामीत्यनन्तरं Page #151 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। त्तम्- 'अहं पि पदोसे अजं पेक्खिदुं आअच्छामि' त्ति । (क) विदूषकः-(खगतम् ) किं अण्णं तहिं गदुभ गेण्हिस्सदि । (प्रकाशम् ।) भोदि, भणामि—(खगतम् ।) 'णिअत्तीअदु इमादो गणि. आपसङ्गादो, त्ति । (ख) (इति निष्क्रान्तः ।) वसन्तसेना-हले, गेण्ह एवं अलंकारअम् । चारुदत्तं अहिरमिदं गच्छम्ह । (ग) - चेटी—अजए, पेक्ख पेक्ख । उण्णमदि अकालदुद्दिणम् ।(घ) वसन्तसेना उदयन्तु नाम मेघा भवतु निशा वर्षमविरतं पततु । गणयामि नैव सधैं दयिताभिमुखेन हृदयेन ॥ ३३ ॥ हले, हारं गेण्हिअ लहुं आअच्छ । (ङ) (इति निष्कान्ताः सर्वे ।) मदनिकाशर्विलको नाम चतुर्थोऽङ्कः । - (क) मैत्रेय, कथं न ग्रहीष्यामि रत्नावलीम् । कथं हीनकुसुमादपि सहकारपादपान्मकरन्दबिन्दवो निपतन्ति । आर्य, विज्ञापय तं द्यूतकरं मम वचनेनार्यचारुदत्तम्- 'अहमपि प्रदोष आर्य प्रेक्षितुमागच्छामि' इति । (ख) किमन्यत्तत्र गत्वा ग्रहीष्यति । भवति, भणामि-निवर्ततामस्मागणिकाप्रसङ्गात्' इति । (ग) चेटि, गृहाणैतमलंकारम् । चारुदत्तमभिरन्तुं गच्छामः । (घ) आर्ये, पश्य पश्य । उन्नमत्यकालदुर्दिनम् । (ङ) चेटि, हारं गृहीत्वा शीघ्रमागच्छ । सहासनाटकसूत्रं परितमिव तथा कृत्वा बोद्धव्यम् (2) ॥ उदयन्त्विति ॥ ३३ ॥ इति मदनिकाप्रदानो नाम चतुर्थोऽङ्कः ॥ Page #152 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। (ततः प्रविशत्यासनस्थः सोत्कण्ठश्चारुदत्तः ।) चारुदत्त:-(ऊर्ध्वमवलोक्य।) उन्नमत्यकालदुर्दिनम् । यदेतत् आलोकितं गृहशिखण्डिभिरुत्कलापै हसैयियासुभिरपाकृतमुन्मनस्कैः। आकालिकं सपदि दुर्दिनमन्तरीक्ष मुत्कण्ठितस्य हृदयं च समं रुणद्धि ॥ १ ॥ अपि च । मेघो जलार्द्रमहिषोदरभृङ्गनीलो विद्युत्प्रभारचितपीतपटोत्तरीयः । आभाति संहतबलाकगृहीतशङ्खः खं केशवोऽपर इवाक्रमितुं प्रवृत्तः ॥ २ ॥ अपि च । केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः । विद्युद्गुणकौशेयश्चक्रधर इवोन्नतो मेघः ॥ ३ ॥ एता निषिक्तरजतद्रवसंनिकाशा धारा जवेन पतिता जलदोदरेभ्यः । विद्युत्प्रदीपशिखया क्षणनष्टदृष्टा श्छिन्ना इवाम्बरपटस्य दशाः पतन्ति ॥ ४ ॥ ___ पूर्वाङ्केऽङ्कावतारेणैव सूचितस्य प्रकरणनायकस्य प्रवेशः । तथा चोक्तम्-'प्रवेशथूलिका चैव तथा विष्कम्भकोऽपरः । अङ्कावतारोऽङ्कमुखमथो(र्थो)पक्षेपपञ्च. कम् ॥' इति । प्रवेशयतीति प्रवेशः । पचाद्यच् । प्रवेशको ण्वुलन्त उच्यते। अधमपात्रप्रयोज्यः प्रवेशकः । तदुक्तम् -'भृत्यवर्गकथावच्च कर्तव्यस्तु प्रवेशकः । अन्तर्जवनिकासंस्थैस्तथा मागधबन्दिभिः ॥ अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका ॥' विष्कम्भस्तु द्विधा सोऽयं शुद्धः संकीर्ण एव च । शुद्धो मध्यमपात्रेण संकीर्णो मध्यमाधमैः ॥' इति । आलोकितमिति । अपाकृतं निरस्तम् । अनभिनन्दितमिति यावत् ॥१॥ मेघ इति । बलाकशब्दः पुंलिङ्गोऽप्येषां संमतः । खं आकाशम् ॥ २॥ केशवेति ॥३॥ एता इति । निषिक्तं Page #153 -------------------------------------------------------------------------- ________________ १३१ पञ्चमोऽङ्कः । संसक्तैरिव चक्रवाक मिथुनै हंसैः प्रडीनैरिव व्याविद्वैरिव मीनचक्रमकरैर्हयैरिव प्रोच्छ्रितैः । '`तैस्तैराकृतिविस्तरैरनुगतैर्मेघैः समभ्युन्नतैः पत्रच्छेद्यमिवेह भाति गगनं विश्लेषितैर्वायुना ॥ ५ ॥ एतत्तद्धृतराष्ट्रवऋसदृशं मेघान्धकारं नभो हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी । अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यं गताः ॥ ६ ॥ (विचिन्त्य ।) चिरं खलु कालो मैलेयस्य वसन्तसेनायाः सकाशं गतस्य । नाद्यापि आगच्छति । • (प्रविश्य) विदूषकः - अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमेअ गहिदा रअणावली । एत्तिआए ऋद्धीए ण तए अहं भणिदो – 'अज्जमित्तेअ, वीसमीअदु । मल्लकेण पाणी पि पिबिअ गच्छीअदु' त्ति । ता मा दाव दासीए धीआए गणिआए मुहं पि पेक्खिस्सम् । (सनिर्वेदम् ।) सुट्टु क्खु वुच्चदि - ' अकन्दसमुत्थिदा पउमिणी, अवञ्चओ वाणिओ, अचोरो, सुवण्णआरो, अकलहो गामसमागमो, अलुद्धा गणिआ त्ति दुक्करं एदे संभावीअन्ति' । ता पिअवअस्सं गदुअ इमादो गणिआपसङ्गादो णिवत्तावेमि । (परिक्रम्य दृष्ट्वा ।) कथं पिअवअस्सो रुक्खवाडिआए उवविट्टो चि द्रावितम् ॥ ४॥ संसक्तैरिति । प्रडीनैरिति कर्मणि क्तः (?) । व्याविद्धैर्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेयं चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ एतदिति । धृतराष्ट्रवऋसदृशं नष्टचन्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यब्लोपे कर्मणि पञ्चमी । वनं प्राप्येत्यर्थः ॥ ६ ॥ अणेकहा सिणेहाणुसारं भणिअ अनेकधा स्नेहानुसारं भणिवा | पाठान्तरेणैव कथा कथं हारितमलंकारभाण्डमित्यादिका नैव कथा Page #154 -------------------------------------------------------------------------- ________________ १३२ मृच्छकटिके ट्ठदि । ता जाव उवसप्पामि । ( उपसृत्य ।) सोत्थि भवदे । वढदु भवम् । (क) चारुदत्तः — (विलोक्य ।) अये, सुहृन्मे मैत्रेयः प्राप्तः । वयस्य, स्वागतम् । आस्यताम् । विदूषकः—उवविट्टो म्हि । (ख) चारुदत्तः – वयस्य, कथय तत्कार्यम् । विदूषकः - तं क्खु कज्जं विणट्टम् । (ग) चारुदत्तः - किं तया न गृहीता रत्नावली । विदूषकः - कुदो अम्हाणं एत्तिअं भाअधेअम् । णवणलिणकोमलं अञ्जलिं मत्थए कदुअ पडिच्छिआ । (घ) चारुदत्तः - तत्किं ब्रवीषि विनष्टमिति । विदूषकः—–भो, कधं ण विणट्टम्, जं अभुत्तपीदस्स (क) अहो गणिकाया लोभोऽदक्षिणता च, यतो न कथापि कृतान्या । अनेकधा स्नेहानुसारं भणित्वा किमपि, एवमेव गृहीता रत्नावली । एतावत्या ऋद्धया न तयाहं भणितः — 'आर्यमैत्रेय, विश्रम्यताम् । मलकेन पानीयमपि पीत्वा गम्यताम्' इति । तन्मा तावद्दास्याः पुत्र्या गणिकाया मुखमपि द्रक्ष्यामि । सुष्ठु खलूच्यते - ' अकन्दसमुत्थिता पद्मिनी, अवञ्चको वणिक्, अचौरः सुवर्णकारः, अकलहो ग्रामसमागमः, अलुब्धा गणिकेति दुष्करमेते संभाव्यन्ते । तत्प्रियवयस्यं गत्वास्माद्गणिकाप्रसङ्गान्निवर्तयामि । कथं प्रियवयस्यो वृक्षवाटिकायामुपविष्टस्तिष्ठति । तथावदुपसर्पामि । स्वस्ति भवते । वर्धतां भवान् । (ख) उपविष्टोऽस्मि । (ग) तत्खलु कार्यं विनष्टम् । (घ) कुतोऽस्माकमेतावद्भागधेयम् । नवनलिन कोमलमञ्जलिं मस्तके कृत्वा प्रतीष्टा । नुसारः कृतोऽस्या रत्नावल्या भाव ( ? ) इत्यादिकः । मल्लको भाजनविशेषः । तन्मा तावत् । यद्भोजनाद्यर्थमपि न तथा भणितोऽहम् ॥ यदभुक्तपीतस्य चौरै Page #155 -------------------------------------------------------------------------- ________________ पश्चमोऽङ्कः । १३३ चोरेहिं अवहिदस्स अप्पमुल्लस्स सुवण्णभण्डअस्स कारणादो चदुस्समुद्दसारभूदा रअणमाला हारिदा । (क) चारुदत्तः–वयस्य, मा मैवम् । यं समालम्ब्य विश्वास न्यासोऽस्मासु तया कृतः । तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ ७ ॥ . विदूषकः-भो वअस्स, एदं पि मे दुदिअं संतावकारणं जं सहीअणदिण्णसण्णाए पडन्तोवारिदं मुहं कदुअ अहं उवहसिदो । ता अहं बम्हणो भविभ दाणिं भवन्तं सीसेण पडिअ विण्णवेमि—'णिवत्तीअदु अप्पा इमादो बहुपच्चवाआदो गणिआपसङ्गादो' । गणिआ णाम पादुअन्तरप्पविट्टा विभ लेटुआ दुक्खेण उण णिराकरीअदि । अवि अ भो वअस्स, गणिआ हत्थी काअ. स्थओ भिक्खु चाटो रासहो अ जहिं एदे णिवसन्ति तहिं दुट्टा वि ण जाअन्ति । (ख) चारुदत्तः–वयस्य, अलमिदानीं सर्वं परिवादमुक्त्वा । अवस्थयैवामि निवारितः । पश्य । वेगं करोति तुरगस्त्वरितं प्रयातुं प्राणव्ययान्न चरणास्तु तथा वहन्ति । (क) भोः, कथं न विनष्टम् , यदभुक्तपीतस्य चौरैरपहृतस्याल्पमूल्यस्य सुवर्णभाण्डस्य कारणाचतुःसमुद्रसारभूता रत्नमाला हारिता । (ख) भो वयस्य, एतदपि मे द्वितीयं संतापकारणं यत्सखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वाहमुपहसितः । तदहं ब्राह्मणो भूत्वेदानी भवन्तं शीर्षेण पतित्वा विज्ञापयामि—'निवर्त्यतामात्मामाद्बहुप्रत्यवायाद्गणिकाप्रसङ्गात्' । गणिका नाम पादुकान्तरप्रविष्टेव लेष्टुका दुःखेन पुननिराक्रियते । अपि च भो वयस्य, गणिका हस्ती कायस्थो भिक्षुश्चाटो रासभश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते ।। रेवापहृतस्याल्पमूल्यस्य ॥ यमिति ॥ ७॥ यत्सखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वा । गणिका हस्ती कायस्थो भिक्षुश्चाटौ(टो) क्षुद्रविषयभोक्ता मृ० १२ Page #156 -------------------------------------------------------------------------- ________________ १३४ मृच्छकटिके सर्वत्र यान्ति पुरुषस्य चलाः स्वभावाः खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ ८ ॥ अपि च वयस्य, यस्यास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः । (खगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् ।) वयमर्थैः परित्यक्ता ननु त्यक्तैव सा मया ॥९॥ विदूषकः-(अधोऽवलोक्य खगतम् ।) जधा एसो उद्धं पेक्खिभ दीहं णिससदि, तधा तक्केमि मए विणिवारिअन्तस्स अधिभदरं वडिदा से उक्कण्ठा । ता सुटुक्खु एव्वं वुच्चदि-'कामो वामो' त्ति। (प्रकाशम् ।) भो वअस्स, भणिदं अ ताए-भणेहि चारुदत्तम्-'अज पओसे मए एत्थ आअन्तव्वं' ति । ता तकेमि रअणावलीए अपरितुट्टा अवरं मग्गिनुं आअमिस्सदि त्ति । (क) चारुदत्तः-वयस्य, आगच्छतु । परितुष्टा यास्यति । . चेटः-(प्रविश्य ।) अवेध माणहे । जधा जधा वश्यदि अब्मखण्डे तधा तधा तिम्मदि पुट्टिचम्मे । जधा जधा लग्गदि शीदवादे तधा तधा वेवदि मे हलक्के ॥ १० ॥ (क) यथैष ऊर्ध्व प्रेक्ष्य दीर्घ निश्वसिति, तथा तर्कयामि मया विनिवार्यमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सुष्टु खल्वेवमुच्यते- 'कामो वामः' इति । भो वयस्य, भणितं च तया-भण चारुदत्तम् -'अद्य प्रदोषे मयात्रागन्तव्यम्' इति । तत्तयामि रत्नावल्या अपरितुष्टापरं याचितुमागमिष्यतीति । रासभो गर्दभः ॥ वेगमिति ॥ ८॥ यस्येति ॥ ९॥ अवेध माणहेति । अवेत अवगच्छत मानवा इत्यर्थः । जधा जति । उपेन्द्रवज्रया श्लोकः । यथा यथा वर्षत्यभ्रखण्डं तथा तथा तिम्यति आर्दीभवति पृष्ठचर्म । यथा यथा Page #157 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। १३५ (प्रहस्य ।) वंशं वाए शत्तछिदं शुशदं वीणं वाए शत्ततन्ति णदन्तिम् । गीअं गाए गद्दहश्शाणुलूअं के मे गाणे तुम्बुलू णालदे वा ॥ ११ ॥ आणत्तम्हि अजआए वशन्तशेणाए–'कुम्भीलआ, गच्छ तुमम् । मम आगमणं अजचारुदत्तश्श णिवेदेहि' ति । ता जाव अजचारुदत्तश्श गेहं गच्छामि । (परिक्रम्य प्रविष्टकेन दृष्ट्वा ।) एशे चालुदत्ते रुक्खवाडिआए चिट्ठदि । एशे वि शे दुट्टवडुके । ता जाव उवशप्पेमि । कधं ढकिदे दुवाले रुक्खवाडिआए । भोदु । एदश्श दुट्टवडुकश्श शण्णं देमि । (क) (इति लोष्टगुटिकाः क्षिपति ।) (क) अवेत मानवाः, यथा यथा वर्षत्यभ्रखण्ड - तथा तथा तिम्यति पृष्ठचर्म । यथा यथा लगति शीतवात___ स्तथा तथा वेपते मे हृदयम् ॥ वंशं वादयामि सप्तच्छिद्रं सुशब्दं . वीणां वादयामि सप्ततन्त्रीं नदन्तीम् । गीतं गायामि गर्दभस्थानुरूपं । __को मे गाने तुम्बुरुर्नारदो वा ॥ आज्ञप्तोऽस्म्यार्यया वसन्तसेनया-'कुम्भीलक, गच्छ त्वम् । ममागमनमार्यचारुदत्तस्य निवेदय' इति । तद्यावदार्यचारुदत्तस्य गेहं गच्छामि । एष चारुदत्तो वृक्षवाटिकायां तिष्ठति । एषोऽपि स दुष्टबटुकः तद्यावदुपसर्पामि । कथमाच्छादितं द्वारं वृक्षवाटिकायाः । भवतु । एतस्य दुष्टबटुकस्य संज्ञां ददामि। लगति शीतवातस्तथा तथा वेपते मे हृदयम् ॥१०॥ वंशं वाए इति । उपजातिविशेषः । पादत्रयं जगतीजात्या । चतुर्थः पादः शालिन्या । वंशं वादयामि सप्तच्छेदं सुशब्दं वीणां वादयामि सप्ततन्त्री नदन्तीम् । गीतं गायामि गर्दभस्थानुरूपं को मे तुल्यस्तुम्बुरुनारदो वा ॥ ११ ॥ अस्य बटु Page #158 -------------------------------------------------------------------------- ________________ १३६ . मृच्छकटिके विदूषकः-अए, को दाणि एसो पाआरवेट्टिदं विअ कइत्थं मं लोट्टकेहिं ताडेदि । (क) चारुदत्तः–आरामप्रासादवेदिकायां क्रीडद्भिः पारावतैः पातितं भवेत् । विदूषकः-दासीए पुत्त दुट्टपारावअ, चिट्ठ चिट्ठ । जाव एदिणा दण्डकटेण सुपकं विअ चूअफलं इमादो पासादादो भूमीए पाडइस्सम् । (ख) (इति दण्डकाष्ठमुद्यम्य धावति ।) चारुदत्तः-(यज्ञोपवीत आकृष्य ।) वयस्य, उपविश । किमनेन । तिष्ठतु दयितासहितस्तपस्वी पारावतः । चेट:-कधं पारावदं पेक्खदि । मं ण पेकृखदि । भोदु । अवराए लोट्टगुडिकाए पुणो वि ताडइस्सम् । (ग) (तथा करोति ।) विदषक: (दिशोऽवलोक्य ।) कधं कुम्भीलओ । ता जाव उवसप्पामि । (उपसृत्य । द्वारमुद्धाट्य ।) अरे कुम्भीलअ, पविश । साअदं दे । (घ) चेट:-(प्रविश्य ।) अन्ज, वन्दामि । (ङ) विदूषकः-अरे, कहिं तुमं ईदिसे दुद्दिणे अन्धआरे आअदो । (च) (क) अये, क इदानीमेष प्राकारवेष्टितमिव कपित्थं मां लोष्टकैस्ताडयति। (ख) दास्याः पुत्र दुष्टपारावत, तिष्ठ तिष्ठ यावदेतेन दण्डकाष्ठेन सुपक्कमिव चूतफलमस्मात्प्रासादाद्भूमौ पातयिष्यामि । . (ग) कथं पारावतं पश्यति । मां न पश्यति । भवतु । अपरया लोष्टगुटिकया पुनरपि ताडयिष्यामि । (घ) कथं कुम्भीलक । तद्यावदुपसर्पामि । अरे कुम्भीलक, प्रविश । स्वागतं ते। (ङ) आर्य, वन्दे। (च) अरे, कुत्र त्वमीदृशे दुर्दिनेऽन्धकार आगतः । Page #159 -------------------------------------------------------------------------- ________________ १३७ पञ्चमोऽङ्कः। चेट:-अले, एशा शा । (क) विदूषकः-का एसा का । (ख) चेटः-एशा शा । (ग) विदूषकः-किं दाणिं दासीए पुत्ता, दुब्भिक्खकाले वुडरको विअ उद्धकं सासाअसि—'एसा सा से'त्ति । (घ) चेटः-अले, तुमं पि दाणिं इन्दमहकामुको विअ सुगु किं काकाअसि—'का के'त्ति । (ङ) विदूषकः-ना कहेहि । (च) चेट:-(स्वगतम् ।) भोदु । एवं भणिश्शम् । (प्रकाशम् ।) अले, पण्हं दे दइश्शम् । (छ) विदूषकः-अहं दे मुण्डे गोडुं दइस्सम् । (ज) । चेटः-अले, जाणाहि दाव, तेण हि । करिंश काले चूआ मोलेन्ति । (झ) (क) अरे, एषा सा। (ख) कैषा का। (ग) एषा सा। (घ) किमिदानी दास्याः पुत्र, दुर्भिक्षकाले वृद्धरङ्क इवोर्ध्वकं श्वासायसे-'एषा सा सा' इति । (ङ) अरे, त्वमपीदानीमिन्द्रमहकामुक इव सुष्ठु किं काकायसे'का का' इति । (च) तत्कथय । (छ) भवतु । एवं भणिष्यामि । अरे, प्रश्नं ते दास्यामि । (ज) अहं ते मस्तके पादं दास्यामि । (झ) अरे, जानीहि तावत् , तेन हि । कस्मिन्काले चूता मुकुलिता भवन्ति । कस्य संज्ञां ददामि ॥ कपित्थं फलविशेषः ॥ वृद्धविब्बो दुवासू इति यावत् (?) । इन्द्रमहकामुकः काकः । 'इन्द्रमह काकपोदओ विभ' इति पाठो व्यक्तार्थ एव ॥ Page #160 -------------------------------------------------------------------------- ________________ मृच्छकटिके विदूषकः - अरे दासीए पुत्ता, गिम्हे । (क) चेट : – (सहासम् 1) भले, हि हि । (ख) विदूषकः— (स्वगतम् ।) किं दाणिं एत्थ कहिस्सम् । (विचिन्त्य ।) भोदु । चारुदत्तं गदुभ पुच्छिस्सम् । ( प्रकाशम् 1) अरे, मुहुत्तअं चिट्ठ । (चारुदत्तमुपसृत्य ।) भो वअस्स, पुच्छिस्सं दाव, कस्सि काले चूआ मोलेन्ति । (ग) १३८ - चारुदत्तः — मूर्ख, वसन्ते । विदूषकः - (चेटमुपगम्यं ।) मुक्ख, वसन्ते । (घ ) चेट : - दुदिअ दे पण्हं दशम् । शुशमिद्धाणं गामाणं का लक्खअं कलेदि । (ङ) विदूषकः - अरे, रच्छा । (च) चेट: – (सहासम् ।) अले, हि हि । (छ) विदूषकः - भोदु । संसए पडिदहि । ( विचिन्त्य ।) भोदु । चारुदत्तं पुणो वि पुच्छिस्सम् । ( ज ) ( पुनर्निवृत्य चारुदत्तं तथैवदाहरति ।) (क) अरे दास्याः पुत्र, ग्रीष्मे । (ख) अरे, नहि नहि । - (ग) किमिदानीमत्र कथयिष्यामि । भवतु । चारुदत्तं गत्वा प्रक्ष्यामि । अरे, मुहूर्तकं तिष्ठ । भो वयस्य, प्रक्ष्यामि तावत्, कस्मिन्काले चूता मुकुलिता भवन्ति । (घ) मूर्ख, वसन्ते । (ङ) द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणां का रक्षां करोति । (च) अरे, रथ्या । (छ) अरे, नहि नहि । (ज) भवतु । संशये पतितोऽस्मि । भवतु । चारुदत्तं पुनरपि प्रक्ष्यामि । Page #161 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। १३९ चारुदत्तः-वयस्य, सेना। विदपक:-(चेटमुपगम्य ।) अरे दासीए पुत्ता, सेणा । (क) चेट:-अले, दुवे वि एक्करिंश कदुअ शिग्धं भणाहि । (ख) विदूषकः-सेणावसन्ते । (ग) . चेटः-णं पलिवत्तिअ भणाहि । (घ) विषक:-(कायेन परिवृत्य । ) सेणावसन्ते । (ङ) चेट:-अले मुक्ख बडुका, पदाइं पलिवत्तावेहि । (च) विदूषकः-(पादौ परिवर्त्य ।) सेणावसन्ते । (छ) विटा-- अले मुक्ख, अक्खलपदाइं पलिवत्तावेहि । (ज) विदूषकः-(विचिन्त्य ।) वसन्तसेणा । (झ) चेट:-एशा शा आअदा । (ब) विदूषकः-ता जाव चारुदत्तस्स णिवेदेमि । (उपसृत्य ।) भो चारुदत्त, धणिओ दे आअदो । (ट) चारुदत्तः कुतोऽस्सत्कुले धनिकः । विदूषकः-जइ कुले णत्थि, ता दुवारे अस्थि । एसा वसन्तसेणा आअदा । (ठ) . (क) अरे दास्याः पुत्र, सेना। (ख) अरे, द्वे अप्येकस्मिन्कृत्वा शीघ्रं भण। (ग) सेनावसन्ते । (घ) ननु परिवर्त्य भण। (ङ) सेनावसन्ते । (च) अरे मूर्ख बटुक, पदे परिवर्तय । (छ) सेनावसन्ते । (ज) अरे मूर्ख अक्षरपदे परिवर्तय । (झ) वसन्तसेना । (ब) एषा सागता । (ट) तद्यावच्चारुदत्तस्य निवेदयामि । भो चारुदत्त, धनिकस्त आगतः । (ठ) यदि कुले नास्ति, तद्वारेऽस्ति । एषा वसन्तसेनागता । Page #162 -------------------------------------------------------------------------- ________________ मृच्छकटिके चारुदत्तः-वयस्य, किं मां प्रतारयसि । विदूषकः-जइ मे वअणे ण पत्तिआअसि, ता एवं कुम्भीलअं पुच्छ । अरे दासीए पुत्ता कुम्भीलअ, उवसप्प । (क) चेटः-(उपसृत्य ।) अन्ज, वन्दामि । (ख) चारुदत्तः–भद्र, स्वागतम् । कथय सत्यं प्राप्ता वसन्तसेना । चेटः-एशा शा आअदा वशन्तशेणा । (ग) चारुदत्तः - (सहर्षम् ।) •भद्र, न कदाचित्प्रियवचनं निष्फलीकृतं मया । तगृह्यतां पारितोषिकम् । (इत्युत्तरीयं प्रयच्छति ।) चेटः-(गृहीत्वा प्रणम्य सपरितोषम् ।) जाव , अज्ज आए णिवेदेमि । (घ) (इति निष्कान्तः ।) विदूषकः-भो, अवि जाणासि, किंणिमित्तं ईदिसे दुद्दिणे आअदेत्ति । (ङ) चारुदत्तः-वयस्य, न सम्यगवधारयामि । विदूषकः-मए जाणिदम् । अप्पमुल्ला रअणावली, बहुमुल्लं सुवस्सभण्डअं ति ण परितुट्टा अवरं मग्गिदुं आअदा । (च) चारुदत्तः-(खगतम् ।) परितुष्टा यास्यति । (क) यदि मे वचने न प्रत्ययसे, तदिमं कुम्भीलकं पृच्छ । अरे दास्याः पुत्र कुम्भीलक, उपसर्प । (ख) आर्य, वन्दे । (ग) एषा सागता वसन्तसेना । (घ) यावदार्याया निवेदयामि । (ङ) भोः, अपि जानासि, किंनिमित्तमीदृशे दुर्दिन आगतेति । (च) मया ज्ञातम् । अल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डमिति न परितुष्टापरं याचितुमागता । Page #163 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। (ततः प्रविशत्युज्ज्वलाभिसारिकावेशेन वसन्तसेना, सोत्कण्ठा छत्रधारिणी, विटश्च ।) विटः-(वसन्तसेनामुद्दिश्य ।) अपद्मा श्रीरेषा प्रहरणमनङ्गस्य ललितं कुलस्त्रीणां शोको मदनवरवृक्षस्य कुसुमम् । सलीलं गच्छन्ती रतिसमयलज्जाप्रणयिनी रतिक्षेत्रे रङ्गे प्रियपथिकसाथैरनुगता ॥ १२ ॥ वसन्तसेने, पश्य पश्य । गर्जन्ति शैलशिखरेषु विलम्बिबिम्बा • ___ मेघा वियुक्तवनिताहृदयानुकाराः । येषां रवेण सहसोत्पतितैर्मयूरैः ___ खं वीज्यते मणिमयैरिव तालवृन्तैः ॥ १३ ॥ अपि च । पकक्लिन्नमुखाः पिबन्ति सलिलं धाराहता दर्दुराः कण्ठं मुञ्चति बर्हिणः समदनो नीपः प्रदीपायते । संन्यासः कुलदूषणैरिव जनैर्मेधैर्वृतश्चन्द्रमा “विद्युन्नीचकुलोद्गतेव युवतिर्नैकत्र संतिष्ठते ॥ १४ ॥ वसन्तसेना-भाव, सुड दे भणिदम् । (क) एषा हि मूढे निरन्तरपयोधरया मयैव ___ कान्तः सहाभिरमते यदि किं तवात्र । मां गर्जितैरिति मुहुर्विनिवारयन्ती मार्ग रुणद्धि कुपितेव निशा सपत्नी ॥ १५॥ (क) भाव, सुष्ठु ते भणितम् । पण्हं प्रश्नम् ॥ मुण्डे मस्तके । गोड्डु पादम् ॥ अपनेति । एषा वसन्तसेनेति संनिकर्षेण । लज्जाप्रणयिनीत्यत्र संधावचामित्यादिनाकारलोपः (१) ॥ १२ ॥ गर्जन्तीति ॥ १३ ॥ पङ्केति । कण्ठं मुश्चतीति । 'कण्ठो गले गलध्वाने' इति कोशः । लावण्ययोगवान् पूर्व कण्ठं मुञ्चतीत्युत्प्रेक्षा (2) ॥ १४ ॥ मूढे इति । मूढे इति वसन्तसेनायाः साक्षेपसंबोधनम् । पयोधरो मेघः, स्तनौ च ॥ १५ ॥ Page #164 -------------------------------------------------------------------------- ________________ १४२ मृच्छकटिके P विटः - भवतु । एवं तावत् । उपालभ्यतां तावदियम् । वसन्तसेना-भाव, किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया । पश्यतु भावः । मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा । गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥ विट: - वसन्तसेने, पश्य पश्य । अयमपरः पवनचपलवेगः स्थूलधाराशरौघः स्तनितपटहनादः स्पष्टविद्युत्पताकः । हरति करसमूहं खे शशाङ्कस्य मेघो नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥ १७ ॥ वसन्तसेना - एवं णेदम् । ता कधं एसो अवरो । ( क ) एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै गर्जद्भिः सतडिद्बलाकशबलैर्मेधैः सशल्यं मनः । し तत्कि प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् || १८ || विटः – वसन्तसेने, एवमेतत् । इदमपरं पश्य । बलाका पाण्डुरोष्णीषं विद्युदुत्क्षिप्तचामरम् । मत्तवारणसारूप्यं कर्तुकाममिवाम्बरम् ॥ १९ ॥ वसन्तसेना-भाव, पेक्ख पेक्ख । (ख) एतैरार्द्रतमालपत्रमलिनैरापीतसूर्य नभो वल्मीका ः शरताडिता इव गजाः सीदन्ति धाराहताः । विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंचारिणी ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हता ॥ २० ॥ (क) एवं न्विदम् । तत्कथमेषोऽपरः । (ख) भाव, पश्य पश्य । मेघा इति ॥ १६ ॥ अयमपर इति शत्रोः पुनर्मध्य इत्यर्थात् । पवनेति । करसमूहं अंशु - राजग्राह्यभागौ ॥ १७ ॥ एतैरिति । प्रोषितभर्तृशब्दो न नित्यः समासान्त इति 'नवृतश्च' इति कप् ॥ १८ ॥ बलाकेति ॥ १९ ॥ एतैरिति ॥ २० ॥ Page #165 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। विटः–वसन्तसेने, पश्य पश्य । एते हि विद्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः । शक्राज्ञया वारिधराः सधारा गां रूप्यरज्ज्वेव समुद्धरन्ति ॥ २१ ॥ अपि च पश्य । महावाताध्मातैर्महिषकुलनीलैर्जलधरै श्चलविद्युत्पक्षैर्जलधिभिरिवान्तःप्रचलितैः । इयं गन्धोदामा नवहरितशष्पाङ्कुरवती धरा धारापातैर्मणिमयशरैर्भिद्यत इव ॥ २२ ॥ वसन्तसेना-भाव, एसो अवरो । (क) एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः । हंसैरुज्झितपङ्कजैरतितरां सोबॅगमुद्वीक्षितः कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥ २३ ॥ विटः-एवमेतत् । तथा हि पश्य । निष्पन्दीकृतपद्मषण्डनयनं नष्टक्षपावासरं विद्युद्भिः क्षणनष्टदृष्टतिमिरं प्रच्छादिताशामुखम् । निश्चेष्टं स्वपितीव संप्रति पयोधारागृहान्तर्गतं स्फीताम्भोधरधामनैकजलदच्छत्रापिधानं जगत् ॥ २४ ॥ वसन्तसेना-भाव, एव्वं णेदम् । ता पेक्ख पेक्ख । (ख) (क) भाव, एषोऽपरः। (ख) भाव, एवं विदम् । तत्पश्य पश्य । एत इति । कक्षा मध्यबन्धनम् । गां भूमिम् ॥ २१ ॥ महेति । शष्पाकुराः संलग्नशरतुल्याः ॥ २२ ॥ एहीति । मेचकाः इयामाः ॥ निष्पन्दीति ॥२४॥ Page #166 -------------------------------------------------------------------------- ________________ मृच्छकटिके गता नाशं तारा उपकृतमसाधाविव जने वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः । प्रकामान्तस्तप्तं त्रिदशपतिशस्त्रस्य शिखिना द्रवीभूतं मन्ये पतति जलरूपेण गगनम् ॥ २५ ॥ अपि च पश्य । उन्नमति नमति वर्षति गर्जति मेघः करोति तिमिरौघम् । प्रथमश्रीरिव पुरुषः करोति रूपाण्यवेकानि ॥ २६॥ विटः–एवमेतत् । विद्युद्भिवलतीव संविहसतीवोच्चैबलाकाशतै माहेन्द्रेण विवल्गतीव धनुषा धाराशरोद्गारिणा । विस्पष्टाशनिनिखनेन रसतीवाघूर्णतीवानिलै नीलैः सान्द्रमिवाहिभिर्जलधरैबूंपायतीवाम्बरम् ॥ २७ ॥ वसन्तसेनाजलधर निर्लज्जस्त्वं यन्मां दयितस्य वेश्म गच्छन्तीम् । स्तनितेन भीषयित्वा धाराहस्तैः परामृशसि ॥ २८ ॥ भोः शक्र, किं ते ह्यहं पूर्वरतिप्रसक्ता यत्त्वं नदस्यम्बुदसिंहनादैः । न युक्तमेतत्प्रियकाजिताया __ मार्ग निरोद्धं मम वर्षपातैः ॥ २९ ॥ * अपि च । यद्वदहल्याहेतोमषा वदसि शक गौतमोऽस्मीति । तद्वन्ममापि दुःखं निरपेक्ष निवार्यतां जलदः ॥ ३० ॥ गता इति । गगनं जलरूपेण द्रवीभूतं पतति । त्रिदशपतिशस्त्रस्य वज्रस्य ॥ २५ ॥ उन्नमतीति ॥ २६ ॥ विधुद्भिरिति ॥ २७ ॥ जलधरेति ॥ २८ ॥ किं त इति । रतिप्रसक्ता संभोगेन प्रसका । प्रियेण कातितायाः ॥ २९ ॥ यद्वदिति । हे शक्र, यथा अहल्याया अप्राप्तिदुःखेन गौत Page #167 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । वर्ष अपि च । गर्ज वा न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ॥ ३१ ॥ यदि गर्जति वारिधरो गर्जतु तन्नाम निष्ठुराः पुरुषाः । अयि विद्युत्प्रमदानां त्वमपि च दुःखं न जानासि ॥ ३२ ॥ विटः - भवति, अलमलमुपालम्भेन । उपकारिणी तवेयम् । ऐरावतोरसि चलेव सुवर्णरज्जुः शैलस्य मूर्ध्नि निहितेव सिता पताका । P १४५ वा शक्र मुञ्च वा शतशोऽशनिम् । आखण्डलस्य भवनोदरदीपिकेय माख्याति ते प्रियतमस्य हि संनिवेशम् ॥ ३३ ॥ वसन्तसेना – भाव, एव्वं तं ज्जेव एदं गेहम् । (क) विटः — सकलकलाभिज्ञाया न किंचिदिह तवोपदेष्टव्यमस्ति । तथापि स्नेहः प्रलापयति । अत्र प्रविश्य कोपोऽत्यन्तं न कर्तव्यः । यदि कुप्यसि नास्ति रतिः कोपेन विनाथवा कुतः कामः । कुप्य च कोपय च त्वं प्रसीद च त्वं प्रसादय च कान्तम्॥३४॥ भवतु । एवं तावत् । भो भोः, निवेद्यतामार्यचारुदत्ताय । एषा फुलकदम्वनी परभौ काले घनोद्भासिते कान्तस्यालयमागता समदना हृष्टा जलार्द्रालिका | विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दम प्रक्षालयन्ती स्थिता ॥ ३५ ॥ चारुदत्तः—(आकर्ण्य) वयस्य, ज्ञायतां किमेतदिति । (क) भाव, एवं तदेवैतद्देहम् । 1 मोऽस्मीत्यसत्यं ब्रूषे । हे निरपेक्ष परपीडानभिज्ञ, त[द्व]न्ममापि दुःख जानीहीलर्थात् । ततः किं कर्तुमुचितमित्याह – निवार्यतामिति । प्रियभवनगमनं प्रति विरोधकत्वादित्याशयः ॥ ३० ॥ गर्जेति ॥ ३१ ॥ यदीति ॥ ३२ ॥ ऐरावत इति ॥ ३३ ॥ यदीति ॥ ३४ ॥ एषेति ॥ ३५ ॥ साटोपेति । मृ० १३ Page #168 -------------------------------------------------------------------------- ________________ मृच्छकटि विदूषकः - जं भवं आणवेदि । ( वसन्तसेनामुपगम्य । सादरम् ।) सोत्थि भोदीए । (क) बसन्तसेना – अज्ज, वन्दामि । साअं अज्जस्स । ( विटं प्रति ।) भाव, एसा छत्तधारिआ भावस्स ज्जेव भोदु । (ख) विट: - (स्वगतम् ।) अनेनोपायेन निपुणं प्रेषितोऽस्मि । (प्रकाशम् ।) एवं भवतु । भवति वसन्तसेने, साटोप कूटकपटानृतजन्मभूमेः शाठ्यात्मकस्य रतिकेलिकृतालयस्य । वेश्यापणस्य सुरतोत्सव संग्रहस्य दाक्षिण्यपण्यमुखनिष्क्रयसिद्धिरस्तु ॥ ३६ ॥ ( इति निष्क्रान्तो विट: 1 ) १४६ वसन्तसेना - अज्ज मित्तेअ, कहिं तुम्हाणं जूदिअरो । ( ग ) विदूषकः - (स्वगतम् ) ही ही भो, जूदिअरो त्ति भणन्तीए अलंकिदो पिअवअस्सो । (प्रकाशम् ) भोदि, एसो क्खु सुक्खरुक्खवाडिआए । (घ) - वसन्तसेना – अज्ज, का तुम्हाणं सुक्खरुक्खवाडिआ वुचदि । (ङ) (क) यद्भवानाज्ञापयति । स्वस्ति भवत्यै । (ख) आर्य, वन्दे | स्वागतमार्यस्य । भाव, एषा छत्रधारिका भावस्यैव भवतु । (ग) आर्य मैत्रेय, कुत्र युष्माकं द्यूतकरः । (घ) आश्चर्ये भोः, द्यूतकर इति भणन्त्यालंकृतः प्रियवयस्यः । भवति, एष खलु शुष्कवृक्षवाटिकायाम् । (ङ) आर्य, का युष्माकं शुष्कवृक्षवाटिकोच्यते । आटोपो दम्भः, कूटं माया, कपटं छद्म, अनृतं मृषाभाषणम् । निह्नवप्राकट्यभेदाकूटकपटयोर्भेदः । एतेषां जन्मभूमेः । वेश्यापणो वेश्याव्यवहारः । व्यज्यकेत्यर्थः (?) । दाक्षिण्यपण्यप्रधानं निष्क्रयो मूल्यम् ॥ ३६ ॥ अपि पारयिष्यामि ॥ • Page #169 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। १४७ विदूषकः-भोदि, जहिं ण खाईअदि ण पीईअदि । (क) (वसन्तसेना स्मितं करोति ।) विदूषकः-ता पविसदु भोदी । (ख) .. वसन्तसेना-(जनान्तिकम् ।) एत्थ पविसिअ किं मए भणिदव्वम् । (ग) चेटी-जूदिअर, अवि सुहो दे पदोसो त्ति । (घ) वसन्तसेना-अवि पारइस्सम् । (ङ) चेटी-अवसरो जेव पारइस्सदि । (च) विदूषकः—पविसदु भोदी । (छ) वसन्तसेना-(प्रविश्योपसृत्य च । पुष्पैस्ताडयन्ती ।) अइ जूदिअर, अवि सुहो दे पदोसो । (ज) चारुदत्तः—(अवलोक्य ।) अये, वसन्तसेना प्राप्ता । (सहर्ष मुत्थाय ।) अयि प्रिये, . सदा प्रदोषो मम याति जाग्रतः ___ सदा च मे निश्वसतो गता निशा । त्वया समेतस्य विशाललोचने ममाद्य शोकान्तकरः प्रदोषकः ॥ ३७॥ तत्स्वागतं भवत्यै । इदमासनम् । अत्रोपविश्यताम् । (क) भवति, यत्र न खाद्यते न पीयते । (ख) तस्मात्प्रविशतु भवती। (ग) अत्र प्रविश्य किं मया भणितव्यम् । (घ) द्यूतकर, अपि सुखस्ते प्रदोष इति । (ङ) अपि पारयिष्यामि । (च) अवसर एव पारयिष्यति । (छ) प्रविशतु भवती। (ज) अयि द्यूतकर, अपि सुखस्ते प्रदोषः । Page #170 -------------------------------------------------------------------------- ________________ १४८ मृच्छकटिके विदूषकः-इदं आसणम् । उवविसदु भोदी । (क) __(वसन्तसेनासीना । ततः सर्व उपविशन्ति ।) चारुदत्तः-वयस्य, पश्य पश्य । वर्षोदकमुद्रिता श्रवणान्तविलम्बिना कदम्बेन । एकः स्तनोऽभिषिक्तो नृपसुत इव यौवराज्यस्थः ॥ ३८ ॥ तद्वयस्य, क्लिन्ने वाससी वसन्तसेनायाः । अन्ये प्रधानवाससी समुपनीयतामिति । विदूषकः-जं भवं आणवेदि । (ख) .. चेटी-अज मित्तेअ, चिट्ठ तुमम् । अहं जेव अजअं सुस्सूसइस्सम् । (ग) (तथा करोति ।) विदषक:-(अपवारितकेन ।) भो वअस्स, पुच्छामि दाव तत्थभोदि किं पि । (घ) चारुदत्तः-एवं क्रियताम् । विदूषकः--(प्रकाशम् ।) अध किंणिमित्तं उण ईदिसे पणट्टच. न्दालोए दुद्दिणअन्धआरे आअदा भोदी । (ङ) चेटी-अजए, उजुओ बम्हणो । (च) वसन्तसेना-णं णिउणोत्ति भणाहि । (छ) (क) इदमासनम् । उपविशतु भवती । (ख) यद्भवानाज्ञापयति । (ग) आर्य मैत्रेय, तिष्ठ त्वम् । अहमेवार्या शुश्रूषयिष्यामि । (घ) भो वयस्य, पृच्छामि तावत्तत्रभवतीं किमपि । . (ङ) अथ किंनिमित्तं पुनरीदृशे प्रनष्टचन्द्रालोके दुर्दिनान्धकार आगता भवती। (च) आर्ये, ऋजुको ब्राह्मणः । (छ) ननु निपुण इति भण । सदेति ॥ ३७ ॥ वर्षोंदकमिति ॥ ३८ ॥ आआविओ आचार्य उपदेष्टा (!)। Page #171 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । १४९ चेटी-एसा क्खु अजआ एव्वं पुच्छिदं आअदा-'केत्तिअं ताए रअणावलीए मुल्लं' त्ति । (क) विदूषकः-(जनान्तिकम् ।) भो, भणिदं मए, जधा अप्पमुल्ला रअणावली, बहुमुल्लं सुवण्णभण्डअम् । ण परितुट्टा । अवरं मग्गिदुं आअदा । (ख) चेटी—सा क्खु अजआए अत्तणकेरकेत्ति भणिअ जूदे हारिदा । सो अ सहिओ राअवात्थहारी ण जाणीअदि कहिं गदो त्ति । (ग) विदूषकः-भौदि, मन्तिदं जेव मन्तीअदि । (घ) चेटी-जाव सो अण्णेसीअदि ताव एवं जेव गेण्ह सुवण्णभण्डअम् । (ङ) (इति दर्शयति ।) (विदूषको विचारयति ।) चेटी–अदिमेत्तं अजो णिज्झाअदि । ता किं दिट्टपुरुब्वो दे । (च) विदूषकः–भोदि, सिप्पकुसलदाए ओबन्धेदि दिट्ठिम् । (छ) चेटी-अज, वञ्चिदोसि दिट्टीए । तं जेव एवं सुवण्णभण्डअम् । (ज) (क) एषा खल्वार्या एवं प्रष्टुमागता-'कियत्तस्या रत्नावल्या मूल्यम्' इति । (ख) भोः, भणितं मया, यथाल्पमूल्या रत्नावली, बहुमूल्यं सुवर्णभाण्डम् । न परितुष्टा । अपरं याचितुमागता । (ग) सा खल्वार्यया आत्मीयेति भणित्वा द्यूते हारिता । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत गति । (घ) भवति, मन्त्रितमेव मन्त्र्यते । (ङ) यावत्सोऽन्विष्यते तावदिदमेव गृहाण सुवर्णभाण्डम् । (च) अतिमात्रमार्यो निध्यायति । तत्कि दृष्टपूर्व ते । (छ) भवति, शिल्पकुशलतयावबध्नाति दृष्टिम् । (ज) आर्य, वञ्चितोऽसि दृष्टया । तदेवेदं सुवर्णभाण्डम् । Page #172 -------------------------------------------------------------------------- ________________ मृच्छकटिके विदूषकः - ( सहर्ष 1) भो वअस्स, तं ज्जेव एवं सुवण्णभण्डअम्, जं अम्हाणं गेहे चोरेहिं अवहिदम् । (क) १५० चारुदत्तः – वयस्य, योऽस्माभिश्चिन्तितो व्याजः कर्तुं न्यासप्रतिक्रियाम् । स एव प्रस्तुतोऽस्माकं किंतु सत्यं विडम्बना ॥ ३९॥ विदूषकः - भो वअस्स, सच्चं सबामि बम्हणेण । (ख) चारुदत्तः - प्रियं नः प्रियम् । विदूषकः - ( जनान्तिकम् 1) भो, पुच्छामि गं कुदो एवं समासादिति । (ग) . चारुदत्तः ― को दोषः । - 1 विदूषकः - (चेट्याः कर्णे ) एव्वं विअ । (घ) चेटी (विदूषकस्य कर्णे) एव्वं विअ । (ङ) चारुदत्तः — किमिदं कथ्यते । किं वयं बाह्याः । विदूषकः - ( चारुदत्तस्य कर्णे ।) एव्वं विअ । (च) चारुदत्तः — भद्रे, सत्यं तदेवेदं सुवर्णभाण्डम् | चेटी- - अज्ज, अध इं । (छ) । - चारुदत्तः -- भद्रे, न कदाचित्प्रियनिवेदनं निष्फलीकृतं मया । (क) भो वयस्य, तदेवेदं सुवर्णभाण्डम्, यदस्माकं गृहे चौरैरपहृतम् । (ख) भो वयस्य, सत्यं शपे ब्राह्मण्येन । (ग) भोः, पृच्छामि ननु कुत इदं समासादितमिति । (घ) एवमिव । (ङ) एवमिव । (च) एवमिव । (छ) आर्य, अथ किम् । प्रेष्यतां भुज्यताम् (?) य इति । किं तु स एव व्याजो विडम्बनास्माकं प्रस्तुत आरब्धा ॥ ३९ ॥ अथवा सत्यमेवेदम् । अथवेति प्रकरणात्प्रतीयते । बम्हणेण Page #173 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः । १५१ तगृह्यतां पारितोषिकमिदमङ्गुलीयकम् । (इत्यनङ्गुलीयकं हस्तमवलोक्य लन्नां नाटयति ।) वसन्तसेना-(आत्मगतम् ।) अदो जेव कामीअसि । (क) चारुदत्तः-(जनान्तिकम् ।) भोः, कष्टम् । धनैर्वियुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत् । यस्य प्रतीकारनिरर्थकत्वा कोपप्रसादा विफलीभवन्ति ॥ ४० ॥ अपि च । . पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम् । सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च ॥ ४१ ॥ अपि च । शून्यैगृहैः खलु समाः पुरुषा दरिद्राः कूपैश्च तोयरहितैस्तरुभिश्च शीर्णैः । यदृष्टपूर्वजनसंगमविस्मृताना मेवं भवन्ति विफलाः परितोषकालाः ।। ४२ ॥ विदूषकः-भो, अलं अदिमेत्तं संतप्पिदेण । (प्रकाशं सपरिहासम् ।) भोदि, समप्पीअदु ममकेरिआ ण्हाणसाडिआ । (ख) वसन्तसेना-अज्ज चारुदत्त, जुत्तं णेदं इमाए रअणावलीए इमं जणं तुलइदुम् । (ग) (क) अत एव काम्यसे । (ख) भोः, अलमतिमात्रं संतापितेन । भवति, समर्प्यतां मम स्नानशाटिका। (ग) आर्य चारुदत्त, युक्तं नेदमनया रत्नावल्या इमं जनं तूलयितुम् । ब्राह्मणेन ॥ धनैरिति ॥ ४० ॥ पक्षेति ॥४१॥ शून्यैरिति । बट्ट. टेति । यतो यस्मादृष्टपूर्वस्य जनस्य संगमेनोत्तरलतया वर्तमानखदैन्यविस्मृतानां विस्मरणवतां पुंसाम् ॥ ४२ ॥ मत्संबन्धिनी स्नानशाटिका ॥ तूलयितुमिति । लुब्धालुब्धजिज्ञासया श(ब)हुमूल्याया रत्नावल्या अल्पमूल्यसुवर्ण Page #174 -------------------------------------------------------------------------- ________________ १५२ मृच्छकटिके चारुदत्तः—(सविलक्षस्मितम् ।) वसन्तसेने, पश्य पश्य । कः श्रद्धास्यलि भूतार्थं सर्वो मां तूलयिष्यति । शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ॥ ४३ ॥ विदूषकः-हले, किं भोदीए इध जेव सुविदव्वम् । (क) चेटी-(विहस्य ।) अज्ज मित्तेअ, अदिमेत्तं दाणिं उजुअं अत्ताणों दंसेसि । (ख) विदूषकः-भो वअस्स, एसो क्खु ओसारअन्तो विअ सुहोवविट्ट जणं पुणोवि वित्थारिवारिधाराहिं पविट्टो पजण्णो । (ग) चारुदत्तः-सम्यगाह भवान् । अमूर्हि भित्त्वा जलदान्तराणि पान्तराणीव मृणालसूच्यः । पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥ ४४ ॥ अपि च । धाराभिरार्यजनचित्तसुनिर्मलाभि श्वण्डाभिरर्जुनशरप्रतिकर्कशाभिः । मेघाः स्रवन्ति बलदेवपटप्रकाशाः शक्रस्य मौक्तिकनिधानमिवोद्विरन्तः ॥ ४५ ॥ प्रिये, पश्य पश्य । एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः __ संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः । (क) चेटि, किं भवत्या इहैव सुप्तव्यम् । (ख) आर्य मैत्रेय, अतिमात्रमिदानीमृजुमात्मानं दर्शयसि । (ग) भो वयस्य, एष खल्वपसारयन्निव सुखोपविष्टं जनं पुनरपि विस्तारिवारिधाराभिः प्रविष्टः पर्जन्यः। भाण्डस्य कृते योगात् ॥ क इति ॥ ४३ ॥ अमूरिति ॥ ४४ ॥ धाराभिः Page #175 -------------------------------------------------------------------------- ________________ पञ्चमोऽङ्कः। ... १५३ एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता रक्ता कान्तमिवाम्बरं प्रियतमा विद्युत्समालिङ्गति ॥ ४६॥ (वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति ।) चारुदत्तः-(स्पर्श नाटयन्प्रत्यालिङ्गय ।) भो मेघ गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे। संस्पर्शरोमाञ्चितजातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥ ४७ ॥ विदूषकः-दासीए पुत्त दुद्दिण, अणज्जो दाणिं सि तुमम् , जं अत्तभोदिं विज्जुआए भायावेसि । (क) चारुदत्तः—वयस्य, नार्हस्युपालब्धुम् । वर्षशतमस्तु दुर्दिनमविरतधारं शतहदा स्फुरतु । . अस्मद्विधदुर्लभया यदहं प्रियया परिष्वक्तः ॥ ४८ ।। अपि च । वयस्य, धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् । आद्रोणि मेघोदकशीतलानि गात्राणि गात्रेषु परिष्वजन्ति ॥ ४९ ॥ प्रिये वसन्तसेने, स्तम्भेषु प्रचलितवेदिसंचयान्तं शीर्णत्वात्कथमपि धार्यते वितानम् । (क) दास्याः पुत्र दुर्दिन, अनार्य इदानीमसि त्वम्, यदभवतीं विधुता भीषयसि। रिति ॥ ४५ ॥ एतैरिति । वर्णकं विलेपनम् ॥ ४६ ॥ भो मेघेति ॥ ४७ ॥ वर्षशतमिति । अस्मद्विधदुर्लभया । दरिद्रस्य वेशावाप्तिसंभवात् ॥ ४८ ॥ धन्यानीति ॥ ४९ ॥ स्तम्भेष्वित्यादि । प्रकृतिच्छन्दसा । वितानं Page #176 -------------------------------------------------------------------------- ________________ १५४ मृच्छकटिके एषा च स्फुटितसुधाद्रवानुलेपा त्सक्लिन्ना सलिलभरेण चित्रभित्तिः ॥ ५० ॥ (ऊर्ध्वमवलोक्य ।) अये इन्द्रधनुः । प्रिये, पश्य पश्य । . विद्युजिह्वेनेदं महेन्द्रचापोच्छ्रितायतभुजेन । . जलधरविवृद्धहनुना विजृम्भितमिवान्तरीक्षेण ॥ ५१ ॥ तदेहि । अभ्यन्तरमेव प्रविशावः । (इत्युत्थाय परिकामति ।) तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् । संगीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ॥ ५२ ॥ (इति निष्कान्ताः सर्वे ।) दुर्दिनो नाम पञ्चमोऽङ्कः। न्द्रातपः ॥ ५० ॥ विद्युदिति । आर्या । अनया च वेतालादिभयानकरूपवर्णनम् ॥ ५१ ॥ तालीविति । संगीतवीणा इव धाराः ॥ ५२ ॥ इति दुर्दिनो नाम पञ्चमोऽङ्कः ॥ Page #177 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। (ततः प्रविशति चेटी।) चेटी-कधं अज्ज वि अजआ ण विवुज्झदि । भोदु । पविसिअ पडिबोधइस्सम् । (क) (इति नाट्येन परिक्रामति ।) (ततः प्रविशत्याच्छादितशरीरा प्रसुप्ता वसन्तसेना ।) चेटी—(निरूप्य) उत्थेदु उत्थेदु अजआ । पभादं संवुत्तम् । (ख) वसन्तसेना-(प्रतिबुद्धय ।) कधं रत्ति जेव पभादं संवुत्तम् । (ग) चेटी-अम्हाणं एसो प्रभादो । अजआए उण रत्ति जेव । (घ) वसन्तसेना-हजे, कहिं उण तुम्हाणं जूदिअरो । (ङ) चेटी-अजए, वडमाणअं समादिसिअ पुप्फकरण्डअं जिष्णुजाणं गदो अजचारुदत्तो । (च) वसन्तसेना-किं समादिसिअ । (छ) चेटी-जोएहि रात्तीए पवहणम् , वसन्तसेना गच्छदु त्ति । (ज) वसन्तसेना-हजे, कहिं मए गन्तव्यम् । (झ) (क) कथमद्याप्यार्या न विबुध्यते । भवतु । प्रविश्य प्रतिबोधयिष्यामि । (ख) उत्तिष्ठतूत्तिष्ठत्वार्या । प्रभातं संवृत्तम् । (ग) कथं रात्रिरेव प्रभातं संवृत्तम् । (घ) अस्माकमेतत्प्रभातम् । आर्यायाः पुना रात्रिरेव । (ङ) चेटि, कुतः पुनर्युष्माकं द्यूतकरः। (च) आर्ये, वर्धमानकं समादिश्य पुष्पकरण्डकं जीर्णोद्यानं गत आर्यचारुदत्तः । (छ) किं समादिश्य । (ज) योजय रात्रौ प्रवहणम् , वसन्तसेना गच्छत्विति । (झ) चेटि, कुत्र मया गन्तव्यम् । जोएहि योजय । अपयत्तं अपर्याप्तम् (?) । यदृच्छासंबन्धि (?) । एतेन नृच्छ Page #178 -------------------------------------------------------------------------- ________________ १५६ ___ मृच्छकटिके चेटी–अजए, जहिं चारुदत्तो । (क) वसन्तसेना-(चेटीं परिष्वज्य ।) सुट्ठ ण निज्झाइदो रात्तीए । ता अज पच्चक्खं पेक्खिस्सम् । हजे, किं पविट्टा अहं इह अब्भन्तरचदुस्सालअम् । (ख) चेटी—ण केवलं अन्भन्तरचदुस्सालअम् । सव्वजणस्स विहिअअं पविट्टा । (ग) वसन्तसेना-अवि संतप्पदि चारुदत्तस्स परिअणो । (घ) चेटी-संतप्पिस्सदि । (ङ) वसन्तसेना-कदा । (च) चेटी-जदोअजआ गमिस्सदि । (छ) वसन्तसेना-तदो मए पढमं संतप्पिदव्वम् । (सानुनयम् ।) हळे, गेण्ह एवं रअणावलिम् । मम बहिणिआए अजाधूदाए गदुअ समप्पेहि । भणिदव्यं च-'अहं सिरिचारुदत्तस्स गुणणिजिदा दासी, तदा तुम्हाणं पि । ता एसा तुह जेव कण्ठाहरणं होदु रअणावली । (ज) (क) आर्य, यत्र चारुदत्तः । (ख) चेटि, सुष्ठु न निध्यातो रात्रौ । तदद्य प्रत्यक्षं प्रेक्षिष्ये । चेटि, किं प्रविष्टाहमिहाभ्यन्तरचतुःशालकम् । (ग) न केवलमभ्यन्तरचतुःशालकम् । सर्वजनस्यापि हृदयं प्रविष्टा । (घ) अपि संतप्यते चारुदत्तस्य परिजनः । (ङ) संतप्स्यति । (च) कदा। (छ) यदार्या गमिष्यति । (ज) तदा मया प्रथमं संतप्तव्यम् । चेटि, गृहाणेमां रत्नावलीम् । मम भगिन्या आर्याधूतायै गत्वा समर्पय । वक्तव्यं च-'अहं श्रीचारुदत्तस्य गुणनिर्जिता दासी, तदा युष्माकमपि । तदेषा तवैव कण्ठाभरणं भवतु रत्नावली'। Page #179 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। १५७ चेटी-अज्जए, कुपिस्सदि चारुदत्तो अजाए दाव । (क) वसन्तसेना-गच्छ । ण कुपिस्सदि । (ख) चेटी—(गृहीत्वा ।) जं आणवेदि । (इति निष्क्रम्य पुनः प्रविशति ।) अजए, भणादि अजा धूदा-'अजउत्तेण तुम्हाणं पसादीकिदा । ण जुत्तं मम एवं गेण्हिदुम् । अजउत्तो जेव मम आहरणवि. सेसो त्ति जाणादु भोदी' । (ग) (ततः प्रविशति दारकं गृहीत्वा रदनिका ।) रदनिका-एहिं वच्छ, सअडिआए कीलम्ह । (घ) दारकः-(सकरुणम् ।) रदणिए, किं मम एदाए मट्टिआसअडिआए । तं जेव सोवण्णसअडिअं देहि । (ङ) रदनिका-(सनिर्वेदं निश्वस्य ।) जाद, कुदो अम्हाणं सुवण्णववहारो । तादस्स पुणो वि रिद्धीए सुवण्णसअडिआए कीलिस्ससि। ता जाव विणोदेमि णम् । अजआवसन्तसेणाआए समीवं उवसप्पिस्सम् । (उपसृत्य ।) अजए, पणमामि । (च) वसन्तसेना-रदणिए, साभदं दे । कस्स उण अअंदारओ। (क) आर्ये, कुपिष्यति चारुदत्त आर्यायै तावत् । (ख) गच्छ । न कुपिण्यति । (ग) यदाज्ञापयति । आर्ये, भणत्यार्या धूता-'आर्यपुत्रेण युष्माकं प्रसादीकृता । न युक्तं ममैतां ग्रहीतुम् । आर्यपुत्र एव ममाभरणविशेष इति जानातु भवती। (घ) एहि वत्स, शकटिकया क्रीडयावः । (ङ) रदनिके, किं ममैतया मृत्तिकाशकटिकया । तामेव सौवर्णशकटिकां देहि । (च) जात, कुतोऽस्माकं सुवर्णव्यवहारः । तातस्य पुनरपि ऋद्धया सुवर्णशकटिकया क्रीडिष्यसि । तद्यावद्विनोदयाम्येनम् । आर्यावसन्तसेनायाः समीपमुपसर्पिष्यामि । आर्ये, प्रणमामि । मृ० १४ Page #180 -------------------------------------------------------------------------- ________________ मृच्छकटिके अणलंकिदुसरीरो वि चन्दमुह आणन्देदि मम हिअअम् । (क) रदनिका – एसो क्खु अज्जचारुदत्तस्स पुत्तो रोहसेणो णाम । (ख) --- वसन्तसेना – (बाहू प्रसार्य 1) एहि मे पुत्तअ, आलिङ्ग । (इत्यङ्क उपवेश्य ।) अणुकिदं अणेण पिदुणो रुवम् । (ग) रदनिका - ण केवलं रूवम्, सीलं पि तक्केमि । एदिणा अजचारुदत्तो अत्ताणअं विणोदेदि । (घ) वसन्तसेना —— अध किंणिमित्तं एसो रोअदि । (ङ) १५८ रदनिका — एदिणा पडिवेसि अगहवइदारअकेरिआए सुवण्णसअडिआए कीलिदम् । तेण अ साणीदा । तदो उण तं मग्गन्तस्स मए इअं मट्टिआसअडिआ कदुअ दिण्णा । तदो भणादि- 'रदणिए, किं मम एदाए मट्टिआसअडिआए । तं जेव सोवण्णसअडि देहि' ति । (च) 1 वसन्तसेना - हद्धी हद्धी । अअं पि णाम परसंपत्तीए संतपदि । भअवं कअन्त, पोक्खरवत्तपडिदजलबिन्दुसरिसेहिं की - (क) रदनिके, स्वागतं ते । कस्य पुनरयं दारकः । अनलंकृतशरीरोऽपि चन्द्रमुख आनन्दयति मम हृदयम् । (ख) एष खल्वार्यचारुदत्तस्य पुत्रो रोहसेनो नाम | (ग) एहि मे पुत्रक, आलिङ्ग । अनुकृतमनेन पितू रूपम् । (घ) न केवलं रूपम्, शीलमपि तर्कयामि । एतेनार्यचारुदत्त आत्मानं विनोदयति । (ङ) अथ किंनिमित्तमेष रोदिति । (च) एतेन प्रतिवेशिक गृहपतिदारकस्य सुवर्णशकटिकया क्रीडितम् । तेन च सा नीता । ततः पुनस्तां याचतो मयेयं मृत्तिकाशकटिका कृत्वा दत्ता । ततो भणति – ' रदनिके, किं ममैतया मृत्तिकाशकटिकया । तामेव सौवर्णशकटिकां देहि' इति । कटेन प्रतिवेशिकगृहपतिदारकसंबन्धिन्या सुवर्णशकटिकया क्रीडितम् । तेन प्रति Page #181 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। १५९ लसि तुमं पुरिसभाअधेएहिं । (इति सास्रा ।) जाद, मा रोद । सोवण्णसअडिआए कीलिस्ससि । (क) दारकः-रदणिए, का एसा । (ख) वसन्तसेना-पिदुणो दे गुणणिजिदा दासी । (ग) रदनिका-जाद, अज्जआ दे जणणी भोदि । (घ) दारकः–रदणिए, अलिअं तुम भणासि । जइ अम्हाणं अजआ जणणी ता कीस अलंकिदा । (ङ) वसन्तसेना-जाद, मुद्धेण मुहेण अदिकरुणं मन्तेसि । (नाट्येनाभरणान्यवतार्य रुदती ।) एसा दाणिं दे जणणी संवुत्ता । ता गेण्ह एवं अलंकारअम् । सोवण्णसअडिअं घडावेहि । (च) दारकः-अवेहि । ण गेण्हिस्सम् । रोदसि तुमम् । (छ) वसन्तसेना-(अश्रूणि प्रमृज्य ।) जाद, ण रोदिस्सम् । गच्छ । (क) हा धिक् हा धिक् । अयमपि नाम परसंपत्त्या संतप्यते । भगवकृतान्त, पुष्करपत्रपतितजलबिन्दुसदृशैः क्रीडसि त्वं पुरुषभागधेयैः । जात मा रुदिहि । सौवर्णशकटिकया क्रीडिष्यसि । (ख) रदनिके, कैषा। (ग) पितुस्ते गुणनिर्जिता दासी । (घ) जात, आर्या ते जननी भवति । (ङ) रदनिके, अलीकं त्वं भणसि । यद्यस्माकमार्या जननी, तत्किमर्थमलंकृता। (च) जात, मुग्धेन मुखेनातिकरुणं मन्त्रयसि । एषेदानी ते जननी संवृत्ता । तद्गृहाणैतमलंकारम् । सौवर्णशकटिकां कारय । (छ) अपेहि । न ग्रहीष्यामि । रोदिषि त्वम् । वेशिगृहपतिदारकेण ॥ तव पितुर्गुणनिर्जिता दासी ॥ अलिअं अलीकम् । असत्यमिति यावत् ॥ बालहस्ताभ्यां सुवर्णपूर्णी शकटिकां दारकं च स्वयं गृहीत्वा Page #182 -------------------------------------------------------------------------- ________________ १६० मृच्छकटिके कील । (अलंकारैर्मृच्छकटिक पूरयित्वा ।) जाद, कारेहि सोवण्णसअडिअम् । (क) (इति दारकमादाय निष्कान्ता रदनिका ।) (प्रविश्य प्रवहणाधिरूढः) चेट:-लदणिए, लदणिए, णिवेदेहि अजआए वशन्तशेणाए- 'ओहालिअं पक्खदुआलए शजं पवहणं चिट्ठदि' । (ख) (प्रविश्य) रदनिका-अजए, एसो वड्डमाणओ विण्णवेदि-'पक्खदुआरए सजं पवहणं' त्ति । (ग) वसन्तसेना-हल्ले, चिट्ठदु मुहुत्तअम् । जाव अहं अत्ताणभं पसाधेमि । (घ) रदनिका-(निष्क्रम्य ।) वडमाणआ, चिट्ठ मुहुत्तअम् । जाव . अजआ अत्ताण पसाधेदि । (ङ) चेटः–ही ही भो, मए वि जाणत्थलके विशुमलिदे । ता जाव गेण्हिअ आअच्छामि । एदे णश्शालज्जुकडुआ बइल्ला । भोदु। पवहणेण जेव गदागदि कलिश्शम् । (च) (इति निष्क्रान्तश्चेटः ।) (क) जात, न रोदिष्यामि । गच्छ । क्रीड । जात, कारय सौवर्णशकटिकाम् । (ख) रदनिके, रदनिके, निवेदयार्यायै वसन्तसेनायै-'अपवारितं पक्षद्वारके सजं प्रवहणं तिष्ठति' । (ग) आर्ये, एष वर्धमानको विज्ञापयति- 'पक्षद्वारे सज्जं प्रवहणम्' इति । (घ) चेटि, तिष्ठतु मुहूर्तकम् । यावदहमात्मानं प्रसाधयामि । (ङ) वर्धमानक, तिष्ठ मुहूर्तकम् । यावदार्यात्मानं प्रसाधयति । (च) ही ही भोः, मयापि यानास्तरणं विस्मृतम् । तद्यावद्गृहीत्वागच्छामि । एते नासिकारज्जुकटुका बलीवर्दाः । भवतु । प्रवहणेनैव गतागति करिष्यामि । निष्क्रान्ता ॥ उद्घाटितं पक्षद्वारकम् (2) ॥ ही ही इत्यकस्मात्स्मरणविषयेण । जा- . Page #183 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। वसन्तसेना-हले, उवणेहि मे पसाहणम् । अत्ताण पसाधइस्सम् । (क) इति प्रसाधयन्ती स्थिता ।) (प्रविश्य प्रवहणाधिरूढः) स्थावरकश्चेट:-आण्णत्तम्हि लाअशालअशंठाणेण–'थावलआ, पवहणं गेण्हिअ पुप्फकलण्डअं जिण्णुज्जाणं तुलिदं आअच्छेहि' त्ति । भोदु । तहिं जेव गच्छामि । वहध बइल्ला, वहध । (परिक्रम्यावलोक्य च ।) कधं गामशअलेहिं लुद्धे मग्गे । किं दाणिं एत्थ कलइश्शम् । (साटोपम् ।) अले ले, ओशलध ओशलध । (आकर्ण्य ) किं भणाध-'एशे कश्शकेलके पवहणे' त्ति । एशे लाअशालअशंठाणकेलके पवहणे ति । ता शिग्धं ओशलध । (अवलोक्य ।) कधम् , एशे अवले शहिरं विअ मं पेक्खिा शहश जेव जूदपलाइदे विअ जूदिअले ओहालिअ अत्ताणसं अण्णदो अवक्कन्ते । ता को उण एशे । अधवा किं मम एदिणा । तुलिदं गमिश्शम् । अले ले गामलुआ, ओशलध ओशलध । किं भणाध-'मुहुत्त चिट्ठ । चक्कपलिवहि देहि' त्ति । अले ले, लाभशालअशंठाणकेलके हग्गे शूले चकपलिवट्टि दइश्शम् । अधवा एशे एआई तवश्शी । ता एव्वं कलेमि । एदं पवहणं अजचालुदत्तश्श रुक्खवाडिआए पक्खदु आलए थावेमि । (इति प्रवहणं संस्थाप्य ।) एशे म्हि आअदे । (ख) (इति निष्कान्तः ।) (क) चेटि, उपनय मे प्रसाधनम् । आत्मानं प्रसाधयिष्यामि । (ख) आज्ञप्तोऽस्मि राजश्यालकसंस्थानेन–'स्थावरक, प्रवहणं गृहीत्वा पुष्पकरण्डकं जीर्णोद्यानं त्वरितमागच्छ' इति । भवतु । तत्रैव गच्छामि । गत्थलके यानास्तरणकम् । णस्साकदुआ नासिकारज्ज्वा दुःसहाः । अतोऽतिक्रमः संभाव्यते । ‘णस्साकडुआ' इत्यपि पाठः। तत्र नस्याकटुका इत्यर्थः । बल्ला बलीवर्दाः ॥ (यू)तपलायित इव द्यूतकरः सभिकमिव मां दृष्ट्वा प्रच्छादितशरीरः । एतेनार्यकस्य पलायनमुपक्षिप्तम् । गामेलुआ ग्राम्याः । चक्कपरिवटिभं चक्रपरिवृत्तिम् । शूले शूरः । एआई तवस्सी एकाकी वराकः । एशे आअदे Page #184 -------------------------------------------------------------------------- ________________ १६२ मृच्छ चेटी - अज्जए, मिसद्दो विअ सुणीअदि । ता आअदो पव हणो । (क) वसन्तसेना – हजे, गच्छ । तुवरदि मे हिअअम् । ता आदेसेहि पक्खदुआरअम् । (ख) चेटी - एदु एदु अज्जआ । (ग) वसन्तसेना — (परिक्रम्य ।) हजे, वीसम तुमम् । (घ) - चेटी - जं अज्जआ आणवेदि । (ङ) (इति निष्क्रान्ता ।) वसन्तसेना - (दक्षिणाक्षिस्पन्दं सूचयित्वा प्रवहण मधिरुह्य च ।) किं दं फुरदि दाहिणं लोअणम् । अधवा चारुदत्तस्स ज्जेव दंसणं अणिमित्तं पमज्जइस्सदि । (च) वहतं बलीवर्दाः, वहतम् । कथं ग्रामशकटै रुद्धो मार्गः । किमिदानीमत्र करिष्यामि । अरे रे, अपसरत अपसरत । किं भणथ - ' एतत्कस्य प्रवहणम्' इति । एतद्राजश्यालकसंस्थानस्य प्रवहणमिति । तच्छीघ्रमपसरत । कथम्, एषोऽपरः सभिकमिव मां प्रेक्ष्य सहसैव द्यूतपलायित इव द्यूतकरोऽपवार्यात्मानमन्यतोऽपक्रान्तः । तत्कः पुनरेषः । अथवा किं ममैते । त्वरितं गमिष्यामि । अरे रे ग्राम्याः, अपसरत अपसरत । किं भणथ - ' मुहूर्तकं तिष्ठ । चक्रपरिवृत्तिं देहि' इति । अरे रे, राजश्यालकसंस्थानस्याहं शूरश्चक्रपरिवृत्तिं दास्यामि । अथवा एष एकाकी तपस्वी । तदेवं करोमि । एतत्प्रवहणमार्यचारुदत्तस्य वृक्षवाटिकायाः पक्षद्वारके स्थापयामि । एषोऽस्म्यागतः । 1 1 (क) आर्ये, नेमिशब्द इव श्रूयते । तदागतं प्रवहणम् । (ख) चेटि, गच्छ । त्वरयति मे हृदयम् । तदादिश पक्षद्वारम् । (ग) एवेत्वार्या । (घ) चेटि, विश्राम्य त्वम् । (ङ) यदार्याज्ञापयति । (च) किं न्विदं स्फुरति दक्षिणं लोचनम् । अथवा चारुदत्तस्यैव दर्शनमनिमित्तं प्रमार्जयिष्यति । इति चक्रपरिवृत्तिदानार्थम् । एतेन शकारस्य काकनेत्रमुक्तम् (?) । अतोऽपि च 1 Page #185 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। १६३ (प्रविश्य) स्थावरकश्चेट:-ओशालिदा मए शअडा। ता जाव गच्छामि । (इति नाट्येनाधिरुह्य चालयित्वा । स्वगतम् ।) भालिके पवहणे । अधवा चक्कपलिवट्टिआए पलिश्शन्तश्श भालिके पवहणे पडिभाशेदि । भोदु । गमिश्शम् । जाध गोणा, जाध । (क) (नेपथ्ये ।) __ अरे रे दोबारिआ, अप्पमत्ता सएसु सएसु गुम्मट्ठाणेसु होध । एसो अज गोवालदारओ गुत्तिरं भञ्जिअ गुत्तिवालअं वावादिअ बन्धणं भेदिअ परिभट्टो अवक्कमदि । ता गेण्हध गेण्हध । (ख) (प्रविश्यापटीक्षेपेण संभ्रान्त एकचरणलग्ननिगडोऽवगुण्ठित . आर्यकः परिकामति ।) चेटः—(स्वगतम् ।) महन्ते णअलीए शंभमे उप्पण्णे । ता तुलिदं तुलिदं गमिश्शम् । (ग) (इति निष्क्रान्तः।) आर्यकःहित्वाहं नरपतिबन्धनापदेश व्यापत्तिव्यसनमहार्णवं महान्तम् । पादारस्थितनिगडैकपाशकर्षी प्रभ्रष्टो गज इव बन्धनाश्रमामि ॥ १ ॥ (क) अपसारिता मया शकटाः । तद्यावद्गच्छामि । भारवत्प्रवहणम् । अथवा चक्रपरिवर्तनेन परिश्रान्तस्स भारवत्प्रवहणं प्रतिभासते । भवतु । गमिष्यामि । यातं गावौ, यातम् । (ख) अरे रे दौवारिकाः, अप्रमत्ताः स्वेषु स्वेषु गुल्मस्थानेषु भवत । एषोऽद्य गोपालदारको गुप्तिं भक्त्वा गुप्तिपालकं व्यापाद्य बन्धनं भित्त्वा परिभ्रष्टोऽपक्रामति । तद्गृहीत गृह्णीत । (ग) महानगर्या संभ्रम उत्पन्नः । तत्त्वरितं त्वरितं गमिष्यामि ।। शकारलाघवमुक्तमित्यवधेयम् ॥ भालिके भ(भा)रवत् । सभारमित्यर्थः । मत्वर्थीयः । गोणा गावः ॥ न सकलानि यानि पदानि मश्वानि (?) । पत्रं प्रवणादि । गुम्मष्ठाणेसु । लेपो जीमूतरद्यस्थाने (2)। परिन्भट्टो बन्धनभेदादपगतः । तागेण्हध ततो धारयत ॥ हित्वेति । व्यसनं महा(?)र्णवम् । संघाताजन्य Page #186 -------------------------------------------------------------------------- ________________ मृच्छकटिके १६४ भोः, अहं खलु सिद्धादेशजनितपरित्रासेन राज्ञा पालकेन घोषादानीय विशसने गूढागारे बन्धनेन बद्धः । तस्माच्च प्रियसुहृच्छविलकप्रसादेन बन्धनात्परिभ्रष्टोऽस्मि । (अश्रूणि विसृज्य ।) भाग्यानि मे यदि तदा मम कोऽपराधो यद्वन्यनाग इव संयमितोऽस्मि तेन । दैवी च सिद्धिरपि लवयितुं न शक्या . गम्यो नृपो बलवता सह को विरोधः ॥ २ ॥ तत्कुत्र गच्छामि मन्दभाग्यः । (विलोक्य ।) इदं कस्यापि साधोरनावृतपक्षद्वारं गेहम् । इदं गृहं भिन्नमदत्तदण्डो विशीर्णसंधिश्च महाकपाटः । ध्रुवं कुटुम्बी व्यसनाभिभूतां दशां प्रपन्नो मम तुल्यभाग्यः ॥ ३ ॥ तदत्र तावत्प्रविश्य तिष्ठामि । . (नेपथ्ये।) जाध गोणा, जाध । (क) आर्यकः-(आकर्ण्य ।) अये, प्रवहणमित एवाभिवर्तते । भवेद्गोष्ठीयानं न च विषमशीलैरधिगतं वधूसंयानं वा तदभिगमनोपस्थितमिदम् । बहिर्नेतव्यं वा प्रवरजनयोग्यं विधिवशाद्विविक्तत्वाच्छून्यं मम खलु भवेदैवविहितम् ॥ ४ ॥ • (ततः प्रवहणेन सह प्रविश्य) वर्धमानकश्चेट:-हीमाणहे । आणीदे मए जाणत्थलके । ल (क) यातं गावौ, यातम् । त्वेन (?) संबन्धेन ॥ १॥ भाग्यानीति । गम्यो नृपः । सर्वेषां सेव्यो हि राजेत्यर्थः ॥ २ ॥ इदमिति ॥ ३॥ भवेदिति ॥ ४ ॥ सुवृत्तं सुव्य Page #187 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः । १६५ दणिए, णिवेदेहि अज्जआए वशन्तशेणाए - ' अवत्थिदे राजे पवहणे अहिलुहिअ पुप्फकलण्डअं जिण्णुज्जाणं गच्छदु अज्जआ' । (क) आर्यकः – (आकर्ण्य । ) गणिकाप्रवहणमिदम् । बहिर्यानं च । भवतु । अधिरोहामि । ( इति खैरमुपसर्पति ।) चेट:- (श्रुत्वा कथं उलशद्दे । ता आअदा क्खु अज्जआ । अज्जए, इमे णश्शकडुआ बइल्ला । ता पिट्ठदो ज्जेव आलुहदु अजभा । (ख) (आर्यकस्तथा करोति ।) चेटः - पादुष्फल चालिदाणं णेउलाणं वीरान्तो शद्दो । भलक्कन्ते अ पवहणे । तथा तक्केमि शंपदं अज्जआए आलूढाए हो - व्वम् । ता गच्छामि । जाध गोणा, जाध । (ग) (इति परिक्रामति ।) (प्रविश्य) वीरकः - अरे रे, अरे जअ-जअमाण-चन्दणअ-मङ्गल-फुल्लभद्द प्पमुहा, किं अच्छध वीसद्धा जो सो गोवालदारभो बद्धो । भेत्ण समं वच्च णरवइहिअअं अ बन्धणं चावि ॥ ५ ॥ अले, पुरत्थिमे पदोलीदुआरे चिट्ठ तुमम् । तुमं पि पच्छिमे, तुमं (क) आश्चर्यम् । आनीतं मया यानास्तरणम् । रदनिके, निवेदयार्यायै वसन्तसेनायै—‘अवस्थितं सज्जं प्रवहणमधिरुह्य पुष्पकरण्डकं जीर्णोद्यानं गच्छत्वार्या' । (ख) कथं नूपुरशब्दः । तदागता खल्वार्या । आर्ये, इमौ नासिकारज्जुagar aora । तत्पृष्ठत एवारोहत्वार्या । (ग) पादोत्फालचालितानां नूपुराणां विश्रान्तः शब्दः । भाराक्रान्तं च प्रवहणम् । तथा तर्कयामि सांप्रतमार्ययारूढया भवितव्यम् । तद्गच्छामि । यातं गाव, यातम् । कम् ॥ जय-जयमान-चन्दनक-मङ्गलक- पुण्योटकमुखाः । किं अच्छधेत्यादि । गाथा । किं तिष्ठत विश्वस्ता योऽसौ गोपालदारको बद्धः । भित्त्वा समं व्रजति नरपतिहृदयं च बन्धनं चापि ॥ ५ ॥ पुरत्थि मे पूर्वस्मिन् ॥ वीरकवि Page #188 -------------------------------------------------------------------------- ________________ मृच्छकटिके पि दक्खिणे, तुमं पि उत्तरे। जो वि एसो पाआरखण्डो, एवं अहिरुहिअ चन्दणेण समं गदुअ अवलोएमि । एहि चन्दणअ, एहि । इदो दाव । (क) . (प्रविश्य संभ्रान्तः) चन्दनकः-अरे रे वीरअ विसल्ल-भीमङ्गअ-दण्डकालअ-दण्डसूरप्पमुहा, आअच्छध वीसत्था तुरिअं जत्तेह लहु करेज्जाह । लच्छी जेण ण रण्णोपहवइ गोत्तन्तरं गन्तुम् ॥ ६ ॥ अवि अ। उजाणेसु सहासु अ मग्गे णअरीअ आवणे घोसे । तं तं जोहह तुरिअं सङ्का वा जाअए जत्थ ॥ ७ ॥ रे रे वीरअ किं किं दरिसेसि भणाहि दाव वीसद्धम् । भेत्तण अ बन्धणअंको सो गोवालदारअं हरइ ॥ ८॥ कस्सट्टमो दिणअरो कस्स चउत्थो अ वट्टए चन्दो । छट्ठो अ भग्गवगहो भूमिसुओ पञ्चमो कस्स ॥९॥ (क) अरे रे, अरे जय-जयमान-चन्दनक-मङ्गल पुष्पभद्रप्रमुखाः, किं स्थ विश्रब्धाः यः स गोपालदारको बद्धः । भित्त्वा समं व्रजति नरपतिहृदयं च बन्धनं चापि ॥ अरे, पुरस्तात्प्रतोलीद्वारे तिष्ठ त्वम् । त्वमपि पश्चिमे, त्वमपि दक्षिणे, त्वमप्युत्तरे । योऽप्येष प्राकारखण्डः, एतमभिरुह्य चन्दनेन समं गत्वावलोकयामि । एहि चन्दनक, एहि । इतस्तावत् । शल्य-भीमाङ्गद-दण्डकाल-दण्डशूरप्रमुखाः। आअच्छधेति । गाथापञ्चकम् । आगच्छत विश्वस्तास्त्वरितं यतत लघु कुरुत । लक्ष्मीर्येन न राज्ञः प्रभवति गोत्रान्तरं गन्तुम् ॥ ६॥ उद्यानेषु सभासु च मार्गे नगर्या आपणे घोषे। तत्तद्योजयत त्वरिता शङ्का वा जायते यत्र ॥ ७ ॥ अरे रे वीरक किं किं दर्शयसि ब्रवी(ब्रू)हि तावद्विश्वस्तम् । मोचयित्वा बन्धनकं कोऽसौ गोपालकं हरति ॥ ८॥ कस्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः । षष्ठश्च भार्ग Page #189 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः । भण कस्स जम्मछट्टो जीवो णवमो तहेअ सूरसुओ । अन्ते चन्द्रण को सो गोवालदारअं हरइ ॥ १० ॥ (क) वीरकः - भड चन्दणआ, अवहरइ कोवि तुरिअं चन्दणअ सवामि तुज्ज हिअएण । जह अददिणअरे गोवालअदारओ खुडिदो ॥ ११ ॥ ( ख ) (क) अरे रे वीरक-विशल्य-भीमाङ्गद - दण्डकाल- दण्डशूरप्रमुखाः, आगच्छत विश्वस्तास्त्वरितं यतध्वं लघु कुरुत | लक्ष्मीर्येन न राज्ञः प्रभवति गोत्रान्तरं गन्तुम् ॥ अपि च । उद्यानेषु सभासु च मार्गे नगर्यामापणे घोषे । तं तमन्वेषयत त्वरितं शङ्का वा जायते यत्र ॥ रे रे वीरक किं किं दर्शयसि भणसि तावद्विश्रब्धम् । भित्त्वा च बन्धनकं कः स गोपालदारकं हरति ॥ कस्याष्टमो दिनकरः कस्य चतुर्थश्च वर्तते चन्द्रः । षष्ठश्च भार्गवग्रहो भूमिसुतः पञ्चमः कस्य ॥ भण कस्य जन्मषष्ठो जीवो नवमस्तथैव सूरसुतः । जीवति चन्दनके कः स गोपालदारकं हरति ॥ (ख) भट चन्दनक, अपहरति कोऽपि त्वरितं चन्दनक शपे तव हृदयेन । यथार्धोदित दिनकरे गोपालकदारकः खुटितः ॥ १६७ वप्रहो भूमिसुतः पञ्चमः कस्य ॥ ९ ॥ भण कस्य जन्मषष्ठो जीवो नवमस्तथैव सूरसुतः । जीवति चन्दनके कोऽसौ गोपालकं हरति ॥ १० ॥ ' रुक्त्रासौ चाटमस्थे भवन्ति (ति) सुवच ( द )ना अद्यापि चलिते ( न स्वापि वनिता ) ' इत्यष्टमरविफलम् । 'चतुर्थेऽविश्वासः शिशुलिन (खरिणि) भुजङ्गेन सदृश:' इति [चतुर्थ] चन्द्रफलम् । ' षष्टो भृगुः परिभव [स] रोगतापद : ' [इति षष्ठमार्गवफलम्]। ‘विष(रिपु)गदकोपभयानि पञ्चमे तनयकृताश्च शुचो महीसुते । क्षि(द्यु)तिरपि नाद्य (स्य) भवेच्चिरं (चिरं भवेत् ) स्थिरा शिरसि कपैरिव मालती कृता ॥' [इति पञ्चममङ्गलफलम् ] । 'जीवे जन्मन्यपश ( ग ) तधनी : (नधी :) स्थानभ्रंशो (भ्रटो) बहुकल होत : ' [ इति जन्मस्थगुरुफलम् ] । 'न सश्री (खी ) - Page #190 -------------------------------------------------------------------------- ________________ मृच्छकटिके चेट:-जाध गोणा, जाध । (क) । चन्दनकः-(दृष्ट्वा ।) अरे रे, पेक्ख पेक्ख । ओहारिओ पवहणो वच्चइ मज्झेण राअमग्गस्स । एदं दाव विआरह कस्स कहिं पवसिओ पवहणो त्ति ॥१२॥(ख) वीरकः-(अवलोक्य ।) अरे पवहणवाहआ, मा दाव एवं पवहणं वाहेहि । कस्सकेरकं एवं पवहणम् । को वा इध आरूढो। कहिं वा वजइ । (ग). चेट:-एशे क्खु पवहणे अजचालुदत्ताह केलके । इध अजआ वशन्तशेणा आलूढा पुप्फकरण्डअं जिण्णुजाणं कीलिहूं चालुदत्तश्श णीअदि । (घ) (क) यातं गावौ, यातम् । (ख) अरे रे, पश्य पश्य । अपवारितं प्रवहणं व्रजति मध्येन राजमार्गस्य । एतत्तावद्विचारय कस्य कुत्र प्रोषितं प्रवहणमिति ॥ (ग) अरे प्रवहणवाहक, मा तावदेतत्प्रवहणं वाहय । कस्यैतत्प्रवहणम्। को वा इहारूढः । कुत्र वा व्रजति । (घ) एतत्खलु प्रवहणमार्यचारुदत्तस्य । इहार्या वसन्तसेनारूढा । पुष्पकरण्डकं जीर्णोद्यानं क्रीडितुं चारुदत्तस्य नीयते । वदनं तिलकोज्ज्वलं न वच(चव)नं शिखिकोकिलता(ना)दितम् । हरिणप्लुतसा. रस(शाववि)चित्रितं वि(रि)पुण(ग)ते मनसः मु(सु)खदं गुरौ ॥' [इति] षष्ठजीवफलम् । 'गच्छत्यध्वानं सप्तमे चाष्टमे व(च) हीनः स्त्रीपुत्रैः सूर्यजे दीन. चेष्टः । तद्वद्धर्मस्थे वैरकृ(हृद्रोगवत्या(बन्धै)ध(4)र्मोऽस्तु(प्यु)छिद्येत वैर्थ(श्व)देवी क्रियाभ्यः(यः)॥' इति नवमशनैश्चरफलम् ॥ भट चन्दनकेति संबोधनम् । अवहरइ इत्यादि । गाथा । अव(प)हरति कोऽपि त्वरितं चन्दनक शपे तव हृदयेन । यथा|दितदिनकरे गोपालदारकः खण्डितः ॥ ११ ॥ उहारिओ इत्यादि । गाथा । उद्घाटितं प्रवहणं व्रजति मध्येन राजमार्ग. स्य । एवं तावद्विचारयत कस्य कुत्र वा प्रवसितं प्रवहणमिति ॥ १२ ॥ यच्छ Page #191 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः । १६९ वीरकः - ( चन्दनमुपसृत्य |) एसो पवहणवाहओ भणादि - 'अज्जचालुदत्तस्स पवहणम् । वशन्तशेणा आलूढा । पुप्फकरण्डअं जिण्णुजाणं णीअदि' त्ति । (क) चन्दनकः – ता गच्छदु । (ख) वीरकः - अणवलोइदो ज्जेव । (ग) चन्दनकः – अध इं । (घ) वीरकः - कस्स पच्चएण । (ङ) चन्दनकः–अज्जचारुदत्तस्स । (च) वीरकः — को अज्जचारुदत्तो, का वा वसन्तसेणा, जेण अणवलोइदं वज्जइ । (छ) चन्दनक: – अरे, अज्जचारुदत्तं ण जाणासि, ण वा वसन्तसेणिअम् । जइ अज्जचारुदत्तं वसन्तसेणिअं वा ण जाणासि, ता अणे जोण्हास हिदं चन्दं पि तुमं ण जाणासि । को तं गुणारविन्दं सीलमिअङ्कं जणो ण जाणादि । आवण्णदुक्खमोक्खं चउसाअरसारअं रअणम् ॥ १३ ॥ (क) एष प्रवहणवाहको भणति --- ' आर्यचारुदत्तस्य प्रवहणम् । वसन्तसेनारूढा । पुष्पकरण्डकं जीर्णोद्यानं नीयते ' इति । (ख) तद्गच्छतु । (ग) अनवलोकित एव । (घ) अथ किम् । (ङ) कस्य प्रत्ययेन । (च) आर्यचारुदत्तस्य । (छ) क आर्यचारुदत्तः, का वा वसन्तसेना, येनानवलोकितं व्रजति । न्दसमिति यथाच्छन्दम् (?) । यथेष्टमित्यर्थः ॥ को तमित्यादि । गाथाद्वयम् । कस्तं गुणारविन्दं शीलमृगाङ्कं जनो न जानाति | आपन्नदुःखस्य मोक्षो यतस्तं मृ० १५ Page #192 -------------------------------------------------------------------------- ________________ १७० मृच्छकटिके दो जेव पूअणीआ इह णअरीए तिलअभूदा अ । अजा वसन्तसेणा धम्मणिही चारुदत्तो अ ॥ १४ ॥ (क) वीरक:-अरे चन्दणआ, जाणामि चारुदत्तं वसन्तसेणं अ सुट्ट जाणामि । पत्ते अ राअकजे पिदरं पि अहं ण जाणामि ॥ १५ ॥ (ख) आर्यकः—(खगतम् ।) अयं मे पूर्ववैरी । अयं मे पूर्वबन्धुः । यतः । ___ एककार्यनियोगेऽपि नानयोस्तुल्यशीलता। विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ १६ ॥ चन्दनकः-तुमं तन्तिलो सेणावई रण्णो पच्चइदो । एदे धारिदा मए बइल्ला । अवलोएहि । (ग) (क) अरे, आर्यचारुदत्तं न जानासि, न वा वसन्तसेनाम् । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्वं न जानासि । कस्तं गुणारविन्दं शीलमृगात जनो न जानाति । आपन्नदुःखमोक्षं चतुःसागरसारं रत्नम् ॥ द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च । आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ (ख) अरे चन्दनक, जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि । प्राप्ते च राजकार्ये पितरमप्यहं न जानामि ॥ (ग) त्वं तन्त्रिलः सेनापती राज्ञः प्रत्ययितः । एतौ धारितौ मया बलीवौं । अवलोकय । चतुःसागरसारकं रत्नम् ॥ १३ ॥ द्वावेव पूजनीयाविह नगया तिलकभूतौ च । आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ जानामीति । गाथा । जानामि चारुदत्तं वसन्तसेनां च सुष्टु जानामि । प्राप्ते च राजकार्ये पितर. मप्यहं न जानामि । प्राप्ते चेति चकारः पुनरर्थे ॥ १५॥ एकेति ॥१६॥ Page #193 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः । १७१ वीरकः-तुमं पि रण्णो पच्चइदो बलवई । ता तुमं जेव अवलोएहि । (क) चन्दनकः-मए अवलोइदं तुए अवलोइदं भोदि । (ख) वीरकः-जंतुए अवलोइदं तं रण्णा पालएण अवलोइदम् । (ग) चन्दनकः-अरे, उण्णामेहि धुरम् । (घ) (चेटस्तथा करोति ।) आर्यकः—(स्वगतम् ।) अपि रक्षिणो मामवलोकयन्ति । अशस्त्रश्चास्मि मन्दभाग्यः । अथवा । भीमस्यानुकरिष्यामि बाहुः शस्त्रं भविष्यति । वरं व्यायच्छतो मृत्युनं गृहीतस्य बन्धने ॥ १७ ॥ अथवा साहसस्य तावदनवसरः । (चन्दनको नाट्येन प्रवहणमारुह्याक्लोकयति ।) आर्यक:-शरणागतोऽस्मि । चन्दनकः-(संस्कृतमाश्रित्य ।) अभयं शरणागतस्य । आर्यक: त्यजति किल तं जयश्रीहति च मित्राणि बन्धुवर्गश्च । भवति च सदोपहास्यो यः खलु शरणागतं त्यजति ॥ १८ ॥ चन्दनकः-कधं अजओ गोवालदारओ सेणवित्तासिदो विअ पत्तरहो साउणिअस्स हत्थे णिवडिदो । (विचिन्त्य ।) एसो अणवराधो सरणाअदो अजचारुदत्तस्स पवहणं आरूढो, पाणप्पदस्स मे अजसव्विलअस्स मित्तम् । अण्णदो राअणिओओ । ता किं दाणिं (क) त्वमपि राज्ञः प्रत्ययितो बलपतिः । तस्मात्त्वमेवावलोकय । (ख) मयावलोकितं त्वयावलोकितं भवति । (ग) यत्त्वयावलोकितं तद्राज्ञा पालकेनावलोकितम् । (घ) अरे, उन्नामय धुरम् । तन्तिलश्चिन्तापरः ॥ राज्ञा पालकनाम्ना ॥ भीमस्येति । व्यायच्छतः परपरिभवं कुर्वतः ॥ १७ ॥ त्यजतीति ॥ १८ ॥ पत्तरहो पत्ररथः पक्षी । शाकुनिकस्य पक्षिणां हन्तुः । त्वथनिमित्तजस्य चन्दनकस्य सापराधस्य चारभत्तेन Page #194 -------------------------------------------------------------------------- ________________ मृच्छकटिके १७२ . एत्थ जुत्तं अणुचिट्ठिदुम् । अधवा जं भोदु तं भोदु । पढमं जैव अभअं दिण्णम् । भीदाभअप्पदाणं दत्तस्स परोवआररसिअस्स । जइ होइ होउ णासो तहवि हु लोए गुणो जेव ॥ १९ ॥ (सभयमवतीर्य ।) दिट्टो अजो-(इत्य|क्ते ।) ण, अजआ वसन्तसेणा । तदो एसा भणादि-'जुत्तं णेदम् , सरिसं णेदम्, जं अहं अजचारुदत्तं अहिसारिदुं गच्छन्ती राअमग्गे परिभूदा' । (क) वीरकः-चन्दणआ, एत्थ मह संसओ समुप्पण्णो । (ख) चन्दनक:-कधं दे संसओ । (ग) वीरकःसंभमघग्घरकण्ठो तुमं पि जादो सि जं तुए भणिदम् । दिट्ठो मए क्खु अज्जो पुणो वि अजा वसन्तसेणेत्ति ॥ २० ॥ (क) कथमार्यको गोपालदारकः श्येनवित्रासित इव पत्ररथः शाकुनिकस्य हस्ते निपतितः । एषोऽनपराधः शरणागत आर्यचारुदत्तस्य प्रवहणमारूढः, प्राणप्रदस्य म आर्यशर्विलकस्य मित्रम् । अन्यतो राजनियोगः । तत्किमिदानीमत्र युक्तमनुष्ठातुम् । अथवा यद्भवतु तद्भवतु । प्रथममेवाभयं दत्तम् । भीताभयप्रदानं ददतः परोपकाररसिकस्य । यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ . दृष्ट आर्यः-। न, आर्या वसन्तसेना । तदेषा भणति,—युक्तं नेदम् , सदृशं नेदम् , यदहमार्यचारुदत्तमभिसर्तुं गच्छन्ती राजमार्गे परिभूता' । (ख) चन्दनक, अत्र मे संशयः समुत्पन्नः । (ग) कथं ते संशयः। कृता (?) । यदाह प्राणप्रदस्येति । भीदाभएति । गाथा । भीताभयप्रदानं ददतः परोपकाररसिकस्य । यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ १९॥ संभमेत्यादि । गाथा । संभ्रमघर्घरकण्ठो यत्त्वं जातोऽसि यत्त्वया भणितम् । दृष्टो मयेह आर्यः पुनरपि वसन्तसेनेति ॥ २० ॥ Page #195 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः । एत्य मे अप्पच्चयो । (क) चन्दनकः-अरे, को अप्पच्चओ तुह । वरं दक्खिणत्ता अअत्तभासिणो । खस-खत्ति-खडो-खडट्टोविलअ-कण्णाट-कण्ण-प्पावरणअ-दविड-चोल-चीण-बर्बर-खेर-खान-मुख-मधुघादपहुदाणं मिलिच्छजादीणं अणेअदेसभासाभिण्णा जहेढे मन्तआम, दिट्ठो दिट्ठा वा अज्जो अज्जआ वा । (ख) वीरकः–णं अहं पि पलोएमि । राअअण्णा एसा । अहं रण्णो पच्चइदो । (ग) चन्दनकः-ता किं अहं अप्पञ्चइदो संवुत्तो । (घ) वीरकः-णं सामिणिओओ । (ङ) चन्दनकः-(स्वगतम् ।) अजगोवालदारओ अजचारुदत्तस्स पवहणं अहिरुहिअ अवकमदि ति जइ कहिज्जदि, तदो अजचारुदत्तो रण्णा सासिज्जइ । ता को एत्थ उवाओ । (विचिन्त्य ।) कण्णाटकलहप्पओअं कलेमि । (प्रकाशम् ।) अरे वीरअ, मए चन्दणकेण पलोइदं पुणो वि तुमं पलोएसि । को तुमम् । (च) (क) संभ्रमघर्घरकण्ठस्त्वमपि जातोऽसि यत्त्वया भणितम् । ___ दृष्टो मया खल्वार्यः पुनरप्यार्या वसन्तसेनेति ॥ अत्र मेऽप्रत्ययः । (ख) अरे, कोऽप्रत्ययस्तव । वयं दाक्षिणात्या अव्यक्तभाषिणः । खषखत्ति-कड-कडछोबिल-कर्णाट-कर्ण-प्रावरण द्राविड-चोल-चीन-बर्बर-खेर-खान-मुख-मधुघातप्रभृतीनां म्लेच्छजातीनामनेकदेशभाषाभिज्ञा यथेष्टं मन्त्रयामः, दृष्टो दृष्टा वा, आर्य आर्या वा । (ग) नन्वहमपि प्रलोकयामि । राजाज्ञैषा । अहं राज्ञः प्रत्यायितः । (घ) तत्किमहमप्रत्ययितः संवृत्तः । (ङ) ननु स्वामिनियोगः । (च) आर्यगोपालदारक आर्यचारुदत्तस्य प्रवहणमधिरुह्यापकामतीति खष-खत्ति-कड-कडट्ठोबिल-कर्णाट-कर्ण-प्रावरण-द्राविड-चोल-चीन-बर्बर-विराट-बा Page #196 -------------------------------------------------------------------------- ________________ १७४ मृच्छकटिके वीरकः-अरे, तुम पि को । (क) चन्दनक:-पूइज्जन्तो माणिज्जन्तो तुम अप्पणो जादिं ण सुमरेसि । (ख) वीरकः-(सक्रोधम् ।) अरे, का मह जादी । (ग) चन्दनक:-को भणउ । (घ) वीरकः-भणउ । (ङ) चन्दनकः-अहवा ण भणामि । जाणन्तो वि हु जादिं तुज्झ अ ण भणामि सीलविहवेण । चिट्ठउ महच्चिअ मणे किं च कइत्थेण भग्गेण ॥ २१ ॥ (च) वीरकः-णं भणउ । भणउ । (छ) (चन्दनकः संज्ञां ददाति ।) वीरकः-अरे, किं णेदम् । (ज) यदि कथ्यते, तदार्यचारुदत्तो राज्ञा शास्यते । तत्कोऽत्रोपायः । कर्णाटकलहप्रयोगं करोमि । अरे वीरक, मया चन्दनकेन प्रलोकितं पुनरपि त्वं प्रलोकयसि । कस्त्वम् । (क) अरे, त्वमपि कः। (ख) पूज्यमानो मान्यमानस्त्वमात्मनो जातिं न स्मरसि । (ग) अरे, का मम जातिः । (घ) को भणतु । (ङ) भणतु । (च) अथवा न भणामि । जानन्नपि खलु जातिं तव च न भणामि शीलविभवेन । तिष्ठतु ममैव मनसि किं च कपित्थेन भनेन ॥ (छ) ननु भणतु, भणतु । (ज) अरे, किं न्विदम् । ल्हीक-लाट-खेर-खान-मुख-मधुघातप्रभृतीनाम् ॥ जाणन्तो वीत्यादि । गाथा । जाननपि खलु जाति भणामि तव च न शीलविभवेन । तिष्ठतु ममैव मनसि किं च कपित्थेन भनेन ॥ २१ ॥ संज्ञां ददातीति जात्युचितक्रियाभि Page #197 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। १७५ चन्दनक:सिण्णसिलाअलहत्यो पुरिसाणं कुच्चगण्ठिसंठवणो । कत्तरिवावुदहत्थो तुमं पि सेणावई जादो ॥ २२ ॥ (क) वीरकः-अरे चन्दणआ, तुम पि माणिज्जन्तो अप्पणो केरिकं जादि ण सुमरेसि । (ख) चन्दनक:-अरे, का मह चन्दणअस्स चन्दविसुद्धस्स जादी । (ग) वीरक:-को भणउ । (घ) चन्दनकः-भणउ, भणउ । (ङ) (वीरको नाट्येन संज्ञां ददाति ।) चन्दनकः-अरे, किं णेदम् । (च) वीरकः-अरे, सुणाहि सुणाहि । (छ) । जादी तुज्झ विसुद्धा मादा भेरी पिदा वि दे पडहो । दुम्मुह करडअभादा तुमं पि सेणावई जादो ॥ २३ ॥ (ज) (क) शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसंस्थापनः । कर्तरीव्यापृतहस्तस्त्वमपि सेनापतिर्जातः ॥ (ख) अरे चन्दनक, त्वमपि मान्यमान, आत्मनो जातिं न स्मरसि । (ग) अरे, का मम चन्दनकस्य चन्द्रविशुद्धस्य जातिः । (घ) को भणतु । (ङ) भणतु, भणतु। (च) अरे, किं न्विदम् । (छ) अरे, शृणु शृणु। (ज) जातिस्तव विशुद्धा माता भेरी पितापि ते पटहः। ' दुर्मुख करटकभ्राता त्वमपि सेनापतिर्जातः ॥ नयः ॥ सिण्णेत्यादि । गाथा । शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसंस्थापनः । कर्तरीव्यापृतहस्तस्त्वमपि सेनापतिर्जातः ॥ २२ ॥ जादी तुज्झ विसुद्धति । गाथा । जातिस्तव विशुद्धा माता भेरी पितापि ते पटहः । Page #198 -------------------------------------------------------------------------- ________________ मृच्छकटिके चन्दनक: — (सक्रोधम् 1) अहं चन्दणओ, चम्मारओ, ता पलोएहि पवहणम् । (क) वीरकः - अरे पत्रहणवाहआ, पडिवत्तावेहि पवहणम् । पलोइस्सम् । (ख) (चेटस्तथा करोति । वीरकः प्रवहणमारोदुमिच्छति । चन्दनकः सहसा केशेषु गृहीत्वा पातयति पादेन ताडयति च ।) वीरकः - (सक्रोधमुत्थाय 1) अरे, अहं तुए वीसत्थो राआण्णत्तिं करेन्तो सहसा केसेसु गेव्हिअ पादेन ताडिदो । ता सुणु रे, अहिअरणमज्झे जइ दे च उरङ्कं ण कप्पावेमि, तदो ण होमि वीरओ । (ग) चन्दनकः – अरे, राअउलं अहिअरणं वा वच्च । किं तुए सुणअसरिसेण । (घ) - १७६ वीरकः - तथा । ( इति निष्क्रान्तः ।) चन्दनकः- - (दिशोऽवलोक्य । गच्छ रे पवहणवाहआ, गच्छ । जइ को वि पुच्छेदि तदो भणेसि - ' चन्दणअवीरएहिं अवलोइं पवहणं वच्चइ' । अज्जे वसन्तसेणे, इमं च अहिण्णाणं दे देमि । (ङ) (इति खङ्गं प्रयच्छति ।) आर्यकः – (खङ्गं गृहीत्वा सहर्षमात्मगतम् ।) अये शस्त्रं मया प्राप्तं स्पन्दते दक्षिणो भुजः । अनुकूलं च सकलं हन्त संरक्षितो ह्यहम् ॥ २४ ॥ (क) अहं चन्दनकश्चर्मकारः, तत्प्रलोकय प्रवहणम् । (ख) अरे प्रवहणवाहक, परिवर्तय प्रवहणम् । प्रलोकयिष्यामि । (ग) अरे, अहं त्वया विश्वस्तो राजाज्ञप्तिं कुर्वन्सहसा केशेषु गृहीत्वा पादेन ताडितः । तच्छृणु रे, अधिकरणमध्ये यदि ते चतुरङ्गं न कल्पयामि, तदा न भवामि वीरकः । - (घ) अरे, राजकुलमधिकरणं वा व्रज । किं त्वया शुनकसदृशेन । (ङ) गच्छ रे प्रवहणवाहक, गच्छ । यदि कोऽपि पृच्छति तदा भण‘चन्दनकवीरकाभ्यामवलोकितं प्रवहणं व्रजति' । आर्ये वसन्तसेने, इदं चाभिज्ञानं ते ददामि । दुर्मुख करटक भ्राता त्वमपि सेनापतिर्जातः ॥ करटको वाद्यविशेषः ॥ २३॥ अये Page #199 -------------------------------------------------------------------------- ________________ षष्ठोऽङ्कः। . १७७ चन्दनक:-अजए, एत्थ मए विण्णविदा पच्चइदा चन्दणं पि सुमरेसि । ण भणामि एस लुद्धो णेहस्स रसेण बोल्लामो ॥ २५ ॥ (क) आर्यक: चन्दनश्चन्द्रशीलाढ्यो दैवादद्य सुहृन्मम । चन्दनं भोः मरिष्यामि सिद्धादेशस्तथा यदि ॥ २६ ॥ - चन्दनक:अभअं तुह देउ हरो विण्डू बम्हा रवी अ चन्दो अ । हत्तूण सत्तुवक्खं सुम्भणिसुम्भे जधा देवी ॥ २७ ॥ (ख) (चेटः प्रवहणेन निष्क्रान्तः ।) चन्दनकः-(नेपथ्याभिमुखमवलोक्य ।) अरे, णिक्कमन्तस्स मे पिअवअस्सो सब्विलओ पिट्ठदो जेव अणुलग्गो गदो । भोदु । पधाणदण्डधारओ वीरओ राअपच्चअआरो विरोहिदो । ता जाव अहंपि पुत्तभादुपडिवुदो एवं जेव अणुगच्छामि (ग) (इति निष्क्रान्तः ।) इति प्रवहणविपर्ययो नाम षष्ठोऽङ्कः। (क) आर्य, अत्र मया विज्ञप्ता प्रत्ययिता चन्दनमपि स्मरसि । न भणाम्येष लुब्धः स्नेहस्य रसेन ब्रूमः ॥ (ख) अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च । हत्वा शत्रुपक्षं शुम्भनिशुम्भौ यथा देवी ॥ (ग) अरे, निष्क्रमतो मम प्रियवयस्यः शर्विलकः पृष्ठत एवानुलग्नो गतः । भवतु । प्रधानदण्डधारको वीरको राजप्रत्ययकारो विरोधितः । तद्यावदहमपि पुत्रभ्रातृपरिवृत एतमेवानुगच्छामि । इति ॥२४॥ एत्थ इत्यादि । गाथा । अत्र मया विज्ञप्ता परिज्ञापिता चन्दनकं च स्मरिष्यसि । न भणाम्येष लुब्धः स्नेहस्य वशेन ब्रूमः ॥२५॥ चन्दन इति । तथा यदीत्यादि । राज्यप्राप्तिरूपः ॥ २६ ॥ अभअमित्यादि । आर्या । अभयं तव ददातु हरो विष्णुर्ब्रह्मा रविश्च चन्द्रश्च । हत्वा शत्रुपक्षं शुम्भनिशुम्भौ यथा देवी ॥ २७ ॥ विरोहिदो विरोधितः । पुत्रभ्रातृप्रभृतिः सहितः । तमार्यकमेव ॥ इति प्रवहणविपर्यासो नाम षष्ठोऽङ्कः । Page #200 -------------------------------------------------------------------------- ________________ सप्तमोऽङ्कः । (ततः प्रविशति चारुदत्तो विदूषकश्च ।) . विदूषकः--भो, पेक्ख पेक्ख पुप्फकरण्डअजिण्णुजाणस्स. सस्सिरीअदाम् । (क) • चारुदत्तः–वयस्य, एवमेतत् । तथाहि । वणिज इव भान्ति तरवः पण्यानीव स्थितानि कुसुमानि । शुल्कमिव साधयन्तो मधुकरपुरुषाः प्रविचरन्ति ॥ १ ॥ विदूषकः-भो, इमं असक्काररमणीअं सिलाअलं उवविसदु भवम् । (ख) चारुदत्तः-(उपविश्य ।) वयस्य, चिरयति वर्धमानकः । विदूषकः-भणिदो मए वमाणअ—'वसन्तसेणिअंगेण्हिा लहुं लहुं आअच्छत्ति । (ग) चारुदत्तः-तत्किं चिरयति । किं यात्यस्य पुरः शनैः प्रवहणं तस्यान्तरं मार्गते भग्नेऽक्षे परिवर्तनं प्रकुरुते छिन्नोऽथ वा प्रग्रहः ।। कर्मान्तोज्झितदारुवारितगतिर्मार्गान्तरं याचते खैरं प्रेरितगोयुगः किमथ वा स्वच्छन्दमागच्छति ॥ २ ॥ (प्रविश्य गुप्तार्यकप्रवहणस्थः) चेटः–जाध गोणा, जाध । (घ) (क) भोः, पश्य पश्य पुष्पकरण्डकजीर्णोद्यानस्य सश्रीकताम् । (ख) भोः, इदमसंस्काररमणीयं शिलातलमुपविशतु भवान् । (ग) भणितो मया वर्धमानकः- 'वसन्तसेनां गृहीत्वा लघु लघ्वागच्छ' इति । (घ) यातं गावौ, यातम् । वणिज इति । शुल्कं राजदेयम् ॥ १॥ असक्कारमिति । अकृत्रिमं खभावत एवेत्यर्थः ॥ किमिति । कर्मान्तो राजादीनां नियोगविशेषः । तत्संबन्धिनि Page #201 -------------------------------------------------------------------------- ________________ सप्तमोऽङ्कः । १७९ आर्यकः-(खगतम् ।) नरपतिपुरुषाणां दर्शनाद्भीतभीतः ____सनिगडचरणत्वात्सावशेषापसारः । • अविदितमधिरूढो यामि साधोस्तु याने परभृत इव नीडे रक्षितो वायसीभिः ॥ ३ ॥ अहो, नगरात्सुदूरमपक्रान्तोऽस्मि । तत्किमस्मात्प्रवहणादवतीर्य वृक्षवाटिकागहनं प्रविशामि । उताहो प्रवहणस्वामिनं पश्यामि । अथ वा कृतं वृक्षवाटिकागहनेन । अभ्युपपन्नवत्सलः खलु तत्रभवानार्यचारुदत्तः श्रूयते । तत्प्रत्यक्षीकृत्य गच्छामि । स तावदस्माद्व्यसनार्णवोत्थितं निरीक्ष्य साधुः समुपैति निर्वृतिम् । शरीरमेतद्गतमीदृशीं दशां धृतं मया तस्य महात्मनो गुणैः ॥ ४ ॥ चेटः-इमं तं उज्जाणम् । जाव उवशप्पामि । (उपसृत्य ।) अज्जमित्तेअ । (क) विदषकः-भो, पिअं दे णिवेदेमि । वडमाणओ मन्तेदि । आगदाए वसन्तसेणाए होदव्यम् । (ख) चारुदत्तः-प्रियं नः प्रियम् । विदूषकः-दासीए पुत्ता, किं चिरइदो सि । (ग) (क) इदं तदुद्यानम् । यावदुपसर्पामि । आर्यमैत्रेय । (ख) भोः, प्रियं ते निवेदयामि । वर्धमानको मन्त्रयति । आगतया वसन्तसेनया भवितव्यम् । (ग) दास्याः पुत्र, किं चिरायितोऽसि । धर्मे त्यक्तकाष्टानि तैः प्रतिरुद्धगमनः ॥ २॥ नरपतीति । सावशेषः किंचि. दवशिष्टः । कोकिलपक्षे नरपतिपुरुषाः शाकुनिकाः । सनिगड इव सनिगडो बाल्यान्मन्दगमनः । यानेऽधिरूढोऽनवस्थितः । काकत्रीरक्षितकोकिल उपमानम् ॥ ३ ॥ स इति । तस्य चारुदत्तस्य महात्मनो गुणैः । तत्प्रवहणस्थस्य Page #202 -------------------------------------------------------------------------- ________________ १८० मृच्छकटिके चेट:-अजमित्तेअ, मा कुप्प । जाणत्थलके विशुमलिदे त्ति कदुअ गदागदि कलेन्ते चिलइदेम्हि । (क) चारुदत्तः-वर्धमानक, परिवर्तय प्रवहणम् । सखे मैत्रेय, अवतारय वसन्तसेनाम् । • विदूषकः-किं णिअडेण वद्धा से गोड्डा, जेण सण ओदरेदि । (उत्थाय प्रवहणमुद्धाट्य ।) भो, ण वसन्तसेणा, वसन्तसेणो क्खु एसो । (ख) चारुदत्तः-वयस्य, अलं परिहासेन । न कालमपेक्षते स्नेहः । अथ वा स्वयमेवावतारयामि । (इत्युत्तिष्ठति ।) आर्यक:-(दृष्ट्वा ।) अये, अयमेव प्रवहणस्वामी । न केवलं श्रुतिरमणीयो दृष्टिरमणीयोऽपि । हन्त, रक्षितोऽस्मि । चारुदत्तः-(प्रवहणमधिरुय दृष्ट्वा च ।) अये, तोऽयम । करिकरसमबाहुः सिंहपीनोलतासः पृथुतरसमवक्षास्ताम्रलोलायताक्षः । कथमिदमसमानं प्राप्त एवंविधो यो वहति निगडमेकं पादलग्नं महात्मा ॥ ५ ॥ ततः को भवान् । आर्यकः-शरणागतो गोपालप्रकृतिरार्यकोऽस्मि । चारुदत्तः-किं घोषादानीय योऽसौ राज्ञा पालकेन बद्धः । आर्यक:-अथ किम् । IA (क) आर्यमैत्रेय, मा कुप्य । यानास्तरणं विस्मृतमिति कृत्वा गतागति कुर्वश्चिरायितोऽस्मि । (ख) किं निगडेन बद्धावस्याः पादौ, येन स्वयं नावतरति । भोः, न वसन्तसेना, वसन्तसेनः खल्वेषः । चन्दनकेन रक्षितत्वात् ॥ ४ ॥ मा कुप्प मा क्रोधं कुरु ॥ गोड्डा पादौ ॥ Page #203 -------------------------------------------------------------------------- ________________ १८१ सप्तमोऽङ्कः। चारुदत्तःविधिनैवोपनीतस्त्वं चक्षुर्विषयमागतः । अपि प्राणानहं जह्यां न तु त्वां शरणागतम् ॥ ६॥ (आर्यको हर्षे नाटयति ।) । चारुदत्तः-वर्धमानक, चरणान्निगडमपनय । चेंट:-जं अजो आणवेदि । (तथा कृत्वा ।) अज, अवणीदाई णिगलाई । (क) आर्यकः-स्नेहमयान्यन्यानि दृढतराणि दत्तानि । विदूषकः-संगच्छेहि णिअडाइं । एसो वि मुक्को । संपदं अम्हे वच्चिस्सामो । (ख) चारुदत्तः–र्धिक्शान्तम् । आर्यकः-सखे चारुदत्त, अहमपि प्रणयेनेदं प्रवहणमारूढः । तत्क्षन्तव्यम् । चारुदत्तः-अलंकृतोऽस्मि स्वयंग्राहप्रणयेन भवता । आर्यकः-अभ्यनुज्ञातो भवता गन्तुमिच्छामि । चारुदत्तः-गम्यताम् । आर्यकः-भवतु अवतरामि । - चारुदत्तः-सखे, नावतरितव्यम् । प्रत्यग्रापनीतसंयमनस्य भवतोऽलघुसंवारा गतिः । सुलभपुरुषसंचारेऽस्मिन्प्रदेशे प्रवहणं विश्वासमुत्पादयति । तत्प्रवहणेनैव गम्यताम् । आर्यकः-यथाह भवान् । चारुदत्त:क्षेमेण व्रज बान्धवान् (क) यदार्य आज्ञापयति । आर्य, अपनीतानि निगडानि । (ख) संगच्छस्व निगडानि । एषोऽपि मुक्तः । सांप्रतं वयं व्रजिष्यामः । करीति ॥५॥ विधिनेति ॥ ६ ॥ अलधुर्मन्दः॥ क्षेमेणेत्यादौ चारुदत्तार्य मृ० १६ Page #204 -------------------------------------------------------------------------- ________________ १८२ आर्यक: चारुदत्तः आर्यकः— स्मर्तव्योऽस्मि कथान्तरेषु भवता मृच्छकटिके चारुदत्तः ननु मया लब्धो भवान्बान्धवः चारुदत्तः त्वां रक्षन्तु पथि प्रयान्तममराः आर्यक: आर्यकः स्वैर्भाग्यैः परिरक्षितोऽसि स्वात्मापि विस्मर्यते । संरक्षितोऽहं त्वया पितुर्भवान् ॥ ७ ॥ चारुदत्तः – यदुद्यते पालके महती रक्षा न वर्तते, तच्छी श्रमपक्रामतु भवान् । आर्यकः – एवं पुनर्दर्शनाय । ( इति निष्क्रान्तः ।) चारुदत्तः कृत्वैवं मनुजपतेर्महद्व्यलीकं स्थातुं हि क्षणमपि न प्रशस्तमस्मिन् । मैत्रेय क्षिप निगडं पुराणकूपे • पश्येयुः क्षितिपतयो हि चारदृष्ट्या ॥ ८ ॥ (वामाक्षिस्पन्दनं सूचयित्वा ।) सखे मैत्रेय, वसन्तसेनादर्शनोत्सुकोऽयं जनः । पश्य । ऋयोरुत्तरोत्तरेणाष्टखण्डः श्लोकः ॥ ७ ॥ पालके राजनि रक्षक एव वा । रक्षणे Page #205 -------------------------------------------------------------------------- ________________ १८३ सप्तमोऽङ्कः। अपश्यतोऽद्य तां कान्तां वामं स्फुरति लोचनम् । अकारणपरित्रस्तं हृदयं व्यथते मम ॥ ९॥ तदेहि । गच्छावः । (परिक्रम्य ।) कथमभिमुखमनाभ्युदयिकं श्रमणकदर्शनम् । (विचार्य ।) प्रविशत्वयमनेन पथा । वयमप्यनेनैव पथा गच्छामः । (इति निष्क्रान्तः ।) . इत्यार्यकापहरणं नाम सप्तमोऽङ्कः । महानभिनिवेश इत्यर्थः.॥ कृत्वेति ॥ ८ ॥ अपश्यत इति ॥ ९ ॥ श्रमणको भिक्षुः अशकुनपरम्परा च चारुदत्तवसन्तसेनयोरनिष्टस्याग्रे भविष्यतः सूचनाय ॥ इत्यार्यकापवाहनो नाम सप्तमोऽङ्कः । Page #206 -------------------------------------------------------------------------- ________________ सद। अष्टमोऽङ्कः। (ततः प्रविशत्याचीवरहस्तो भिक्षुः ।) भिक्षुः-अज्ञा, कलेध धम्मशंचअम् । (क) शंजम्मध णिअपोटं णिचं जग्गेध झाणपडहेण । विशमा इन्दिअचोला हलन्ति चिलशंचिदं धम्मम् ॥ १ ॥ अवि अ । अणिच्चदाए पेक्खिअ णवलं दाव धम्माणं शलणम्हि । पञ्चजण जेण मालिदा __ इत्थिअ मालिअ गाम लक्खिदे । अबल क चण्डाल मालिदे अवसं वि शे णल शग्ग गाहदि ॥२॥ शिल मुण्डिद तुण्ड मुण्डिदे चित्त ण मुण्डिद कीश मुण्डिदे । जाह उण अ चित्त मुण्डिदे __ शाहु शुट्ट शिल ताह मुण्डिदे ॥ ३ ॥ गिहिदकशाओदए एशे चीवले, जाव एवं लट्टिअशालकाहकेलके उज्जाणे पविशिअ पोक्खलिणीए पक्खालिअ लहुं लहुं अवकमिश्शम् । (ख) (परिक्रम्य तथा करोति ।) (क) अज्ञाः, कुरुत धर्मसंचयम् । शंजम्मधेति । गाथा । क्वचिदृश्यते । संयच्छत निजकमुदरं नित्यं जागृत ध्यानपटहेन । विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥ १ ॥ पञ्चजनेत्यादि । वैतालीछन्दसा द्वयम् । पञ्चेति । ज्जणसंयोगात्पञ्चेति पञ्चशब्दो गुरुः । छन्दोनुरोधात् । पञ्चजनेति णकारः (१) । अबले केति केवलः ककारः, एकारश्च लघुः । अवसं वीत्यत्र सकारो न प्रविष्टः । अन्यथा अवस्सं वीति स्यात् । शे णले- इत्येकारद्वयेऽन्यतरो न । गाहतीत्यत्र 'गा' इत्याकारस्य गुरुत्वम् । पञ्चजनाः पञ्चेन्द्रियाणि । इत्थिअ अविद्याम् । गाम शरीरम् । लक्खिदे रक्षितः । दुष्टत्वविकृतिपातात् । चण्डालोऽहंकारः । अबलोऽसहायः । अथवेन्द्रियादिविनाशात् । अवश्यं स नरः खगे गाहते ॥ २ ॥ शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं न संयत्तीकृतं किं मुण्डितम् । यस्य पुनश्चित्तं मुण्डितं सुष्टु साधु शिरस्तस्य मुण्डितम् ॥ ३ ॥ लट्टिअशालकाहेति । राष्ट्रियश्यालकत्वेन च पुनः संयोगः Page #207 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। १८५ (नेपथ्ये ।) . चिट्ठ ले दुट्टशमणका, चिट्ठ । (क) भिक्षुः-(दृष्ट्वा सभयम् ।) ही अविद माणहे । एशे शे लाअशालशंठाणे आअदे। एक्केण भिक्खुणा अवलाहे किदे अण्णं पि जहिं जहिं भिक्खुं पेक्खदि, तहिं तहिं गोणं विअ णासं विन्धिअ ओवा. हेदि । ता कहिं अशलणे शलणं गमिश्शम् । अधवा भट्टालके जेव बुद्धे मे शलणे । (ख) . (प्रविश्य सखङ्गेन विटेन सह) शकारः-चिट्ठ ले दुट्ठशमणका, चिट्ठ । आवाणअमज्झपविदृश्श संयच्छत निजोदरं नित्यं जागृत ध्यानपटहेन । विषमा इन्द्रियचौरा हरन्ति चिरसंचितं धर्मम् ॥ अपि च । अनित्यतया प्रेक्ष्य केवलं तावद्धर्माणां शरणमस्मि । . पञ्चजना येन मारिता ___ अविद्यां मारयित्वा ग्रामो रक्षितः । अबलः क चण्डालो मारितो ऽवश्यमपि स नरः स्वर्ग गाहते ॥ शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं किमर्थ मुण्डितम् ।। यस्य पुनश्च चित्तं मुण्डितं ___ साधु सुष्ठु शिरस्तस्य मुण्डितम् ॥ गृहीतकषायोदकमेतच्चीवरम् , यावदेतद्राष्ट्रियश्यालकस्योद्याने प्रविश्य पुष्करिण्यां प्रक्षाल्य लघु लघ्वपक्रमिष्यामि । __ (क) तिष्ठ रे दुष्टश्रमणक, तिष्ठ । (ख) आश्चर्यम् । एष स राजश्यालसंस्थानक आगतः । एकेन भिक्षुणापराधे कृतेऽन्यमपि यत्र यत्र भिक्षु पश्यति, तत्र तत्र गामिव नासिकां विद्धापवाहयति । तत्कुत्राशरणः शरणं गमिष्यामि । अथवा भट्टारक एव बुद्धो मे शरणम् । प्रकर्षख्यापनार्थः । अपूपौ द्वाविति वा न पुनरुक्तम् ॥ ही अविद माणहे इति विस्मयखेदे । नासिका भित्त्वापवाहयति । तत्कुत्राहमशरणः शरणं गमिष्यामीति ॥ Page #208 -------------------------------------------------------------------------- ________________ १८६ मृच्छकटिके विअ लत्तमूलअश्श शीशं दे मोडइश्शम् । (क) (इति ताडयति ।) विट:-काणेलीमातः, न युक्तं निर्वेदधृतकषायं भिक्षु ताडयितुम् । तत्किमनेन । इदं तावत्सुखोपगम्यमुद्यानं पश्यतु भवान् । अशरणशरणप्रमोदभूतै र्वनतरुभिः क्रियमाणचारुकर्म । हृदयमिव दुरात्मनामगुप्तं ___ नवमिव राज्यमनिर्जितोपभोग्यम् ॥ ४ ॥ भिक्षुः-शाअदम् । पशीददु उवाशके । (ख) शकारः-भावे, पेक्ख पेक्ख । आकोशदि मम् । (ग) विट:-किं ब्रवीति । शकारः-उवाशके त्ति में भणादि । किं हग्गे णाविदे। (घ) विट:-बुद्धोपासक इति भवन्तं स्तौति । शकारः-थुणु शमणका, थुणु । (ङ) भिक्षुः—तुमं धण्णे, तुमं पुण्णे । (च) शकारः-वावे, धण्णे पुण्णे त्ति में भणादि । किं हग्गे शलावके कोश्टके कोम्भकले वा । (छ) - (क) तिष्ठ रे दुष्टश्रमणक, तिष्ठ । आपानकमध्यप्रविष्टस्येव रक्तमूलकस्य शीर्ष ते भक्ष्यामि । (ख) स्वागतम् । प्रसीदतूपासकः। (ग) भाव, पश्य पश्य । आक्रोशति माम् । (घ) उपासक इति मां भणति । किमहं नापितः। (ङ) स्तुनु श्रमणक, स्तुनु । (च) त्वं धन्यः, त्वं पुण्यः । (छ) भाव, धन्यः पुण्य इति मां भणति । किमहं चार्वाकः कोष्ठकः कुम्भकारो वा। आपानकं पानगोष्टी । पिबन्त्यस्मिन्नित्यधिकरणे ल्युट् । रक्तमूलकस्य शीर्षमिव मध्यमा किं पत्रलकभागमपनीय (2) मूलकमुपदंशीकुर्वन्ति । अशरणेति । अनिर्जितमनात्मसात्कृतम् ॥ ४॥ णाविदे नापितः । स ह्युपासको दृष्ट इत्याशयः । शलावकश्चार्वाकः । कोष्ठकमिष्टकादिरचितम् ॥ यत्र तावत्कुकु(कु) राः शृगाला जलं Page #209 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। १८७ विट:-काणेलीमातः, ननु 'धन्यस्त्वम् , पुण्यस्त्वम्' इति भवन्तं स्तौति । शकारः-भावे, ता कीश एशे इध आगदे । (क) भिक्षुः-इदं चीवलं पक्खालिदुम् । (ख) शकारः-अले दुट्टशमणका, एशे मम बहिणीवदिणा शव्वुजाणाणं पबले पुप्फकलण्डुज्जाणे दिण्णे, जहिं दाव शुणहका शिआला पाणिअं पिअन्ति । हग्गे वि पबलपुलिशे मणुश्शके ण ण्हाआमि । तहिं तुमं पुक्खलिणीए पुलाणकुलुत्थजूशशवण्णाइं उश्शगन्धिआई चीवलाइ पक्खालेशि । ता तुमं एक्कपहालिअं कलेमि । (ग) विट:-काणेलीमातः, तथा तर्कयामि यथानेनाचिरप्रव्रजितेन भवितव्यम् । शकारः-कधं भावे जाणादि । (घ) विटः-किमत्र ज्ञेयम् । पश्य । अद्याप्यस्य तथैव केशविरहाद्गौरी ललाटच्छविः कालस्याल्पतया च चीवरकृतः स्कन्धे न जातः किणः । (क) भाव, तत्किमर्थमेष इहागतः । (ख) इदं चीवरं प्रक्षालयितुम् । (ग) अरे दुष्टश्रमणक, एतन्मम भगिनीपतिना सर्वोद्यानानां प्रवरं पुष्पकरण्डोद्यानं दत्तम्, यत्र तावच्छुनकाः शृगालाः पानीयं पिबन्ति । अहमपि प्रवरपुरुषो मनुष्यको न स्नामि । तत्र त्वं पुष्करिण्यां पुराणकुलिस्थयूषसवर्णान्युग्रगन्धीनि चीवराणि प्रक्षालयसि । तत्त्वामेकाहारिकं करोमि । (घ) कथं भावो जानाति । पिबन्ति । हगे वि अहमपि । त्वमपि पुराणकुलित्थयूषसवर्णान्युग्रगन्धीनि चीवराणि प्रक्षालयसि । एकप्रहारवन्तं करोमि । एकप्रहारेण मारणोक्तावयं प्रयोगः ॥ अद्यापीति । गौरी ललाटे शोभा भवति । विरतस्य तस्यात्मनि स्वरूपगतिः (2)। Page #210 -------------------------------------------------------------------------- ________________ १८८ मृच्छकटिके नाभ्यस्ता च कषायवस्त्ररचना दूरं निगूढान्तरं वस्त्रान्तं च पटोच्छ्रयात्प्रशिथिलं स्कन्धे न संतिष्ठते ॥ ५ ॥ भिक्षुः-उवाशके, एव्वम् । अचिलपव्वजिदे हग्गे । (क) शकारः-ता कीशं तुमं जातमेत्तक जेव ण पव्वजिदे । (ख) (इति ताडयति।) भिक्षुः–णमो बुद्धश्श । (ग) विटः–किमनेन ताडितेन तपस्विना । मुच्यताम् । गच्छतु । शकारः-अले, चिट्ठ दाव, जाव शंपधामि । (घ) विट:-केन सार्धम् । शकारः--अत्तणो हडक्केण । (ङ) विट:- हन्त, न गतः। शकारः-पुत्तका हडक्का, भश्टके पुत्तके, एशे शमणके अवि. णाम किं गच्छदु, किं चिश्टदु । (खगतम् ।) णावि गच्छदु, णावि चिश्टदु । (प्रकाशम् ।) भावे, शंपधालिदं मए हडक्केण शह । एशे मह · हडक्के भणादि । (च) । (क) उपासक, एवम् । अचिरप्रव्रजितोऽहम् । (ख) तत्किमर्थं त्वं जातमात्र एव न प्रव्रजितः । (ग) नमो बुद्धाय । (घ) अरे, तिष्ठ तावत् , यावत्संप्रधारयामि । (ङ) आत्मनो हृदयेन । (च) पुत्रक हृदय, भट्टारक पुत्रक, एष श्रमणकोऽपि नाम किं गच्छतु, किं तिष्ठतु । नापि गच्छतु, नापि तिष्ठतु । भाव, संप्रधारितं मया हृदयेन सह । एतन्मम हृदयं भणति । किण: संघर्षजो व्रणान्तरः । वस्त्रकषायीकरणं न शीलितम् । वस्त्रान्तः स्कन्धे न तिष्ठते । नपुंसकत्वं चिन्त्यम् (?) । निगूढमवकाशो यस्य तत् । संकोचितप्रदेश. मित्यर्थः । पटस्योच्छ्रयो विशालता । तस्माद्दुःखम् ॥ ५ ॥ जातमात्र एव न प्रव्रजितः ॥ तपखिना वराकेण ॥ हलक्केन हृदयेन । न गतस्तर्हि न गमिष्यतीत्यर्थः । पुत्रक हृदय अदस्त्वं (2) भट्टारकं दउतिटिति नम इति प्रस्तावात् (१) । Page #211 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। १८९ विटः-किं ब्रवीति । शकारः-मावि गच्छदु, मावि चिश्टदु ।मावि ऊशशदु, मावि णीशशदु । इध ज्जेव झत्ति पडिअ मलेदु । (क) भिक्षुः–णमो बुद्धश्श । शलणागदम्हि । (ख) विट:-गच्छतु। शकारः—णं शमएण । (ग) विट:-कीदृशः समयः । शकारः-तधा कद्दमं फेलदु, जधा पाणिअं पकाइलंण होदि। अधवा पाणिअं पुञ्जीकदुअ कद्दमे फेलदु । (घ) विटः-अहो मूर्खता। विपर्यस्तमनश्चेष्टैः शिलाशकलवर्मभिः । मांसवृक्षैरियं मूखैर्भाराकान्ता वसुंधरा ॥ ६ ॥ (भिक्षुर्नाव्येनाक्रोशति ।) शकारः-किं भणादि । (ङ) विटः-स्तौति भवन्तम् । शकारः-थुणु थुणु । पुणो वि थुणु । (च) (तथा कृला निष्क्रान्तो भिक्षुः ।) (क) मापि गच्छतु, मापि तिष्ठतु । माप्युच्छसितु, मापि निश्वसितु । इहैव झटिति पतित्वा म्रियताम् । (ख) नमो बुद्धाय । शरणागतोऽस्मि । (ग) ननु समयेन । (घ) तथा कर्दमं प्रक्षिपतु, यथा पानीयं पङ्काविलं न भवति । अथवा पानीयं पुञ्जीकृत्य कर्दमे क्षिपतु । (ङ) किं भणति । (च) स्तुनु स्तुनु । पुनरपि स्तुनु । . विटोऽयमर्थ (?) ॥ पकाइलं पङ्काविलम् । कलुषमिति यावत् ॥ विपर्यस्तमिति । Page #212 -------------------------------------------------------------------------- ________________ १९० मृच्छकटिके विट:-काणेलीमातः, पश्योद्यानस्य शोभाम् । अमी हि वृक्षाः फलपुष्पशोभिताः कठोरनिष्पन्दलतोपवेष्टिताः। नृपाज्ञया रक्षिजनेन पालिता नराः सदारा इव यान्ति निर्वृतिम् ॥ ७ ॥ शकारः-शुटु भावे भणादि । बहुकुशुमविचित्तिदा अ भूमी कुशुमभलेण विणामिदा अ रुक्खा। दुमशिहललदाअलम्बमाणा पणशफला विअ वाणला ललन्तिः ॥ ८ ॥ (क). विट:-काणेलीमातः, इदं शिलातलमध्यास्यताम् । शकारः-एशे म्हि आशिदे । (इति विटेन सहोपविशति ।) भावे, अन्ज वि तं वशन्तशेणिअं शुमलामि । दुजणवअणं विअ हडकादो ण ओशलदि। (ख) विट:-(स्वगतम् ।) तथा निरस्तोऽपि स्मरति ताम् । अथवा । स्त्रीभिर्विमानितानां कापुरुषाणां विवर्धते मदनः । सत्पुरुषस्य स एव तु भवति मृदु व वा भवति ॥ ९॥ (क) सुष्ठु भावो भणति । बहुकुसुमविचित्रिता च भूमिः ___कुसुमभरेण विनामिताश्च वृक्षाः । द्रुमशिखरलतावलम्बमाना * पनसफलानीव वानरा ललन्ति ॥ (ख) एषोऽस्म्यासितः । भाव, अद्यापि तां वसन्तसेनां स्मरामि । दुर्जनवचनमिव हृदयान्नापसरति । विपर्यस्तं लोकविरुद्धम् ॥ ६॥ अमी इति ॥ ७ ॥ बहुकुशुमेत्यादि । पुष्पिताग्रा च्छन्दः । रुक्खा वृक्षाः । ललन्ति विहरन्ति ॥ ८ ॥ स्त्रीभिरि Page #213 -------------------------------------------------------------------------- ________________ १९१ अष्टमोऽङ्कः । शकारः-भावे, का वि वेला थावलकचेडश्श भणिदश्श 'पवहणं गेण्हिअ लहुं लहुं आअच्छे' ति । अन्ज वि ण आअच्छदि त्ति । चिलम्हि बुभुक्खिदे । मज्झण्हे ण शक्कीअदि पादेहि गन्तुम् । ता पेक्ख पेक्ख । णहमज्झगदे शूले दुप्पेक्खे कुविदवाणलशलिच्छे । भूमी दढशंतत्ता हृदपुत्तशदे व्ब गन्धाली ।। १० ॥ (क) विट:—एवमेतत् । छायासु प्रतिमुक्तशष्पकवलं निद्रायते गोकुलं ___ तृष्णातैश्च निपीयते वनमृगैरुष्णं पयः सारसम् । संतापादतिशकितैर्न नगरीमार्गो नरैः सेव्यते तप्तां भूमिमपास्य च प्रवहणं मन्ये क्वचित्संस्थितम् ॥११॥ शकारः-भावे, शिलशि मम णिलीणे भाव शुजश्श पादे __शउणिखगविहङ्गा लुक्खशाहाशु लीणा । णलपुलिशमणुश्शा उण्हदीहं शशन्ता घलशलणणिशण्णा आदवं णिव्वहन्ति ॥ १२ ॥ भावे, अज वि शे चेडे णाअच्छदि । अत्तणो विणोदणणिमित्तं किं (क) भाव, कापि वेला स्थावरकचेटस्य भणितस्य 'प्रवहणं गृहीत्वा लघु लघ्वागच्छ' इति । अद्यापि नागच्छतीति चिरमस्मि बुभुक्षितः मध्याह्ने न शक्यते पादाभ्यां गन्तुम् । तत्पश्य पश्य । नभोमध्यगतः सूर्यो दुःप्रेक्ष्यः कुपितवानरसदृक्षः । __ भूमिदृढसंतप्ता हतपुत्रशतेव गान्धारी ॥ त्यादि । आर्या ॥ ९ ॥ बुभुक्षितो न शक्यते पादाभ्यां गन्तुम् । णहमझेत्यादि । गाथा। नभोमध्यगतः सूर्यो दुःप्रेक्षः कुपितवानरसदृशः । भूमिर्टढसंतप्ता हतपुत्रशतेव गान्धारी ॥ गान्धारी दुर्योधनादिपुत्रशतमाता ॥ १० ॥ छायास्विति ॥ ११॥ शिलशीत्यादि । मालिन्या श्लोकः । शिरसि मम निलीनो भाव सूर्यस्य पादः शकुनिखगविहङ्गा वृक्षशाखासु लीनाः। नरपुरुषमनुष्या उष्णदीर्घ श्वसन्तो गृहशरणनिषण्णा आतपं प्रेरयन्ति ॥ १२ ॥ Page #214 -------------------------------------------------------------------------- ________________ १९२ - मृच्छकटिके पि गाइश्शम् । (इति गायति ।) भावे भावे, शुदं तुए जं मए गाइदम् | (क) विट: - किमुच्यते । गन्धर्वों भवान् । शकारः - कथं गन्धव्वे ण भविश्शम् । हिङ्गुज्जले जीलकभद्दमुश्ते चाह गण्ठी शगुडा अ शुण्ठी । एमए शेविद गन्धजुत्ती कथं ण हग्गे मधुलश्शले त्ति ॥ १३ ॥ भावे, पुणो वि दाव गाइश्शम् | ( तथा करोति । ) भावे भावे, शुद्धं तुए जं मए गाइदम् । (ख) विट: - किमुच्यते । गन्धर्वो भवान् । शकारः — कथं गन्धव्त्रेण भवामि । (क) भाव, शिरसि मम निलीनो भाव सूर्यस्य पादः 'शकुनिखगविहङ्गा वृक्षशाखासु लीनाः । नरंपुरुषमनुष्या उष्णदीर्घं श्वसन्तो गृहशरणनिषण्णा आतपं निर्वहन्ति ॥ भाव, अद्यापि स चेटो नागच्छति । आत्मनो विनोदननिमित्तं किमपि गास्यामि । भाव भाव, श्रुतं त्वया यन्मया गीतम् । (ख) कथं गन्धर्वो न भविष्यामि । हिज्ज्वला जीरकभद्रमुस्ता वचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता गन्धयुक्तिः कथं नाहं मधुरस्वर इति ॥ भाव, पुनरपि तावद्द्वास्यामि । भाव भाव, श्रुतं त्वया यन्मया गीतम् । हिङ्गुजेत्यादि । उपजातिच्छन्दसा । हिब्रूज्ज्वलौ जीरकभद्रमुस्तकौ वचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता ग्रन्थयुक्तिः कथं नाहं मधुरखर इति ॥१३॥ Page #215 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः । हिङ्गुज्जले दिण्णमरीचचुण्णे वग्वालिदे तेल्लघिएण मिश्शे । भुत्ते मए पालहुदीअमंशे कथं ण हग्गे मधुलश्शलेति ॥ १४ ॥ भावे, अज्जवि चेडे णाअच्छदि । (क) विट: - स्वस्थो भवतु भवान् । संप्रत्येवागमिष्यति । (ततः प्रविशति प्रवहणाधिरूढा वसन्तसेना चेटश्च ।) चेट: - भीदे क्खु हग्गे । मज्झहिके शुज्जे । मा दाणिं कुविदे. लाअशालशंठाणे हुविश्शदि । ता तुलिं वहामि । जाध गोणा, जाध । (ख) 1 वसन्तसेना – हद्धी हद्धी | ण क्खु वडमाणअस्स अअं सरसंजोओ । किं णेदम् । किं णु क्खु अज्जचारुदत्तेण वाहणपडिस्समं परिहरन्तेण अण्णो मणुस्सो अण्णं पवहणं पेसिदं भविस्सदि । फुरदि दाहिणं लोभणम् । वेवदि मे हिअअम् । सुण्णाओ दिसाओ । सब्वं ज्जेव विसंटुलं पेक्खामि । (ग) (क) कथं गन्धर्वो न भवामि । १९३ हिङ्ग्ज्ज्वलं दत्तमरीचचूर्ण व्याघारितं तैलघृतेन मिश्रम् । भुक्तं मया पारभृतीयमांसं कथं नाहं मधुरस्वर इति ॥ भाव, अद्यापि चेटो नागच्छति । (ख) भीतः खल्वहम् । माध्याह्निकः सूर्यः । मेदानीं कुपितो राजश्यालसंस्थानको भविष्यति । तत्त्वरितं वहामि । यातं गावौ तंम् । (ग) हा धिक् हा धिक् । न खलु वर्धमानकस्यायं स्वरसंयोगः । किं हिङ्गुञ्जले इति । हिङ्ग्ज्ज्वलं दत्तमरीचचूर्ण व्याघारितं तैलघृतैर्मिश्रम् । भुक्तं मया पारभृतीयं मांसं कथं नाहं मधुरखर इति ॥ १४ ॥ पलिपतिस्त हेणोधिकमांसेन (?) सह मया भुक्तं ततः कथं न मधुरखरोऽहम् । घनद्रवः कर्मणि यस् त : ( ? ) ॥ किं न मृ० १७ Page #216 -------------------------------------------------------------------------- ________________ मृच्छकटिके शकारः—(नेमिघोषमाकर्ण्य 1) भावे भावे, आगदे पवहणे । (क) विटः कथं जानासि । शकारः – किं ण पेक्खदि भावे । बुडशअले विअ घुलघुलाअमाणे लक्खीअदि । (ख) १९४ विट: - ( दृष्ट्वा 1) साधु लक्षितम् । अयमागतः । शकारः — पुत्तका थावलका चेडा, आगदे शि । (ग) चेट:- अध इं । (घ) शकारः – पवहणे वि आगदे । (ङ) चेट: - अध इं । (च) शकारः - गोणा वि आगदे । (छ) चेट: - अध इं । (ज) शकारः - तुमं पि आगदे । (झ) चेट: —— (सहासम् ।) भट्टके, अहं पि आगदे । (ञ) न्विदम् । किं नु खल्वार्यचारुदत्तेन वाहनपरिश्रमं परिहरतान्यो मनुष्योऽन्यत्प्रवहणं प्रेषितं भविष्यति । स्फुरति दक्षिणं लोचनम् । वेपते मे हृदयम् । शून्या दिशः । सर्वमेव विसंष्टुलं पश्यामि । (क) भाव भाव, आगतं प्रवहणम् । (ख) किं न पश्यति भावः । वृद्धशूकर इव घुरघुरायमाणं लक्ष्यते । (ग) पुत्रक स्थावरक चेट, आगतोऽसि । (घ) अथ किम् । (ङ) प्रवहणमप्यागतम् । (च) अथ किम् । (छ) गावागतौ । (ज) अथ किम् । (झ) त्वमप्यागतः । (ञ) भट्टारक, अहमप्यागतः । प्रेक्षते भावः । वृद्धसूकर इव । घुरघुरेत्यव्यक्तशब्दानुकरणम् । अव्यक्तं शब्दं कुर्वाणो Page #217 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः । शकारः - ता पवेशेहि पवहणम् । (क) चेट: - कदलेण मग्गेण । (ख) शकारः – एदेण ज्जेव पगालखण्डेण । (ग) - चेटः – भट्टके, गोणा मलेन्ति । पवहणे वि भजेदि । हग्गे वि चेडे मलामि । (घ) शकारः – अले, लाअशालके हग्गे । गोणा मले, अवले की - णिश्शम् । पवहणे भग्गे, अवलं घडाइश्शम् । तुमं मले, अण्णे पवहवाहके हुविश्शदि । (ङ) चेटः - शब्वं उववण्णं हुविश्शदि । हग्गे अत्तणकेलके ण हुविश्शम् | (च) A १९५ शकारः - अले, शव्वं पि णश्शदु | पगालखण्डेण पवेशेहि पवहणम् । (छ) चेट: - विभज्ज ले पवहण, शमं शामिणा विभज्ज । अण्णे पवहणे भोदु । भट्टके गदुअ णिवेदेमि । (प्रविश्य ।) कथं ण भग्गे । भट्ट, एशे उवत्थिदे पवहणे । (ज) (क) तत्प्रवेशय प्रवहणम् । (ख) कतरेण मार्गेण । (ग) एतेनैव प्राकारखण्डेन । (घ) भट्टारक, वृषभौ म्रियेते । प्रवहणमपि भज्यते । अहमपि चेटो म्रिये । (ङ) अरे, राजश्यालकोऽहम् । वृषभौ मृतौ, अपरौ क्रेष्यामि । प्रवहणं भग्नम्, अपरं कारयिष्यामि । त्वं मृतः अन्यः प्रवहणवाहको भविष्यति । (च) सर्वमुपपन्नं भविष्यति । अहमात्मीयो न भविष्यामि । (छ) अरे, सर्वमपि नश्यतु । प्राकारखण्डेन प्रवेशय प्रवहणम् । (ज) विभञ्ज रे प्रवहण, समं स्वामिना विभञ्ज । अन्यत्प्रवहणं भवतु । भट्टारकं गत्वा निवेदयामि । कथं न भग्नम् । भट्टारक, एतदुपस्थितं प्रवहणम् । लक्ष्यते ॥ पगालखण्डेण प्राकारखण्डपथेनैव प्रवेशय ॥ दैवगत्या तु न भग्नं प्रवह Page #218 -------------------------------------------------------------------------- ________________ १९६ मृच्छकटिके . शकारः–ण छिण्णा गोणा । ण मला लज्ज । तुमं पि ण मले । (क) चेट:-अध इं। (ख) शकार:-भाव, आअच्छ । पवहणं पेक्खामो । भावे, तुम पि मे गुलु पलमगुल । पेक्खीअशि शादलके अब्भन्तलकेत्ति पुलक्कलण्णीएत्ति तुमं दाव पवहणं अग्गदो अहिलुह । (ग) विट:-एवं भवतु । (इत्यारोहति ।)। शकारः—अधवा चिश्ट तुमम् । तुह बप्पलके पवहणे, जेण तुमं अग्गदो अहिलुहशि । हग्गे पवहणशामी । अग्गदो पवहणं अहिलुहामि । (घ) विट:-भवानेवं ब्रवीति । शकारः-जइ वि हग्गे एव्वं भणामि, तधा वि तुह एशे आदले 'अहिलुह भश्टके'त्ति भणिदुम् । (ङ) (क) न छिन्नौ वृषभौ । न मृता रज्जवः । त्वमपि न मृतः । (ख) अथ किम् । (ग) भाव, आगच्छ । प्रवहणं पश्यावः । भाव, त्वमपि मम गुरुः परमगुरुः । प्रेक्ष्यसे सादरकोऽभ्यन्तरक इति पुरस्करणीय इति त्वं तावत्प्रवहणमग्रतोऽधिरोह । (घ) अथवा तिष्ठ त्वम् । तव पितृसंबन्धि प्रवहणम् , येन त्वमग्रतोऽधिरोहसि । अहं प्रवहणस्वामी । अग्रतः प्रवहणमधिरोहामि । (ङ) यद्यप्यहमेवं भणामि, तथापि तवैष आचारः 'अधिरोह भट्टारक' इति भणितुम् । णमित्याह-कथं न भन्न इति ॥ ण छिण्णा लज्जू, ग मला गोणा इति वक्तव्ये शकारोक्तत्वाद्रमणम् । मम गुरुः । गुरुरित्यतिमान्यत्वपरम् । एवं त्वं प्रेक्षसे। सावरं महतकृत्वा (१) । पुलक्कलिलीए पुष्पतणीयः (१) । पुष्कलिनी। 'एकार्यन्वययच्छनीय इत्यनेन गुरुत्वमेव द्रढयति' इति प्राचीनटीका(?)। त्वं तावत्प्रवहणमग्रत आरोह ॥ अथवा तिष्ठ त्वम् । तव पित्र्यं प्रवहणम् । अहं प्रवहणखामी । अग्रतः प्रवहणमधिरोहामि ॥ यद्यप्यहमेवं ब्रवीमि, तथापि तवैष आचारः अधिरोह Page #219 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः । १९७ विट: - आरोहतु भवान् । शकारः - एशे शंपदं अहिलुहामि । पुत्तका थावलका चेडा, पलिवत्तावेहि पवहणम् । (क) चेट: - (परावर्त्य ) अहिलुहदु भट्टालके । (ख) शकार : - ( अधिरुह्यावलोक्य च शङ्कां नाटयित्वा त्वरितमवतीर्य विटं कण्ठेऽवलम्ब्य ।) भावे भावे, मलेशि मलेशि । पवहणाधिलूढा लक्खशी चोले वा पडिवशदि । ता जइ लक्खशी, तदो उभे वि मूशे । अध चोले, तदो उभे वि खज्जे । (ग) विट:- न भेतव्यम् । कुतोऽत्र वृषभयाने राक्षस्याः संचारः । मा नाम ते मध्याह्नर्कितापच्छिन्नदृष्टेः स्थावरकस्य सकञ्चुकां छायां दृष्ट्वा भ्रान्तिरुत्पन्ना | शकारः - पुत्तका थावलका चेडा, जीवेशि । (घ) चेट: - अध इं । (ङ) शकारः – भावे, पवहणाधिलूढा इत्थि पडिवशदि । ता अवलोएहि । (च) विटः कथं स्त्री । (क) एष सांप्रतमधिरोहामि । पुत्रक स्थावरक चेट, परिवर्तय प्रवहणम् । (ख) अधिरोहतु भट्टारकः । (ग) भाव भाव, मृतोऽसि मृतोऽसि । प्रवहणाधिरूढा राक्षसी चौरो वा प्रतिवसति । तद्यदि राक्षसी, तदोभावपि मुषितौ । अथ चौरः तदोभावपि खादितौ । (घ) पुत्रक स्थावरक चेट, जीवसि । (ङ) अथ किम् । भाव, प्रवहणाधिरूढा स्त्री प्रतिवसति । तदवलोकय । भट्टारक' इति भणितुम् ॥ प्रवहणे राक्षसी चौरो वा प्रतिवसति । मूशे खज्जे इति Page #220 -------------------------------------------------------------------------- ________________ १९८ मृच्छकटिके अवनतशिरसः प्रयाम शीघ्र __ पथि वृषभा इव वर्षताडिताक्षाः । मम हि सदसि गौरवप्रियस्य __कुलजनदर्शनकातरं हि चक्षुः ॥ १५ ॥ वसन्तसेना--(सविस्मयमात्मगतम् ।) कधं मम णअणाणं आआसअरो जेव राअसालओ । ता संसइदम्हि मन्दभाआ । एसो दाणिं मम मन्दभाइणीए ऊसरक्खेत्तपडिदो विअ बीअमुट्टी णिप्फलो इध आगमणो संवुत्तो । ता किं एत्थ करइस्सम् । (क) शकारः-कादले क्खु एशे बुडूचेडे पवहणं णावलोएदि । भावे, आलोएहि पवहणम् । (ख) विटः–को दोषः । भवतु । एवं तावत् । शकारः-कधम् , शिआला उड्डेन्ति, वाअशा वच्चेन्ति । ता जाव भावे अक्खीहिं भक्खीअदि, दन्तेहिं पेक्खीअदि, ताव हग्गे पलाइश्शम् । (ग) विट:-(वसन्तसेनां दृष्ट्वा । सविषादमात्मगतम् ।) कथमये, मृगी व्याघ्रमनुसरति । भोः, कष्टम् । (क) कथं मम नयनयोरायासकर एव राजश्यालः । तत्संशयितास्मि मन्दभाग्या । एतदिदानीं मम मन्दभागिन्या ऊषरक्षेत्रपतित इव बीजमुष्टिनिष्फलमिहागमनं संवृत्तम् । तत्किमत्र करिष्यामि । (ख) कातरः खल्वेष वृद्धचेटः प्रवहणं नावलोकयति । भाव, आलोकय प्रवहणम् । (ग) कथम्, शृगाला उड्डीयन्ते, वायसा व्रजन्ति । तद्यावद्दावोऽक्षिभ्यां भक्ष्यते, दन्तैः प्रेक्ष्यते, तावदहं पलायिष्ये । विपरीतोक्तिः शकारवाक्यत्वात् ॥ [अवनतेत्यादि । पुष्पितामा । प्रयाम इति लोटौ मस(१) । गौरवमात्मनि बहुमानः ॥ १५ ॥ वुडचेडे निन्दितश्रोतः । 'वृद्धश्वोनेषांह्म इत्यावाचकः । अकारणात्' इति पूर्वटीका(१) ॥ कथम् । शृगाला उड्डीयन्ते। वायसा धावन्ति । तद्यावद्भावोऽक्षिभ्यां भक्ष्यते दन्तैः प्रेक्ष(क्ष्य)ते । शकारवाक्यत्वाद्विपरीतोक्तिः । तावदहं पलाये । अन्यथा वापन्यातू (?) । लाघव. Page #221 -------------------------------------------------------------------------- ________________ १२९ अष्टमोऽङ्कः। शरच्चन्द्रप्रतीकाशं पुलिनान्तरशायिनम् । हंसी हंसं परित्यज्य वायसं समुपस्थिता ॥ १६ ॥ (जनान्तिकम् ।) वसन्तसेने, न युक्तमिदम्, नापि सदृशमिदम् । पूर्व मानादवज्ञाय द्रव्यार्थे जननीवशात् । वसन्तसेना-ण । (क) (इति शिरश्चालयति ।) वि: __ अशौण्डीर्यस्वभावेन वेशभावेन मन्यते ॥ १७ ॥ ननूक्तमेव मया भवतीं प्रति—'सममुपचर भद्रे सुप्रियं चाप्रियं च ।' वसन्तसेना—पवहणविपज्जासेण आगदा । सरणागदम्हि । (ख) विट:-न भेतव्यं न भेतव्यम् । भवतु । एनं वञ्चयामि । (शकारमुपगम्य ।) काणेलीमातः, सत्यं राक्षस्येवात्र प्रतिवसति । . शकारः-भावे भावे, जइ लक्खशी पडिवशदि, ता कीश ण तुमं मूशेदि । अध चोले, ता किं तुमं ण भक्खिदे । (ग) विटः–किमनेन निरूपितेन । यदि पुनरुद्यानपरम्परया पट्यामेव नगरीमुज्जयिनी प्रविशावः, तदा को दोषः स्यात् । शकारः-एव्वं किदे तिं भोदि । (घ) विट:-एवं कृते व्यायामः सेवितो धुर्याणां च परिश्रमः परिहृतो भवति । शकारः–एवं भोदु । थावलआ चेडा, णेह पवहणम् । (क) न। (ख) प्रवहणविपर्यासेनागता । शरणागतास्मि । (ग) भाव भाव, यदि राक्षसी प्रतिवसति, तत्कथं न त्वां मुष्णाति । अथ चौरः, तदा किं त्वं न भक्षितः । (घ) एवं कृते किं भवति । नायाति कातरं विदुःखं काकादने भीरुः (१) । शरदिति ॥ १६ ॥ पूर्वमिति । वेशाभावेन (2) ॥ १७ ॥ नाम्पश इति न्यन्तात् । कर्मणि लकारः । मोक्षयति (?) । भक्खिदे भक्षितः । विपरीतोक्तिः पूर्ववत् ॥ Page #222 -------------------------------------------------------------------------- ________________ २०० मृच्छकटिके अधवा चिश्ट चिश्ट । देवदाणं बम्भणाणं च अग्गदो चलणेण गच्छामि । णहि हि । पवहणं अहिलुहिअ गच्छामि, जेण दूलदो मं पेक्खि भणिश्शन्ति — 'एशे शे लश्टिअशाले भश्टालके गच्छदि' । (क) विट:- (स्वगतम् ।) दुष्करं विषमौषधीकर्तुम् । भवतु । एवं तावत् । (प्रकाशम् ।) काणेलीमातः, एषा वसन्तसेना भवन्तमभिसारयितुमागता । वसन्तसेना - सन्तं पावम् । सन्तं पावम् । (ख) शकार: – ( सहर्षम् ) भावे भावे, मं पबलपुलिशं मणुश्शं वाशुदेवकम् । (ग) विट:- अथ किम् । शकार :- तेण हि अपुब्वा शिली शमाशादिदा । तरिंश काले ए लोशाविदा, शंपदं पादेशं पडिअ पशादेमि । (घ) विटः - साध्वभिहितम् । शकारः - एशे पादेशुं पडेमि । ( इति वसन्तसेनामुपसृत्य ।) अत्तिके, अम्बिके शुणु मम विष्णत्तिम् । (ङ) (क) एवं भवतु । स्थावरक चेट, नय प्रवहणम् । अथवा तिष्ठ तिष्ठ । देवतानां ब्राह्मणानां चाग्रतश्चरणेन गच्छामि । नहि नहि । प्रव्रहणमधिरुह्य गच्छामि, येन दूरतो मां प्रेक्ष्य भणिष्यन्ति – 'एष स राष्ट्रियश्यालो भट्टारको गच्छति' । - (ख) शान्तं पापम् । शान्तं पापम् । (ग) भाव भाव, मां प्रवरपुरुषं मनुष्यं वासुदेवकम् । (घ) तेन ह्युपूर्वा श्रीः समासादिता । तस्मिन्काले मया रोषिता, सांप्रतं पादयोः पतित्वा प्रसादयामि | (ङ) एष पादयोः पतामि । मातः, अम्बिके, श्रृणु मम विज्ञप्तिम् । अथवेत्यतलस्थोक्तिः । शृगाला उड्डीयन्तीत्यादि चतुष्टयमपक्रमम् । देवदाणं बम्भणाणं अग्गदो चलणेण गच्छामि । नहि नहीति न्यायविरुद्धम् ॥ तेन ह्यपूर्वा श्रीः समासादिता । लोशाविदा रोषिता ॥ हे अत्तिके Page #223 -------------------------------------------------------------------------- ________________ २०१ अष्टमोऽङ्कः। एशे पडामि चलणेशु विशालणेत्ते हश्तञ्जलिं दशणहे तव शुद्धदन्ति । जं तं मए अवकिदं मदणातुलेण तं खम्मिदाशि वलगत्ति तव म्हि दाशे ॥ १८ ॥ (क) वसन्तसेना-(सक्रोधम् ।) अवेहि । अणजं मन्तेसि । (ख) (इति पादेन ताडयति ।) शकार:-(सक्रोधम् ।) जे चुम्बिदे अम्बिकमादुकेहिं __गदे ण देवाणं वि जे पणामम् । शे पाडिदे पादतलेण मुण्डे वणे शिआलेण जधा मुदङ्गे ॥ १९॥ अले थावलआ चेडा, कहिं तुए एशा शमाशादिदा । (ग) चेट:-भश्टके, गामशअलेहिं लुद्धे लाअमग्गे । तदो चालुदत्तश्श लुक्खवाडिआए पवहणं थाविअ तहिं ओदलिअ जाव चक्क एष पतामि चरणयोर्विशालनेत्रे __ हस्ताञ्जलिं दशनखे तव शुद्धदन्ति । यत्तव मयापकृतं मदनातुरेण तत्क्षामितासि वरगात्रि तवास्मि दासः ॥ (ख) अपेहि । अनार्य मन्त्रयसि । (ग) यच्चुम्बितमम्बिकामातृकाभि र्गतं न देवानामपि यत्प्रणामम् । तत्पातितं पादतलेन मुण्डं वने शृगालेन यथा मृताङ्गम् ॥ अरे स्थावरक चेट, कुत्र त्वयैषा समासादिता । हे अम्बिके । एसे पडामि इत्यादि । वसन्ततिलकम् । एष पतामि चरणयोविशालनेत्रे हस्ताञ्जलिं दशनखे तव शुद्धदन्ति । यत्तव मयापकृतं मदनातुरेण तत्क्षमस्वेदानीं वरगात्रि तवास्मि दासः॥१८॥ जे चुम्बिदे इति । उपजात्या । ये चुम्बिदा मातृकाम्बिकाभिर्गता न देवानामपि ये प्रमाणम्(प्रणामम्) । ते पातिताः पादतलेन मुण्डा वने शृगालेन यथा मृदङ्गाः ॥ मातृका इति स्वार्थे Page #224 -------------------------------------------------------------------------- ________________ २०२ मृच्छकटिके पलिवट्टिभं कलेमि, ताव एशा पवइणविपज्जाशेण इह आलूढेत्ति तक्केमि । (क) शकारः — कथं पवहणविपज्जाशेण आगदा । ण मं अहिशालिदुम् । ता ओदल ओदल ममकेलकादो पवहणादो । तुमं तं दलिद्दशत्थवाहपुत्तकं अहिशालेशि । ममकेलकाई गोणाई वाहेशि । ता ओदल ओदल गब्भदाशि, ओदल ओदल । (ख) वसन्तसेना - तं अज्जचारुदत्तं अहिसारेसि त्ति जं सच्चम्, अलंकिदम्हि इमिणा वअणेण । संपदं जं भोदु तं भोदु । (ग) शकार : एदेहिं दे दशणहुप्पलमण्डले हिं हत्थेहिं चाडुशदताडणलम्पडेहिं । कट्टामि दे वलतणुं णिअजाणकादो केशेशु वालिदइअं वि जहा जडाऊ || २० || (घ) (क) भट्टक, ग्रामशकटै रुद्धो राजमार्गः । तदा चारुदत्तस्य वृक्षवाटि - कायां प्रवहणं स्थापयित्वा तत्रावतीर्य यावच्चऋपरिवृत्तिं करोमि, तावदेषा प्रवहणविपर्यासेनेहारूढेति तर्कयामि । (ख) कथं प्रवहणविपर्यासेनागता । न मामभिसारयितुम् । तदवतरावतर मदीयात्प्रवहणात् । त्वं तं दरिद्रसार्थवाहपुत्रकमभिसारयसि । मदीयौ गावौ वाहयसि । तदवतरावतर गर्भदासि, अवतरावतर । (ग) तमर्यचारुदत्तमभिसारयसीति यत्सत्यम्, अलंकृतास्म्यमुना वचनेन । सांप्रतं यद्भवतु तद्भवतु । (घ) एताभ्यां ते दशनखोत्पलमण्डलाभ्यां S हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् । कः । मुण्डा इति बहुवचनमप्यनर्थकम् ॥ १९ ॥ एदेहिं इत्यादि । वसन्ततिलकच्छन्दसा । सबिन्दोः पाक्षिक गुरुत्वात् एदेहिं हत्थेहिं इत्यनयोर्लघुत्वम् । एताभ्यां तव दशनखोत्पलमण्डलाभ्यां हस्ताभ्यां चाटुशतताडनलम्पटाभ्याम् । कर्षयामि त्वाम् । वरतनुं मम (निज) यानकात्केशेषु वालिदयितामिव यथा केशेषु जटायुराकृष्टवान् । पाठान्तरे हनूमानित्यर्थः । व्याहृतोपमं चेदम् ॥ २० ॥ Page #225 -------------------------------------------------------------------------- ________________ विटः- ततः किम् । अष्टमोऽङ्कः । विट: अग्राह्या मूर्धजेताः स्त्रियो गुणसमन्विताः । न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ २१ ॥ तदुत्तिष्ठत्वम् । अहमेनामवतारयामि । वसन्तसेने, अवतीर्यताम् । (वसन्तसेनावतीर्यैकान्ते स्थिता ।) शकार : - (स्वगतम् ।) जे शे मम वअणावमाणेण तदा लोशधुक्खदे, अज्ज एदाए पादप्पहालेण अणेण पज्जलि दे । तं शंपदं मालेम णम् । भोदु । एव्वं दाव । (प्रकाशम् ।) भावे भावे, जदिच्छशे लम्बदशा विशालं पावालअं शुत्तशदेहिं जुत्तम् । मंशं च खादुं तह तुश्टि कार्टु चुहू चुहू चुक्कु चुहू चुहूति ॥ २२ ॥ ( क ) शकार :- - मम पिअं कलेहि । (ख) ―――― २०३ कर्षामि ते वरतनुं निजयानका त्केशेषु वालिदयितामिव यथा जटायुः ॥ (क) यः स मम वचनावमानेन तदा रोषाग्निः संधुक्षितः, अद्यैतस्याः पादप्रहारेणानेन प्रज्वलितः । तत्सांप्रतं मारयाम्येनाम् । भवतु । एवं तावत् । भाव भाव, यदीच्छसि लम्बदशाविशालं प्रावारकं सूत्रशतैर्युक्तम् । मांसं च खादितुं तथा तुष्टिं कर्तुं चुहू चुहू चुक्कु चुहू चुहू इति ॥ (ख) मम प्रियं कुरु । अग्राह्या इति ॥ २१ ॥ योऽसौ वञ्च (च) नावमानेन तदा रोषाग्निः संधुक्षितः । सोऽद्यैतस्याः पादप्रहारेणानेन प्रज्वलितः । ततः सांप्रतं मारयाम्येनाम् । जदिच्छसे इत्यादि । उपजातिच्छन्दसा | यदीच्छसि लम्बदशाविशालं प्रावारकं प्रच्छदं सूत्रशतैर्ग्रथितम् । मत्स्यं च खादितुं तथा तुष्टिं कर्तुम् । चुहू चुहू Page #226 -------------------------------------------------------------------------- ________________ २०४ मृच्छकटिके विट:-बाढं करोमि वर्जयित्वा त्वकार्यम् । • शकारः-भावे, अकज्जाह गन्धे वि णत्थि । लक्खशी कावि णत्थि । (क) विटः-उच्यतां तर्हि । शकारः-मालेहि वसन्तशेणिअम् । (ख) विटः—(कर्णी पिधाय ।) बालां स्त्रियं च नगरस्य विभूषणं च " वेश्यामवेशसदृशप्रणयोपचाराम् । एनामनागसमहं यदि घातयामि केनोडपेन परलोकनदीं तरिष्ये ॥ २३ ॥ शकारः-अहं ते भेडकं दइश्शम् । अण्णं च । विवित्ते उजाणे इध मालन्तं को तुमं पेक्खिश्शदि । (ग) विटः पश्यन्ति मां दशदिशो वनदेवताश्च चन्द्रश्च दीप्तकिरणश्च दिवाकरोऽयम् । धर्मानिलौ च गगनं च तथान्तरात्मा भूमिस्तथा सुकृतदुष्कृतसाक्षिभूता ॥ २४ ॥ शकारः-तेण हि पडन्तोवालिदं कदुअ मालेहि । (घ) विटः-मूर्ख, अपध्वस्तोऽसि । (क) भाव अकार्यस्य गन्धोऽपि नास्ति । राक्षसी कापि नास्ति । (ख) मारय वसन्तसेनाम् । (ग) अहं त उडुपं दास्यामि । अन्यच्च । विविक्ते उद्यान इह मारयन्तं कस्त्वां प्रेक्षिष्यते । (घ) तेन हि पटान्तापवारितां कृत्वा मारय । चुक्कु चुहू चुहूत्ति इत्यनुकरणम् ॥ २२ ॥ निक्षिकेऽन्योन्यार्थावेतौ (2)॥ बालामिति । अवेशसदृशेति । अवेश्यापाटकोचितं कृत्तिमम् (2) ॥ २३ ॥ विवित्ते विजने । पटान्तापवारितां कृत्वा ॥ पश्यन्तीति ॥ २४ ॥ अपध्वस्तो Page #227 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। २०५ शकारः-अधम्मभीलू एशे वुड्डकोले । भोदु । थावलअं चेडं अणुणेमि । पुत्तकाथावलका चेडा, शोवण्णखण्डुआई दइश्शम् । (क) चेटः-अहं पि पहिलिश्शम् । (ख) शकारः-शोवण्णं दे पीढके कालइश्शम् । (ग) चेटः-अहं पि उवविशिश्शम् । (घ) शकारः-शव्वं दे उच्छिश्टअं दइश्शम् । (ङ) चेटः-अहं पि खाइश्शम् । (च) शकारः-शव्वचेडाणं महत्तलकं कलइश्शम् । (छ) . चेटः-भट्टके, हुविश्शम् । (ज) शकारः-ता मण्णेहि मम वअणम् (झ). चेटः-भट्टके, शव्वं कलेमि वजिअ अकज्जम् । (ञ) शकारः-अकजाह गन्धे वि णत्थि । (ट) चेटः–भणादु भट्टके । (ठ) (क) अधर्मभीरुरेष वृद्धकोलः । भवतु । स्थावरकं चेटमनुनयामि । पुत्रक स्थावरक चेट, सुवर्णकटकानि दास्यामि । (ख) अहमपि परिधास्यामि । (ग) सौवर्ण ते पीठकं कारयिष्यामि । (घ) अहमप्युपवेक्ष्यामि । (ङ) सर्व त उच्छिष्टं दास्यामि । (च) अहमपि खादिष्यामि । (छ) सर्वचेटानां महत्तरकं कारयिष्यामि । (ज) भट्टक, भविष्यामि । (झ) तन्मन्यस्व मम वचनम् । (ञ) भट्टक, सर्वं करोमि वर्जयित्वाकार्यम् । (ट) अकार्यस्य गन्धोऽपि नास्ति । (ठ) भणतु भट्टकः । धिकृतः॥ खण्डुआई बाहुवलय[वि]शेषान् ॥ पहिलिस्सं परिधास्ये ॥ पीढके पीठम् ॥ उवविसिस्सं उपवेक्ष्यामि ॥ तंवहिहिसिधोष्टासि () उच्छिश्टअं भोजनाव मृ० १८ Page #228 -------------------------------------------------------------------------- ________________ २०६ मृच्छकटिके शकारः-एणं वशन्तशेणि मालेहि । (क) चेटः-पशीददु भट्टके । इअं मए अणजेण अजा पवहणपलिवत्तणेण आणीदा । (ख) शकारः-अले चेडा, तवावि ण पहवामि । (ग) चेट:-पहवदि भट्टके शलीलाह, ण चालित्ताह। ता पशीदु पशीददु भट्टके । भाआमि क्खु अहम् । (घ) शकारः-तुमं मम चेडे भविअ कश्श भाआशि । (ङ) चेटः–भट्टके, पललोअश्श । (च) शकारः–के शे पललोए । (छ) . चेटः–भट्टके, शुकिददुक्किदश्श पलिणामे । (ज) शकारः—केलिशे शुकिदश्श पलिणामे । (झ) चेट:-जादिशे भट्टके बहुशोवण्णमण्डिदे । (ञ) शकारः-दुक्किदश्श केलिशे । (ट) (क) एनां वसन्तसेनां मारय । (ख) प्रसीदतु भट्टकः । इयं मयानार्येणार्या प्रवहणपरिवर्तनेनानीता । (ग) अरे चेट, तवापि न प्रभवामि । (घ) प्रभवति भट्टकः शरीरस्य, न चारित्रस्य । तत्प्रसीदतु प्रसीदतु भट्टकः । बिभेमि खल्वहम् । (ङ) त्वं मम चेटो भूत्वा कस्माद्विभेषि । (च) भट्टक, परलोकात् । (छ) कः स परलोकः । (ज) भट्टक, सुकृतदुष्कृतस्य परिणामः । (झ) कीदृशः सुकृतस्य परिणामः । (ब) यादृशो भट्टको बहुसुवर्णमण्डितः । (ट) दुष्कृतस्य कीदृशः। Page #229 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। २०७ चेटः–जादिशे हग्गे पलपिण्डभक्खके भूदे । ता अकजं ण कलइश्शम् । (क) शकारः-अले, ण मालिश्शशि । (ख) (इति बहुविधं ताडयति।) चेटः पिट्ठयदु भट्टके, मालेदु भट्टके, अकजं ण कलइश्शम् । जेण म्हि गब्भदाशे विणिम्मिदे भाअधेअदोशेहिं । अहिअं च ण कीणिश्शं तेण अकजं पलिहलामि ॥ २५॥ (ग) वसन्तसेना-भाव, शरणागद म्हि । (घ) । विटः-काणेलीमातः, मर्षय मर्षय । साधु स्थावरक, साधु । अप्येष नाम परिभूतदशो दरिद्रः प्रेण्यः परत्र फलमिच्छति नास्य भर्ता । तस्मादमी कथमिवाद्य न यान्ति नाशं ये वर्धयन्त्यसदृशं सदृशं त्यजन्ति ॥ २६ ॥ अपि च । रन्ध्रानुसारी विषमः कृतान्तो यदस्य दास्यं तव चेश्वरत्वम् । . श्रियं त्वदीयां यदयं न भुङ्क्ते यदेतदाज्ञां न भवान्करोति ॥ २७ ॥ (क) यादृशोऽहं परपिण्डभक्षको भूतः । तदकार्य न करिष्यामि । (ख) अरे, न मारयिष्यसि । (ग) ताडयतु भट्टकः, मारयतु भट्टकः, अकार्य न करिष्यामि । येनास्मि गर्भदासो विनिर्मितो भागधेयदोषैः । अधिकं च न क्रीणिष्यामि तेनाकार्य परिहरामि ॥ (घ) भाव, शरणागतास्मि । शिष्टम् ॥प्रभवति मम भट्टारकः शरीरस्य, न चारित्र्यस्य ॥ परपिण्डभक्षको भूतः ॥ पिट्टय तु ताडयतु मारयतु वा । जेण म्हीत्यादि । गाथा । येनास्मि गर्भदासो विनिर्मितो भागधेयदोषेण । अधिकं च न क्रीणि(के)ष्यामि तेनाहमकार्य परिहः Page #230 -------------------------------------------------------------------------- ________________ मृच्छकटिके शकारः—(खगतम् ।) अधम्मभिलुए वुड्ढखोडे, पललोअभिलू एशे गब्भदाशे । हग्गे लट्टिअशाले कश्श भाआमि वलपुलिशमणुश्शे । (प्रकाशम् ।) अले यब्दाशे चेडे, गच्छ तुमम् । ओवलके पविशिअ वशन्ते एअन्ते चिश्ट । (क) २०८ चेट: - जं भट्टके आणवेदि । ( वसन्तसेनामुपसृत्य ।) अज्जए, त्ति मे विहवे । (ख) (इति निष्क्रान्तः ।) शकारः —— (परिकरं बनन् ।) चिश्ट वशन्तशेणिए, चिश्ट | मालइश्शम् । (ग) विट: - आः, ममाग्रतो व्यापादयिष्यसि । ( इति गले गृह्णाति ।) शकार : - ( भूमौ पतति । ) भावे भट्टकं मादि । (इति मोहं नाटयति । चेतनां लब्ध्वा । ) शव्वकालं मए पुश्टे मंशेण अघिएण अ । अज्ज कज्जे शमुपणे जादे मे वैलिए कधम् ॥ २८ ॥ (विचिन्त्य ।) भोदु । लद्धे मए उवाए । दिण्णा बुडूखोडेण शिलश्चालणशण्णा । ता एवं पेशिअ वशन्तशेणिअं मालइश्शम् । एव्वं दाव । (प्रकाशम् ।) भावे, जं तुमं मए भणिदे, तं कथं हग्गे एव्वं (क) अधर्मभीरुको वृद्धशृगालः, परलोक भीरुरेष गर्भदासः । अहं राष्ट्रियश्यालः कस्माद्विभेमि वरपुरुषमनुष्यः । अरे गर्भदास चेट, गच्छ त्वम् । अपवारके प्रविश्य विश्रान्त एकान्ते तिष्ठ । (ख) यद्भट्टक आज्ञापयति । आर्ये, एतावान्मे विभवः । (ग) तिष्ठ वसन्तसेने, तिष्ठ । मारयिष्यामि । रामि ॥ २५ ॥ अपीति ॥ २६ ॥ रन्ध्रेति ॥ २७ ॥ कस्स भाआमि क(स्मात् )स्य बिभेमि । अपि तु न कस्यापीत्यर्थः ॥ ओवलिके अपवारके । गृहविशेष इत्यर्थः ॥ परिकरं काछ इति प्रसिद्धम् ॥ सर्वकालमित्यादि । अर्थस्तु — सर्वकालं मया पुष्टो मांसेन च घृतेन च । अद्य कार्ये समुत्पन्ने जातो मे वैरिकः कथम् ॥ वैरिको वैरी । स्वार्थे कः ॥ २८ ॥ लब्धो मयोपायः । दत्ता वृद्धखोडेन शण्णा उपदेश: । एदं विटम् । भाव, यत्त्वं मया भणितः । सर्वः समम् (!) । कथमहं एवं बृहतो मलकप्रमाणात् । समुद्रप्रमाणादिति वक्तव्ये मो(मौ)र्ल्यान्मल 1 Page #231 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। २०९ बड़केहि मल्लक्कप्पमाणेहिं कुलेहिं जादे अकजं कलेमि । एव्वं एदं अङ्गीकलावेदं मए भणिदम् । (क) विटः किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्ट किद्रुमाः ॥ २९ ॥ शकारः-भावे, एशा तव अग्गदो लज्जाअदि, ण मं अङ्गीकलेदि।ता गच्छ।थावलअचेडे मए पिश्टिदे गदे वि । एशे पलाइअ गच्छदि । ता तं गेण्हिअ आअच्छदु भावे । (ख) विट:-(स्वगतम् ।) अस्मत्समक्षं हि वसन्तसेना शौण्डीर्यभावान्न भजेत मूर्खम् । तस्मात्करोम्येष विविक्तमस्या विविक्तविश्रम्भरसो हि कामः ॥ ३० ॥ (प्रकाशम् ।) एवं भवतु । गच्छामि । (क) भावो भट्टकं मारयति । सर्वकालं मया पुष्टो मांसेन च घृतेन च । अद्य कार्ये समुत्पन्ने जातो मे वैरिकः कथम् ॥ भवतु । लब्धो मयोपायः । दत्ता वृद्धशृगालेन शिरश्चालनसंज्ञा । तदेतं प्रेष्य वसन्तसेनां मारयिष्यामि । एवं तावत् । भाव, यत्त्वं मया भणितः, तत्कथमहमेवं बृहत्तरैः मल्लकप्रमाणैः कुलैर्जातोऽकार्य करोमि । एवमेतदङ्गीकारयितुं मया भणितम् । (ख) भाव, एषा तवाग्रतो लज्जते, न मामङ्गीकरोति । तद्गच्छ । स्थावरकचेटो मया ताडितो गतोऽपि । एष प्रपलाय्य गच्छति । तस्मात्तं गृहीत्वागच्छतु भावः । कप्रमाणतया कुलमुपमिनोति । मल्लिका पत्रपुटिका तया कुलस्य महत्त्वं मौादुपमिनोति' इति प्राचीनटीका।जातोऽकार्य करोमि । एवमेतदङ्गीकारयितुं मया भणितम् ॥किं कुलेनेति ॥ २९ ॥ अस्मदिति ॥ ३० ॥णासेण न्यासेन, विनाशेन Page #232 -------------------------------------------------------------------------- ________________ २१० मृच्छकटिके वसन्तसेना-(पटान्ते गृहीत्वा ।) णं भणामि शरणागदम्हि । (क विटः–वसन्तसेने, न भेतव्यं न भेतव्यम् । काणेलीमातः, वसन्तसेना तव हस्ते न्यासः । शकारः-एव्वम् । मम हश्ते एशा णाशेण चिश्टदु । (ख) विटः-सत्यम् । शकारः-शच्चम् । (ग) विट:-(किंचिद्गत्वा ।) अथवा मयि गते नृशंसो हन्यादेनाम् । तदपवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् । (इत्येकान्ते स्थितः।) शकारः-भोदु । मालइश्शम् । अधवा कवडकावडिके एशे बम्हणे वुड्डखोडे कदावि ओवालिदशलीले गडिअ शिआले भविअ हुलुभुलिं कलेदि । ता एदश्श वञ्चणाणिमित्तं एव्वं दाव कलइश्शम् । (कुसुमावचयं कुर्वन्नात्मानं मण्डयति ।) वाशू वाशू वशन्तशेणिए, एहि । (घ) विटः-अये, कामी संवृत्तः । हन्त, निवृतोऽस्मि । गच्छामि । (इति निष्कान्तः ।) शकार: शुवण्णों देमि पिरं वदेमि ___ पडेमि शीशेण शवेश्टणेण । (क) ननु भणामि शरणागतास्मि । (ख) एवम् । मम हस्त एषा न्यासेन तिष्ठतु । (ग) सत्यम् । (घ) भवतु । मारयिष्यामि । अथवा कपटकापटिक एष ब्राह्मणो वृद्धशृगालः कदाचिदपवारितशरीरो गत्वा शृगालो भूत्वा कपटं करोति । तदेतस्य वञ्चनानिमित्तमेवं तावत्करिष्यामि । बाले बाले वसन्तसेने, एहि । च ॥अथ वा कपटकापटिको ब्राह्मणः वृद्धखोडः कदाचिदपवारितस्तिष्ठति शृगालः ॥ सुवण्णकमिति । उपजातिः । सुवर्णकं ददामि, प्रियं वदामि, पतामि शीर्षण Page #233 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। २११ तधा वि मं णेच्छशि शुद्धदन्ति ____किं शेवरं कश्टमआ मणुश्शा ॥ ३१ ॥ (क) वसन्तसेना-को एत्थ संदेहो । (अवनतमुखी ‘खलचरित' इत्यादि श्लोकद्वयं पठति ।) खलचरित निकृष्ट जातदोषः कथमिह मां परिलोभसे धनेन । सुचरितचरितं विशुद्धदेहं न हि कमलं मधुपाः परित्यजन्ति ॥ ३२ ॥ यत्नेन सेवितव्यः पुरुषः कुलशीलवान्दरिद्रोऽपि । शोभा हि पणस्त्रीणां सदृशजनसमाश्रयः कामः ॥ ३३ ॥ अवि अ । सहआरपादवं सेविअ ण पलासपादवं अङ्गीकरिस्सम् । (ख) ___शकारः-दाशीए धीए, दलिद्दचालुदत्ताके शहआलपादवे कडे, हग्गे उण पलाशे भणिदे, किंशुके वि ण कडे । एव्वं तुमं ने गालिं देन्ती अजवि तं जेव चालुदत्ताकं शुमलेशि । (ग) (क) सुवर्णकं ददामि प्रियं वदामि पतामि शीर्षण सवेष्टनेन । तथापि मां नेच्छसि शुद्धदन्ति किं सेवकं कष्टमया मनुष्याः ॥ (ख) कोऽत्र संदेहः । अपि च । सहकारपादपं सेवित्वा न पलाशपादपमङ्गीकरिष्यामि । (ग) दास्याः पुत्रि, दरिद्रचारुदत्तकः सहकारपादपः कृतः, अहं पुनः पलाशो भणितः, किंशुकोऽपि न कृतः । एवं त्वं मह्यं गाली ददत्यद्यापि तमेव चारुदत्तकं स्मरसि । सवेष्टनेन सोष्णीषेण । तेन नूनं वेशूनी इति प्रसिद्धम् (?)। तथापि मां नेच्छसि शुद्धदन्ति किं सेवका कष्टमया मनुष्याः॥३१॥ 'खलचरित' 'यत्नेन' [इति। प्रतीकपाठो दृश्यते। तत्र इत्यादि' इत्यध्याहार्यः। इत्यादि श्लोकद्वयं पठतीत्यर्थः। खलचरितेति निकृष्टेति च संबोधनद्वयम् ॥३२॥३३॥पलाशपदेन राक्षसोऽप्यभिधीयते ।गालिं Page #234 -------------------------------------------------------------------------- ________________ मृच्छकटिके वसन्तसेना - हिअअगदो ज्जेव किंत्ति न सुमरीअदि । (क) शकार:- अज्ज वि दे हिअअगदं तुमं च शमं ज्जेव मोडेमि । ता दलिद्दशत्थवाह अमणुश्शकामुकिणि, चिश्ट चिश्ट । (ख) वसन्तसेना-भण भण पुणो वि भण सलाहणिभई एदाई अखराई । (ग) २१२ शकार: – पलित्ताअदु दाशीए पुत्ते दलिद्दचालुदत्ताके तुनम् । (घ) वसन्तसेना — परित्ताअदि जदि मं पेक्खदि । (ङ) शकार : & किं शे शक्के वालिपुत्ते महिन्दे लम्भापुत्ते कालणेमी शुबन्धू । दे ला दोणपुत्ते जडाऊ चाणक्के वा धुन्धुमाले तिशङ्क ॥ ३४ ॥ अधवा, देवि दे ण लक्खन्ति । चाणक्केण जधा शीदा मालिदा भालदे जुए । एव्वं दे मोडइश्शामि जडाऊ विअ दोव्वदिम् || ३५॥ (च) (इति ताडयितुमुद्यतः । ) वसन्तसेना – हा अत्ते, कहिं सि । हा अज्जचारुदत्त, एसो (क) हृदयगत एव किमिति न स्मर्यते । (ख) अद्यापि ते हृदयगतं त्वां च सममेव मोटयामि । तद्दरिद्रार्थबाहकमनुष्यकामुकिनि, तिष्ठ तिष्ठ । (ग) भण भण पुनरपि भण श्लाघनीयान्येतान्यक्षराणि । (घ) परित्रायतां दास्याः पुत्रो दरिद्रचारुदत्तकस्त्वाम् । (ङ) परित्रायते यदि मां प्रेक्षते । किं स शक्रो वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमिः सुबन्धुः । देती (न्ती) साक्षेपं वदन्ती इति देशीति चिरंतनटीका ॥ किं शे शक्के इति । शक्करीविशेषच्छन्दसा श्लोकः । किमसौ [शको] वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमि Page #235 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। २१३ जणो असंपुण्णमणोरधो जेव विवजदि । ता उद्धं अक्कन्दइस्सम् । अधवा वसन्तसेणा उद्धं अक्कन्ददि त्ति लजणीअं क्खु एदम् । णमो अज्जचारुदत्तस्स । (क) शकारः-अज्जवि गन्भदाशी तश्श जेव पावस्स णामं गेण्हदि (इति कण्ठे पीडयन् ।) शुमल गब्भदाशि, शुमल । (ख) वसन्तसेना-णमो अजचारुदत्तस्स । (ग) शकारः-मल गब्भदाशि, मल । (घ) (नाट्येन कण्ठे निपीडय. न्मारयति ।) (वसन्तसेना मूर्च्छिता निश्चेष्टा पतति ।) शकारः-(सहर्षम् ।) एवं दोशकलण्डिअं अविणअश्शावासभूदं खलं __ लत्तं तश्श किलागदश्श लमणे कालागदं आअदम् । रुद्रो राजा द्रोणपुत्रो जटायु चाणक्यो वा धुन्धुमारस्त्रिशङ्कुः ॥ अथवा, एतेऽपि त्वां न रक्षन्ति । . चाणक्येन यथा सीता मारिता भारते युगे । ___ एवं त्वां मोटयिष्यामि जटायुरिव द्रौपदीम् ॥ (क) हा मातः, कुत्रासि । हा आर्यचारुदत्त, एष जनोऽसंपूर्णमनोरथ एव विपद्यते । तदूर्ध्वमाक्रन्दयिष्यामि । अथवा वसन्तसेनोर्ध्वमाक्रन्दतीति लज्जनीयं खल्वेतत् । नम आर्यचारुदत्ताय । (ख) अद्यापि गर्भदासी तस्यैव पापस्य नाम गृह्णाति । स्मर गर्भदासि, स्मर। (ग) नम आर्यचारुदत्ताय । (घ) म्रियतां गर्भदासि, म्रियताम् । सुबन्धुः । रुद्रो राजा द्रोणपुत्रो जटायुश्चाणक्यो वा धुन्धुमारस्त्रिशङ्कः ॥ कालनेमिरसुरः सुबन्धुः कविविशेषः । धुन्धुरसुरभेदः ॥३४॥ अथ वा, एतेऽपि त्वां न रक्षन्ति । चाणक्येनेत्यादि । अर्थस्तु-चाणक्येन यथा सीता मारिता भारते युगे भारतावच्छिन्ने सुमये । एवं त्वां मारयिष्यामि जटायुरिव द्रौपदीम् ॥ ३५॥ ऊर्ध्वमुच्चैस्तराम् ॥ शुमल स्मर ॥मल म्रियस्व । एदं दोशकलण्डिअमित्यादि । Page #236 -------------------------------------------------------------------------- ________________ २१४ मृच्छकटिके किं एशे शमुदाहलामि णिअअं बाहूण शूलत्तणं ___णीशाशे वि मलेइ अम्ब शुमला शीदा जधा भालदे ॥३६॥ इच्छन्तं मम णेच्छति त्ति गणिआ लोशेण मे मालिदा शुण्णे पुप्फकलण्डके त्ति शहशा पाशेण उत्ताशिदा । शेवावञ्चिद भादुके मम पिदा मादेव शा दोप्पदी जे शे पेक्खदि दिशं ववशिदं पुत्ताह शूलत्तणम् ॥ ३ ॥ भोदु । संपदं वुद्धखोडे आगमिश्शदि त्ति । ता ओशलिअ चिश्टामि । (क) (तथा करोति !) (प्रविश्य चेटेन सह ।) विट:-अनुनीतो मया स्थावरकश्चेटः । तद्यावत्काणेलीमातरं पश्यामि । (परिक्रम्यावलोक्य च।) अये, मार्ग एव पादपो निपतितः । (क) एतां दोषकरण्डिकामविनयस्यावासभूतां खलां रक्तां तस्य किलागतस्य रमणे कालागतामागताम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वं _ निःश्वासापि म्रियतेऽम्बा सुमृता सीता तथा भारते ॥ इच्छन्तं मां नेच्छतीति गणिका रोपेन मया मारिता शून्ये पुष्पकरण्डक इति सहसा पाशेनोत्रासिता । सेवावञ्चितो भ्राता मम पिता मातेव सा द्रौपदी योऽसौ पश्यति नेदृशं व्यवसितं पुत्रस्य शूरत्वम् ॥ भवतु । सांप्रतं वृद्धशृगाल आगमिष्यतीति । ततोऽपसृत्य तिष्ठामि । शार्दूलेन श्लोकद्वयम् । एतां दोषकरण्डिकामविनयस्यावासभूतां खलां दुर्जनखभावाम् । रक्तां तस्य चारुदत्तस्य किलागतस्य रमणे संभोगनिमित्तं कालागतामागताम् । कालां कृष्णाम् । किमेष समुदाहरामि निजकं बाह्वोः शूरत्वम् । निश्वासापि म्रियते अम्बा सुमृता सीता यथा भारते ॥ ३६ ॥ इच्छन्तं मां नेच्छतीति गणिका रोषेण मया मारिता शून्ये पुष्पकरण्डके इति सहसा पाशेनोत्रासिता । मया रोषेण मारिता [इति] विपर्यस्य योजना । सेवावञ्चितो भ्राता मम पिता माता च सा द्रौपदी । पाठान्तरे तु प्रमांतः पतिः (१) । या सा पश्यति नेदृशं व्यवसितं Page #237 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः । अनेन च पतता स्त्री व्यापादिता । भोः पाप, किमिदमकार्यमनुष्ठितं त्वया । तवापि पापिनः पतनात्स्त्रीवधदर्शनेनातीव पातिता वयम् । अनिमित्तमेतत्, यत्सत्यं वसन्तसेनां प्रति शङ्कितं मे मनः । सर्वथा देवताः स्वस्ति करिष्यन्ति । (शकारमुपसृत्य 1 ) काणेलीमातः, एवं मयानुनीतः स्थावरकश्चेटः । शकारः – भावे, शाअदं दे । पुश्तका थावलका चेडा, तत्रावि शाअदम् । (क) चेट: — अध इं । (ख) विटः— मदीयं न्यासमुपनय । शकारः – कीदिशे णाशे । (ग) विटः- वसन्तसेना | शकार : - गडा । (घ) विटः ―क | शकारः – भावश्श ज्जेव पिश्टदो । (ङ) विटः– (सवितर्कम् ।) न गता खलु सा तया दिशा । शकारः - तुमं कमाए दिशाए गडे । (च) विट:- पूर्वया दिशा । शकारः - शा वि दक्खिणाए गडा (क) भाव, स्वागतं ते । पुत्रक स्थावरक चेट, तवापि स्वागतम् । (ख) अथ किम् । (ग) कीदृशो न्यासः । (घ) गता । भावस्यैव पृष्ठतः । (च) त्वं कतमया दिशा गतः । (छ) सापि दक्षिणया गता । २१५ पुत्रस्य शुत्वम् ॥ ३७ ॥ ता ततः । अपस्टत्य तिष्ठामि ॥ पाप इति वृक्षं संबोवयति । अनिमित्तम संकुलम् ॥ पिट्ठदो पृष्ठतः ॥ दक्षिणदिग्गतत्वं मृतत्वमपि ॥ Page #238 -------------------------------------------------------------------------- ________________ २१६ मृच्छकटिके विट:-अहं दक्षिणया। - शकारः-शा वि उत्तलाए । (क) विट:-अत्याकुलं कथयसि । न शुद्ध्यति मेऽन्तरात्मा । तकथय सत्यम् । शकारः-शवामि भावश्श शीशं अत्तणकेलकेहिं पादेहिं । ता शंठावेहि हिअअम् । एशा मए मालिदा । (ख) विटः-(सविषदाम् ।) सत्यं त्वया व्यापादिता । शकारः-जइ मम वअणे न पत्तिआअशि, ता पेक्ख पढमं लश्टिअशालशंठाणाह शूलत्तणम् । (ग) (इति दर्शयति ।) विटः–हा, हतोऽस्मि मन्दभाग्यः । (इति मूर्छितः पतति ।) शकारः–ही ही । उवलदे भावे । (घ) चेटः-शमश्शशदु शमश्शशदु भावे । अविचालिअं पवहणं आणन्तेण जेव मए पढमं मालिदा । (ङ) विट:-(समाश्वस्य सकरुणम् ।) हा वसन्तसेने, दाक्षिण्योदकवाहिनी विगलिता याता स्वदेशं रति हो हालंकृतभूषणे सुवदने क्रीडारसोद्भासिनि । (क) साप्युत्तरया। (ख) शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । ततः संस्थापय हृदयम् । एषा मया मारिता। ___ (ग) यदि मम वचने न प्रत्ययसे, तत्पश्य प्रथमं राष्ट्रियश्यालसंस्थानस्य शूरत्वम् । (घ) ही ही । उपरतो भावः। (ङ) समाश्वसितु समाश्वसितु भावः । अविचारितं प्रवहणमानयतैव मया प्रथमं मारिता। शपे भावस्य शीर्षमात्मीयाभ्यां पादाभ्याम् । संस्थापय हृदयम् । एषा मया मारिता ॥ यदि मम न प्रत्येषि पराक्रमे, ततः प्रेक्षख राष्ट्रिक(य)श्यालस्य शूरत्वम् । Page #239 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः। २१७ हा सौजन्यनदि प्रहासपुलिने हा मादृशामाश्रये हा हा नश्यति मन्मथस्य विपणिः सौभाग्यपण्याकरः॥३८॥ (सास्रम् ।) कष्टं भोः, कष्टम् । किं नु नाम भवेत्कार्यमिदं येन त्वया कृतम् । अपापा पापकल्पेन नगरश्रीनिपातिता ॥ ३९ ॥ (खगतम् ।) अये, कदाचिदयं पाप इदमकार्य मयि संक्रामयेत् । भवतु । इतो गच्छामि । (इति परिकामति ।) (शकार उपगम्य धारयति ।) विट:-पाप, मा मा स्प्राक्षीः । अलं त्वया । गच्छाम्यहम् । शकारः-अले, वशन्तशेणिभं शरं जेव मालिअ मं दूशिअ कहिं पलाअशि । शंपदं ईदिशे हग्गे अणाधे पाविदे । (क) विटः-अपध्वस्तोऽसि । शकारः अत्थं शदं देमि शुवण्णअं दे ___कहावणं देमि शवोडिअं दे। एशे दुशट्ठाण पलक्कमे मे शामाण्णए भोदु मणुश्शआणम् ॥ ४० ॥ (ख) विटः—धिक्, तवैवास्तु । (क) अरे, वसन्तसेनां स्वयमेव मारयित्वा मां दूषयित्वा कुत्र पलायसे । सांप्रतमीदृशोऽहमनाथः प्राप्तः।। (ख) अर्थ शतं ददामि सुवर्णकं ते कार्षापणं ददामि सवोडिणं ते । एष दोषस्थानं पराक्रमो मे सामान्यको भवतु मनुष्यकाणाम् ॥ उवलदे उपरतः ॥ दाक्षिण्येति ॥ ३८ ॥ किं न्विति ॥ ३९ ॥ हे पाप हे पापसंकल्प ॥ अत्थं शदमिति । अर्थ शतं ददामि सुवर्णकं ते कार्षापणं ददामि सवोडिकं ते । वोडी विंशतिकपर्दका(क:) गौडे प्रसिद्धः । तच्चतुष्टयं पणः । ते षोडश कार्षापणः । कहावण इत्येके । एष दोषस्थानं पराक्रमो मृ० १९ Page #240 -------------------------------------------------------------------------- ________________ २१८ मृच्छकटिके चेट: - शन्तं पावम् | (क) विट: (शकारो हसति । ) अप्रीतिर्भवतु विमुच्यतां हि हासो धिक्प्रीतिं परिभवकारिकामनार्याम् । मा भूच त्वयि मम संगतं कदाचि - दाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥ ४१ ॥ शकारः – भावे, पशीद पशीद । एहि । णलिणीए पविशिअ - कीलेम्ह । (ख) विट: अपतितमपि तावत्सेवमानं भवन्तं पतितमिव जनोऽयं मन्यते मामनार्यम् । कथमहमनुयायां त्वां हतस्त्रीकमेनं पुनरपि नगरस्त्रीशङ्कितार्धाक्षिदृष्टम् ॥ ४२ ॥ ( सकरुणम् ।) वसन्तसेने, अन्यस्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि । चारित्र्यगुणसंपन्ने जायेथा विमले कुले ॥ ४३ ॥ शकारः – ममकेलके पुप्फकलण्डकजिण्णुज्जाणे वशन्तशेणिअं मालिअ कहिं पलाअशि । एहि । मम आवुत्तश्श अग्गदो ववहालं देहि । (ग) (इति धारयति ।) (क) शान्तं पापम् । (ख) भाव, प्रसीद प्रसीद । एहि । नलिन्यां प्रविश्य क्रीडावः । (ग) मदीये पुष्पकरण्डकजीर्णोद्याने वसन्तसेनां मारयित्वा कुत्र पलायसे । एहि । मम आवुत्तस्याग्रतो व्यवहारं देहि | मे साधारणो भवतु मनुष्याणाम् ॥ ४० ॥ अप्रीतिरिति ॥ ४१ ॥ अपतितमिति ॥ ४२ ॥ अन्यस्यामिति ॥ ४३ ॥ आउ (वु)त्तश्श भगिनीपतेः । व्यवहार (रं) विचारम् ॥ निधनं गच्छ त्विति (त्वमिति ) ॥ चेटं प्रति Page #241 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः । विट:- आः, तिष्ठ जाल्म । (इति खड्गमाकर्षति ।) शकारः — (सभयमपसृत्य 1) किं ले, भीदेशि । ता गच्छ । (क) -- २१९ विट: – (स्वगतम् ।) न युक्तमवस्थातुम् । भवतु । यत्रार्यशर्विलकचन्दनकप्रभृतयः सन्ति, तत्र गच्छामि । (इति निष्क्रान्तः ।) कीलिशे शकारः - णिधणं गच्छ । अले थावलका पुश्तका, म कडे । (ख) 1 चेट:- भट्टके, महन्ते अकज्जे कडे । (ग) शकारः – अले चेडे, किं भणाशि अकजे कडेति । भोदु । एव्वं दाव। (नानाभरणान्यवतार्य ।) गेण्ह एदं अलंकारअम् । मए ताव दिण्णे । जेत्तिके वेले अलंकलेमि तेत्तिकं वेलं मम । अण्णं तव । (घ) चेट: - भट्ट के ज्जेव एदे शोहन्ति । किं मम एदेहिं । (ङ) शकारः –ता गच्छ । एदाई गोणाई गेव्हिअ ममकेलकाए पाशादबालग्गपदोलिकाए चिश्ट । जाव हग्गे आअच्छामि । (च) चेट: - जं भट्टके आणवेदि । (छ) (इति निष्कान्तः ।) किं रे, भीतोऽसि । तद्गच्छ । (ख) निधनं गच्छ | अरे स्थावरक पुत्रक, कीदृशं मया कृतम् । (ग) भट्टक, महदकार्य कृतम् । (घ) अरे चेट, किं भणस्यकार्ये कृतमिति । भक्तु । एवं तावत् । गृहाणेममलंकारम् । मया तावद्दत्तम् । यावत्यां वेलायामलंकरोमि तावतीं वेलां मम । आज्ञा तव । (ङ) भट्टक एवैते शोभन्ते । किं ममैतैः । (च) तद्गच्छ । एतौ वृषभौ गृहीत्वा मदीयायां प्रासाद बालाग्रप्रतोलिकायां तिष्ठ । यावदहमागच्छामि । (छ) यद्भट्टक आज्ञापयति । ब्रूते । यस्यां वेलायामलंकलेमीति अलंकरोमीति वक्तव्ये इति पुरातनटीका (?) ॥ पासादबालग्गपडोलिआए । प्रासादोपरिगृहविशेष इति पश्चाद्वयाख्यातम् ॥ Page #242 -------------------------------------------------------------------------- ________________ मृच्छकटिके शकारः - अत्तपलित्ताणे भावे गदे अदंशणम् । चेडं वि पाशादबालग्गपदोलिकाए णिगलपूलिदं कदुअ थावइश्शम् । एव्वं मन्ते लक्खिदे भोदि । ता गच्छामि । अधवा पेक्खामि दाव एदम् । किं एशा मला आदु पुणो वि मालइश्शम् । (अवलोक्य ।) कथं शुमला । भोदु । एदिणा पावालएण पच्छादेमि णम् । अधवा णामङ्किदे एशे । ता के वि अज्जपुलिशे पच्चहिजाणेदि । भोदु । एदिणा वादालीपुञ्जिदेण शुक्खपण्णपुडेण पच्छादेमि । ( तथा कृत्वा विचिन्त्य ।) भोदु । एव्वं दाव | संपदं अधिअलणं गच्छिअ ववहालं लिहावेमि, जहा अत्थश्श कालणादो शत्थवाहचालुदत्ताकेण ममकेलकं पुप्फकलण्डकं जिण्णुज्जाणं पवेशिअ वशन्तशेणिआ वावादिदेति । २२० चालुदत्तविणाशाय कलेमि कवडं णवम् । अलीए विशुद्धाए पशुघादं व्व दालणम् ॥ ४४ ॥ 1 भोदु। गच्छामि । (इति निष्क्रम्य दृष्ट्वा सभयम् ।) अविद मादिके । जेण जेण गच्छामि मग्गेण, तेण ज्जेव एशे दुश्टशमणके गहिदकशाओदकं चीवलं गेण्हि आअच्छदि । एशे मए णशि च्छिदिअ वाहिदे किदवेले कदावि मं पेक्खिअ एदेण मालिदे त्ति पआशइश्शदि । ता कधं गच्छामि । (अवलोक्य) भोदु । एदं अद्धपडिदं पाआलखण्डं उल्लङ्घिन गच्छामि । अत्तपलित्ताणे आत्मरक्षार्थम् । निगलपूरितं अतिगुरुबन्धनोक्तिरियम् । एवं मन्त्रोऽभिरक्षितो भवति । प्रावारेण प्रच्छदपटेन । णांमङ्किदे नामाङ्कितः । वसन्तसेनाया इति शकारस्य वेति लिखिताक्षरः । शुक्खपण्णउडेण शुष्कपर्णपुटेन । तथा कृत्वा । पूर्वोक्तेन स्थगितां कृत्वेत्यर्थः । अत्थश्श | अर्थस्येत्यर्थः । चालुदत्तेति । चारुदत्तविनाशाय करोमि कपटं नवम् । नगर्यो विशुद्धायां पशुघातमिव दारुणम् ॥ ४४ ॥ अविद मादिके सभयविस्मये । नश्तिय नासारज्ज्वा बाधितः (?) । कदवेले Page #243 -------------------------------------------------------------------------- ________________ अष्टमोऽङ्कः । २२१ एशे म्हि तुलिदतुलिदे लक्षाणअलीए गअणे गच्छन्ते । भूमीए पाआले हणूमशिहले विअ महेन्दे ॥ ४५ ॥ (क) (इति निष्कान्तः ।) (प्रविश्यापटीक्षेपेण) संवाहको भिक्षुः-पक्खालिदे एशे मए चीवलखण्डे । किं णु क्खु शाहाए शुक्खावइश्शम् । इध वाणला विलुप्पन्ति । किं णु क्खु भूमीए । धूलीदोशे होदि । ता कहिं पशालिअ शुक्खा (क) आत्मपरित्राणे भावो गतोऽदर्शनम् । चेटमपि प्रासादबालाग्रप्रतोलिकायां निगडपूरितं कृत्वा स्थापयिष्यामि । एवं मन्त्रो रक्षितो भवति । तद्गच्छामि । अथवा पश्यामि तावदेनाम् । किमेषा मृता, अथवा पुनरपि मारयिष्यामि । कथं सुमृता । भवतु । एतेन प्रावारकेण प्रच्छादयाम्येनाम् । अथवा नामाङ्कित एषः । तत्कोऽप्यार्यपुरुषः प्रत्यभिज्ञास्यति । भवतु । एतेन वातालीपुञ्जितेन शुष्कपर्णपुटेन प्रच्छादयामि । भवतु । एवं तावत् । सांप्रतमधिकरणं गत्वा व्यवहारं लेखयामि, यथार्थस्य कारणात्सार्थवाहकचारुदत्तकेन मदीयं पुष्पकरण्डकं जीर्णोद्यानं प्रवेश्य वसन्तसेना यापादितेति। चारुदत्तविनाशाय करोमि कपटं नवम् । . नगर्यो विशुद्धायां पशुधातमिव दारुणम् ॥ भवतु । गच्छामि । अविद मादिके । येन येन गच्छामि मार्गेण, तेनैवैष दुष्टश्रमणको गृहीतकषायोदकं चीवरं गृहीत्वागच्छति । एष मया नासां छित्त्वा वाहितः कृतवैरः कदापि मां प्रेक्ष्यतेन मारतेति प्रकाशयिष्यति । तत्कथं गच्छामि । भवतु । एतमर्धपतितं प्राकारखण्डमुल्लङ्घय गच्छामि। एषोऽस्मि त्वरितत्वरितो लङ्कानगर्यो गगने गच्छन् । भूम्यां पाताले हनूमच्छिखर इव महेन्द्रः ॥ कृतवैरः । एशे म्हि इत्यादि । गाथा । एषोऽहं त्वरितत्वरितो लङ्कानगों गगने गच्छन् । भूमौ पाताले हनूमच्छिखरादिव महेन्द्रः ॥ महेन्द्रशिखरादिव हनूमानिति वक्तव्ये शकारोक्तत्वाद्विपरीतम् । 'अअ' इति पाठे अष्टकशिखरादित्यर्थः । व्याहतोपममिदं तावत् ॥ ४५ ॥ तथेति प्रसार्य । भवतु । धर्माक्ष . Page #244 -------------------------------------------------------------------------- ________________ २२२ मृच्छकटिके वइश्शम् | ( दृष्ट्वा ) भोदु । इध वादालीपुञ्जिदे शुक्खवत्त संचए प शालइश्शम् । (तथा कृत्वा । णमो बुद्धश्श | ( इत्युपविशति ।) भोदु । धम्मक्खलाई उदाहलामि । ( 'पञ्चज्जण जेण मालिदा' (८।२) इत्यादि पूर्वोक पठति ।) अधवा अलं मम एदेण शग्गेण । जाव ताए वसन्तशेणिआए बुद्धोवाशिए पच्वकालं ण कलेमि, जाए दशाणं शुवण्णकाणं किदे जूदिकलेहिं णिक्कीदे, तदो पहुदि ताए कीदं विभ अत्ताणअं अवगच्छामि । (दृष्ट्वा । ) किं णु क्खु पण्णोदले शमुश्शशदि । अधवा । 1 वादादद्वेण तत्ता चीवलतोरण तिम्मिदा पत्ता | देवणिपत्ता मण्णे पत्ता विअ फुलन्ति ॥ ४६ ॥ (क) (वसन्तसेना संज्ञां लब्ध्वा हस्तं दर्शयति ।) भिक्षुः – हा हा, शुद्धालंकालभूशिदे इत्थिमाहत्थे णिक्कमदि । कधम् । दुदिए वि हत्थे । (बहुविधं निर्वर्ण्य ।) पच्चभिआणामि विअ (क) प्रक्षालितमेतन्मया चीवरखण्डम् । किं नु खलु शाखायां शुष्कं करिष्यामि । इह वानरा विलुम्पन्ति । किं नु खलु भूम्याम् । धूलीदोषो भवति । तत्कुत्र प्रसार्य शुष्कं करिष्यामि । भवतु । इह वातालीपुञ्जिते शुष्कपत्रसंचये प्रसारयिष्यामि । नमो बुद्धाय । भवतु धर्माक्षराण्युदाहरामि । अथवालं ममैतेन स्वर्गेण । यावत्तस्या वसन्तसेनाया बुद्धोपासिकायाः प्रत्युपकारं न करोमि, यया दशानां सुवर्णकानां कृते द्यूतकराभ्यां निष्क्रीतः, ततः प्रभृति तया क्रीतमिवात्मानमवगच्छामि । किं नु खलु पर्णोदरे समुच्छुसिति । अथवा । वातातपेन तप्तानि चीवरतोयेन स्तिमितानि पत्राणि । एतानि विस्तीर्णपत्राणि मन्ये पत्राणीव स्फुरन्ति ॥ 1 राणि । सग्गेण स्वर्गेण । यावत्तस्या वसन्तसेनायाः । द्यूतकराभ्यां सकाशाद्दशसुवर्णानां कृते निःक्रीतः । तदो पहुदि निःक्रयप्रभृति । तया कीतमात्मानमवनच्छामि । वादादवेति । गाथा । वातातपेन तप्तानि चीवरतोयेन तिम्मितत्वमात्वं प्राप्तानि । तिम्मिता इति भावप्रधानो निर्देशः । एतानि विस्तीर्ण प्राप्तं प्रसारितं यत्र (?) तानि मन्ये पत्राण्येव विजृम्भन्ते ॥ ४६ ॥ शुद्धेति । Page #245 -------------------------------------------------------------------------- ________________ ..: अष्टमोऽङ्कः। २२३ एवं हत्थम् । अधवा, किं विचालेण । शचं शे जेव हत्थे जेण मे अभअं दिण्णम् । भोदु । पेक्खिश्शम् । (नाव्येनोद्धाट्य दृष्ट्वा प्रत्यभिज्ञाय च) शा जेव बुद्धोवाशिमा । (क) . (वसन्तसेना पानीयमाकाङ्क्षति ।) भिक्षुः-कधम् । उदों मग्गेदि । दूले च दिग्घिआ। किं दाणिं एत्थ कलइश्शम् । भोदु । एदं चीवलं शे उवलि गालइश्शम् । (ख) (तथा करोति ।) (वसन्तसेना संज्ञा लब्ध्वोत्तिष्ठति । भिक्षुः पटान्तेन वीजयति ।) . वसन्तसेना-अज, को तुमम् । (ग) भिक्षुः-किं मं ण शुमलेदि बुद्धोवाशिआ दशशुवण्णणिकीदम् । (घ) वसन्तसेना-सुमरामि । ण उण जधा अज्जो भणादि । वरं अहं उवरदा जेव । (ङ) भिक्षुः-बुद्धोवाशिए, किं ण्णेदम् । (च) वसन्तसेना-(सनिर्वेदम् ।) जं सरिसं वेसभावस्स । (छ) (क) हा हा, शुद्धालंकारभूषितः स्त्रीहस्तो निष्कामति । कथम् । द्वितीयोऽपि हस्तः । प्रत्यभिजानामीवैतं हस्तम् । अथवा, किं विचारेण । सत्यं स एव हस्तो येन मेऽभयं दत्तम् । भवतु । पश्यामि । सैव बुद्धोपासिका। (ख) कथम् । उदकं याचते । दूरे च दीर्घिका । किमिदानीमत्र करिप्यामि । भवतु । एतच्चीवरमस्या उपरि गालयिष्यामि । (ग) आर्य, कस्त्वम् । (घ) किं मां न स्मरति बुद्धोपासिका दशसुवर्णनिष्क्रीतम् । (ङ) स्मरामि । न पुनर्यथार्यों भणति । वरमहमुपरतैव । (च) बुद्धोपासिके, किं न्विदम् । (छ) यत्सदृशं वेशभावस्य । शुद्धं केवलं कटकादि न खभाव एवालंकरणं यत्र सः । दुदिए द्वितीयः । शे Page #246 -------------------------------------------------------------------------- ________________ २२४ मृच्छकटिके भिक्षुः – उट्ठेदु उट्टेदु बुद्धोवाशिआ एदं पादवस मीवजाद लं ओलम्बिअ । (क) (इति लतां नामयति ।) (वसन्तसेना गृहीत्वोत्तिष्ठति ।) भिक्षुः - एदरिंश विहाले मम धम्मबहिणिआ चिट्ठदि । तहिं शमश्शशिदमणा भविअ उवाशिआ गेहं गमिश्शदि । ता शेणं शेणं गच्छदु बुद्धोवाशिआ । ( इति परिक्रामति । दृष्ट्वा ।) ओशलध अज्जा, ओशलध । एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे धम्मे । हत्थशंजदो मुहशंजदो इन्दियजदो शे क्खु माणुशे । किं कलेदि लाअउले तरश पललोओ हत्थे णिच्चले ॥ ४७ ॥ (ख) ( इति निष्क्रान्ताः । ) इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः । उत्तिष्ठतूत्तिष्ठतु बुद्धोपासिकैतां पादपसमीपजातां लतामवलम्ब्य । (ख) एतस्मिन्विहारे मम धर्मभगिनी तिष्ठति । तत्र समाश्वस्तमना भूत्वोपासिका गेहूं गमिष्यति । तच्छनैः शनैर्गच्छतु बुद्धोपासिका । अप आर्याः, अपसरत । एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो ममैष धर्मः । | हस्तसंयतो मुखसंयत इन्द्रियसंयतः स खलु मनुष्यः । किं करोति राजकुलं तस्य परलोको हस्ते निश्चलः ॥ ज्जेव्व स एव ॥ से अस्याः ॥ वरं मनागिष्टम् ॥ ओलम्बिअ अवलम्ब्य ॥ तत्र समाश्वस्तमना भूत्वा ॥ इति मोलनो नामाष्टमोऽङ्कः ॥ ८ ॥ Page #247 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः। (ततः प्रविशति शोधनकः ।) शोधनकः-आणत्तम्हि अधिअरणभोइएहिं—'अरे सोहणआ, ववहारमण्डवं गदुअ आसणाई सज्जीकरेहि' त्ति । ता जाव अधिअरणमण्डवं सजिदं गच्छामि । (परिक्रम्यावलोक्य च ।) एवं अधिअरणमण्डवम् । एस पविसामि । (प्रविश्य संमाासनमाधाय ।) विवित्तं कारिदं मए अधिअरणमण्डवम् । विरइदा मए आसणा । ता जाव अधिभरणिआणं उण णिवेदेमि । (परिक्रम्यावलोक्य च ।) . कधम् , एसो रट्टिअस्सालो दुट्टदुजणमणुस्सो इदो एव्व आमच्छदि । ता दिट्टिपधं परिहरिअ गमिस्सम् । (क) (इत्येकान्ते स्थितः ।) (ततः प्रविशत्युज्ज्वलवेशधारी शकारः।) शकारःण्हादेहं शलिलजलेहिं पाणिएहिं उजाणे उववणकाणणे णिशण्णे । णालीहिं शह जुवदीहिं इश्तिाहिं गन्धव्वेहिं शुविहिदएहिं अङ्गकेहिं ॥ १॥ (क) आज्ञप्तोऽस्म्यधिकरणभोजकैः-'अरे शोधनक, व्यवहारमण्डपं गत्वासनानि सज्जीकुरु' इति । तद्यावदधिकरणमण्डपं सज्जितुं गच्छामि । एषोऽधिकरणमण्डपः । एष प्रविशामि । विविक्तः कारितो मयाधिकरणमण्डपः । विरचितानि मयासनानि । तद्यावदधिकरणिकानां पुननिवेदयामि । कथम् , एष राष्ट्रियश्यालो दुष्टदुर्जनमनुष्य इत एवागच्छति । तदृष्टिपथं परिहृत्य गमिष्यामि । __ अधिकरणे न्यायविवादविषये नियुक्तत्वात्तदेषामस्ति । 'अत इनिठनौ' इति ठन् । अपवादो दोषवाच्येति यावत् । पहादेहमिति । प्रहर्षिणीछन्दसा। जलेहि जुवदीहिं शुविहिदएहिं इत्यत्र सानुखाराणामप्यन्त्याक्षराणां लाघवम् । छन्दोनरोधात् । स्नातोऽहं सलिलजलैः खच्छैः । पाठान्तरे 'पानीयैः' । नारीभिर्युवतीभिः स्त्रीभिः सह उद्याने उपवनकानने निषण्ण इति विपर्यस्य योजना । गन्धर्व Page #248 -------------------------------------------------------------------------- ________________ २२६ मृच्छकटिके खणेण गण्ठी खणजूलके मे खणेण बाला खलकुन्तले वा । खणेण मुक्के खण उद्धचूडे चित्ते विचित्ते हगे लाअशाले ॥ २ ॥ अवि अ । विशगण्ठिगब्भपविश्टेण विअ कीडएण अन्तलं मग्गमाणेण पाविदं मए महदन्तलम् । ता कश्श एवं किविणचेश्टिअं पाडइश्शम् । (स्मृत्वा ।) आं, शुमलिदं मए । दलिद्दचालुदत्तश्श एवं किविणचेश्टि पाडइश्शम् । अण्णं च। दलिद्दे क्खु शे। तश्श शव्वं शंभावीअदि । भोदु । अधिअलणमण्डवं गदुअ अग्गदो ववहालं लिहावइश्शम् , जधा चालुदत्ताकेण वशन्तशेणिआ मोडिअ मालिदा । ता जाव अधिअलणमण्डवं जेव्व गच्छामि । (परिक्रम्यावलोक्य च ।) एदं तं अधिअलणमण्डवम् । एत्थ पविशामि । (प्रविश्यावलोक्य च ।) कधम् , आशणाई दिण्णाई चिश्टन्ति । जाव आअश्शन्ति अधिअलणभोइआ, दाव एदरिंश दुब्वचत्तले मुहुत्तों उवविशिअ पडिवालइश्शम् । (क) (तथा स्थितः ।) स्नातोऽहं सलिलजलैः पानीयै रुद्यान उपवनकानने निषण्णः । नारीभिः सह युवतीभिः स्त्रीभि गन्धर्वैः सुविहितैरङ्गकैः ॥ क्षणेन ग्रन्थिः क्षणजूलिका मे क्षणेन बाला क्षणकुन्तला वा । इव सुविहितैरङ्गकैर्लक्षितः । 'गन्धव्वेहिं' इति पाठे तृतीया प्रथमार्थे । रूपकं च (2)। पौनस्क्त्यादि शकारोक्तत्वात् ॥ १॥ खणेनेति । उपेन्द्रवज्रया। हगे इत्यत्र एकारस्य लघुत्वम् । छन्दोनुरोधात् । एतच्छत्रकमुष्टिकं पावालबन्ध इत्येके (?) । क्षणेन ग्रन्थिः । पाठान्तरे 'घृष्टिका' । क्षणेन प्रन्थिः क्षणजूलिका मे क्षणेन बालाः क्षणकुन्तला वा। क्षणेन मुक्ताः क्षणमूलचूडाः जनिकाज्वलिकयोर्विशेषः (१) । चित्रो विचित्रः । हगे अहम् । राजश्यालः । 'चित्ते ण चित्तो' इति पाठे चित्रं न चित्रम् , यतोऽहं राजश्याल इति व्याख्येयम् । राज (क) Page #249 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः । शोधनकः - (अन्यतः परिक्रम्य पुरो दृष्ट्वा ) एदे अधिअरणिआ आअच्छन्ति । ता जाव उवसप्पामि । (क) ( इत्युपसर्पति ।) २२७ (ततः प्रविशति श्रेष्ठिकायस्थादिपरिवृतोऽधिकरणिक: 1) अधिकरणिकः- भो भोः श्रेष्ठिकायस्थौ । श्रेष्टिकायस्थौ – आणवेदु अज्जो । (ख) अधिकरणिकः - अहो, व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः । छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दूरीकृतं स्वान्दोषान्कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् । तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ३ ॥ अपि च । छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः स्वान्दोषान्कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् । क्षणेन मुक्ताः क्षणमूर्ध्वचूडाचित्रो विचित्रोऽहं राजश्यालः ॥ अपि च । विषग्रन्थिगर्भप्रविष्टेनेव कीटकेनान्तरं मार्गमाणेन प्राप्तं मया महदन्तरम् । तत्कस्येदं कृपणचेष्टितं पातयिष्यामि । आं, स्मृतं मया । दरिद्रचारुदत्तस्येदं कृपणचेष्टितं पातयिष्यामि । अन्यच्च । दरिद्रः खलु सः । तस्य सर्वे संभाव्यते । भवतु । अधिकरणमण्डपं गत्वाग्रतो व्यवहारं लेखयिष्यामि, यथा चारुदत्तेन वसन्तसेना मोटयित्वा मारिता । तद्यावदद्धिकरणमण्डपमेव गच्छामि । एष सोऽधिकरणमण्डपः । अत्र प्रविशामि । कथम्, आसनानि दत्तानि तिष्ठन्ति । यावदागच्छन्त्यधिकरणभोजकाः, तावदेतस्मिदूर्वाचत्वरे मुहूर्तमुपविश्य प्रतिपालयिष्यामि । (क) एतेऽधिकरणिका आगच्छन्ति । तद्यावदुपसर्पामि । (ख) आज्ञापयत्वार्यः । श्यालत्वेन मयि सर्वे संभाव्यत इति भावः ॥ २ ॥ किमिणचिट्टि [कृपणचेष्टि a Page #250 -------------------------------------------------------------------------- ________________ मृच्छकटिके २२८ ये पक्षापरपक्षदोषसहिताः पापानि संकुर्वते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ४ ॥ यतः । अधिकरणिकः खलु । शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधन स्तुल्यो मित्रपरस्वकेषु चरितं दृष्ट्वैव दत्तोत्तरः । क्लीबान्पालयिता शठान्व्यथयिता धर्यो न लोभान्वितो द्वार्भावे परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः ॥ ५ ॥ श्रेष्ठिकायस्थौ-अजस्स वि णाम गुणे दोसो त्ति वुच्चदि । जइ एव्यम् , ता चन्दालोए वि अन्धआरो त्ति वुच्चदि । (क) __ अधिकरणिकः-भद्र शोधनक, अधिकरणमण्डपस्य मार्गमादेशय । शोधनकः-एदु एदु अधिअरणभोइओ, एदु । (ख) (इति परिकामन्ति ।) शोधनकः-एदं अधिअरणमण्डवम् । ता पविसन्तु अधिअरपभोइआ । (ग) (सर्वे च प्रविशन्ति ।) अधिकरणिका-भद्रशोधनक, बहिनिष्क्रम्य ज्ञायताम्-'कः कः कार्यार्थी' इति । शोधनकः-जं अजो आणवेदि । (इति निष्कम्य ।) अज्जा, अधिअरणिआ भणन्ति–'को को इध कजत्थी' त्ति । (घ) (क) आर्यस्यापि नाम गुणे दोष इत्युच्यते । यद्येवम् , तदा चन्द्रालोकेऽप्यन्धकार इत्युच्यते । (ख) एत्वत्वधिकरणभोजक, एतु । (ग) अयमधिकरणमण्डपः, तत्प्रविशन्त्वधिकरणभोजकाः । (घ) यदार्य आज्ञापयति । आर्याः, अधिकरणिका भणन्ति–'कः क इह कार्यार्थी' इति । तम्] ॥ छन्नमिति ॥ ३ ॥ छन्नमिति ॥ ४ ॥ शास्त्रज्ञ इति ॥५॥ Page #251 -------------------------------------------------------------------------- ________________ २२९ नवमोऽङ्कः। शकारः-(सहर्षम्) उवत्थिए अधिअलणिए । (साटोपं परिक्रम्य ।) हग्गे वलपुलिशे मणुश्शे वाशुदेवे लश्टिअशाले लाअशाले कज्जत्थी । (क) शोधनकः-(ससंभ्रमम् ।) हीमादिके, पढमं जेव रट्टिअसालो कज्जत्थी । भोदु । अज, मुहुत्तं चिट्ठ । दाव अधिअरणिआणं णिवेदेमि । (उपगम्य ।) अजा, एसो क्खु रट्टिअसालो कजत्थी ववहारं उवत्थिदो । (ख) - अधिकरणिकः-कथम् । प्रथममेव राष्ट्रियश्यालः कार्यार्थी । ' यथा सूर्योदय उपरागो महापुरुषनिपातमेव कथयति । शोधनक, व्याकुलेनाद्य व्यवहारेण भवितव्यम् । भद्र, निष्क्रम्योच्यताम्'गच्छाद्य । न दृश्यते तव व्यवहारः' इति । शोधनकः-जं अज्जो आणवेदि त्ति । (निष्क्रम्य शकारमुपगम्य ।) अन्ज, अधिअरणिआ भणन्ति—'अज्ज, गच्छ । ण दीशदि तव ववहारो' । (ग) शकार:-(सक्रोधम् ।) आः, किं ण दीशदि मम ववहाले । जइ ण दीशदि, तदो आवृत्तं लाआणं पालअं बहिणीवदि विण्णविअ बहिणिं अत्तिकं च विण्णविअ एवं अधिअलणिअं दुले (क) उपस्थिता अधिकरणिकाः । अहं वरपुरुषो मनुष्यो वासुदेवो राष्ट्रियश्यालो राजश्यालः कार्यार्थी। (ख) हन्त, प्रथममेव राष्ट्रियश्यालः कार्यार्थी । भवतु । आर्य, मुहूर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । आर्याः, एष खलु राष्ट्रियश्याल: कार्यार्थी व्यवहारमुपस्थितः । (ग) यदार्य आज्ञापयतीति । आर्य, अधिकरणिका भणन्ति–'अद्य गच्छ । न दृश्यते तव व्यवहारः'। आः क्रोधे । लाआणं राजानम् । आवृत्तं भगिनीपतिम् । पुनर्भगिनीपतिमिति मृ०२० Page #252 -------------------------------------------------------------------------- ________________ २३० मृच्छकटिके फेलिअ एत्थ अण्णं अधिअलणिअं ठावइश्शम् । (इति गन्तुमिच्छति ।) शोधनक:- अज्ज रट्टिभशालभ, मुहुत्तअं चिट्ठ | दाव अधिअरणिआणं णिवेदेमि । ( अधिकरणिकमुपगम्य ) एसो रट्टिभशालो कुविदो भणादि । (ख) (इति तदुक्तं भणति ।) 1 अधिकरणिकः – सर्वमस्य मूर्खस्य संभाव्यते । भद्र, उच्चताम् - ' आगच्छ, दृश्यते तव व्यवहारः । शोधनकः - (शकारमुपगम्य ।) अज्ज, अधिअरणिआ भणन्ति - 'आअच्छ । दीसदि तव ववहारो । ता पविसदु अज्जो । (ग) शकारः - पढमं भणन्ति ण दीशदि, संपदं दीरादि ति । ता णाम भी भीदा अधिअलणभोइआ । जेत्तिअं हग्गे भणिश्शं तेत्तिअं पत्तिआवइश्शम् । भोदु । पविशामि । (प्रविश्योपसृत्य ।) शुशुहं अम्हाणम्, तुम्हाणं पि शुहं देमि ण देमि अ । (घ) 1 अधिकरणिकः— (खगतम् ।) अहो, स्थिरसंस्कारता व्यवहारार्थिनः । ( प्रकाशम् ।) उपविश्यताम् । शकारः —आं, अत्तणकेलका शे भूमी । ता जहिं मे रोअदि (क) आः, किं न दृश्यते मम व्यवहारः । यदि न दृश्यते, तदावृत्तं राजानं पालकं भगिनीपतिं विज्ञाप्य भगिनीं मातरं च विज्ञाप्यैतमधिकरणिकं दूरीकृत्यात्रान्यमधिकरणिकं स्थापयिष्यामि । (ख) आर्य राष्ट्रियश्याल, मुहूर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । एष राष्ट्रियश्यालः कुपितो भणति । (ग) आर्य, अधिकरणिका भणन्ति – 'आगच्छ । दृश्यते तव व्यव - हारः ।' तत्प्रविशत्वार्यः । (घ) प्रथमं भणन्ति न दृश्यते, सांप्रतं दृश्यत इति । तन्नाम भीतनीता अधिकरणभोजकाः । यद्यदहं भणिष्यामि तत्तत्प्रत्याययिष्यामि । भवतु । प्रविशामि । सुसुखमस्माकम्, युष्माकमपि सुखं ददामि न ददामि च । पुनरुक्तम् । 'अत्तिकां भगिनीं ज्येष्ठाम् ॥ युष्माकं सुखं ददामि न ददामि । Page #253 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः। २३१ तहिं उवविशामि । (श्रेष्टिनं प्रति ।) एश उवविशामि । (शोधनक प्रति ।) णं एत्थ उवविशामि । (इत्यधिकरणिकमस्तके हस्तं दत्त्वा ।) एश उवविशामि । (क) (इति भूमावुपविशति ।) अधिकरणिकः-भवान्कार्यार्थी । शकारः-अध इं । (ख) अधिकरणिकः-तत्कार्यं कथय । शकारः-कण्णे कजं कधइश्शम् । एव्वं वडके मल्लक्कप्पमाणाह कुले हग्गे जादे। लाअशशुले मम पिदा लाआ तादश्श होइ जामादा । लाअशिआले हग्गे ममावि बहिणीवदी लाआ ॥ ६ ॥ (ग) अधिकरणिकः-सर्व ज्ञायते । किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् । भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ ७ ॥ तदुच्यतां कार्यम् । ... शकारः–एव्वं भणामि, अवलद्धाह वि ण अ मे किं पि कलइश्शदि, तदो तेण बहिणीवदिणा परितुश्टेण मे कीलिदु लक्खिदु शव्वुजाणाणं पबले पुप्फकलण्डकजिण्णुज्जाणे दिण्णे । तहिं च (क) आं, आत्मीयैषा भूमिः । तद्यत्र मह्यं रोचते तत्रोपविशामि । एष उपविशामि । नन्वत्रोपविशामि । एष उपविशामि । (ख) अथ किम् । (ग) कर्णे कार्य कथयिष्यामि । एवं बृहति मल्लर्कप्रमाणस्य कुलेऽहं जातः। राजश्वशुरो मम पिता राजा तातस्स भवति जामाता। राजश्यालोऽहं ममापि भगिनीपती राजा ॥ शकारोक्तेर्व्याकुलता ॥ लाअशशुले इत्यादि । गाथा । राजश्वशुरो मम पिता राजा तातस्य भवति जामाता । राजश्यालकः खल्वहं ममापि भगिनीपती राजा ॥ एतेन यदुक्तं भवति तदाह-अपराद्धस्यापि न मे किमपि करिष्यति । Page #254 -------------------------------------------------------------------------- ________________ २३२ मृच्छकटिके पेक्खिदुं अणुदिअहं शोशावेदं शोधावेतुं पोत्थावेदं लुणावे, गच्छामि । देव्वजोएण पेक्खामि, ण पेक्खामि वा, इत्थिआशलील णिवडिदम् । (क) अधिकरणिकः-अथ ज्ञायते का स्त्री विपन्नेति । शकारः-हहो अधिअलणभोइआ, किंत्ति ण जाणामि । तं तादिशिं णअलमण्डणं कञ्चणशदभूशणिों केण वि कुपुत्तेण अत्थकल्लवत्तश्श कालणादो शुण्णं पुप्फकलण्डकजिण्णुज्जाणं पवेशिम बाहुपाशबलक्कालेण वशन्तशेणिआ मालिदा । ण मए । (ख) (इत्य|क्ते मुखमावृणोति ।) ___ अधिकरणिकः—अहो नगररक्षिणांप्रमादः। भोः श्रेष्ठिकायस्थौ, न मयेति व्यवहारपदं प्रथममभिलिख्यताम् । कायस्थ:-जं अज्जो आणवेदि । (तथा कृत्वा ।) अन्ज, लिहिदम् )। (ग) शकारः-(खगतम् ।) हीमादिके । उत्तलान्तेण विअ पाअशपिण्डालकेण अज मए अत्ता एव्व णिण्णाशिदो । भोदु । एव्वं ___ (क) एवं भणामि, अपराद्धस्यापि न च मे किमपि करिष्यति, ततस्तेन भगिनीपतिना परितुष्टेन मे क्रीडितुं रक्षितुं सर्वोद्यानानां प्रवरं पुष्पकरण्डकजीर्णोद्यानं दत्तम् । तत्र च प्रेक्षितुमनुदिवसं शुष्कं कारयितुं शोधयितुं पुष्टं कारयितुं लूनं कारयितुं गच्छामि । दैवयोगेन पश्यामि, न पश्यामि वा, स्त्रीशरीरं निपतितम् । (ख) अहो अधिकरणभोजकाः, किमिति न जानामि । तां तादृशीं नगरमण्डनं काञ्चनशतभूषणां केनापि कुपुत्रेणार्थकल्यवर्तस्य कारणाच्छून्यं पुष्प करण्डकजीर्णोद्यानं प्रवेश्य बाहुपाशबलात्कारेण वसन्तसेना मारिता । न मया । (ग) यदार्य आज्ञापयति । आर्य, लिखितम् । . क्रीडितुं रक्षितुम् । जीर्णेति विशेषणं विजनत्वख्यापनार्थम् । तत्र च प्रेक्षितुम् । तत्रेति करणाधिकरणत्वेन विवक्षितत्वात्तदित्येवार्थः (?) । तत्र दैवयोगेन Page #255 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः। २३३ दाव । (प्रकाशम् ।) अहो अधिअलणभोइआ, णं भणामि, मए जेव दिट्टा । किं कोलाहलं कलेध । (क) (इति पादेन लिखितं प्रोञ्छति ।) अधिकरणिकः-कथं त्वया ज्ञातं यथा खल्वर्थनिमित्तं बाहुपाशेन व्यापादिता । शकारः—हहो, णूणं पडिशूणाए मोघट्ठाणाए गीवालिआए णिशुवण्णकेहिं आहलणट्ठाणेहिं तक्केमि । (ख) श्रेष्ठिकायस्थौ-जुज्जदि विअ । (ग) शकारः-(स्वगतम् ।) दिश्टिआ पञ्चुज्जीविदम्हि । अविद मादिके । (घ) श्रेष्ठिकायस्थौ-भो, कं एसो ववहारो अवलम्बदि । (ङ) अधिकरणिकः-इह हि द्विविधो व्यवहारः । श्रेष्टिकायस्थौ केरिसो । (च) अधिकरणिकः-वाक्यानुसारेण, अर्थानुसारेण च । यस्तावद्वाक्यानुसारेण, स खल्वर्थिप्रत्यर्थिभ्यः । यश्चार्थानुसारेण स चाधिकरणिकबुद्धिनिष्पाद्यः । (क) आश्चर्यम् । त्वरां कुर्वाणेनेव पायसपिण्डारकेणाद्य मयात्मैव निर्नाशितः । भवतु । एवं तावत् । अहो अधिकरणभोजकाः, ननु भणामि, मयैव दृष्टा । किं कोलाहलं कुरुत ।। (ख) हंहो, नूनं परिशून्यया मोघस्थानया ग्रीवालिकया निःसुवर्णकैराभरणस्थानस्तयामि । (ग) युज्यत इव । (घ) दिष्टया प्रत्युज्जीवितोऽस्मि । अविद मादिके। . . (ङ) भोः, कमेष व्यवहारोऽवलम्बते । (च) कीदृशः। पश्यामि न वेत्यर्थः ॥ न मयेति तस्य बोध्यत्वेन व्यवहारपदम् ॥ परिशुन्यया ग्रीवया । बाहुपाशेन मारितेति शून्यैवाति (?) । अर्थनिमित्तमिति ज्ञातुम् । मना न वेदेवाः ॥ मजेत र पालन वरपरम् ॥ विया Page #256 -------------------------------------------------------------------------- ________________ २३४. मृच्छकटिके श्रेष्ठिकायस्थौ-ता वसन्तसेणामादरं अवलम्बदि ववहारो।(क) अधिकरणिकः—एवमिदम् । भद्र शोधनक, वसन्तसेनामातरमनुद्वेजयन्नाह्वय । शोधनकः-तथा । (इति निष्क्रम्य गणिकामात्रा सह प्रविश्य ।) एदु एदु अज्जा । (ख) वृद्धा—गदा मे दारिआ मित्तघरअं अत्तणो जोव्वणं अनुभविदुम् । एसो उण दीहाऊ भणादि-'आमच्छ । अधिअरणिओ सद्दावेदि । ता मोहपरवसं विअ अत्ताणअं अवगच्छामि । हिअ मे थरथरेदि । अन्ज, आदेसेहि मे अधिअरणमण्डवस्स मग्गम् । (ग) शोधनकः-एदु एदु अज्जा । (घ) (उभौ परिकामतः ।) शोधनकः—एवं अधिअरणमण्डवम् । एत्थ पविसदु अज्जा ।(ङ) _ (इत्युभौ प्रविशतः ।) वृद्धा—(उपसृत्य ।) सुहं तुम्हाणं भोदु भावमिस्साणम् । (च) अधिकरणिकः-भद्रे, स्वागतम् । आस्यताम् । वृद्धा-तधा । (छ) (इत्युपविष्टा ।) (क) तद्वसन्तसेनामातरमवलम्बते व्यवहारः । (ख) तथा । एत्वेत्वार्या । (ग) गता मे दारिका मित्रगृहमात्मनो यौवनमनुभवितुम् । एष पुनदीर्घायुर्भणति--आगच्छ । अधिकरणिक आह्वयति । तन्मोहपरवशमिवात्मानमवगच्छामि । हृदयं मे प्रकम्पते । आर्य, आदिश मह्यमधिकरणमण्डपस्य मार्गम् । (घ) एत्वेत्वार्या । (ङ) एषोऽधिकरणमण्डपः अत्र प्रविशत्वार्या । (च) सुखं युष्माकं भवतु भावमिश्राणाम् । (छ) तथा । कथत्वमन्ये मां सूचयन्ति (?) । अनेनैव वसन्तसेना मारितेति सूचनाकारः॥ गुप्तेनापि उत्तराचरणेन ततोऽत्मै(त आत्मै)व विनाशितः ॥ मित्तघरअं मित्र Page #257 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः। २३५ शकारः-(साक्षेपम् ।) आगदाशि बुड़कुट्टणि, आगदाशि । (क) अधिकरणिक:-अये, त्वं किल वसन्तसेनाया माता । वृद्धा-अध इं । (ख) अधिकरणिकः-अथेदानी वसन्तसेना व गता। वृद्धा-मित्तघरअम् । (ग) अधिकरणिकः-किनामधेयं तस्या मित्रम् ।। वृद्धा-(स्वगतम् ।) हद्धी हद्धी । अदिलज्जणीअं क्खु एदम् । (प्रकाशम् ।) जणस्स पुच्छणीओ अअं अत्थो, ण उण अधिअरणिअस्स । (घ) अधिकरणिकः-अलं लज्जया । व्यवहारस्त्वां पृच्छति ।। श्रेष्ठिकायस्थौ-ववहारो पुच्छदि । णस्थि दोसो । कधेहि । (ङ) ___ वृद्धा-कधं ववहारो । जइ एव्वम् , ता सुणन्तु अजमिस्सा। सो क्खु सत्यवाहविणअदत्तस्स णत्तिओ, साअरदत्तस्स तणओ, सुगहिदणामहेओ अजचारुदत्तो णाम, सेट्टिचत्तरे पडिवसदि । तहिं मे दारिआ जोव्वणसुहं अणुभवदि । (च) (क) आगतासि वृद्धकुट्टनि, आगतासि । (ख) अथ किम् । (ग) मित्रगृहम् । (घ) हा धिक् हा धिक् । अतिलजनीयं खल्विदम् । जनस पृच्छनीयोऽयमर्थः, न पुनरधिकरणिकस्य । (ङ) व्यवहारः पृच्छति । नास्ति दोषः । कथय । (च) कथं व्यवहारः । यद्येवम् , तदा शृण्वन्त्वार्यमिश्राः । स खलु सार्थवाहविनयदत्तस्य नप्ता, सागरदत्तस्य तनयः, सुगृहीतनामधेय आर्यचारुदत्तो नाम, श्रेष्ठिचत्वरे प्रतिवसति । तत्र मे दारिका यौवनसुखमनुभवति । हम् । प्रस्तावाचारुदत्तस्य गृहम् ॥ अर्थो न पुनरधिकरणिकानामिति वेश्यापतिरूपतया ज्ञानेन शिष्टानां लज्जाकरत्वादिति भावः ॥ विनयदत्तस्य नप्ता ॥ धनद Page #258 -------------------------------------------------------------------------- ________________ २३६ मृच्छकटिके शकारः-शुदं अज्जेहिं । लिहीअन्दु एदे अक्खला । चालुदतेण शह मम विवादे । (क) श्रेष्ठिकायस्थौ-चारुदत्तो मित्तो त्ति णत्थि दोसो । (ख) . अधिकरणिकः-व्यवहारोऽयं चारुदत्तमवलम्बते । श्रेष्ठिकायस्थौ-एव्वं विअ । (ग) अधिकरणिक:-धनदत्त, वसन्तसेनार्यचारुदत्तस्य गृहं गतेति लिख्यतां व्यवहारस्य प्रथमः पादः। कथम् । आर्यचारुदत्तोऽप्यस्माभिराहाययितव्यः । अथवा व्यवहारस्तमाह्वयति । भद्र शोधनक, गच्छ । आर्यचारुदत्तं वैरमसंभ्रान्तमनुद्विग्नं सादरमाह्वय प्रस्तावेन–'अधिकरणिकस्त्वां द्रष्टुमिच्छति' इति ।। शोधनकः-जं अज्जो आणवेदि । (इति निष्क्रान्तः । चारुदत्तेन सह प्रविश्य च ।) एदु एदु अजो । (घ) चारुदत्तः-(विचिन्त्य ।) परिज्ञातस्य मे राज्ञा शीलेन च कुलेन च । यत्सत्यमिदमाहानमवस्थामभिशङ्कते ॥ ८ ॥ (सवितर्क खगतम् ।) ज्ञातो हि किं नु खलु बन्धनविप्रयुक्तो मार्गागतः प्रवहणेन मयापनीतः । चारेक्षणस्य नृपतेः श्रुतिमागतो वा येनाहमेवमभियुक्त इव प्रयामि ॥ ९ ॥ (क) श्रुतमार्यैः। लिख्यन्तामेतान्यक्षराणि । चारुदत्तेन सह मम विवादः । (ख) चारुदत्तो मित्रमिति नास्ति दोषः । (ग) एवमिव । (घ) यदार्य आज्ञापयति । एत्वेत्वार्यः । त्तेति कायस्थसंबोधनम् । खैरं स्वच्छन्दम् । असंभ्रान्तं संभ्रमशून्यम् ॥ परीति । अवस्थामीदृशीं दशाम् ॥ ८ ॥ ज्ञात इति । मार्गागत आर्यकः ॥९॥ Page #259 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः । २३७ अथवा किं विचारितेन । अधिकरणमण्डपमेव गच्छामि । भद्र शो धनक, अधिकरणस्य मार्गमादेशय । शोधनकः - एदु एदु अज्जो । (क) (इति परिक्रामतः ।) चारुदत्तः - ( सशङ्कम् ।) तत्किमपरम् । रुक्षस्वरं वाशति वायसोऽयममात्यभृत्या मुहुराह्वयन्ति । सव्यं च नेत्रं स्फुरति प्रसह्य ममानिमित्तानि हि खेदयन्ति ॥ १० ॥ शोधनकः – एदु एदु अज्जो सैरं असंभन्तम् । (ख) चारुदत्तः — (परिक्रम्याग्रतोऽवलोक्य च । ) शुष्कवृक्षस्थितो ध्वाङ्ग आदित्याभिमुखस्तथा । मयि चोदयते वामं चक्षुर्घोरम संशयम् ॥ ११ ॥ (पुनरन्यतोऽवलोक्य ।) अये, कथमयं सर्पः । मयि विनिहितदृष्टिर्भिन्ननीलाञ्जनाभः स्फुरितविततजिह्वः शुक्कदंष्ट्राचतुष्कः । अभिपतति सरोषो जिह्मिताध्मात कुक्षिर्भुजगपतिरयं मे मार्गमाक्रम्य सुप्तः ॥ १२ ॥ अपि च । इदम् स्खलति चरणं भूमौ न्यस्तं न चाईतमा मही स्फुरति नयनं वामो बाहुर्मुहुश्च विकम्पते । (क) एत्वेत्वार्थः । (ख) एत्वेत्वार्यः स्वैरमसंभ्रान्तम् । रुक्षेति । 'शास वास' शब्दे' भ्वादिरात्मनेपदी । रेहादेरात्मनेपदानित्यत्वाच्च परस्मैपदम् । ‘वरासृ शब्दे' इति तुदादिखालव्यान्तः । आत्मनेपदी (?) ॥१०॥ शुष्केति ॥ ११ ॥ मयीति ॥ १२ ॥ स्खलतीति । आर्द्रतमायां हि Page #260 -------------------------------------------------------------------------- ________________ मृच्छकटिके शकुनिरपरश्चायं तावद्विरौति हि नैकशः कथयति महाघोरं मृत्युं न चात्र विचारणा ॥ १३ ॥ सर्वथा देवताः खस्ति करिष्यन्ति । शोधनकः - एदु एदु अजो । इमं अधिअरणमण्डवं पविसद् अज्जो । (क) २३८ चारुदत्तः — (प्रविश्य समन्तादवलोक्य 1 ) अहो, अधिकरणमण्ड• पस्य परा श्रीः । इह हि चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्निशङ्खाकुलं पर्यन्तस्थितचारनक्रमकरं नागाश्व हिंस्राश्रयम् । नानावाशककङ्कपक्षिरचितं कायस्थसर्पास्पदं नीतिक्षुण्णतटं च राजकरणं हिंस्त्रैः समुद्रायते ॥ १४ ॥ भवतु । (प्रविशञ्छिरोघातमभिनीय सवितर्कम् ।) अहह, इदमपरम् सव्यं मे स्पन्दते चक्षुर्विरौति वायसस्तथा । पन्थाः सर्पेण रुद्धोऽयं स्वस्ति चास्मासु दैवतः ॥ १५ ॥ तावत्प्रविशामि । ( इति प्रविशति ।) अधिकरणिकः - अयमसौ चारुदत्तः । य एषः घोणोन्नतं मुखमपाङ्गविशालनेत्रं नैतद्धि भाजनमकारणदूषणानाम् । नागेषु गोषु तुरगेषु तथा नरेषु नह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥ १६ ॥ (क) एत्वेत्वार्यः । इममधिकरणमण्डपं प्रविशत्वार्यः । भुवि चरणस्खलनं युज्यते ॥ १३ ॥ जृम्भितो दीर्घात्मातोऽतिस्थल (?) ॥ चिन्तासक्तें[ति ।] चिन्तामार्गे निमग्ना एव मन्त्रिणः सलिलानि यत्र । दूत आह्वायको गतागतनियुक्तो वीरश्च गृहपुरुषः । नागाश्व संतारकार्थ (?) । नाना बहुप्रकाराः शब्दं कुर्वन्तो ये कङ्कपक्षिणस्तै रचितं व्याप्तम् । अशुभसूचकत्वेन तेषां समवधानमुक्तम् । अब्धिपक्षे तु व्यक्तमेव । 'पक्ष' इति पाठे तेषां पक्षाणां रचितम् । नानाक्रमणिकया निर्मितभेदो यत्रेत्यर्थः । कङ्को मांसादः पक्षिविशेषः ॥ १४ ॥ सव्यमिति ॥ १५ ॥ घोणेति । Page #261 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः। २३९ चारुदत्तः-भोः, अधिकृतेभ्यः स्वस्ति । हंहो नियुक्ताः, अपि कुशलं भवताम् । अधिकरणिकः-(ससंभ्रमम् ।) खागतमार्यस्य । भद्र शोधनक, आर्यस्यासनमुपनय । शोधनकः—(आसनमुपनीय ।) एदं आसनम् । एत्थ उवविसदु अजो । (क) ___ (चारुदत्त उपविशति ।) शकारः-(सक्रोधम् ।) आगदेशि ले इश्थिआघादआ, आगदेशि । अहो णाए ववहाले, अहो धम्मे ववहाले, जं एदाह । इश्थिआघादकाह आशणे दीअदि । (सगर्वम् ।) भोदु । णं दीअदु । (ख) ___ अधिकरणिकः-आर्य चारुदत्त, अस्ति भवतोऽस्या आर्याया दुहिता सह प्रसक्तिः प्रणयः प्रीतिर्वा । चारुदत्तः–कस्याः । अधिकरणिकः-अस्याः । (इति वसन्तसेनामातरं दर्शयति ।) चारुदत्तः—(उत्थाय ।) आर्ये, अभिवादये । वृद्धा-जाद, चिरं मे जीव । (खगतम् ।) अअं सो चारुदत्तो । सुणिक्खित्तं क्खु दारिआए जोव्वणम् । (ग) अधिकरणिका–आर्य, गणिका तव मित्रम् । — (चारुदत्तो लज्जां नाटयति ।) (क) इदमासनम् । अत्रोपविशत्वार्यः । (ख) आगतोऽसि रे स्त्रीघातक, आगतोऽसि । अहो न्याय्यो व्यवहारः, अहो धो व्यवहारः, यदेतस्मै स्त्रीघातकायासनं दीयते । भवतु । ननु दीयताम् । (ग) जात, चिरं मे जीव । अयं स चारुदत्तः । सुनिक्षिप्तं खलु दारिकया यौवनम् । घोणा उन्नता यत्र, घोणया वा उन्नतमुत्कृष्टम् । अपाङ्गो विशालो यत्र । एतेन नेत्रविशालत्वमुक्तम् ॥ १६ ॥ प्रसक(तिः) प्रणयो रागानुबन्धः प्रीतिति । Page #262 -------------------------------------------------------------------------- ________________ २४० मृच्छकटिके शकारः लज्जाए भीलुदाए वा चालित्तं अलिए णिगूहिदुम् । शरं मालिअ अत्थकालणा दाणिं गूहदि ण तं हि भश्टके ॥ १७ ॥ (क) श्रेष्ठिकायस्थौ-अजचारुदत्त, भणाहि । अलं लज्जाए। ववहारो क्खु एसो । (ख) चारुदत्तः-(सलज्जम् ।) भो अधिकृताः, मया कथमीदृशं वक्तव्यम्, यथा गणिका मम मित्रमिति । अथवा यौवनमत्रापराध्यति, न चारित्र्यम् । अधिकरणिकः-- व्यवहारः सविघ्नोऽयं त्यज लज्जां हृदि स्थिताम् । ब्रूहि सत्यमलं धैर्य छलमत्र न गृह्यते ॥ १८ ॥ अलं लज्जया । व्यवहारस्त्वां पृच्छति । चारुदत्तः-अधिकृत, केन सह मम व्यवहारः । शकारः-(साटोपम् ।) अले, मए शह ववहाले । (ग) चारुदत्तः-त्वया सह मम व्यवहारः सुदुःसहः । (क) लज्जया भीरुतया वा चारित्रमलीकं निगृहितुम् । स्वयं मारयित्वार्थकारणा दिदानी गृहति न तद्धि भट्टकः ॥ (ख) आर्यचारुदत्त, भण । अलं लजया । व्यवहारः खल्वेषः । (ग) अरे, मया सह व्यवहारः । प्रीतिः स्नेहमात्रम् ॥ लजाए इत्यादि । वैतालीयम् । एइं इति सबिन्दुवि. कारो लघुः छन्दोनुरोधात् । लज्जया भीरुकतया च लक्षितः । त्वमित्यर्थात् । किमर्थमलीके स्त्रीवधादौ दरिद्रमावरणं निगृही(गूहि)तुम् (१) । कुत एवमित्याह-खय मारयित्वार्थनिमित्तमिदानीं गृह्णाति न नष्टके । अपि तु नष्ट एव । 'नष्टके' इत्यपि पाठः (१) ॥ १७ ॥ व्यवहार इति । छलपरिहारार्थ चिरं Page #263 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः । शकारः - अले इश्थिआघादआ, तं तादिशि लअणशदभूशणिभं वशन्तशेणिअं मालिअ, शंपदं कवडकावडिके भविअ णिगूहेशि । (क) चारुदत्तः– असंबद्धः खल्वसि । अधिकरणिकः – आर्यचारुदत्त, अलमनेन । ब्रूहि सत्यम् । - अपि गणिका तव मित्रम् | चारुदत्तः — एवमेव । अधिकरणिकः - आर्य, वसन्तसेना व । चारुदत्तः - गृहं गता । -- श्रेष्ठकायस्थौ - कथं गदा, कदा गदा, गच्छन्ती वा केण २४१ अणुगदा । (ख) चारुदत्तः: - ( खगतम् ) किं प्रच्छन्नं गतेति ब्रवीमि । श्रेष्ठिकायस्थौ – अज्ज, कधेहि । (ग) चारुदत्तः गृहं गता । किमन्यद्रवीमि । शकारः –ममकेलकं पुप्फकलण्डकजिण्णुजाणं पवेशिअ अत्थणिमित्तं बाहुपाशबलक्कालेण मालिदा । अए, शंपदं वदशि घलं गदेति । (घ) चारुदत्तः - आः असंबद्धप्रलापिन्, अभ्युक्षितोऽसि सलिलैर्न बलाहकानां चाषाग्रपक्षसदृशं भृशमन्तराले । (क) अरे स्त्रीघातक, तां तादृशीं रत्नशतभूषणां वसन्तसेनां मारयित्वा, सांप्रतं कपटकापटिको भूत्वा, निगूहसि । (ख) कथं गता, कदा गता, गच्छन्ती वा केनानुगता । (ग) आर्य, कथय । (घ) मदीयं पुष्पकरण्डक जीर्णोद्यानं प्रवेश्यार्थनिमित्तं बाहुपाशबलात्कारेण मारिता । अये, सांप्रतं वदसि गृहं गतेति । समीक्ष्यत इत्याशङ्कयाह--छलमत्र नेति ॥ १८ ॥ अभ्युक्षितेति । मृ० २१ Page #264 -------------------------------------------------------------------------- ________________ २४२ मृच्छकटिके मिथ्यैतदाननमिदं भवतस्तथाहि हेमन्तपद्ममिव निष्प्रभतामुपैति ॥ १९ ॥ अधिकरणिकः - ( जनान्तिकम् ) तुलनं चाद्रिराजस्य समुद्रस्य च तारणम् । ग्रहणं चानिलस्येव चारुदत्तस्य दूषणम् ॥ २० ॥ (प्रकाशम् ।) आर्यचारुदत्तः खल्वसौ कथमिदमकार्यं करिष्यति । ( घोणा - ' ( ९।१६ ) इत्यादि पठति ।) शकारः – किं पक्खवादेण ववहाले दीशदि । (क) अधिकरणिक :- अपेहि मूर्ख, वेदार्थान्प्राकृतस्त्वं वदसि न च ते जिल्ह्वा निपतिता मध्याह्ने वीक्षसेऽर्कं न तव सहसा दृष्टिर्विचलिता । दीप्ताग्नौ पाणिमन्तः क्षिपसि स च ते दुग्धो भवति नो चारित्र्याच्चारुदत्तं चलयसि न ते देहं हरति भूः ॥ २१ ॥ आर्यचारुदत्तः कथमकार्यं करिष्यति । कृत्वा समुद्रमुदकोच्छ्रयमात्रशेषं दत्तानि येन हि धनान्यनपेक्षितानि । स श्रेयसां कथमिवैकनिधिर्महात्मा पापं करिष्यति धनार्थमवैरिजुष्टम् ॥ २२ ॥ वृद्धा - हदास, जो तदाणि णासीकिदं सुवण्णभण्डअं रतिं चोरेहिं अवहिदं त्ति तस्स कारणादो चदुस्समुद्दसारभूदं रक्षणा (क) किं पक्षपातेन व्यवहारो दृश्यते । पक्षः केशविशेषः । भृशमत्यर्थम् । अन्तरा [ ले] एतद्वचनमध्ये | मेघजलसिक्ततनाशाखे जलबिन्दुर्यद्युत इति कर्मवशामेकं मिथ्यात्मसूचकमिति (?). ॥ १९ ॥ तुलनमिति ॥ २० ॥ वेदार्थानित्यादि । अतिधृतिजातिः । वेदार्थविरोधिनो वचने जिह्वापातो युज्यते ॥ २१ ॥ कृत्वेति । अनपेक्षितानि । अपेक्षा योग्यतामप्यपेक्षा तेषां न कृतेत्यर्थः ( ? ) ॥ २२ ॥ Page #265 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः । २४३ वलिं देदि, सो दाणि अत्थकलवत्तस्स कारणादो इमं अकज्जं करेदि । हा जादे, एहि मे पुत्ति । (क) ( इति रोदिति ।) अधिकरणिकः – आर्यचारुदत्त किमसौ पद्भ्यां गता, उत प्रवहणेनेति । चारुदत्तः - ननु मम प्रत्यक्षं न गता । तन्न जाने किं पद्भ्यां गता, उत प्रवहणेनेति । (प्रविश्य सामर्षः ।) वीरक: पादप्पहारपरिभवविमाणणाबद्धगरुअवेरस्स । अणुसोअन्तस्स इथं कधं पि रत्ती पभादा मे ॥ २३ ॥ ता जाव अभिरणमण्डवं उवसप्पामि । (प्रवेष्टकेन 1) सुहं अज्जमि, स्साणम् । (ख) अधिकरणिकः - अये, नगररक्षाधिकृतो वीरकः । वीरक, किमागमनप्रयोजनम् । वीरकः – ही, बन्धणभेअणसंभमे अज्जकं अण्णेसन्तो, ओवाडिदं पवहणं वच्चदित्ति विआरं करन्तो अण्णेसन्तो, 'अरे, तुए वि आलोइदे, मए वि आलोइदव्त्रो' त्ति भणन्तो ज्जेव चन्दणमहत्तरण पादेण ताडिदो म्हि । एदं सुणिभ अज्जमिस्सा पमाणम् । (ग) (क) हताश, यस्तदानीं न्यासीकृतं सुवर्णभाण्डं रात्रौ चौरैरपहृतमिति तस्य कारणाच्चतुःसमुद्रसारभूतां रत्नावलीं ददाति स इदानीमर्थकल्यवर्तस्य कारणादिदमकार्य करोति । हा जाते, एहि मे पुत्रि । (ख) पादप्रहारपरिभवविमाननाबद्धगुरुकवैरस्य । अनुशोचत इयं कथमपि रात्रिः प्रभाता मे ॥ तद्यावदद्धिकरणमण्डपमुपसर्पामि । सुखमार्यमिश्राणाम् । (ग) ही, बन्धनभेदन संभ्रम आर्यकमन्वेषयन्, अपवारितं प्रवहणं व्रजतीति विचारं कुर्वन्नन्वेषयन्, ' अरे, त्वयाप्यालोकितम्, मयाप्यालोपादप्पहारेति । गाथा । पादप्रहारेण परिभव आक्रमः स एव विमानना तया बद्धगुरुकवैरस्य । अनुशोचमानस्येयं कथमपि रात्रिः प्रभातापगता मम ॥ २३ ॥ Page #266 -------------------------------------------------------------------------- ________________ २४४ मृच्छकटिके अधिकरणिका-भद्र, जानीषे कस्य तत्प्रवहणमिति । वीरकः-इमस्स अजचारुदत्तस्स । वसन्तसेणा आरूढा पुप्फकरण्डकजिण्णुजाणं कीलिदु णीअदि त्ति पवहणवाहएण कहिदम् । (क) शकारः-पुणो वि शुदं अजेहिं । (ख) अधिकरणिकःएष भो निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी । जलं कूलावपातेन प्रसन्नं कलुषायते ॥ २४ ॥ वीरक, पश्चादिह भवतो न्यायं द्रक्ष्यामः । य एषोऽधिकरणद्वार्यश्वस्तिष्ठति, तमेनमारुह्य गत्वा पुष्पकरण्डकोद्यानम्, दृश्यतामस्ति तत्र काचिद्विपन्ना स्त्री न वेति । वीरकः-जं अज्जो आणवेदि । (इति निष्क्रान्तः । प्रविश्य च ।) गदो म्हि तहिं । दिट्टं च मए इत्थिआकलेवरं सावएहिं विलुप्पन्तम् । (ग) श्रेष्ठिकायस्थौ-कधं तुए जाणिदं इत्थिआकलेवरं त्ति । (घ) वीरकः—सावसेसेहिं केसहत्थपाणिपादेहिं उवलक्खिदं मए।(ङ) अधिकरणिकः-अहो, धिग्वैषम्यं लोकव्यवहारस्य । कितव्यम्' इति भणन्नेव चन्दनमहत्तरकेण पादेन ताडितोऽस्मि । एतच्छुत्वार्यमिश्राः प्रमाणम् । (क) अस्यार्यचारुदत्तस्य । वसन्तसेनारूढा पुष्पकरण्डकजीर्णोद्यानं क्रीडितुं नीयत इति प्रवहणवाहकेन कथितम् । (ख) पुनरपि श्रुतमार्यैः । (ग) यदार्य आज्ञापयति । गतोऽस्मि तत्र । दृष्टं च मया स्त्रीकलेवरं श्रापदैविलुप्यमानम् । (घ) कथं त्वया ज्ञातं स्त्रीकलेवरमिति । (ङ) सावशेषैः केशहस्तपाणिपादैरुपलक्षितं मया।. एष इति ॥ २४ ॥ सावएहिं श्वापदैः ॥ [सावसेसेहिं] सावशेषाभ्याम् ॥ Page #267 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः। यथा यथेदं निपुणं विचार्यते तथा तथा संकटमेव दृश्यते । अहो सुसन्ना व्यवहारनीतयो मतिस्तु गौः पङ्कगतेव सीदति ॥ २५ ॥ चारुदत्तः-(खगतम् ।) यथैव पुष्पं प्रथमे विकाशे समेत्य पातुं मधुपाः पतन्ति । एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वना बहुलीभवन्ति ॥ २६ ॥ अधिकरणिक:-आर्यचारुदत्त, सत्यमभिधीयताम् । चारुदत्तः-. दुष्टात्मा परगुणमत्सरी मनुष्यो __रागान्धः परमिह हन्तुकामबुद्धिः । किं यो यद्वदति मृषैव जातिदोषा ... त्तद्राह्यं भवति न तद्विचारणीयम् ॥ २७ ॥ अपि च । योऽहं लतां कुसुमितामपि पुष्पहेतो राकृष्य नैव कुसुमावचयं करोमि । सोऽहं कथं भ्रमरपक्षरुचौ सुदीचे केशे प्रगृह्य रुदतीं प्रमदां निहन्मि ॥ २८ ॥ शकारः-हंहो अधिअलणभोइआ, किं तुम्हे पक्खवादेण व. वहालं पेक्खध, जेण अज वि एशे हदाशचालुदत्ते आशणे धालीअदि । (क) (क) हंहो अधिकरणभोजकाः, किं यूयं पक्षपातेन व्यवहारं पश्यत, येनाद्याप्येष हताशचारुदत्त आसने धार्यते । .. यथेति । 'अहो सुसन्ना व्यवहारनीतयः' इति सामान्यविशेषभावेन विशेषणम् ॥ २५ ॥ यथेति । छिद्रेषु व्यसनेषु ॥ २६ ॥ दुष्टात्मेति । प्रह Page #268 -------------------------------------------------------------------------- ________________ मृच्छकटिके अधिकरणिकः --- भद्र शोधनक, एवं क्रियताम् । (शोधनकस्तथा करोति ।) चारुदत्तः — विचार्यताम् । भो अधिकृताः, विचार्यताम् । ( इत्यासनादवतीर्य भूमावुपविशति । ) शकारः - (स्वगतम् । सहर्ष नर्तित्वा ।) ही, अणेण मए कडे पावे अण्णश्श मस्तके निवडदे । ता जहिं चालुदत्ता के उवविशदि तहिं हग्गे उवविशामि । ( तथा कृत्वा ।) चालुदत्ता, पेक्ख पेक्ख मम् । ता भण भण मए मालिदे त्ति । (क) चारुदत्त :- भो अधिकृताः । ( ' दुष्टात्मा - ( ९/२७) इति पूर्वोक्तं पठति । सनिश्वासं स्वगतम् ।) मैत्रेय भोः किमिदमद्य ममोपघातो हा ब्राह्मणि द्विजकुले विमले प्रसूता । हा रोहसेन न हि पश्यसि मे विपत्ति मिथ्यैव नन्दसि परव्यसनेन नित्यम् ॥ २९ ॥ प्रेषितश्च मया तद्वार्तान्वेषणाय मैत्रेयो वसन्तसेनासकाशं शकटिकानिमित्तं च तस्य प्रदत्तान्यलंकरणानि प्रत्यर्पयितुम् । तत्कथं चिरयते । (ततः प्रविशति गृहीताभरणो विदूषकः । ) विदूषकः - पेसिदोन्हि अज्जचारुदत्तेण वसन्तसेणासआसम् तहिं अलंकरणाई गेव्हिअ, जधा 'अज्जमित्तेअ, वसन्तसेणाए वच्छो रोहसेो अत्तणो अलंकारेण अलंकरिअ जणणीसआसं पेसिदो । इमस्स आहरणं दादव्वम्, ण उण गेव्हिदव्वम् । ता समप्पेहि ' त्ति । ता जाव वसन्तसेणासआसं ज्जेव गच्छामि । (परिक्रम्यावलोक्य च । आकाशे ।). कधं भावरेभिलो | भो भावरेभिल, किंणिमित्तं २४६ (क) ही, अनेन मया कृतं पापमन्यस्य मस्तके निपतितम् । तद्यत्र चारुदत्त उपविशति तत्राहमुपविशामि । चारुदत्त, पश्य पश्य माम् । तद्भण भण मया मारितेति । र्षिण्या श्लोकः ॥ २७ ॥ य इति ॥ २८ ॥ मैत्रेयेति ॥ २९ ॥ Page #269 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः । २४७ तुमं उब्विग्गो उव्वग्गो विअ लक्खीभसि । ( आकर्ण्य 1 ) किं भणासि - 'पिअवअस्सो चारुदत्तो अधिअरणमण्डवे सहाइदो' ति । ताण हु अप्पेण कज्ज्ञेण होदव्वम् । (विचिन्त्य ।) ता पच्छा वसन्तसेणासआसं गमिस्सम् । अधिअरणमण्डवं दाव गमिस्सम् । (परिक्रम्यावलोक्य च ।) इदं अधिअरणमण्डवम् । ता जाव पविसामि । (प्रविश्य) सुहं अधिअरणभोइआणम् । कहिं मम पिअवअस्सो । (क) अधिकरणिकः - नन्वेष तिष्ठति । --- विदूषकः - अस्स, सोत्थि दे । (ख) चारुदत्तः—भविष्यति । विदूषकः - अवि क्खेमं दे । (ग) चारुदत्तः - एतदपि भविष्यति । विदूषकः - भो वअस्स, किंणिमित्तं उव्वग्गो उब्विग्गो विअ लक्खीअसि । कुदो वा सदाइदो । (घ ) चारुदत्तः – वयस्य, 1 (क) प्रेषितोऽस्म्यार्यचारुदत्तेन वसन्तसेनासकाशम्, तत्रालंकरणानि गृहीत्वा, यथा- 'आर्यमैत्रेय, वसन्तसेनया वत्सो रोहसेन आत्मनोऽलंकारेणालंकृत्य जननीसकाशं प्रेषितः । अस्या आभरणं दातव्यम्, न पुनर्गृहीतव्यम् । तत्समर्पय' इति । तद्यावद्वसन्तसेनासकाशमेव गच्छामि । कथं भावरेभिलः | भो भावरेभिल, किंनिमित्तं त्वमुद्विग्न उद्विग्न इव लक्ष्यसे । किं भणसि- -'प्रियवयस्यश्चारुदत्तोऽधिकरणमण्डप आहूतः' इति । तन्न खल्वल्पेन कार्येण भवितव्यम् । तत्पश्चाद्वसन्तसेनासकाशं गमिष्यामि । अधिकरणमण्डपं तावद्गमिष्यामि । अयमधिकरणमण्डपः । तद्यावत्प्रविशामि । सुखमधिकरणभोजकानाम् । कुत्र मम प्रियवयस्यः । (ख) वयस्य, स्वस्ति ते । (ग) अपि क्षेमं ते । (घ) भो वयस्य, किंनिमित्तमुद्विग्न उद्विग्न इव लक्ष्यसे । कुतो वा - इ॒तः । - Page #270 -------------------------------------------------------------------------- ________________ २४८ - मृच्छकटिके ------ - मया खलु नृशंसेन परलोकमजानता। स्त्री रतिर्वाविशेषेण शेषमेषोऽभिधास्यति ॥ ३०॥ विदूषकः-किं किम् । (क) चारुदत्तः- (कर्णे ।) एवमेवम् । विदूषकः-को एव्वं भणादि । (ख) चारुदत्तः-(संज्ञया शकारं दर्शयति ।) नन्वेष तपस्वी हेतुभूतः कृतान्तो मां व्याहरति । विदूषकः-(जनान्तिकम् ।) एवं कीस ण भणीअदि, गेहं गदे त्ति । (ग) चारुदत्तः-उच्यमानमप्यवस्थादोषान्न गृह्यते । विदूषकः-भो भो अजा, जेण दाव धुरट्ठावणविहारारामदेउलतडागकूवजूवेहिं अलंकिदा णभरी उज्जइणी, सो अणीसो अत्थकल्लवत्तकारणादो एरिसं अकजं अणुचिट्ठदि त्ति । (सक्रोधम् ।) अरे रे काणेलीसुदा राअश्शालसंठाणआ उस्सुङ्खलआ किदजणदोसभण्डआ बहुसुवण्णमण्डिदमक्कडआ, भण भण मम अग्गदो, जो दाणिं मम पिअवअस्सो कुसुमिदं माधवीलदं पि आकिडिअ कुसुमावचअं ण करेदि कदा वि आकिट्टिदाए पल्लवच्छेदो भोदि त्ति, सो कधं एरिसं अकजं उहअलोअविरुद्धं करेदि । चिट्ठ रे कुट्टणिपुत्ता, चिट्ठ । जाव एदिणा तव हिअअकुडिलेण दण्डअटेण मत्थअं दे सदखण्डं करेमि । (घ) (क) किं किम् । (ख) क एवं भणति। (ग) एवं किमर्थं न भण्यते, गृहं गतेति । (घ) भो भो आर्याः, येन तावत्पुरस्थापनविहारारामदेवालयतडागकूपयूपैरलंकृता नगर्युज्जयिनी, सोऽनीशोऽर्थकल्यवर्तकारणादीदृशमकायमनुतिष्ठतीति । अरे रे कुलटापुत्र राजश्यालसंस्थानक उच्छृङ्खलकमयेति ॥ ३० ॥ पुरस्थापनं पुरावस्थितिः। पुरनिर्माणमिति यावत् । कूपयू Page #271 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः । २४९ शकारः - ( सक्रोधम् ।) शुणन्तु शुणन्तु अज्जमिश्शा | चालुदत्तके शह मम विवादे ववहाले वा । ता कीश एशे काकपदशीशमश्तका मए शिले शदखण्डे कलेदि । मा दाव । ले दाशीएपुत्ता दुट्टबडुका । (क) (विदूषको दण्डकाष्ठमुद्यम्य पूर्वोक्तं पठति । शकारः सक्रोधमुत्थाय ताडयति । विदूषकः प्रतीपं ताडयति । अन्योन्यं ताडयतः । विदूषकस्य कक्षदेशादाभरणानि पतन्ति ।) शकारः – (तानि गृहीत्वा दृष्ट्वा ससाध्वसम् ।) पेक्खन्तु पेक्खन्तु अज्जा । एदे क्खु ताए तवश्शिणीए केलका अलंकाला । (चारुदत्तमुद्दिश्य ।) इमश्श अत्थकल्लवत्तश्श कालणादो एशा मालिदा वावादिदा अ । (ख) ( अधिकृताः सर्वेऽधोमुखाः स्थिताः । ) चारुदत्तः — (जनान्तिकम् ।) अयमेवंविधे काले दृष्टो भूषणविस्तरः । अस्माकं भाग्यवैषम्यात्पतितः पातयिष्यति ॥ ३१ ॥ विदूषकः - भो, कीस भूदत्थं ण णिवेदीअदि । (ग) कृतजनदोषभण्ड बहुसुवर्णमण्डितमर्कटक, भण भण ममाग्रतः, य इदानीं मम प्रियवयस्यः कुसुमितां माधवीलतामप्याकृष्य कुसुमावचयं न करोति कदाचिदाकृष्टतया पलवच्छेदो भवतीति, स कथमीदृशमकार्यमुभयलोकविरुद्धं करोति । तिष्ठ रे कुट्टिनीपुत्र, तिष्ठ । यावदेतेन तव हृदयकुटिलेन दण्डकाष्ठेन मस्तकं ते शतखण्डं करोमि । (क) शृण्वन्तु शृण्वन्त्वार्यमिश्राः । चारुदत्तेन सह मम विवादो व्यवहारो वा । तत्किमर्थमेष काकपदशीर्षमस्तको मम शिरः शतखण्डं करोति । मा तावत् । रे दास्याः पुत्र दुष्टबटुक । 1 1 (ख) पश्यन्तु पश्यन्त्वार्याः । एते खलु तस्यास्तपस्विन्या अलंकाराः । अस्यार्थकल्यवर्तस्य कारणादेषा मारिता व्यापादिता च । (ग) भोः, किमर्थं भूतार्थो न निवेद्यते । पेति लोकोक्तिः । कृतजनदोषश्चासौ भण्डश्चेति । विशेषणसमासः ॥ मए मम । Page #272 -------------------------------------------------------------------------- ________________ २५० मृच्छकटिके चारुदत्तः-वयस्य, दुर्बलं नृपतेश्चक्षुर्नैतत्तत्त्वं निरीक्षते । केवलं वदतो दैन्यमश्लाध्यं मरणं भवेत् ॥ ३२ ॥ अधिकरणिक:-कष्टं भोः, कष्टम् । __ अङ्गारकविरुद्धस्य प्रक्षीणस्य बृहस्पतेः । ग्रहोऽयमपरः पार्श्वे धूमकेतुरिवोत्थितः ॥ ३३ ॥ श्रेष्ठिकायस्थौ-(विलोक्य वसन्तसेनामातरमुद्दिश्य ।) अवहिदा दाव अजा एवं सुवण्णभण्डअं अवलोएदु, सो जेव एसो ण वेत्ति। (क) वृद्धा—(अवलोक्य ।) सरिसो एसो, ण उण सो । (ख) शकारः-आं बुड्कुट्टणि, अक्खीहिं मन्तिदं वाआए मूकिदम् । (ग) वृद्धा-हदास, अवेहि । (घ) श्रेष्ठिकायस्थौ-अप्पमत्तं कधेहि, सो जेव एसो ण वेत्ति । (ङ) वृद्धा-अज, सिप्पिकुसलदाए ओबन्धेदि दिट्टिम् । ण उण सो। (च) अधिकरणिक:-भद्रे, अपि जानास्येतान्याभरणानि । वृद्धा-णं भणामि, ण हु ण हु अणभिजाणिदो । अह वा कदा वि सिप्पिणा घडिदो भवे । (छ) (क) अवहिता तावदार्येदं सुवर्णभाण्डमवलोकयतु, तदेवेदं न वेति । (ख) सदृशमेतत् , न पुनस्तत् । (ग) आं वृद्धकुट्टनि, अक्षिभ्यां मन्त्रितं वाचा मूकितम् । (घ) हताश, अपेहि । (ङ) अप्रमत्तं कथय, तदेवैतन्न वेति । (च) आर्य, शिल्पिकुशलतयावबध्नाति दृष्टिम् । न पुनस्तत् । (छ) ननु भणामि, न खलु न खल्वनभिज्ञातः . । अथवा कदापि शिल्पिना घटितो भवेत् । शिले शिरः ॥ अयमिति ॥३१॥ दुर्बलमिति ॥३२॥ अङ्गारकेति ॥३३॥ Page #273 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः। ___ २५१ अधिकरणिकः-पश्य श्रेष्ठिन् , वस्त्वन्तराणि सदृशानि भवन्ति नूनं रूपस्य भूषणगुणस्य च कृत्रिमस्य । दृष्ट्वा क्रियामनुकरोति हि शिल्पिवर्गः सादृश्यमेव कृतहस्ततया च दृष्टम् ॥ ३४ ॥ श्रेष्ठिकायस्थौ-अजचारुदत्तस्स केरकाई एदाई । (क) चारुदत्तः-न खलु न खलु । श्रेष्ठिकायस्थौ-ता कस्स । (ख) चारुदत्तः-इहात्रभवत्या दुहितुः । श्रेष्ठिकायस्थौ-कधं एदाइं ताए विओअं गदाई । (ग) चारुदत्तः-एवं गतानि । आं, इदम् । श्रेष्ठिकायस्थौ-अजचारुदत्त, एत्थ सच्चं वत्तव्यम् । पेक्ख पेक्ख । सच्चेण सुहं क्खु लब्भइ सच्चालावे ण होइ पावम् । सच्चं त्ति दुवेवि अक्खरा __ मा सच्चं अलिएण गूहेहि ॥ ३५ ॥ (घ) (क) आर्यचारुदत्तीयान्येतानि । (ख) तदा कस्य । (ग) कथमेतानि तस्या वियोगं गतानि । (घ) आर्यचारुदत्त, अत्र सत्यं वक्तव्यम् । पश्य पश्य । सत्येन सुखं खलु लभ्यते सत्यालापे न भवति पातकम् । सत्यमिति द्वे अप्यक्षरे मा सत्यमलीकेन गृहय ॥ ओबन्धेइ अवबध्नाति ॥ वस्त्वन्तराणीति । कृतहस्ततया शिल्पकौशलेन ॥ ३४ ॥ एवं आं इदं एवमिदं स्मर्यते ॥ सचेणेत्यादि । वैतालीयम् । सत्येन सुखं खलु लभ्यते।सत्यालापे। सत्यमालापयतीति क्विपि सत्यालापः । तत्र न भवति Page #274 -------------------------------------------------------------------------- ________________ २५२ मृच्छकटिके चारुदत्तः-आभरणान्याभरणानीति। न जाने, किंत्वसद्हादानीतानीति जाने । शकारः-उज्जाणं पवेशिअ पढमं मालेशि । कवडकावङिआए शंपदं णिगृहेशि । (क) अधिकरणिकः-आर्यचारुदत्त, सत्यमभिधीयताम् । इदानीं सुकुमारेऽस्मिन्निःशकं कर्कशाः कशाः। तव गात्रे पतिष्यन्ति सहास्माकं मनोरथैः ॥ ३६ ॥ चारुदत्त: अपापानां कुले जाते मयि पापं न विद्यते । यदि संभाव्यते पापमपापेन च किं मया ॥ ३७॥ (स्वगतम् ।) न च मे वसन्तसेनाविरहितस्य जीवितेन कृत्यम् । (प्रकाशम् ।) भोः, किं बहुना। मया किल नृशंसेन लोकद्वयमजानता । स्त्रीरत्नं च विशेषेण शेषमेषोऽभिधास्यति ॥ ३८ ॥ शकारः-वावादिदा । अले, तुमं पि भण, मए वावादि देत्ति । (ख) चारुदत्तः-त्वयैवोक्तम् । शकारः-शुणेध शुणेध भट्टालका, एदेण मालिदा । एदेण जेव शंशए छिण्णे । एदश्श दलिद्दचालुदत्तश्श शालीले दण्डे धालीअदु । (ग) (क) उद्यानं प्रवेश्य प्रथमं मारयसि । कपटकापटिकतया सांप्रतं निगृहसि । (ख) व्यापादिता । अरे, त्वमपि भण, मया व्यापादितेति । (ग) शृणुत शृणुत भट्टारकाः, एतेन मारिता । एतेनैव संशयश्छिन्नः। एतस्य दरिद्रचारुदत्तस्य शारीरो दण्डो धार्यताम् । पापकम् । सत्यमिति द्वे [अप्यक्षरे इति स्वरूपोक्तिः । 'न भवति पापस्य निमित्तमिति यस्मात्' इति प्राचीनटीका । अलीयेण(?) अलीकं कर्तृ । सत्यापेक्षया बह्वक्षरमपीत्यर्थः । सत्यं पूर्वोक्तस्वरूपत्वाव्यक्षरमपि कर्मभूतम् । मा निगृहति मा संवृणोति ॥ ३५ ॥ अतिकापटिकतया निगृहसि ॥ इदानीमिति । कशा अश्वताडिनी ॥ ३६ ॥ अपापानामिति ॥ ३७ ॥ मयेति । स्त्रीरेव Page #275 -------------------------------------------------------------------------- ________________ नवमोऽङ्कः। २५३ अधिकरणिकः-शोधनक, यथाह राष्ट्रियः । भो राजपुरुषाः, गृह्यतामयं चारुदत्तः । (राजपुरुषा गृह्णन्ति ।) वृद्धा-पसीदन्तु पसीदन्तु अजमिस्सा । ('जो दाव चोरेहिं अवहिदस्स-' (२४२ पृष्ठे) इत्यादि पूर्वोक्तं पठति ।) ता जदि वावादिदा मम दारिआ, वावादिदा । जीवदु मे दीहाऊ । अण्णं च । अस्थिपञ्चत्थिण्णं ववहारो । अहं अत्थिणी । ता मुञ्चध एदम् । (क) .. शकार:-अवेहि गन्भदाशि, गच्छ । किं तव एदिणा । (ख) अधिकरणिकः-आर्ये, गम्यताम् । हे राजपुरुषाः, निष्कामयतैनाम् । वृद्धा-हा जाद, हा पुत्तम । (ग) (इति रुदती निष्क्रान्ता ।) शकार:-(स्वगतम् ।) कडं मए एदश्श अत्तणो शलिशम् । शंपदं गच्छामि । (घ) (इति निष्क्रान्तः ।) ___ अधिकरणिकः-आर्यचारुदत्त, निर्णये वयं प्रमाणम् । शेषे तु राजा । तथापि शोधनक, विज्ञाप्यतां राजा पालकः 'अयं हि पातकी विप्रो न वध्यो मनुरब्रवीत् । राष्ट्रादस्मात्तु निर्वास्यो विभवैरक्षतैः सह ॥ ३९ ॥ शोधनकः-जं अज्जो आणवेदि । (इति निष्क्रम्य पुनः प्रविश्य । सास्रम् ।) अजा, गदम्हि तहिं । राआ पालओ भणादि-जेण अ..(क) प्रसीदन्तु प्रसीदन्त्वार्यमिश्राः । तद्यदि व्यापादिता मम दारिका, व्यापादिता । जीवतु मे दीर्घायुः । अन्यच्च । अर्थिप्रत्यर्थिनोर्व्यवहारः । अहमर्थिनी । तन्मुश्चतैनम् । (ख) अपेहि गर्भदासि, गच्छ । किं तवैतेन । (ग) हा जात, हा पुत्रक। (घ) कृतं मयतस्यात्मनः सदृशम् । सांप्रतं गच्छामि । रमम् ॥ ३८ ॥ कडं कृतम् ॥ अयमिति ॥ ३९ ॥ मृ० २२ Page #276 -------------------------------------------------------------------------- ________________ २५४ मृच्छकटिके त्थकल्लवत्तस्स कारणादो वसन्तसेणा वावादिदा, तं ताइं ज्जेव आहरणाई गले बन्धि डिण्डिमं ताडिअ दक्खिणमसाणं णइभ सूले भज्ज्ञेध' त्ति । जो को वि अवरो एरिसं अकजं अणुचिदृदि सो एदिणा सणिआरदण्डेण सासीअदि । (क) चारुदत्तः– अहो, अविमृश्यकारी राजा पालकः । अथवा । fe व्यवहारानौ मन्त्रिभिः परिपातिताः । स्थाने खलु महीपाला गच्छन्ति कृपणां दृशाम् ॥ ४० ॥ अपि च । ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः । अपापानां सहस्राणि हन्यन्ते च हतानि च ॥ ४१ ॥ सखे मैत्रेय, गच्छ । मद्वचनादम्बा मपश्चिममभिवादयस्व । पुत्रं च मे रोहसेनं परिपालयस्व । विदूषकः - मूले छिण्णे कुदो पादवस्स पालणम् । (ख) चारुदत्तः–मा मैवम् । नृणां लोकान्तरस्थानां देहप्रतिकृतिः सुतः । वै तव स्नेहो रोहसेने स युज्यताम् ॥ ४२ ॥ विदूषकः - भो वअस्स, अहं ते पिअवअस्सो भविअ तुए विरहिदाई पाणाई धारेमि । (ग) (क) यदार्य आज्ञापयति । आर्याः, गतोऽस्मि तत्र । राजा पालको भपति –'येनार्थकल्यवर्तस्य कारणाद्वसन्तसेना व्यापादिता, तं तान्येवाभर - णानि गले बद्धा डिण्डिमं ताडयित्वा दक्षिणश्मशानं नीत्वा शूले भङ्क' इति । यः कोऽप्यपर ईदृशमकार्यमनुतिष्ठति स एतेन सनिकारदण्डेन शास्यते । (ख) मूले छिन्ने कुतः पादपस्य पालनम् । (ग) भो वयस्य, अहं ते प्रियवयस्सो भूत्वा त्वया विरहितान्प्राणान्धारयामि । ईदृश इति ॥४०॥ ईदृशैरिति । द्रुपदादीनां श्वेतकाकीयत इवार्थे च्छः (?) उत्पातकल्पैरित्यर्थः ॥ ४१ ॥ नृणामिति ॥ ४२ ॥ विषसलिलेति । Page #277 -------------------------------------------------------------------------- ________________ २५५ नवमोऽङ्कः। चारुदत्तः-रोहसेनमपि तावदर्शय । विदूषकः-एवम् । जुज्जदि । (क) अधिकरणिकः-भद्र शोधनक, अपसार्यतामयं बटुः । . __(शोधनकस्तथा करोति ।) अधिकरणिक:-कः कोऽत्र भोः । चाण्डालानां दीयतामादेशः। ___(इति चारुदत्तं विसृज्य निष्कान्ताः सर्वे राजपुरुषाः ।) शोधनकः-इदो आअच्छदु अज्जो । (ख) चारुदत्तः-(सकरुणम् 'मैत्रेय भोः किमिदमद्य' (९।२९) इत्यादि पठति । आकाशे ।) विषसलिलतुलाग्निप्रार्थिते मे विचारे __क्रकचमिह शरीरे वीक्ष्य दातव्यमद्य । अथ रिपुवचनाद्वा ब्राह्मणं मां निहंसि . पतसि नरकमध्ये पुत्रपौत्रैः समेतः ॥ ४३ ॥ . अयमागतोऽस्मि । (इति निष्क्रान्ताः सर्वे ।) इति व्यवहारो नाम नवमोऽङ्कः । (क) एवम् । युज्यते । (ख) इत आगच्छत्वार्यः। विषादिपरीक्षाप्रार्थितेऽन्विष्टे । विचारे । क्रकचं दातव्यम् । अर्हे तव्यः (१) । यदि मयोक्तं क्रियते तदा कचदानमहमेवेति भावः (१) । अथ विचारनिरपेक्षं नृपतिं हृदि स्वीकृत्य वदति ॥ ४३ ॥ इति व्यवहारो नाम नवमोऽङ्कः । Page #278 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । (ततः प्रविशति चाण्डालद्वयेनानुगम्यमानश्चारुदत्तः 1) उभौ तक्किं ण कलअ कालण णववहबन्धणअणे णिउणा । अचिलेण शीशछेअणशूलालोवेशु कुशलम्ह ॥ १ ॥ ओशलध अज्जा, ओशलध । एशे अज्जचालुदत्ते दिण्णकलवीलदामे गहिदे अम्हेहिं वज्झपुलिसेहिं । दीवे व्व मन्दणे थो थोभं खअं जादि ॥ २ ॥ (क) चारुदत्त : - (सविषादम् ।) नयनसलिलसिक्तं पांशुरुक्षीकृताङ्गं पितृवनसुमनोभिर्वेष्टितं मे शरीरम् । विरसमिह रटन्तो रक्तगन्धानुलिप्तं बलिमिव परिभोक्तुं वायसास्तर्कयन्ति ॥ ३ ॥ चाण्डालो-ओशलध अज्जा, ओशलध । किं पेक्खध छिज्जन्तं शप्पुलिशं कालपलेशुधालाहिं । शुभणशउणाधिवाशं राज्जणपुलिशङ्कुमं एदम् ॥ ४ ॥ आअच्छ ले चालुदत्ता, आअच्छ । (ख) (क) तत्किं न कलय कारणं नववधबन्धनयने निपुणौ । अचिरेण शीर्षच्छेदनशूलारोपेषु कुशलौ स्वः ॥ अपसरतार्याः अपसरत । एष आर्यचारुदत्तः दत्तकरवीरदामा गृहीत आवाभ्यां वध्यपुरुषाभ्याम् । दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥ (ख) अपसरतार्याः, अपसरत । तकमिति ॥ १ ॥ दिष्णकलवीलेत्यादि । गाथा । दत्तकरवीरमालो गृहीत आवाभ्यां वध्य पुरुषाभ्याम् । दीप इव मन्दस्नेहः स्तोकं स्तोकं क्षयं याति ॥ २ ॥ नयनेति । पितृवनं श्मशानम् । तर्कयन्ति उत्प्रेक्षन्ते ॥ ३ ॥ किं Page #279 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । २५७ चारुदत्तः-पुरुषभाग्यानामचिन्त्याः खलु व्यापाराः, यदहमीदृशीं दशामनुप्राप्तः। सर्वगात्रेषु विन्यस्तै रक्तचन्दनहस्तकैः । पिष्टचूर्णावकीर्णश्च पुरुषोऽहं पशुकृतः ॥ ५॥ (अग्रतो निरूप्य ।) अहो, तारतम्यं नराणाम् । (सकरुणम् ।) अमी हि दृष्ट्वा मदुपेतमेत न्मयं धिगस्त्वित्युपजातबाष्पाः । अशक्नुवन्तः परिरक्षितुं मां वर्ग लभस्वेति वदन्ति पौराः ॥ ६ ॥ चाण्डालो-ओशलध अजा, ओशलध । किं पेक्खध । इन्दे प्पवाहिअन्ते गोप्पशवे संकमं च तालाणम् । शुपुलिशपाणविपत्ती चत्तालि इमे ण दट्टव्वा ॥ ७ ॥ (क) एक:-हण्डे आहीन्ता, पेक्ख पेक्ख । किं पश्यत छिद्यमानं सत्पुरुषं कालपरशुधाराभिः । सुजनशकुनाधिवासं सज्जनपुरुषद्रुममेतम् ॥ आगच्छ रे चारुदत्त, आगच्छ। (क) अपसरतार्याः, अपसरत । किं पश्यत । इन्द्रः प्रवाह्यमाणो गोप्रसवः संक्रमश्च ताराणाम् । सुपुरुषप्राणविपत्तिश्चत्वार इमे न द्रष्टव्याः ॥ पक्वधेति । गाथा । किं प्रेक्ष्यथ छेद्यमानं सत्पुरुषं कालपरशुधाराभिः । सुज. नशकुनाधिवासं सज्जनपुरुषद्रुममेतम् ॥ ४ ॥ सर्वेति । पिष्टचूर्ण श्यामतण्डुलचूणम् । पशुर्देवतार्थ छागादिः ॥५॥ अमी इति । मदुपेतं मदर्पितं यथा स्यादेवम्। . उद्गतबाष्पाः । मदिति पञ्चम्येकवचनान्तम् । मदुपगतमीदृशमवस्थान्तरं दृष्ट्वेति वार्थः ॥ ६ ॥ इन्द्रेत्यादि । माथा । इन्द्रः प्रवास्यमानो यद्वा प्रवाह्यमानो विवर्धमानः । गोप्रसवो निपतनं च ताराणाम् । सत्पुरुषस्य प्राणविपत्तिर्नाशः । Page #280 -------------------------------------------------------------------------- ________________ मृच्छकटिके __... - - - णअलीपधाणभूदे वज्झीअन्ते कदन्तअण्णाए । किं लुअदि अन्तलिक्खे आदु अणब्भे पडदि वज्जे ॥ ८॥ (क) द्वितीयः-अले गोहा, ण अ लुअदि अन्तलिक्के णेअ अणब्भे पडदि वज्जे । महिलाशमूहमेहे निवडदि णअणम्बु धाराहिं ॥ ९॥ अवि अ। वज्झम्मि णीप्रमाणे जणश्श शव्वश्श लोदमाणश्श । णअणशलिलेहिं शित्ते लच्छादो ण उण्णमइ लेणू ॥१०॥ (ख) चारुदत्तः-(निरूप्यसकरुणम् ।) एताः पुनहर्म्यगताः स्त्रियो मां वातायनार्धन विनिःसृतास्याः । हा चारुदत्तेत्यभिभाषमाणा बाष्पं प्रणालीभिरिवोत्सृजन्ति ॥ ११ ॥ (क) अरे आहीन्त, पश्य पश्य । नगरीप्रधानभूते वध्यमाने कृतान्ताज्ञया । किं रोदित्यन्तरिक्षमथवानभ्रे पतति वज्रम् ॥ (ख) अरे गोह, न च रोदित्यन्तरिक्षं नैवानभ्रे पतति वज्रम् । महिलासमूहमेघानिपतति नयताम्बु धाराभिः ॥ अपि च । वध्य नीयमाने जनस्य सर्वस्य रुदतः । नयनसलिलैः सिक्तो रथ्यातो नोन्नमति रेणुः ॥ चलार इमे न द्रष्टव्याः ॥ ७ ॥ हण्डे इति नीचसंबोधने । णअली इत्यादि । गाथा । नगरीप्रधानभूते वध्यमाने कृतान्ताज्ञया । किं रोदित्यन्तरिक्षमुतानभ्रे पतति वज्रम् ॥ नगरीप्रधानवधो वज्र इवेत्युत्प्रेक्षा ॥ ८ ॥ ण [अ] लुअदीत्यादि । गाथा । न च रोदित्यन्तरिक्षं नैवानभ्रं च पतति वज्रम् । स्त्रीसमूहमेघानिपतति । नयनाम्बु कर्तृ । धाराभिः ॥ ९ ॥ वज्झम्मीत्यादि । आर्या । वध्ये नीयमाने जनस्य सर्वस्य रुदतः । नयनसलिलैः सिक्ते सति रथ्यातो नोनमति रेणुः ॥ गोमिन् प्राहे खामिनः (१) ॥ १० ॥ एता इति ॥ ११ ॥ Page #281 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः। २५९ चाण्डालौ-आअच्छ ले चालुदत्ता आअच्छ । इमं घोषणद्वाणम् । आहणेध डिण्डिमम् । घोशेध घोशणम् । (क) उभौ---शुणाध अजा, शुणाध । एशे शत्थवाहविणअदत्तश्श णत्थिके शामलदत्तश्श पुत्तके अजचालुदत्ते णाम । एदिणा किल अकज्जकालिणा गणिआ वशन्तशेणा अत्थकल्लवत्तश्श कालणादो शुण्णं पुप्फकलण्डअजिण्णुजाणं पवेशिअ बाहुपाशबल्लकालेण मालिदे त्ति एशे शलोत्ते गहिदे, शअं अं पडिवण्णे । तदो लण्णा पालएण अम्हे आण्णत्ता एवं मालेदुम् । जदि अवले ईदिशं उभअलोअविलुद्धं अकजं कलेदि तं पि लाआ पालए एव्वं जेव शाशदि । (ख) . चारुदत्तः-(सनिर्वेदं खगतम् ।) मखशतपरिपूतं गोत्रमुद्भासितं मे । सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् । मम मरणदशायां वर्तमानस्य पापै स्तदसदृशमनुष्यैर्युष्यते घोषणायाम् ॥ १२ ॥ (उद्वीज्य कौँ पिधाय ।) हा प्रिये वसन्तसेने, शशिविमलमयूखशुभ्रदन्ति सुरुचिरविद्रुमसन्निभाधरौष्ठि । (क) आगच्छ रे चारुदत्त, आगच्छ । इदं घोषणस्थानम् । आहत डिण्डिमम् । घोषयत घोषणाम् । (ख) शृणुतार्याः, शृणुत । एष सार्थवाहविनयदत्तस्य नप्ता सागरदत्तस्य पुत्रक आर्यचारुदत्तो नाम । एतेन किलाकार्यकारिणा गणिका वसन्तसेनार्थकल्यवर्तस्य कारणाच्छून्यं पुष्पकरण्डकजीर्णोद्यानं प्रवेश्य बाहुपाशबलात्कारण मारितेति एष सलोप्तो गृहीतः, स्वयं च प्रतिपन्नः । ततो राज्ञा पालकेन चयमाज्ञप्ता एतं मारयितुम् । यद्यपर ईदृशमुभयलोकविरुद्धमकार्य करोति तमपि राजा पालक एवमेव शास्ति । शलोत्ते सलोत्रः ॥ मखेति ॥ १२ ॥ उद्वीज्य उद्वेगं कृत्वा । शशीति Page #282 -------------------------------------------------------------------------- ________________ २६० मृच्छकटिके तव वदनभवामृतं निपीय कथमवशो ह्ययशोविषं पिबामि ॥ १३ ॥ . उभौ-ओशलध अज्जा ओशलध । एशे गुणलअणणिही शजणदुक्खाण उत्तलणशेदू । अशुवण्णं मण्डणअं अवणीअदि अन्ज णअलीदो ॥ १४ ॥ . अण्णं च । शव्वे क्खु होइ लोए लोए शुहशंठिदाण तत्तिल्लः । विणिवडिदाण णलाणं पिअकाली दुल्लहो होदि ॥ १५ ॥ (क) चारुदत्तः-(सर्वतोऽवलोक्य ।) अमी हि वस्त्रान्तनिरुद्धवत्राः प्रयान्ति मे दूरतरं वयस्याः । परोऽपि बन्धुः समसंस्थितस्य मित्रं न कश्चिद्विषमस्थितस्य ॥ १६ ॥ चाण्डालो-ओशालणं किदम् । विवित्तं लाअमग्गम् । ता आणेध एवं दिण्णवज्झचिण्हम् । (ख) ___ (चारुदत्तो निःश्वस्य 'मैत्रेय भोः किमिदमद्य' (९।२९) इत्यादि पठति ।) (क) अपसरतार्याः, अपसरत । एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्ण मण्डनकमपनीयतेऽद्य नगरीतः ॥ अन्यञ्च । सर्वः खलु भवति लोके लोकः सुखसंस्थितानां चिन्तायुक्तः । विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ (ख) अपसारणं कृतम् । विविक्तो राजमार्गः । तदानयतैनं दत्तवध्यचिह्नम् । ॥१३॥ एश इत्यादि । गाथाद्वयम् । एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्ण मण्डनमपनीयतेऽद्य नगरीतः ॥ १४ ॥ सर्वः खलु भवति लोकः लोकस्य सुखसंस्थितस्य कार्ये । तत्तिल्लः चिन्तापरः । उपयुक्त इत्यर्थः । विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ १५ ॥ अमी इति ॥ १६ ॥ Page #283 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । २६१ (नेपथ्ये ।) हा ताद, हा पिभवअस्स । (क) चारुदत्तः—(आकर्ण्य सकरुणम् ।) भोः स्वजातिमहत्तर, इच्छा. म्यहं भवतः सकाशात्प्रतिग्रहं कर्तुम् । चाण्डालो-किं अह्माणं हत्थादो पडिग्गहं कलेशि । (ख) चारुदत्तः-शान्तं पापम् । नापरीक्ष्यकारी दुराचारः पालक इव चाण्डालः । तत्परलोकार्थ पुत्रमुखं द्रष्टुमभ्यर्थये । चाण्डालौ-एवं कलीभदु । (ग) (नेपथ्ये ।) हा ताद, हा आवुक । (घ) (चारुदत्तः श्रुखा सकरुणम् 'भोः खजातिमहत्तर' (२६१ पृष्टे) इत्यादि पठति ।) चाण्डालौ-अले पउला, खणं अन्तलं देध । एशे अजचालुदत्ते पुत्तमुहं पेक्खदु । (नेपथ्याभिमुखम् ।) अन्ज, इदो इदो । आअच्छ ले दालभा, आअच्छ । (ङ) - (ततः प्रविशति दारकमादाय विदूषकः ।) विदूषकः-तुवरदु तुवरदु भद्दमुहो । पिदा दे मारिदुं णीअदि । (च) दारकः-हा ताद, हा आवुक । (छ) विदूषकः-हा पिअवअस्स, कहिं मए तुमं पेक्खिदव्वो। (ज) (क) हा तात, हा प्रियवयस्य । (ख) किमस्माकं हस्तात्प्रतिग्रहं करोषि । (ग) एवं क्रियताम् । (घ) हा तात, हा पितः । (ङ) हे पौराः, क्षणमन्तरं दत्त । एष आर्यचारुदत्तः पुत्रमुखं पश्यतु । आर्य, इत इतः । आगच्छ रे दारक, आगच्छ । (च) त्वरतां त्वरतां भद्रमुखः । पिता ते मारयितुं नीयते । (छ) हा तात, हा पितः। (ज) हा प्रियवयस्य, कुत्र मया त्वं द्रष्टव्यः । Page #284 -------------------------------------------------------------------------- ________________ २६२ मृच्छकटिके चारुदत्तः-(पुत्रं मित्रं च वीक्ष्य ।) हा पुत्र, हा मैत्रेय । (सकरुणम् ।) भोः, कष्टम् । चिरं खलु भविष्यामि परलोके पिपासितः । अत्यल्पमिदमस्माकं निवापोदकभोजनम् ॥ १७॥ किं पुत्राय प्रयच्छामि । (आत्मानमवलोक्य । यज्ञोपवीत दृष्ट्वा ।) आं, इदं . तावदस्ति मम च । __ अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् । देवतानां पितृणां च भागो येन प्रदीयते ॥ १८ ॥ (इति यज्ञोपवीतं ददाति ।) चाण्डाल:-आअच्छ ले चालुदत्ता, आअच्छ । (क) द्वितीयः-अले, अजचालुदत्तं णिलुववदेण णामेण आलवेशि । अले, पेक्ख । अब्भुदए अवशाणे तहे अ लतिंदिवं महदमग्गा। उद्दामे व्व किशोली णिअदी क्खु पडिच्छिदं जादि ॥१९॥ अण्णं च। शुक्खा वि वदेशा शे किं विणमिभमत्थएण कामव्वम् । लाहुगहिदे वि चन्दे ण वन्दणीए जणपदश्श ॥ २० ॥ (ख) (क) आगच्छ रे चारुदत्त, आगच्छ । (ख) अरे, आर्यचारुदत्तं निरुपपदेन नानालपसि । अरे, पश्य । अभ्युदयेऽवसाने तथैव रात्रिंदिवमहतमार्गा । उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति ॥ हत्थादो हस्तात् ॥ हा आवुक पितः॥चिरमिति ॥१७॥अमौक्तिकमिति ॥१८॥ निरुपपदेन आर्य इत्यादिविशेषणशून्येन । अब्भुदए इत्यादि । गाथा । अभ्युदये चावसाने च तथैव रात्रिंदिवमहतमार्गा । अव्याहतप्रसिद्धा इत्यर्थः । उद्दामेव किशोरी नियतिर्दे(4)वं खलु प्रत्येषितुं याति ॥१९॥ शुष्केत्यादि । गाथा अत्र द्वितीयखण्डचतुर्थपञ्चमगागौ पञ्चममात्रौ(?) शुष्का अपि प्रदेशा अङ्गानि । शे अस्य । किं विनमितमस्तकेन अवनतशिरसा किं कर्तव्यम् । अस्य स्त्री ह] णस्य लज्जया Page #285 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । २६३ दारकः - अरे रे चाण्डाला, कहिं मे आवुकं णेध । (क) -- चारुदत्तः—– त्रत्स, अंसेन बिभ्रत्करवीरमालां स्कन्धेन शूलं हृदयेन शोकम् । आघातमद्याहमनुप्रयामि शामित्रमालब्धुमिवाध्वरेऽजः ॥ २१ ॥ चाण्डाल :- दालआ, " हु अम्हे चाण्डाला चाण्डालकुलम्मि जादपुव्वा वि । ૐ जे अहिभवन्ति शाहं ते पावा ते अ चाण्डाला ॥ २२ ॥ (ख) दारकः - ता कीस मारेध आवुकम् । (ग) चाण्डालः - दीहाभ, अत्त लाअणिओओ क्खु अवलज्झदि, क्खु अम्हे । (घ) अन्यच्च । शुष्का अपि प्रदेशा अस्य किं विनमितमस्तकेन कर्तव्यम् । राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य || (क) अरे रे चाण्डालाः, कुत्र मम पितरं नयत । (ख) दारक, न खलु वयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि । येऽभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ॥ (ग) तत्किमर्थे मारयत पितरम् । (घ) दीर्घायुः, अत्र राजनियोगः खल्वपराध्यति, न खलु वयम् । नतशिरसोऽपि न कुत्सेत्यर्थः । कुत एवमित्यत आह-राहुगृहीत इव चन्द्रो चन्दनीयो जनपदस्य । किंशब्द आवय भयोरर्थयोर्योज्य इत्याहुः ॥ २० ॥ अंसेने - ति । आघातं अधिकरणवस्थानम् । वालकम् (?) 'स (श) मिता यज्ञे' इति पाणिनेः सूत्रम् । शमितरि भवं शामित्रम् । यज्ञे पशुघातस्थानम् । आलब्धोऽभिमन्त्रितः । मारित इत्येके ॥ २१ ॥ ण हु अहे इत्यादि । गाथा | 'न [खलु] वयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि । येऽभिभवन्ति साधुं ते पापास्ते Page #286 -------------------------------------------------------------------------- ________________ २६४ मृच्छकटिकेदारकः-वावादेध मम् । मुञ्चधू आवुकम् । (क) चाडाला-दीहाओ, एवं भणन्ते चिलं मे जीव । (ख) चारुदत्तः-(सात्रं पुत्रं कण्ठे गृहीला ।) इदं तत्स्नेहसर्वस्वं सममाढ्यदरिद्रयोः । अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ २३ ॥ ('अंसेन बिभ्रत्-' (१०।२१) इत्यादि पुनः पठति । अवलोक्य खगतम् । 'अमी हि वनान्तनिरुद्धवक्राः' (२०१६) इत्यादि पुनः पठति ।) विदूषकः-भो भद्दमुहा, मुञ्चध पिअवअस्सं. चारुदत्तम् । मं वावादेध । (ग) चारुदत्तः-शान्तं पापम् । (दृष्टा खगतम् ।) अद्यावगच्छामि । ('समसंस्थित-' (१०।१६) इत्यादि पठति । प्रकाशम् । ‘एताः पुनर्हर्म्यगताः । स्त्रियो माम्' (१०।११) इत्यादि पुनः पठति ।) चाण्डाल-ओशलध अज्जा, ओशलध । किं पेक्खध शप्पुलिशं अजशवशेण प्पणट्टजीवाशम् । कूवै खण्डिदपाशं कञ्चणकलशं वि डुब्बन्तम् ॥ २४ ॥ (घ) (चारुदत्तः सकरुणम् ‘शशिविमलमयूख-' (१०।१३) इत्यादि पठति ।). अपरः-अले, पुणोवि घोशेहि । (ङ) (क) व्यापादयत माम् । मुञ्चत पितरम् । (ख) दीर्घायुः, एवं भणश्चिरं मे जीव । (ग) भो भद्रमुखाः, मुश्चत प्रियवयस्यं चारुदत्तम् । मां व्यापादयत । (घ) अपसरतार्याः, अपसरत । किं पश्यत सत्पुरुषमयशोवशेन प्रनष्टजीवाशम् । कूपे खण्डितपाशं काश्चनकलशमिव मज्जन्तम् ॥ (ङ) अरे, पुनरपि घोषय । च चाण्डालाः ॥ २२ ॥ अमी हि ला देवा दावामधमद्यावगच्छामीत्यादि सर्वः खाधीन इत्यर्थः (१) ॥ इदमिति ॥ २३ ॥ किं पेक्खधेति । गाथा । किं प्रेक्षध्वं सत्पुरुषमयशोवशेन नष्टजीवनम् । कूपे खण्डितपाशं काश्चनकलशमिव Page #287 -------------------------------------------------------------------------- ________________ चारुदत्तः दशमोऽङ्कः । (चाण्ड्ालस्तथा ं करोति ।) २६५ प्राप्तोऽहं व्यसनकृशां दशामनाय यत्रेदं फलमपि जीवितावसानम् । एषा च व्यथयति घोषणा मनो मे श्रोतव्यं यदिदमसौ मया हतेति ॥ २५ ॥ (ततः प्रविशति प्रासादस्थो बद्धः स्थावरकः । ) स्थावरकः ( घोषणामाकर्ण्य सवैक्लव्यम् । कधं अपावे चालुदत्ते. वावादीअदि । हंग्गे णिअलेण शामिणा बन्धिदे । भोदु । आक्कन्दामि । शुणाध अज्जा, शुणाध । अस्थि दाणिं मए पावेण पवहण - पडिवत्तेण पुप्फकलण्डअजिण्णुज्जाणं वसन्तशेणा णीदा । तदो मम शामिणा मं ण कामेशित्ति कदुअ बाहुपाशबलक्कालेण मालिंदा, ण उण एदिणा अज्जेण । कधम् । विदूलदाए ण को विशुणादि । ता किं कलेमि । अत्ताणअं पाडेमि । ( विचिन्त्य ।) जइ एव्वं क1 लेमि, तदा अज्जचालुदत्ते ण वावादी अदि । भोदु । इमादो पाशाद बालग्गपदोलिकादो एदिणा जिण्णगवक्खेण अत्ताणअं णिक्खिवामि । वलं हग्गे उक्लदे, ण उण एशे कुलपुत्तविहगाणं वाशपादवे अज्जचालुदत्ते । एवं जइ विवज्जामि लद्धे मए पललोए । (इत्यात्मानं पातयित्वा । ) ही ही । ण उवलदम्हि | भग्गे मे दण्डणिअले । ता चाण्डालघोशं शमण्णेशामि । (पोपटत्य ।) हंहो चाण्डाला, अन्तलं अन्तलम् । (क) (क) कथमपापश्चारुदत्तो व्यापाद्यते । अहं निगडेन स्वामिना बद्धः । भवतु । आक्रन्दामि । शृणुतार्याः शृणुत । अस्तीदानीं मया पापेन प्रवहणपरिवर्तेन पुष्पकरण्डकजीर्णोद्यानं वसन्तसेना नीता । ततो मम स्वामिना मां न कामयस इति कृत्वा बाहुपाशबलात्कारेण मारिता, न पुनरेतेनामज्जन्तम्॥२४॥ कृष्यन्तं क्षिप्यमान (ण) म् | 'जीवाशं' 'जीवप्रत्याशं' इत्यपि पाठान्तरे । इदमंपि यत्र फलमयशः ॥ प्राप्त इति ॥ २५ ॥ आक्कन्दामि विरौमि । मृ० २३ Page #288 -------------------------------------------------------------------------- ________________ २६६ मृच्छकटिके चाण्डालौ-अले, के अन्तलं मग्गेदि । (क) ___ (चेटः 'शुणाध' (२६५ पृष्ठे) इति पूर्वोक्तं पठति ।) चारुदत्तः-अये, कोऽयमेवंविधे काले कालपाशस्थिते मयि । अनावृष्टिहते सस्ये द्रोणमेघ इवोदितः ॥ २६ ।। भोः, श्रुतं भवद्भिः। न भीतो मरणादमि केवलं दूषितं यशः । विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमो भवेत् ॥ २७ ॥ अन्यच्च । तेनास्म्यकृतवरेण क्षुद्रेणात्यल्पबुद्धिना । शरेणेव विषाक्तेन दूषितेनापि दूषितः ॥ २८ ॥ चाण्डालौ-थावलअ, अवि शचं भणाशि । (ख) चेट:-शच्चम् । हग्गे वि मा कश्श वि कधइश्शशि ति पाशादबालग्गपदोलिकाए दण्डणिअलेण बन्धिअ णिक्खित्ते । (ग) येण ! कथम् । विदूरतया न कोऽपि शृणोति । तत्कि करोमि । आत्मानं पातयामि । यद्येवं करोमि, तदार्यचारुदत्तो न व्यापाद्यते । भवतु । अस्याः प्रासादबालाग्रप्रतोलिकात एतेन जीर्णगवाक्षेणात्मानं निक्षिपामि । वरमहमुपरतः, न पुनरेष कुलपुत्रविहगानां वासपादप आर्यचारुदत्तः । एवं यदि विपद्ये लब्धो मया परलोकः । आश्चर्यम् । नोपरतोऽस्मि । भग्नो मे दण्डनिगडः । तच्चाण्डालघोषं समन्विष्यामि । हहो चाण्डलाः; अन्तरमन्तरम् । (क) अरे, कोऽन्तरं याचते । (ख) स्थावरक, अपि सत्यं भणसि । (ग) सत्यम् । अहमपि मा कस्यापि कथयिष्यसीति प्रासादबालाग्रप्रतोलिकायां दण्डनिगडेन बद्धा निक्षिप्तः । बालग्गपदोलिआए बालाग्रप्रतोलीतः । प्रासादभागादित्यर्थः ॥ कोऽयमिति Page #289 -------------------------------------------------------------------------- ________________ शकार : - ( सहर्षम् ।) दशमोऽङ्कः । (प्रविश्य ।) मंशेण तिक्खामिलकेण भत्ते शाकेण शूपेण शमच्छकेण । भुत्तं मए अत्तणअश्श गेहे २६७ शालिश्शकूलेण गुलोदणेण ॥ २९ ॥ (कर्ण दत्त्वा ।) भिण्णकंशखङ्खणाए चाण्डालवाआए शलशंजोए । जा अ एशे उक्खालिदे वज्झडिण्डिमशद्दे पडहाणं अ शुणीअदि, तधा तक्केमि, दलिद्दचालुदत्ता के वज्झट्टाणं णीअदिति । ता पेक्खिश्शम् । शत्रुविणाशे णाम मम महन्ते हलक्कश्श पलिदोशे होदि । शुद्धं अमए, जे वि किल शतुं वावादअन्तं पेक्खदि, तश्श अण्णरिंश जम्मन्तले अक्खिलोगे ण होदि । मए क्खु विरागण्ठिगब्भपविट्टेण विअ कीडएण किं पि अन्तलं मग्गमाणेण उप्पाडिदे ताह दलिद्दचारुदत्ताह विणाशे । शंपदं अत्तणकेलिकाए पाशादबालग्गपदोलिकाए अहिलहिअ अत्तणो पलक्कमं पेक्खामि । (तथा कृत्वा दृष्ट्वा च ) ही ही, एदाह दलिद्दचालुदत्ताह वज्झं णीअमाणाह एवड्ढे जणशंमद्दे, जं वेलं अम्हालिशे पबले वलमणुश्शे वज्झं णीअदि तं वेलं कीदिशे भवे । (निरीक्ष्य ।) कधम् । एशे शेणवबलके विr मण्डिदे दक्खिणं दिशं णीअदि । अध किंणिमित्तं ममकेलिकाए पाशादबालग्गपदोलिकाए शमीवे घोशणा णिव ॥२६॥ न भीत इति ॥ २७॥ तेनेति ॥ २८ ॥ मंशेणेत्यादि । उपजातिछन्दः । मांसेन तिक्खामिलकेण तिक्ताम्लेन तप्तशाकेन सूपेन समत्स्यकेन । भुक्तं मझात्मनो गृहे शालेर्भक्तेन गुडोदनेन ॥ २९ ॥ भिन्नकांस्यवत्खङ्खणाए कटुखराया विकृतध्वन्याश्चाण्डालवाचः स्वरसंयोगः । यथा चैष उत्खालित उद्गतो वध्यडिण्डिमशब्दः श्रूयते पटहानां च शब्दस्तथा तर्कये । यः शत्रुं व्यापाद्यमानं प्रेक्षते तस्याक्षिणी शीतलायेते । विषकण्डिकामध्यप्रविष्टेन च कीटकेन । ही विस्मये । कथमित्यर्थः । एवड्ढे एतावान् महान् । यस्यां वेलायां अस्मादृशो महान्वरम - नुष्य वध्यं वधस्थानं नीयते तस्यां वेलायां कीदृग्भवेत् । णवबलद्द के विअ नव I , Page #290 -------------------------------------------------------------------------- ________________ २६८ मृच्छकटिके डिदा, णिवालिदा अ | ( विलोक्य 1 ) कधम्, थावलके चेडे वि णत्थि भविश्शदि । ता इध । मा णाम तेण इदो गदुअ मन्तभेदे कडे जाव णं अण्णेशामि । (क) (इत्यवतीर्योपसर्पति ।) चेट: – (दृष्ट्वा । ) भट्टालका, एशे शे आगडे । (ख) चाण्डालौ ओशलध देध मग्गं दालं ढक्केध होध तुम्हीआ । अविणअतिक्खविशाणे दुबइले इदो एदि ॥ ३० ॥ (ग) (क) मांसेन तिक्ताम्लेन भक्तं शाकेन स्पेन समत्स्यकेन । भुक्तं मयात्मनो गेहे शालीयकूरेण गुडौदनेन ॥ भिन्नकांस्यवत्खङ्खणायाश्चाण्डालवाचायाः स्वरसंयोगः । यथा चैष उगीतो वध्यडिण्डिमशब्दः पटहानां च श्रूयते, तथा तर्कयामि, दरिद्रचारुदत्तको वध्यस्थानं नीयत इति । तत्प्रेक्षिष्ये । शत्रुविनाशो नाम मम महान्हृदयस्य परितोषो भवति । श्रुतं च मया, योऽपि किल शत्रुं व्यापाद्यमानं पश्यति, तस्यान्यस्मिञ्जन्मान्तरेऽक्षिरोगो न भवति । मया खलु विषग्रन्थिगर्भप्रविष्टेनेव कीटकेन किमप्यन्तरं मृगयमाणेनोत्पादितस्तस्य दरिद्रचारुदत्तस्य विनाशः । सांप्रतमात्मीयायां प्रासादबालाग्रप्रतोलिकायामधिरुह्यात्मनः पराक्रमं पश्यामि । ही ही, एतस्य दरिद्रचारुदत्तस्य वध्यं नीयमानस्यैता - वाञ्जनसंमर्दः, यस्यां वेलायामस्मादृशः प्रवरो वरमानुषो वध्यं नीयते तस्यां वेलायां कीदृशो भवेत् । कथम् । एष स नवबलीवर्द इत्र मण्डितो दक्षिणां दिशं नीयते । अथ किंनिमित्तं मदीयायाः प्रासादबालाग्रप्रतोलिकायाः समीपे घोषणा निपतिता, निवारिता च । कथम्, स्थावरकचेोऽपि नास्तीह । मा नाम तेनेतो गत्वा मन्त्रभेदः कृतो भविष्यति । तद्यावदेनमन्विष्यामि । (ख) भट्टारकः, एष स आगतः । अपसरत दत्त मार्गे द्वारं पिधत्त भवत तूष्णीकाः । अविनयतीक्ष्णविषाणो दुष्टबलीवर्द इत एति ॥ वृषभ इव मण्डितः । वृषभशब्दः संभवन्नपि शकारभाषात्वात्त्यक्तः । कडे भवी - अदि कृतो भविष्यति ॥ ओशलधेति । गाथा । उत्सर्पत ददत मार्ग द्वारं पि Page #291 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः। २६९ शकार:-अले अले, अन्तलं अन्तलं देध । (उपसृत्य ।) पुश्तका थावलका चेडा, एहि । गच्छम्ह । (क) चेटः–ही ही अणज, वशन्तशेणिअं मालिअ ण पलितुट्टे शि। शंपदं पणइजणकप्पपादवं अजचालुदत्तं मालइदं ववशिदे शि । (ख) - शकारः-ण हि लअणकुम्भशलिशे हग्गे इत्थिरं वावादेमि । (ग) सर्वे-अहो, तुए मारिदा । ण अजचारुदत्तेण । (घ) । शकारः–के एव्वं भणादि । (ङ) सर्वे- (चेटमुद्दिश्य ।) णं एसो साहू । (च) शकारः-(अपवार्य सभयम् ।) अविद मादिके अविद मादिके, कधं थावलके चेडे शुटु ण मए शंजदे । एशे खुमम अकजश्श शक्खी । (विचिन्त्य ।) एवं दाव कलइश्शम् । (प्रकाशम् ।) अलिअं भश्टालका । हंहो, एशे चेडे शुवण्णचोलिआए मए गहिदे पिश्टिदे मालिदे बद्धे अ । ता किदवेले एशे जं भणादि किं शचम् । (अपवारितकेन चेटस्य कटकं प्रयच्छति । खैरकम् ।) पुश्तका थावलका चेडा, एवं गेण्हिअ अण्णधा भणाहि । (छ) (क) अरे अरे, अन्तरमन्तरं दत्त । पुत्रक स्थावरक चेटक, एहि । गच्छावः। (ख) ही ही अनार्य, वसन्तसेनां मारयित्वा न परितुष्टोऽसि सांप्रतं प्रणयिजनकल्पपादपमार्यचारुदत्तं मारयितुं व्यवसितोऽसि । (ग) न हि रत्नकुम्भसदृशोऽहं स्त्रियं व्यापादयामि । (घ) अहो, त्वया मारिता। नार्थचारुदत्तेन । (ङ) क एवं भणति। (च) नन्वेष साधुः। (छ) हन्त, कथं स्थावरकश्चेटः सुष्ठु न मया संयतः । एष खलु ममादधत भवत तूष्णीकाः मौनिनः । अविनयतीक्ष्णविषाणो दुष्टवृषभ इत एति ॥३०॥ पुश्तका पुत्रक ॥ न हि रत्नकुम्भसदृशोऽहं स्त्रियं मारयामि ॥ एष खलु Page #292 -------------------------------------------------------------------------- ________________ २७० मृच्छकटिके चेट :- (गृहीत्वा ।) पेक्खध पेक्खध भट्टालका । हो, शुवपण मं पलोभेदि । (क) I शकार : - ( कटकमाच्छिद्य ) एशे शे शुवण्णके, जश्श कालणादो मए बद्धे । (सक्रोधम् ।) हंहो चाण्डाला, मए क्खु एशे शुवण्णभण्डाले णिउत्ते शुवण्णं चोलभन्ते मालिदे पिश्टदे । ता जदि ण पत्तिआभध ता पिरिंट दाव पेक्खध । (ख) चाण्डालौ – (1) शोहणं भणादि । वितत्ते चेडे किं ण प्लवदि । (ग) चेट:- हीमादिके, ईदिशे दाशभावे, जं शचं कंपि ण पत्तिआअदि । (सकरुणम् ।) अज्जचालुदत्त, एत्तिके मे विहवे । (घ) ( इति पादयोः पतति 1) चारुदत्तः - (सकरुणम् ।) उत्तिष्ठ भोः पतितसाधुजनानुकम्पिनिष्कारणोपगतबान्धव धर्मशील । यत्नः कृतोऽपि सुमहान्मम मोक्षणाय दैवं न संवदति किं न कृतं त्वयाद्य ॥ ३१ ॥ कार्यस्य साक्षी । एवं तावत्करिष्यामि । अलीकं भट्टारकाः । अहो, एष चेटः सुवर्णचोरिकया मया गृहीतस्ताडितो मारितो बद्धश्च । तत्कृतवैर एव यद्भणति किं सत्यम् । पुत्रक स्थावरक चेट, एतद्गृहीत्वान्यथा भण | (क) पश्यत पश्यत भट्टारकाः । अहो, सुवर्णेन मां प्रलोभयति । (ख) एतत्तत्सुवर्णकम्, यस्य कारणान्मया बद्धः । हंहो चाण्डालाः, मया खल्वेष सुवर्णभाण्डारे नियुक्तः सुवर्ण चोरयन्मारितस्ताडितः। तद्यदि न प्रत्ययध्वं तदा पृष्ठं तावत्पश्यत । (ग) शोभनं भणति । वितप्तश्चेटः किं न प्रलपति । (घ) हन्त, ईदृशो दासभावः, यत्सत्यं कमपि न प्रत्यापयति । आर्यचारुदत्त, एतावान्मे विभवः । ममाकार्यसाक्षी । किदवेले कृतवैरः ॥ विहवे सामर्थ्यम् ॥ उत्तिष्ठेति ॥ ३१ ॥ Page #293 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः। २७१ चाण्डालौ-भट्टके, पिडिअ एवं चेडं णिक्खालेहि । (क) शकार:-णिकम ले । (इति निष्कामयति ।) अले चाण्डाला, किं विलम्बेध । मालेध एदम् । (ख) चाण्डालौ-जदि तुवलशि ता शरं जेव मालेहि । (ग) रोहसेनः-अले चाण्डाला, मं मारेध । मुञ्चध आवुकम् । (घ) शकारः-शपुत्तं जेव एवं मालेध । (ङ) चारुदत्तः-सर्वमस्य मूर्खस्य संभाव्यते । तद्गच्छ पुत्र, मातुः समीपम् । रोहसेनः-किं मए गदेण कादव्वम् । (च) चारुदत्तः आश्रमं वत्स गन्तव्यं गृहीत्वाद्यैव मातरम् । मा पुत्र पितृदोषेण त्वमप्येवं गमिष्यसि ॥ ३२ ॥ तद्वयस्य, गृहीत्वैनं ब्रज। ' विदूषकः-भो वअस्स, एव्वं तुए जाणिदम् , तुए विणा अहं पाणाई धारेमि त्ति । (छ) चारुदत्तः-वयस्य, स्वाधीनजीवितस्य न युज्यते तव प्राणपरित्यागः । (क) भट्टक, ताडयित्वैतं चेटं निष्कासय । (ख) निष्काम रे । अरे अरे चाण्डालाः, किं विलम्बध्वम् । मारयतैनम् । (ग) यदि त्वरयसे तदा स्वयमेव मारय । (घ) अरे चाण्डालाः, मां मारयत । मुञ्चत पितरम् । (ङ) सपुत्रमेवैतं मारयत । (च) किं मया गतेन कर्तव्यम् । .. (छ) मो वयस्य, एवं त्वया ज्ञातम्, त्वया विनाहं प्राणान्धारयामीति । तुवलशि त्वरसे ॥ आश्रममिति ॥ इरे॥ किं ओहशशीत्यादि । गाथा । किमवहससि हे ज्ञक (2) पुरुषं दृष्ट्वा दैवपर्यस्तम् । विदितं न त्वमत्पी (त्यी?) वत हे Page #294 -------------------------------------------------------------------------- ________________ २७२ मृच्छकटिके विदूषकः-(खगतम् ।) जुत्तं णेदम् । तधा वि ण सकुणोमि पिअवअस्सविरहिदो पाणाई धारे, त्ति । ता बम्हणीए दारअं समप्पिअ पाणपरिच्चाएण अत्तणो पिअवअस्सं अणुगमिस्सम् । (प्रकाशम् ।) भो वअस्स, पराणेमि एवं लहुम् । (क) (इति सकण्ठग्रह पादयोः पतति ।) __(दारकोपि रुदन्पतति ।) शकार:-अले, णं भणामि शपुत्ताकं चालुदत्ताकं वावादेध त्ति । (ख) (चारुदत्तो भयं नाटयति ।) चाण्डालौ–णहि अम्हाणं ईदिशी लाआण्णत्ती, जधा शपुत्तं चालुदत्तं वावादेध त्ति । ता णिक्कम ले दालआ, णिक्कम । (इति निष्कामयतः ।) इमं तइअं घोशणट्ठाणम् । ताडेध डिण्डिमम् । (ग) (पुनर्घोषयतः।) शकारः-(खगतम् ।) कधं एशे ण पत्तिआअन्ति पौला । (प्रकाशम् ।) हहो चालुदत्ता बडुका, ण पत्तिआअदि एशे पौलजणे । ता अत्तणकेलिकाए जीहाए भणाहि मए वशन्तशेणा मालिदेत्ति । (घ) (चारुदत्तस्तूष्णीमास्ते ।) शकारः-अले चण्डालगोहे, ण भणादि चालुदत्तबडुके । ता (क) युक्तं न्विदम् । तथापि न शक्नोमि प्रियवयस्यविरहितः प्राणान्धर्तुमिति । तद्राह्मण्यै दारकं समर्प्य प्राणपरित्यागेनात्मनः प्रियवयस्यमनुगमिप्यामि । भो वयस्य, परानयाम्येतं लघु । (ख) अरे, ननु भणामि सपुत्रकं चारुदत्तं व्यापादयतेति । (ग) न ह्यस्माकमीदृशी राजाज्ञप्तिः, यथा सपुत्रं चारुदत्तं व्यापादयतेति । तन्निष्काम रे दारक, निष्काम । इदं तृतीयं घोषणास्थानम् । ताडयत डिण्डिमम् । (घ) कथमेते न प्रत्ययन्ते पौराः । अरे चारुदत्त · बटुक, न प्रत्ययत एष पौरजनः । तदात्मीयया जिया भण मया वसन्तसेना मारितेति । दुर्जन कृतान्तदंष्ट्रापुमारोहपि ॥ (?) पराणेमि परानयामि व्यावर्तयामि ॥ एत्ताए Page #295 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । २७३ भणावेध इमिणा जज्जलवंशखण्डेण शङ्खलेण तालिअ तालिअ । (क) चाण्डालः – (प्रहारमुद्यम्य ) भो चालुदत्त, भणाहि । (ख) चारुदत्तः -- ( सकरुणम् 1) प्राप्यैतद्वयसनमहार्णवप्रपातं न वासो न च मनसोऽस्ति मे विषादः । एक मां दहति जनापवादवहि वक्तव्यं यदिह मया हता प्रियेति ॥ ३३ ॥ ( शकारः पुनस्तथैव ।) चारुदत्तः- - भो भोः पौराः । ( ' मया खलु नृशंसेन' (९।३०,३८) इत्यादि पुनः पठति ।) शकार : - वावादिदा । (ग) चारुदत्तः — एवमस्तु । प्रथमचाण्डालः - अले, तव अत वज्झपालिआ । (घ) द्वितीयचाण्डालः - अले, तव । (ङ) प्रथमः- अले, लेक्ख कलेम्ह । (इति बहुविधं लेखक कृता ।) अले, जदि ममकेलिका वज्झपालिआ ता चिट्ठदु दाव मुहुत्तम् । (च) (क) अरे चाण्डालमनुष्य, न भणति चारुदत्तबटुकः । तद्भणयतानेन जर्जरवंशखण्डेण शङ्खलेन ताडयित्वा ताडयित्वा । (ख) भोश्चारुदत्त, भण । (ग) व्यापादिता । (घ) अरे, तवात्र वध्यपालिका । (ङ) अरे, तव । (च) अरे, लेखं कुर्मः । अरे, यदि मदीया वध्यपालिका, तदा तिष्ठतु तावन्मुहूर्तकम् । एतावता । एवमेवेत्यर्थः । इदानीमित्येके ॥ सङ्खलेन वध्यपटहवादनदण्डेन | तालिअ ताडयित्वा ॥ प्राप्येति ॥ ३३ ॥ वज्झपालिआ वधपर्यायः ॥ अरे, तव ॥ Page #296 -------------------------------------------------------------------------- ________________ २७४ मृच्छकटिके द्वितीयः-किंणिमित्तम् । (क) प्रथम:-अले, भणिदो म्हि पिदुणा शग्गं गच्छन्तेण, जधापुत्त वीरअ, जइ तुह वज्झपालिआ होदि, मा शहशा वावादअशि वज्झम् । (ख) द्वितीयः-अले, किंणिमित्तम् । (ग) • प्रथमः-कदावि कोवि साहू अत्थं दइअ वझं मोआवेदि। कदावि लण्णो पुत्ते भोदि, तेण वद्धावेण शव्ववज्झाणं मोक्खे होदि । कदावि हत्थी बन्धं खण्डेदि, तेण शंभमेण वझे मुक्के होदि । कदावि लाअपलिवत्ते होदि, तेण शव्ववज्झाणं मोक्खे होदि । (घ) शकारः-किं किं लाअपलिवत्ते होदि । (ङ) चाण्डालः-अले, वज्झपालिआए लेक्खों कलेम्ह । (च) शकारः-अले, शिग्धं मालेघ चालुदत्ताकम् । (छ) (इत्युक्त्वा चेटं गृहीत्वैकान्ते स्थितः।) (क) किंनिमित्तम् । (ख) अरे, भणितोऽस्मि पित्रा वर्ग गच्छता, यथा-पुत्र वीरक, यदि तव वध्यपालिका भवति, मा सहसा व्यापादयसि वध्यम् । (ग) अरे, किंनिमित्तम् । (घ) कदापि कोऽपि साधुरथं दत्त्वा वध्यं मोचयति । कदापि राज्ञः पुत्रो भवति, तेन वृद्धिमहोत्सवेन सर्ववध्यानां मोक्षो भवति कदापि हस्ती बन्धं खण्डयति, तेन संभ्रमेण वध्यो मुक्तो भवति । कदापि राजपरिवर्तो भवति, तेन सर्ववध्यानां मोक्षो भवति । (ङ) किं किं राजपरिवर्तो भवति । (च) अरे, वध्यपालिकाया लेखं कुर्मः । (छ) अरे, शीघ्रं मारयत चारुदत्तम् । वीरक इति चण्डालनाम ॥ बन्धं खण्डेदि बन्धमाच्छिद्य प्रसरति ॥ चालुदत्ताकं अरे मारयितुं तव मया समर्पितः । त्वं मम कर्तव्यमित्यर्थः (2)॥ वयं चण्डालाः । . Page #297 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । २७५ चाण्डालः - अज्ज चालुदत्त, लाअणिओओ क्खु अवलज्झदि, ग क्खु अम्हे चाण्डाला । ता शुमलेहि जं शुमलिव्वम् । (क) चारुदत्तः प्रभवति यदि धर्मो दूषितस्यापि मेऽद्य प्रबलपुरुषवाक्यैर्भाग्यदोषात्कथंचित् । सुरपति भवनस्था यत्र तत्र स्थिता वा व्यपनयतु कलङ्कं स्वस्वभावेन सैव ॥ ३४ ॥ भोः, क तावन्मया गन्तव्यम् । चाण्डालः - ( अग्रतो दर्शयित्वा ।) अले, एदं दीशदि दक्खिणमशाणम्, जं पेक्खुिअ वज्झा झत्ति पाणाई मुञ्चन्ति पेक्ख पेक्ख । अद्धं कलेवलं पडिवुत्तं कट्टन्ति दीहगोमाआ । अद्धं पि शूललग्गं वेशं विअ अट्टहाशश्श || ३५ ॥ (ख) चारुदत्तः - हा, हतोऽस्मि मन्दभाग्यः । ( इति सावेगमुपविशति ।) शकारः - ण दाव गमिश्शम् । चालुदत्ताकं बावादअन्तं दाव पेक्खामि । (परिक्रम्य दृष्ट्वा ) कधं उवविश्टे । (ग) (क) आर्य चारुदत्त, राजनियोगः खल्वपराध्यति, न खलु वयं चाण्डालाः । तस्मर यत्स्मर्तव्यम् । (ख) अरे एतदृश्यते दक्षिणश्मशानम्, यत्प्रेक्ष्य वध्या झटिति प्राणामुञ्चन्ति । पश्य पश्य । अर्धं कलेवरं प्रतिवृत्तं कर्षन्ति दीर्घ गोमायवः । अर्धमपि शूललभं वेश इवाट्टहासस्य ॥ (ग) न तावद्गमिष्यामि । चारुदत्तकं व्यापाद्यमानं तावत्पश्यामि । कथमुपविष्टः । नैवं कृतेऽस्माकं दोष इति भावः । विज्ञप्ये विज्ञापयामि । (?) शुमलिदव्वं स्मर्तव्यम् ॥ प्रभवतीति । प्रबलपुरुषा नयनिर्णेतारः । तेषां वाक्यै भीग्यदोषादूषितस्य यदि मे धर्मः प्रभवति तदा सैव वसन्तसेनैव स्वस्वभावेनात्मरूपतया व्यपनयतु ॥ ३४ ॥ गन्तव्यम् । तत्रैष मया मर्तव्यमित्यर्थः ॥ अर्धमिति । Page #298 -------------------------------------------------------------------------- ________________ मृच्छकटिके चाण्डालः - चालुदत्ता, किं भीदेशि । (क) चारुदत्तः — (सहसोत्थाय ।) मूर्ख । ( न भीतो मरणादस्मि केवलं दूषितं यशः ' (१०।२७) इत्यादि पुनः पठति ।) २७६ चाण्डालः– अज्जचालुदत्त, गअणदले पडिवशन्ता चन्दशुज्जा व विपत्तिं हन्ति । किं उण जणा मलणभीलुआ माणवा वा । लोए कोवि उट्ठदो पडदि, कोवि पडिदोवि उट्ठेदि । उद्यन्तपडन्ताह वशणपाडिमा शवश्श उण अत्थि । एदाई हिअए कदुअ संधालेहि अत्ताअम् । (द्वितीय चाण्डालं प्रति ।) एवं चउट्टं घोशणट्टणम् । ता उग्घोशम्ह । (ख) ( पुनस्तथैवोद्घोषयतः । ) चारुदत्तः - हा प्रिये वसन्तसेने । (शशिविमलमयूख' (१०।१३ ) इत्यादि पुनः पठति ।) (ततः प्रविशति ससंभ्रमा वसन्तसेना भिक्षुच ।) भिक्षुः - हीमाणहे, अट्ठाणपलिश्शन्तं शमश्शाशिअ वशन्त - शेणिअं णभन्ते अणुग्गहिदम्हि पव्वज्जाए । उवाशिके, कहिं तुमं इश्शम् । (ग) (क) चारुदत्त, किं भीतोऽसि । (ख) आर्यचारुदत्त, गगनतले प्रतिवसन्तौ चन्द्रसूर्यावपि विपत्तिं - भेते । किं पुनर्जना मरणभीरुका मानवा वा । लोके कोऽप्युत्थितः पतति, कोऽपि पतितोऽप्युत्तिष्ठते । उत्तिष्ठत्पततो वसनपातिका शवस्य पुनरस्ति । एतानि हृदये कृत्वा संधारयात्मानम् । एतच्चतुर्थे घोषणास्थानम् । तदुद्धो षयावः । (ग) आश्चर्यम् अस्थानपरिश्रान्तां समाश्वास्य वसन्तसेनिकां नयन्नगृहीतोऽस्मि ज्यया । उपासिके, कुत्र त्वां नेष्यामि । ॥ ३५ ॥ अट्ठाणं बुद्धस्थानम् । जीर्णस्थानरूपमेव ( ? ) । उपासिके ॥ 7 की 1 Page #299 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः। २७७ वसन्तसेना-अजचारुदत्तस्स जेव गेहम् । तस्स दंसणेण मिअलाञ्छणस्स विअ कुमुदिणिं आणन्देहि मम् । (क) भिक्षुः-(स्वगतम् ) कदलेण मग्गेण पविशामि । (विचिन्त्य ।) लाअमग्गेण जेव पविशामि । उवाशिके, एहि । इमं लाभमग्गम् । (आकर्ण्य ।) किं णु क्खु एशे लाअमग्गे महन्ते कलअले शुणीअदि।(ख) वसन्तसेना—(अग्रतो निरूप्य ।) कधं पुरदो महाजणसमूहो । अज, जाणाहि दाव किं णेदं त्ति । विसमभरक्कन्ता विअ वसुंधरा एअवासोण्णदा उजइणी वट्टदि । (ग) चाण्डालः-इमं अ पच्छिमं घोशणट्ठाणम् । ता तालेध डिण्डिमम् । उग्धोशेध घोशणम् । (तथा कृला ।) भो चालुदत्त, पडिवालेहि । मा भाआहि । लहुं जेव मालीअशि । (घ) चारुदत्तः-भगवत्यो देवताः। भिक्ष:-(श्रुला ससंभ्रमम् ।) उवाशिके, तुमं किल चालुदत्तेण मालिदाशि त्ति चालुदत्तो मालितुं णीअदि । (ङ) वसन्तसेना-(ससंभ्रमम् ।) हद्धी हद्धी, कधं मम मन्दभाइ___ (क) आर्यचारुदत्तस्यैव गेहम् । तस्य दर्शनेन मृगलाञ्छनस्येव कुमुदि- . नीमानन्दय माम् । (ख) कतरेण मार्गेण प्रविशामि । राजमार्गेणैव प्रविशामि । उपासिके, एहि । अयं राजमार्गः । किं नु खल्वेष राजमार्गे महान्कलकलः श्रूयते । (ग) कथं पुरतो महाञ्जनसमूहः । आर्य, जानीहि तावत्कि विदमिति । , विषमभरक्रान्तेव वसुंधरा एकवासोन्नतोज्जयिनी वर्तते । (घ) इदं च पश्चिमं घोषणास्थानम् । तत्ताडयत डिण्डिमम् । उद्घोषयत घोषणाम् । भोश्वारुदत्त, प्रतिपालय । मा भैः । शीघ्रमेव मार्यसे । (ङ) उपासिके, त्वं किल चारुदत्तेन मारितासीति चारुदत्तो मारयितुं नीयते । पडिवालेहि प्रतिपालय । क्षणं तिष्ठतीति (तिष्ठेति) मारणव्यापारपरोक्तिरियम् ॥ मृ० २४ पत Page #300 -------------------------------------------------------------------------- ________________ २७८ मृच्छकटिके गीए किदे अजचालुदत्तो वावादीअदि । भो, तुरिदं तुरिदं आदेसेहि मग्गम् । (क) भिक्षुः–तुवलदु तुवलदु बुद्धोवाशिका अजचालुदत्तं जीअन्तं शमश्शाशिदुम् । अज्जा, अन्तलं अन्तलं देध । (ख) वसन्तसेना-अन्तरं अन्तरम् । (ग) चाण्डाल:-अज्जचालुदत्त, शामिणिओओ अवलज्झदि । ता शुमलेहि जं शुमलिदव्वम् । (घ) . चारुदत्तः-किंबहुना । ('प्रभवति-' (१०।३४) इत्यादि श्लोकं पठति।) चाण्डालः-(खड्गमाकृष्य ।) अजचालुदत्त, उत्ताणे भविअ समं चिट्ठ । एक्कप्पहालेण मालिअ तुमं शग्गं णेम्ह । (ङ) (चारुदत्तस्तथा तिष्ठति ।) चाण्डाल:-(प्रहर्तुमीहते । खड्गपतनं हस्तादभिनयन् ।) ही, कधम् । आअट्ठिदे शलोशं मुट्ठीए मुट्ठिणा गहीदे वि। धलणीऍ कीश पडिदे दालुणके अशणिशंणिहे खग्गे ॥ ३६ ॥ जधा एवं संवुत्तम्, तधा तक्केमि ण विवजदि अजचालुदत्ते त्ति । भअवदि शज्झवाशिणि, पशीद पशीद । अवि णाम (क) हा धिक् हा धिक्, कथं मम मन्दभागिन्याः कृत आर्यचारुदत्तो आपाद्यते । भोः, त्वरितं त्वरितमादिश मार्गम् । (ख) त्वरतां त्वरतां बुद्धोपासिकार्यचारुदत्तं जीवन्तं समाश्वासयितुम् । आर्याः, अन्तरमन्तरं दत्त । (ग) अन्तरमन्तरम् । (घ) आर्यचारुदत्त, स्वामिनियोगोऽपराध्यति । तत्स्मर यत्स्मर्तव्यम् । (ङ) आर्यचारुदत्त, उत्तानो भूत्वा समं तिष्ठ । एकप्रहारेण मारयित्वा स्वां स्वर्ग नयामः । आअट्टिए इति । उद्गीतिः । आकर्षितः सरोषम् । मुष्टौ त्सरौ । मुष्टिना गृहीतोऽपि । धरण्यां किमिति निपतितो दारुणकोऽशनिसंनिभः खड्गः ॥३६ ॥ रायवातिनि । सह्यः पर्वतविशेषः । तत्रस्थां दुर्गा स्वकुलदेवतां संबोधयति ॥ Page #301 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः। २७९ चालुदत्तश्श मोक्खे भवे, तदो अणुगहिदं तुए चाण्डालउलं भवे । (क) अपरः-जधाण्णत्तं अणुचिट्ठम्ह । (ख) प्रथमः-भोदु । एव्वं कलेम्ह । (ग) (इत्युभौ चारुदत्तं शूले समारोपयितुमिच्छतः ।) . ___ (चारुदत्तः 'प्रभवति' (१०।३४) इत्यादि पुनः पठति ।) भिक्षुर्वसन्तसेना च-(दृष्ट्वा ।) अजा, मा दाव मा दाव । अजा, एसा अहं मन्दभाइणी, जाए कारणादो एसो वावादीअदि । (घ) चाण्डाल:-(दृष्ट्वा ।) का उण तुलिदं एशा अंशपडन्तेण चिउलभालेण । मा मेत्ति वाहलन्ती उहिदहत्था इदो एदि ॥ ३७ ॥ (ङ) (क) ही, कथम् । आकृष्टः सरोष मुष्टौ मुष्टिना गृहीतोऽपि । धरण्यां किमर्थं पतितो दारुणकोऽशनिसंनिभः खड्गः ॥ . यथैतत्संवृत्तम् , तथा तर्कयामि न विपद्यत आर्यचारुदत्त इति । भगवति सह्यवासिनि, प्रसीद प्रसीद । अपि नाम चारुदत्तस्य मोक्षो भवेत् , तदानुगृहीतं त्वया चाण्डालकुलं भवेत् । (ख) यथाज्ञप्तमनुतिष्ठावः । (ग) भवतु । एवं कुर्वः। (घ) आर्याः, मा तावन्मा तावत् । आर्याः, एषाहं मन्दभागिनी यस्याः कारणादेष व्यापाद्यते । (ङ) का पुनस्त्वरितमेषांसपतता चिकुरभारेण । - मा मेति व्याहरन्त्युत्थितहस्तेत एति ॥ का उणेति । गाथा । का पुनस्त्वरितमंसे पतता चिकुरभारेण । मा मेति व्याहरन्त्युत्थितहस्तेत एति ॥ 'उच्छिअअ(ह)त्था' इति पाठे उच्छ्रितह Page #302 -------------------------------------------------------------------------- ________________ २८० मृच्छकटिके वसन्तसेना-अजचारुदत्त, किं णेदम् । (क) (इत्युरसि पतति ।) भिक्षुः-अजचालुदत्त, किं णेदम् । (ख) (इति पादयोः पतति ।) चाण्डाल:-(सभयमपसृत्य ।) कधम् , वशन्तशेणा । णं क्खु अ. म्हेहिं शाहू ण वावादिदे । (ग) भिक्षुः—(उत्थाय ।) अले, जीवदि चालुदत्ते । (घ) चाण्डाल:-जीवदि वश्शशदम् । (ङ) वसन्तसेना-(सहर्षम् ।) पञ्चुज्जीविदम्हि । (च) चाण्डाल:-ता जाव एवं वुत्तं राइण्णो जण्णवाडगदश्श णिवेदेम्ह । (छ) (इति निष्कामतः ।) शकार:—(वसन्तसेनां दृष्ट्वा सत्रासम् ।) हीमादिके । केण गब्भदाशी जीवाविदा । उक्कन्ताई मे पाणाई । भोदु । पलाइश्शम् । (ज) (इति पलायते ।) चाण्डाल:-(उपसृत्य ।) अले, णं अम्हाणं ईदिशी लाआपणत्ती-जेण शा वावादिदा, तं मालेधत्ति । ता लट्टिअशालअं जेव अण्णेशम्ह । (झ) (इति निष्क्रान्तौ।) (क) आर्यचारुदत्त, किं न्विदम् । (ख) आर्यचारुदत्त, किं न्विदम् । (ग) कथम् , वसन्तसेना । ननु खल्वस्माभिः साधुन व्यापादितः । (घ) अरे, जीवति चारुदत्तः । (ङ) जीवति वर्षशतम् । (च) प्रत्युज्जीवितास्मि । (छ) तद्यावदेतद्वृत्तं राज्ञो यज्ञवाटगतस्य निवेदयावः । (ज) आश्चर्यम् । केन गर्भदासी जीवनं प्रापिता । उत्क्रान्ता मे प्राणाः । भवतु । पलायिष्ये । (झ) अरे, नन्वस्माकमीशी राजाज्ञप्तिः—येन सा व्यापादिता, तं मारयतेति । तद्राष्ट्रियश्यालमेवान्विष्यावः । Page #303 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । चारुदत्तः—–— (सविस्मयम् ।) Sharad शस्त्रे मृत्युवऋगते मयि । अनावृष्टिहते सस्ये द्रोणवृष्टिरिवागता ॥ ३८ ॥ ( अवलोक्य च ।) वसन्तसेना किमियं द्वितीया समागता सैव दिवः किमित्थम् । भ्रान्तं मनः पश्यति वा ममैनां वसन्तसेना न मृताथ सैव ॥ ३९ ॥ २८१ अथवा | किं नु स्वर्गात्पुनः प्राप्ता मम जीवातुकाम्यया । तस्या रूपानुरूपेण किमुतान्येयमागता ॥ ४० ॥ वसन्तसेना - ( सास्रमुत्थाय पादयोर्निपत्य ) अज्जचालुदत्त, ज्जेव अहं पावा, जाए कारणादो इअं तुए असरिसी अवत्था पाविदा । (क) सा (नेपथ्ये ।) अच्चरिअं अच्चरिअम् । जीवदि वसन्तसेना । (ख) (इति सर्वे पठन्ति 1) चारुदत्तः– (आकर्ण्य सहसोत्थाय स्पर्शसुखमभिनीय निमीलिताक्ष एव हर्षदाक्षरम् ) प्रिये, वसन्तसेना त्वम् । वसन्तसेना- -सा जेवाहं मन्दभाआ । (ग) चारुदत्तः — (निरूप्य सहर्षम् ) कथं वसन्तसेनैव । ( सानन्दम् ।) --- (क) आर्यचारुदत्त, सैवाहं पापा, यस्याः कारणादियं त्वयासदृश्यवस्था प्राप्ता ।. (ख) आश्चर्यमाश्चर्यम् । जीवति वसन्तसेना । (ग) सैवाहं मन्दभाग्या । स्तेत्यर्थः ॥ ३७ ॥ केयमिति ॥ ३८ ॥ वसन्तसेनेति ॥ ३९ ॥ किं विति Page #304 -------------------------------------------------------------------------- ________________ २८२ मृच्छकटिके कुतो बाष्पाम्बुधाराभिः स्नपयन्ती पयोधरौ । मयि मृत्युक्शं प्राप्ते विद्येव समुपागता ॥ ४१ ॥ प्रिये वसन्तसेने, त्वदर्थमेतद्विनिपात्यमानं देहं त्वयैव प्रतिमोचितं मे । अहो प्रभावः प्रियसंगमस्य __ मृतोऽपि को नाम पुनधियेत ॥ ४२ ॥ अपि च । प्रिये, पश्य । रक्तं तदेव वरवस्त्रमियं च माला __कान्तागमेन हि वरस्य यथा विभाति । एते च वध्यपटहध्वनयस्तथैव जाता विवाहपटहध्वनिभिः समानाः ॥ ४३ ॥ वसन्तसेना-अदिदक्खिणदाए किं णेदं ववसिदं अजेण । (क) चारुदत्तः–प्रिये, त्वं किल मया हतेति पूर्वानुबद्धवैरेण शत्रुणा प्रभविष्णुना । नरके पतता तेन मनागस्मि निपातितः ॥ ४४ ॥ वसन्तसेना—(कर्णी पिधाय ।) सन्तं पावम् । तेण म्हि राअसालेण वावादिदा । (ख) चारुदत्तः-(भिक्षु दृष्ट्वा ।) अयमपि कः । वसन्तसेना-तेण अणजेण वावादिदा । एदिणा अजेण जीवाविदम्हि । (ग) (क.) अतिदक्षिणतया किं न्विदं व्यवसितमार्येण । (ख) शान्तं पापम् । तेनास्मि राजश्यालेन व्यापादिता । (ग) तेनानार्येण व्यापादिता । एतेनार्येण जीवं प्रापितास्मि । ॥ ४० ॥ कुत इति । विद्या इतरविविक्तात्मज्ञानम् ॥ ४१ ॥ त्वदर्थमिति ॥ ४२ ॥ रक्तमिति । वरस्य जामातुरिव ॥ ४३ ॥ पूर्वेति ॥ ४४ ॥ Page #305 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । २८३ चारुदत्तः–कस्त्वमकारणबन्धुः । भिक्षुः-ण पञ्चभिजाणादि मं अजो । अहं शे अजश्श चलणशंवाहचिन्तए शंवाहके णाम । जूदिअलेहिं गहिदे एदाए उवाशिकाए अजश्श केलकेत्ति अलंकालपणणिक्कीदे म्हि । तेण अजूदणिव्वेदेण शक्कशमणके शवुत्ते म्हि । एशावि अज्जा पवहणविपज्जाशेण पुप्फकलण्डकजिण्णुजाणं गदा । तेण अ अणजेण ण मं बहु मण्णेशि त्ति बाहुपाशबलकालेण मालिदा । मए दिट्टा । (क) . (नेपथ्ये कलकलः।) जयति वृषभकेतुर्दक्षयज्ञस्य हन्ता तदनु जयति भेत्ता षण्मुखः क्रौञ्चशत्रुः । तदनु जयति कृत्स्नां शुभ्रकैलासकेतुं विनिहतवरवैरी चार्यको गां विशालाम् ॥ ४५ ॥ (प्रविश्य सहसा) शर्विलकाहत्वा तं कुनृपमहं हि पालकं भो स्तद्राज्ये द्रुतमभिषिच्य चार्यकं तम् । तस्याज्ञां शिरसि निधाय शेषभूतां मोक्ष्येऽहं व्यसनगतं च चारुदत्तम् ॥ ४६॥ (क) न प्रत्यभिजानाति मामार्यः। अहं स आर्यस्य चरणसंवाहचिन्तकः संवाहको नाम । द्यूतकरैर्गृहीत एतयोपासिकयार्यस्यात्मीय इत्यलंकायणनिष्क्रीतोऽस्मि । तेन च द्यूतनिदेन शाक्यश्रमणकः संवृत्तोऽस्मि । एषाप्यार्या प्रवहणविपर्यासेन पुष्पकरण्डकजीर्णोद्यानं गता । तेन चानायेण न मां बहु मन्यस इति बाहुपाशबलात्कारेण मारिता । मया दृष्टा । केणापि । न एतद्व्यतिरिक्तेनान्येनेत्यर्थः । न प्रत्यभिजानाति । निर्वेदः शान्तिः वैषयिकेच्छानिवृत्तिः ॥ किमेतत्किमेतदिति शत्रूणां क्रूरः कलकलः ॥ जयतीति । जयति सर्वोत्कर्षेण वर्धताम् (वर्तते) । तदनु जयति आत्मसात्करोति ॥ ४५ ॥ हत्वेति । शेषभूतां पुष्पदामायमानाम् । गुणभूतामिति केचित् ॥ ४६ ॥ Page #306 -------------------------------------------------------------------------- ________________ २८४ मृच्छकटिके हत्वा रिपुं तं बलमन्त्रिहीनं __ पौरान्समाश्वास्य पुनः प्रकर्षात् । प्राप्तं समग्रं वसुधाधिराज्यं राज्यं बलारेरिव शत्रुराज्यम् ॥ ४७ ॥ (अग्रतो निरूप्य ।) भवतु । अत्र तेन भवितव्यम् , यत्रायं जनपदसमवायः । अपि नामायमारम्भः क्षितिपतेरार्यकस्यार्यचारुदत्तस्य जीवितेन सफलः स्यात् । (खरिततरमुपसृत्य ।) अपयात जाल्माः । (दृष्ट्वा । सहर्षम् ।) अपि ध्रियते चारुदत्तः सह वसन्तसेनया । संपूर्णाः खल्वस्मत्स्वामिनो मनोरथाः। दिष्टया भो व्यसनमहार्णवादपारा । ___ दुत्तीर्ण गुणधृतया सुशीलवत्या । नावेव प्रियतमया चिरान्निरीक्ष्ये ज्योत्स्नाढ्यं शशिनमिवोपरागमुक्तम् ॥ ४८ ॥ तत्कृतमहापातकः कथमिवैनमुपसर्पामि । (अथवा ।) सर्वत्रार्जवं शोभते । (प्रकाशमुपसृत्य बद्धाञ्जलिः ।) आर्यचारुदत्त । चारुदत्तः-ननु को भवान् । शर्विलक: येन ते भवनं भित्त्वा न्यासापहरणं कृतम् । सोऽहं कृतमहापापस्त्वामेव शरणं गतः ॥ ४९॥ चारुदत्तः-सखे, मैवम् । त्वयासौ प्रणयः कृतः । (इति कण्टे • गृह्णाति ।) शविलक:-अन्यच्च । आर्यकेणार्यवृत्तेन कुलं मानं च रक्षता । पशुवद्यज्ञवाटस्थो दुरात्मा पालको हतः ॥ ५० ॥ हत्वेति ॥ ४७ ॥ दिष्टयेति ॥ ४८ ॥ येनेति ॥ ४९ ॥ आर्यकेणेति । यज्ञवाटो यज्ञस्थानम् । एतच्चापरिच्छिन्नजनसंमर्दैन प्रमादस्थानम् । तेन सर्वो Page #307 -------------------------------------------------------------------------- ________________ चारुदत्तः– किम् । शर्विलक: ― दशमोऽङ्कः । २८५ त्वद्यानं यः समारुह्य यतस्त्वां शरणं पुरा । पशुवद्वितते यज्ञे हतस्तेनाद्य पालकः ॥ ५१ ॥ चारुदत्तः - शर्विलक, योऽसौ पालकेन घोषादानीय निष्कारणं कूटागारे बद्ध आर्यकनामा त्वया मोचितः । शर्विलकः - यथाह तत्रभवान् । चारुदत्तः - प्रियं नः प्रियम् । शर्विलकः – प्रतिष्ठितमात्रेण तव सुहृदार्यकेणोज्जयिन्यां वेणा - तटे कुशावत्यां राज्यमतिसृष्टम् । तत्प्रतिमान्यतां प्रथमः सुहृत्प्रणयः । (परिवृत्य ।) अरे रे, आनीयतामयं पापो राष्ट्रियशठः । (नेपथ्ये ।) यथाज्ञापयति शर्विलकः । शर्विलकः - आर्य, नन्वयमार्यको राजा विज्ञापयति - इदं मया युष्मद्गुणोपार्जितं राज्यम् । तदुपयुज्यताम् । चारुदत्तः - अस्मद्गुणोपार्जितं राज्यम् । शकारः - हीमादिके, (नेपथ्ये ।) 'अरे रे राष्ट्रियश्यालक, एह्येहि । स्वस्याविनयस्य फलमनुभव । (ततः प्रविशति पुरुषैरधिष्ठितः पश्चाद्बाहुबद्धः शकारः । एव्वं दूलमदिक्कन्ते उद्दामे विअ गद्दहे । आणी क्खु हगे बद्धे हुडे अण्णे व्व दुक्कले ॥ ५२ ॥ (दिशोऽवलोक्य) शमन्तदो उवद्विदे एशे लश्टिअबन्धे । ताकं दाणिं अशलणे शलणं वजामि । (विचिन्त्य ) भोदु । तं ज्जेव अब्भुववण्ण कटवध इति सूचयितुम् ॥ ५० ॥ त्वद्यानमिति ॥५१॥ एव्वमिति ॥ ५२ ॥ Page #308 -------------------------------------------------------------------------- ________________ २८६ मृच्छकटिके शलणवच्छलं गच्छामि । (इत्युपसृत्य ।) अजचालुदत्त, पलित्ताआहि पलित्ताआहि । (क) (इति पादयोः पतति ।) (नेपथ्ये।) अजचालुदत्त, मुञ्च मुञ्च । वावादेम्ह एदम् । (ख) शकारः-(चारुदत्तं प्रति ।) भो - अशलणशलणे, पलित्ताआहि । (ग) चारुदत्तः—(सानुकम्पम् ।) अहह, अभयमभयं शरणागतस्य । शविलकः-(सावेगम् ।) आः, अपनीयतामयं चारुदत्तपाश्र्वात्। (च रुदत्तं प्रति ।) ननूच्यतां किमस्य पापस्यानुष्ठीयतामिति । आकर्षन्तु सुबद्धेनं श्वभिः संखाद्यतामथ । शूले वा तिष्ठतामेष पाट्यतां क्रकचेन वा ॥ ५३॥ चारुदत्तः–किमहं यद्वीमि तत्क्रियते । शर्विलकः-कोऽत्र संदेहः । शकारः-भश्टालआ चालुदत्त, शलणागदे म्हि । ता पलित्ताआहि पलित्ताआहि । जं तुए शलिशं तं कलेहि । पुणो ण इदिशं कलिश्शम् । (घ) (क) आश्चर्यम् । एवं दूरमतिक्रान्त उद्दाम इव गर्दभः । आनीतः खल्वहं बद्धः कुक्कुरोऽन्य इव दुष्करः ॥ समन्तत उपस्थित एष राष्ट्रियबन्धुः । तत्कमिदानीमशरणः शरणं व्रजामि । भवतु । तमेवाभ्युपपन्नशरणवत्सलं गच्छामि । आर्यचारुदत्त, परित्रायस्व परित्रायस्व । (ख) आर्यचारुदत्त, मुञ्च मुञ्च । व्यापादयामैतम् । (ग) भो अशरणशरण, परित्रायस्व । (घ) भट्टारक चारुदत्त, शरणागतोऽस्मि । तत्परित्रायस्व परित्रायस्व । यत्तव सदृशं तत्कुरु । पुनर्नेदृशं करिष्यामि । Page #309 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । (नेपथ्ये ।) पौराः वावादेध । किंणिमित्तं पादकी जीवावीअदि । (क) (वसन्तसेना वध्यमालां चारुदत्तस्य कण्ठादपनीय शकारस्योपरि क्षिपति ।) शकारः - गन्मदाशीधीए, पशीद, पशीद । ण उण मालइइशम् । ता पलित्ताआहि । (ख) शर्विलक:- अरे रे, अपनयत । आर्यचारुदत्त, आज्ञाप्यताम् - किमस्य पापस्यानुष्ठीयताम् । चारुदत्तः — किमहं यद्ब्रवीमि तत्क्रियते । शर्विलकः - कोऽत्र संदेहः । चारुदत्तः - सत्यम् । शर्विलकः– सत्यम् । चारुदत्तः - यद्येवं शीघ्रमयम् — शर्विलकः - किं हन्यताम् । चारुदत्तः – नहि नहि । मुच्यताम् । शर्विलकः — किमर्थम् । चारुदत्तः शत्रुः कृतापराधः शरणमुपेत्य पादयोः पतितः । शस्त्रेण न हन्तव्यः शर्विलकः -- एवम् । तर्हि श्वभिः खाद्यताम् । चारुदत्तः - नहि | २८७ 1: || 48 || उपकारहतस्तु कर्तव्यः शर्विलकः —– अहो, आश्चर्यम् । किं करोमि । वदत्वार्यः । 1 चारुदत्तः — तन्मुच्यताम् । शर्विलकः - मुक्तो भवतु । (क) पौराः, व्यापादयत । किंनिमित्तं पातकी जीव्यते । (ख) गर्भदासीपुत्र, प्रसीद प्रसीद । न पुनर्मारयिष्यामि । तत्वरित्रायस्व | Page #310 -------------------------------------------------------------------------- ________________ २८८ मृच्छकटिके __शकारः-हीमादिके । पञ्चुज्जीविदे म्हि । (क) (इति पुरुषैः सह निष्क्रान्तः।) (नेपथ्ये कलकलः ।) (पुनर्नेपथ्ये ।) एसा अजचालुदत्तस्स वहुआ अज्जा धूदा पदे वसणञ्चले विलग्गन्तं दारअं आक्खिवन्ती वाप्फभरिदणअणेहिं जणेहिं णिवारिजमाणा पज्जलिदे पावए पविसदि । (ख) शर्विलकः-(आकर्ण्य नेपथ्याभिमुखमवलोक्य ।) कथं चन्दनकः । चन्दनक, किमेतत् । चन्दनकः-(प्रविश्य ।) किं ण पेक्खदि अज्जो। महाराअप्पासादं दक्खिणेण महन्तो जणसंमद्दो वट्टदि । ('एसा'(२८८ पृष्ठे)इत्यादि पुनः पठति ।) कधिदं अ मए तीए, जधा-'अजे, मा साहसं करेहि । जीवदि अजचारुदत्तो' त्ति । परंतु दुक्खवावुडदाए को सुणेदि, को पत्तिआएदि । (ग) चारुदत्तः-(सोद्वेगम् ।) हा प्रिये, जीवत्यपि मयि किमेतद्वयवसितम् । (ऊर्ध्वमवलोक्य दीर्घ निश्वस्य च ।) न महीतलस्थितिसहानि भव___ चरितानि चारुचरिते यदपि । उचितं तथापि परलोकसुखं ___न पतिव्रते तव विहाय पतिम् ॥ ५५ ॥ (इति मोहमुपगतः ।) (क) आश्चर्यम् । प्रत्युज्जीवितोऽस्मि । (ख) एषार्यचारुदत्तस्य वधूरार्या धूता पदे वसनाञ्चले विलगन्तं दारकमाक्षिपन्ती बाष्पभरितनयनैर्जनैर्निवार्यमाणा प्रज्वलिते पावके प्रविशति । (ग) किं न पश्यत्यार्यः । महाराजप्रासादं दक्षिणेन महाञ्जनसंमर्दो वर्तते । कथितं च मया तस्यै, यथा-'आर्य, मा साहसं कुरुष्व । जीवत्यार्यचारुदत्तः' इति । परंतु दुःखव्यापृततया कः शृणोति, कः प्रत्ययते । आकर्षन्त्विति ॥ ५३ ॥ शत्रुरिति ॥ ५४ ॥ न महीति ॥ ५५ ॥ Page #311 -------------------------------------------------------------------------- ________________ २८९ दशमोऽङ्कः। शर्विलक:-अहो प्रमादः। * त्वरया सर्पणं तत्र मोहमार्योऽत्र चागतः । हा धिक्प्रयत्नवैफल्यं दृश्यते सर्वतोमुखम् ॥ ५६ ॥ वसन्तसेना-समस्ससिदु अज्जो । तत्त गदुअ जीवावेदु अजाम् । अण्णधा अधीरत्तणेण अणत्यो संभावीअदि । (क) • चारुदत्तः—(समाश्वस्य सहसोत्थाय ।) हा प्रिये, क्वासि । देहि मे प्रतिवचनम् । चन्दनकः—इदो इदो अज्जो । (ख) (इति सर्वे परिक्रामन्ति ।) (ततः प्रविशति यथानिर्दिष्टा धूता चेलाञ्चलमाकर्षन्विदूषकेणानुगम्यमानो रोहसेनो रदनिका च ।) धृता-(सास्रम् ।) जाद, मुञ्चेहि मम् । मा विग्धं करेहि । भीआमि अजउत्तस्स अमङ्गलाकण्णणदो । (ग) (इत्युत्थायाञ्चलमाकृष्य पावकाभिमुखं परिकामति ।) रोहसेनः-माद अजए, पडिवालेहि मम् । तुए विणा ण सक्कुणोमि जीविदं धारेदुम् । (घ) (इति चरितमुपसृत्य पुनरश्चलं गृह्णाति ।) . विदूषकः-भोदीए दाव बम्हणीए भिण्णत्तणेण चिदाधिरोहणं पावं उदाहरन्ति रिसीओ । (ङ) (क) समाश्वसित्वार्यः। तत्र गत्वा जीवयत्वार्याम् । अन्यथाधीरत्वेनानर्थः संभाव्यते । (ख) इत इत आर्यः । (ग) जात, मुश्च माम् । मा विघ्नं कुरुष्व । बिभेम्यार्यपुत्रस्यामङ्गला- . कर्णनात् । (घ) मातरार्ये, प्रतिपालय माम् । त्वया विना न शक्नोमि जीवितं धर्तुम् । (ङ) भवत्यास्तावद्राह्मण्या भिन्नत्वेन चिताधिरोहणं पापमुदाहरन्ति ऋषयः। मृ. २५ Page #312 -------------------------------------------------------------------------- ________________ २९० मृच्छकटिके धृता-वरं पावाचरणे । ण उण अजउत्तस्स अमङ्गलाकण्णणम् । (क) शर्विलकः—(पुरोऽवलोक्य ।) आसन्नहुतवहार्या । तत्त्वर्यतां त्वर्यताम् । (चारुदत्तस्त्वरितं परिकामति ।) धृता-अणिए, अवलम्ब दारअम् , जाव अहं समीहिदं . करेमि । (ख) चेटी-(सकरुणम् ।) अहं पि जधोवदेसिणिम्हि भट्टिणीए । (ग) धता-(विदूषकमवलोक्य ।) अज्जो दाव अवलम्बेदु । (घ) विदूषकः-(सावेगम् ।) समीहिदसिद्धिए पउत्तेण बम्हणो अग्गदो कादयो । अदो भोदीए अहं अग्गणी होमि । (ङ) धृता-कधं पच्चादिद्रुम्हि दुवेहिं । (बालकमालिङ्गय ।) जाद, तुमं जेव पज्जवट्ठावेहि अत्ताणं अम्हाणं तिलोदअदाणाअ । अदिक्कन्ते किं मणोरहेहिं । (सनिःश्वासम् ।) ण क्खु अजउत्तो तुमं पज्जवठ्ठाविस्सदि । (च) चारुदत्तः-(आकर्ण्य सहसोपसृत्य ।) अहमेव पर्यवस्थापयामि बालिशम् । (इति बालकं बाहुभ्यामुत्थाप्य वक्षसालिङ्गति ।) (क) वरं पापाचरणम् । न पुनरार्यपुत्रस्यामङ्गलाकर्णनम् । (ख) रदनिके, अवलम्बस्व दारकम् । यावदहं समीहितं करोमि । (ग) अहमपि यथोपदेशिन्यस्मि भट्टिन्याः । (घ) आर्यस्तावदवलम्बताम् ।। (ङ) समीहितसिद्धथै प्रवृत्तेन ब्राह्मणोऽये कर्तव्यः । अतो भवत्या अहमग्रणीभवामि । (च) कथं प्रत्यादिष्टास्मि द्वाभ्याम् । जात, त्वमेव पर्यवस्थापयात्मानमस्माकं तिलोदकदानाय । अतिक्रान्ते किं मनोरथैः । न खल्वार्यपुत्रस्त्वां पर्यवस्थापयिष्यति । त्वरयेति ॥ ५६ ॥ पुस्तकान्तरपाठदर्शनव्याख्या-अहमेवेति । पर्यवस्था Page #313 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । २९१ धूता - - ( विलोक्य ।) अम्महे । अज्जउत्तस्स ज्जेव सरसंजोओ । (पुनर्निपुणं निरूप्य सहर्षम् ।) दिट्टिआ अज्जउत्तो ज्जेव एसो । पिअं मे पिअम् । (क) बालकः—(विलोक्य सहर्षम् ) अम्मो । आवुको मं परिस्सदि । (धूतां प्रति ।) अज्जए, वड्डूवीअसि । आवुको ज्जेव मं पज्जवट्ठावेदि । (ख) (इति प्रत्यालिङ्गति ) चारुदत्तः - (धूतां प्रति ।) हा प्रेयसि प्रेयसि विद्यमाने कोऽयं कठोरो व्यवसाय आसीत् । अम्भोजिनी लोचनमुद्रणं किं भानावनस्तं गमिते करोति ॥ ५७ ॥ धूता - अज्जउत्त, अदो ज्जेव सा अदि । (ग) अचेतणेत्ति चुम्बी विदूषकः - ( दृष्ट्वा सहर्षम् ) ही ही भो, एदेहिं ज्जेव अच्छीहिं पिअवअस्सो पेक्खीअदि । अहो सदीए पहावो, जदो जलणप्पवेशव्ववसाएण ज्जेव पिअसमागमं पाविदा । (चारुदत्तं प्रति ।) जेदु जेदु पिअवअस्सो । (घ) चारुदत्तः - एहि मैत्रेय । (इत्यालिङ्गति ।) -- (क) आश्चर्यम् । आर्यपुत्रस्यैव स्वरसंयोगः । दिष्टचार्यपुत्र एवैषः । प्रियं मे प्रियम् । (ख) आश्चर्यम् । पिता मां परिष्वजति । आर्ये, वर्धसे । तात एव मां पर्यवस्थापयति । (ग) आर्यपुत्र, अतएव साऽचेतनेति चुम्ब्यते । (घ) आश्चर्य भोः, एताभ्यामेवाक्षिभ्यां प्रियवयस्यः प्रेक्ष्यते । अहो सत्याः प्रभावः, यतो ज्वलनप्रवेशव्यवसायेनैव प्रियसमागमं प्रापिता । जयतु जयतु प्रियवयस्यः । पनमाचार इति कृत्वा स्वयमेव क्षमोऽहमिति भावः ॥ हा प्रेयसीति ॥ ५७ ॥ Page #314 -------------------------------------------------------------------------- ________________ २९२ मृच्छकटिके चेटी-अहो संविधाणअम् । अन्ज, वन्दामि । (क) (इति चारुदत्तस्य पादयोः पतति ।) चारुदत्तः—(पृष्ठे करं दत्त्वा ।) रदनिके, उत्तिष्ठ । (इत्युस्थापयति ।) धृता- (वसन्तसेनां दृष्ट्वा ।) दिट्ठिआ कुसलिणी बहिणिआ । (ख) वसन्तसेना-अहुणा कुसलिणी संवुत्तम्हि । (ग) (इत्यन्योन्यमालिङ्गतः।) शर्विलकः-दिष्टया जीवितसुहृद्वर्ग आर्यः । चारुदत्तः-युष्मत्प्रसादेन । शर्विलकः-आर्ये वसन्तसेने, परितुष्टो राजा भवतीं वधूशब्देनानुगृह्णाति । वसन्तसेना-अन्ज, कदत्थम्हि । (घ) शर्विलकः-(वसन्तसेनामवगुण्ठ्य चारुदत्तं प्रति ।) आर्य, किमस्य भिक्षोः क्रियताम् । चारुदत्तः-भिक्षो, किं तव बहुमतम् । भिक्षुः-इमं ईदिशं अणिञ्चत्तणं पेक्खिअ दिउणतले मे पव्वजाए बहुमाणे संवुत्ते । (ङ) चारुदत्तः-सखे, दृढोऽस्य निश्चयः । तत्पृथिव्यां सर्वविहारेषु कुलपतिरयं क्रियताम् । (क) अहो संविधानकम् । आर्य, वन्दे । (ख) दिष्टया कुशलिनी भगिनी । (ग) अधुना कुशलिनी संवृत्तास्मि । (घ) आर्य, कृतार्थास्मि । (ङ) इदमीदृशमनित्यत्वं प्रेक्ष्य द्विगुणतरो मम प्रव्रज्यायां बहुमानः संवृत्तः । Page #315 -------------------------------------------------------------------------- ________________ दशमोऽङ्कः । शर्विलकः - यथाहार्यः । भिक्षुः - पिअं णो पिअम् । (क) वसन्तसेना - संपदं जीवाविदहि । (ख) शर्विलक: स्थावर कस्य किं क्रियताम् । २९३ चारुदत्तः सुवृत्त, अदासो भवतु । ते चाण्डालाः सर्वचाण्डालानामधिपतयो भवन्तु । चन्दनकः पृथिवीदण्डपालको भवतु । तस्य राष्ट्रियश्यालस्य यथैव क्रिया पूर्वमासीत्, वर्तमाने तथैवा स्यास्तु । शर्विलकः – एवं यथाहार्यः । परमेनं मुञ्च मुञ्च । व्यापादयामि | चारुदत्तः– अभयं शरणागतस्य । ('शत्रुः कृतापराधः' (१०।५४) इत्यादि पठति ।) शर्विलकः - तदुच्यतां किं ते भूयः प्रियं करोमि । चारुदत्तः—अतःपरमपि प्रियमस्ति । लब्धा चारित्रशुद्धिश्चरणनिपतितः शत्रुरप्येष मुक्तः प्रोत्खातारातिमूलः प्रियसुहृदचलामार्यः शास्ति राजा । प्राप्ता भूयः प्रियेयं प्रियसुहृदि भवान्संगतो मे वयस्यो लभ्यं किं चातिरिक्तं यदपरमधुना प्रार्थयेऽहं भवन्तम् ॥ ५८ ॥ कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नति कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ ५९ ॥ क) प्रियं नः प्रियम् । (ख) सांप्रतं जीवापितास्मि । दिउणतले द्विगुणतरः ॥ लब्धेति । अचला पृथ्वीम् ॥ ५८ ॥ कांश्चिदिति Page #316 -------------------------------------------------------------------------- ________________ २९४ मृच्छकटिके दशमोऽङ्कः । तथापीदमस्तु भरतवाक्यम् - क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसंपन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः || ६०|| ( इति निष्क्रान्ताः सर्वे ।) संहारो नाम दशमोऽङ्कः । समाप्तोऽयं ग्रन्थः । ॥ ५९ ॥ क्षीरिण्य इति ॥ ६० ॥ मृच्छकटिकविवृतिरियं गणपतिचित्तान्तपारपर्यन्ता । पृथ्वीधर कृति रुपनयतु संतोषं कृतिसमुद्रे ॥ इति दशमोऽङ्कः ॥ Page #317 -------------------------------------------------------------------------- ________________ मृच्छकटिकस्थश्लोकानां सूची। अङ्कः श्लोकः अङ्कः श्लोकः अंसेन बिभ्रत्करवीरमालां १० २१ अयं हि पातकी विप्रो ... ९ ३९ अग्राह्या मूर्धजेष्वेताः ... ८ २१ अयं च सुरतज्वाल: ... ४ ११ अङ्गारकविरुद्धस्य ... ९ ३३ अयं तव शरीरस्य ... ४ अत्थं शदं देमि शुवण्णअं ८ ४० अयमेवविधे काले ... ९ ३१ अद्धं कलेवलं पडिवुत्तं ... १० ३५ अयं पटः सूत्रदरिद्रता ... २ अद्याप्यस्य तथैव केश ... ८ ५ अये शस्त्रं मया प्राप्तं ... ६ अनया हि समालब्धं ... ३ १५ अलं चतुःशालमिमं प्रवेश्य ३ ७ अन्धआले पलाअन्ती ... १ ३९ अवणेध वालअजणं ... २ १८ अन्धस्य दृष्टिरिव . १ ४१ अवनतशिरसः प्रयाम ... ८ १५ अन्यं मनुष्यं हृदयेन ... ४ १६ अवन्तिपुर्या द्विजसार्थवाहो १ ६ अन्यस्यामपि जातौ मा... ८ ४३ अवहरइ कोवि तुरिअं ... ६ अन्यासु भित्तिषु मया ... ३ १४ अविज्ञातावसक्तेन ... १ ५४ अपण्डितास्ते पुरुषा मता मे ४ १२ अशरणशरणप्रमोद. ... ८ अपतितमपि तावत्सेव.... ८ ४२ अशी शुतिक्खे वलिदे ... १ ३० अपद्मा श्रीरेषा प्रहरण- ५ १२ असौ हि दत्त्वा तिमिराव- ३ ६ अपश्यतोऽद्य तां कान्तां ७ ९ अस्मत्समक्षं हि वसन्तसेना ८ अपापानां कुले जाते ... ९ ३७ आअच्छध वीसत्था ... ६ अप्येष नाम परिभूत- ... ८ २६ | आअहिदे शलोशं ... १० अप्रीतिर्भवतु विमुच्यतां... ८ ४१ आकर्षन्तु सुबबैनं ... अब्भुदये अवशाणे ... १० १९ आत्मभाग्यक्षतद्रव्यः ... ३ २७ अभअंतुह देउ हरो ... ६ २७ आर्यकेणार्यवृत्तेन ... १० ५० अभ्युक्षितोऽसि सलिलै ९ १९ आलाने गृह्यते हस्ती ... १ ५० अमी हि दृष्ट्वा मदुपेतमेत १० ६- आलोकविशाला मेः ... १ अमी हि वस्त्रान्तनिरुद्ध- १० १६ आलोकितं गृहशिखण्डिभि.५ अमी हि वृक्षाः फलपुष्प- ८ ७ आश्रमं वत्स गन्तव्यं ... १० अमूर्हि भित्त्वा जलदान्तराणि ५ ४४ आहणिऊण सरोसं ... अमौक्तिकमसौवर्ण ... १० १८ इच्छन्तं मम णेच्छति त्ति ८ ३७ अम्हेहिं चण्डं अहि ... १ २८ इदं गृहं भिन्नमदत्तदण्डो ६ ३ Page #318 -------------------------------------------------------------------------- ________________ इदं तत्सर्वखं इदानीं सुकुमारेsस्मि इन्दे वाहिन् १० इयं हि निद्रा नयनावलम्बिनी ३ १ इयं रङ्गप्रवेशेन कलानां... इह सर्वस्व फलिनः ४ ९ ९ ६ ३ १ उत्तिष्ठ भोः पतितसाधु ... १० १ ४ उदयति हि शशाङ्कः उदयन्तु नाम मेघाः उन्नमति नमति वर्षति उपरितलनिपातितेष्टको ३ ५ १ ऋग्वेद सामवेदं गणित... एककार्यनियोगेऽपि व्यवहारा शैः श्वेता की उज्जाणेसु सहासु अ उत्कण्ठितस्य हृदयानुगुणा उत्ताशिता गच्छशि ... एत्थ मए विष्णविदा एदं दोशकलfusi एदेहिं दे दशणहुप्पल ... ... ... ... ... एतत्तद्धृतराष्ट्रवऋ एतत्तु मां दहति १ एताः पुनर्हर्म्यगताः स्त्रियो मां १० एता निषिक रजतद्रव एताभिरिष्टिकाभिः एता हसन्ति च रुदन्ति च एतेन मापयति भित्तिषु ३ ५ एते हि विद्युद्गुणबद्धकक्षा एतैः पिष्टतमालवर्णकनिभै ५ एतैरार्द्रतमालपत्रमलिनै... ५ एतैरेव यदा गजेन्द्र ... अङ्कः श्लोकः १० २३ एव्वं दूलमदिक्कते ३६ | एशा णाणकमूशिका ७ ... ... ९ ५ ३ ४ ६ ८ एशाशि वाशु शिलशि ग्ग ८ एशे गुणलअणणिही ४२ | एशे पडामि चलणेशु १० एशे म्हि तुलितुलिदे ४० एष ते प्रणयो विप्र एष भो निर्मलज्योत्स्नो ४१ ७ | एषा फुल्लकदम्बनीप ३ | एषासि वयसो दर्पात्कु १९ एसो असो अवुच्छो ३१ एह्येहीति शिखण्डिनां ५७ | ऐरावतोरसि चलेव ३३ | ओशलध देध मग्गं २६| ओहारिओ पवहणो २२ | कः श्रद्धास्यति भूतार्थ "" ४ " ६ १६ | कश्चालुआ गोच्छड ५ ६) कत्ताशद्दे णिण्णाण अश्श १२ | करिकरसमबाहुः सिंह ११ ४ ३० १४ ... ... ... ... ... ... ... ... ... ... ... ... कस्समो दिणअरो कस्स तुहुं तमज्झे. कहिं कहिं सुसहिअ २ कश्चिच्छति प्रपूरयति १० १६ का उण तुलिदं एशा १० २१ | कामं नीचमिदं वदन्तु ३ ४६ कामं प्रदोषतिमिरेण १ २० किं अच्छध वीसद्धा ६ १८ किं यात्यस्य पुरः शनैः प्रवहणं ७ २५ किं याशिधावशि पलाअशि १ ३६ | किं यासि बालकदलीव १ . ... अङ्कः श्लोकः १० ५२ १ २३ १ ४१ १० १४ १८ ४५ ४५ २४ ३५ १ ४० ૪ ३१ ५ २३ ५ ३३ ३० १२ २४ ૯ २० | किं शे शक्के वालिपुत्ते महि ८ ८ १ ९ १० ६ ३ ५ १ २ ७ ६ २ ३४ ५१ ५ ५ ९ १६ ३ ५९ ३७ ११ ३५ ५ २ १८ २० ३४ Page #319 -------------------------------------------------------------------------- ________________ ३ अङ्कः श्लोकः । अङ्कः श्लोकः किं कुलेनोपदिष्टेन ... ८ २९ चालुदत्तविणाशाय ... ८ ४४ ,, , ... ९ ७ चिन्तासक्तनिमग्नमन्त्रि- ९ १४ किं ते ह्यहं पूर्वरतिप्रसका ५ २९ चिरं खलु भविष्यामि १० १७ किं वं कटीतटनिवे ... १ २७ छन्नं कार्यमुपक्षिपन्ति ... ९ ३ किं लं पदैर्मम पदानि ... १ २२ छन्नं दोषमुदाहरन्ति ... ९ किं वं भयेन परिवर्तित- १ १७ | छायाथै ग्रीष्मसंतप्तो ... ४ १८ किं नु नाम भवेत्कार्य ... ८ ३९ छायासु प्रतिमुक्तराष्प ... ८ ११ किं नु स्वर्गात्पुनः प्राप्ता १० ४० जइ वज्जसि पादालं ... २ ३ किं पक्खध छिज्जन्तं ... १०.४ जदिच्छशे लम्बदशाविशालं ८ २२ किं पेक्खध शप्पुलिशं १० २४ जधा जधा वश्शदि अब्भ ५ १० किं भीमशेणे जमदग्गिपुत्ते १ २९ जयति वृषभकेतुर्दक्षयज्ञ- १० ४५ कुतो बाष्पाम्बुधाराभिः . १० ४१ जलधर निर्लज्जस्त्वं ... ५ २८ कृत्वा शरीरपरिणाहसुख- ३ ९ जाणन्तो वि हु जादिं ... ६ २१ कृत्वा समुद्रमुदकोच्छ्रय. ९ २२ जाणामि चारुदत्तं ... ६ कृत्वैवं मनुजपतेर्महालीकं ७ ८ जाणामि ण कीलिश्शं ... २ ६ केयमभ्युद्यते शस्त्रे ... १० ३८ जादी तुज्झ विसुद्धा ... ६ २३ केशवगात्रश्यामः ... ५ ३ जूदेण तं कदं मे ... २ को तं गुणारविन्दं ... ६ १३ जे अत्तबलं जाणिअ ... २ १४ कोऽयमेवविधे काले ... १० २६ जे चुम्विदे अम्बिकमादु. ८ क्षीरिण्यः सन्तु गावो ... १० ६. जेण म्हि गब्भदाशे - ... ८ क्षेमेण व्रज बान्धवान् ... ७ ७ ज्ञातीन्विटान्वभुज. ... ४ २६ खणेण गण्ठी खणजूलके मे ९ २ ज्ञातो हिं किं नु खलु ... ९ खलचरित निकृष्ट जात- ८ ३२ झाणज्झणन्तबहुभूशण ... १ २५ गता नाशं तारा उप ... ५ २५ णअलीपधाणभूदे ... १० गर्जन्ति शैलशिखरेषु ... ५ १३ ण अ लुअदि अन्तलिक्खे १० ९ गर्न वा वर्ष वा शक ... ५ ३१ णवबन्धणमुक्काए ... २ १ गुणप्रवालं विनयप्रशाखं ४ ३२ णहमज्झगदे शूले ... ८ १० गुणेषु यत्नः पुरुषेण कार्यः ४ २३ ण हु अम्हे चाण्डाला ... १० २२ गुणेष्वेव हि कर्तव्यः ... ४ २२ णिव्वक्कलं मूलकपेशिवणं १ ५२ घोणोन्नतं मुखमपाङ्ग- ... ९ १६ हादेहं शलिलजलेहिं ... ९ १ चन्दनश्चन्द्रशीलाढ्यो ... ६ २६ तक्किं ण कलअ कालण १० १ चाणक्केन जधा शीदा ... ८ ३५ तं तस्य खरसंक्रमं ... ३ ५ Page #320 -------------------------------------------------------------------------- ________________ तपसा मनसा वाग्भिः तयोरिदं सत्सुरतोत्सवातरुणजनसहायश्चिन्त्यतां तालीषु तारं विटपेषु मन्द्रं तुलनं चाद्रिराजस्य तेनास्म्यकृतवैरेण त्यजति किल तं जयश्री त्रेता हृतसर्वखः त्वत्नेहबद्धहृदयो हि त्वदर्थमेतद्विनिपात्य ... दारिद्र्यात्पुरुषस्य दारिद्र्याद्वियमेति दारिद्र्यान्मरणाद्वा दारिद्र्येणाभिभूतेन दिण्णलवीलदा ... ... त्वद्यानं यः समारुह्य त्वरया सर्पणं तत्र दत्त्वा निशाया वचनीयदाक्षिण्योदकवाहिनी दारिद्र्य शोचामि भवन्तमे ... अङ्कः श्लोकः १ १ १ ५ ... ... ९ ... १० ... २ ४ १० १ दिष्टया भो व्यसनमहार्णवा १० दीनानां कल्पवृक्षः दुर्बलं नृपतेश्चक्षु दुर्वर्णोऽसि विनष्टोऽसि... ९ २ १० १० १० ४ ८ १ १ १ १ ४ १६ | धिगस्तु खलु दारिद्र्य ७ न खलु मम विषादः ३१ | न गणयति पराभवं ५२ | न पर्वताग्रे नलिनी २० न भीतो मरणादस्मि २८ न महीतल स्थितिसहानि १८ | नयनसलिलसिक्कं ९ | नरपतिपुरुषाणां ... ९ | निःश्वासोऽस्य न शङ्कितः ४२ निवासश्चिन्तायाः ५१ निष्पन्दीकृत पद्मषण्ड ९ ५६ | नृणां लोकान्तरस्थानां १ | नृपतिपुरुषशङ्कितप्रचारं... ३ ४ ३८ | नो मुष्णाम्यबलां ३८ | पक्षविकलश्च पक्षी दुष्टात्मा परगुणमत्स ९ देश : को नु जलावसेकशिथि- ३ १२ | पादप्पहारपरिभव दो जेव पूअणीआ पादेनैकेन गगने ६ १४ पूर्व मानादवज्ञाय २ ८ ४ २५ पूर्वानुबद्धवैरेण .. १ द्रव्यं लब्धं द्यूतेनैव द्वयमिदमतीव लोके द्विरदेन्द्रगतिश्चकोरनेत्रो धनैर्वियुक्तस्य नरस्य लोके धन्यानि तेषां खलु जीवितानि ५ धाराभिरार्यजनचित्त- ५ ५ १३ २७ | पातु वो नीलकण्ठस्य ... ... ३ ४० ४९ ४५ ... ... ... ३६ | पङ्कक्लिन्नमुखाः पिबन्ति ... १४ पश्चजण जेण मालिदा ... ... ११ | पद्मव्याकोशं भास्करं ५ | परगृहललिताः परान्नपुष्टाः २ | परिजनकथासक्तः ४८ | परिज्ञातस्य मे राज्ञा ४८ पर्यङ्कग्रन्थिबन्धद्विगुणित ३२ | पवनचपलवेगः स्थूल पश्यन्ति मां दशदिशो ... ... ... ... ... अङ्कः श्लोकः १९ २० ... ... ४ २ ४ १० १० १० ७ ३ १ ८ ३ ४ ४ ९ १ ५ ८ १ ९ २ ८ १० प्रभवति यदि धर्मो दूषित - १० प्रविश गृहमिति प्रतोद्यमा प्रसरसि भयविक्लवा प्राप्तोऽहं व्यसन कृशां १ १ १० ७ १७ २७ ५५. ३ ३ १८ १५ २४ ४२ १० ६ ४१ १४ २ १३ २८ ३ ८ १ १७ २४ २ २३ ११ १७ ४४ ३४ ५६ २४ २५. Page #321 -------------------------------------------------------------------------- ________________ प्राप्यैतद्व्यसन महार्णवप्रियसुहृदमकारणे बलाका पाण्डुरोष्णीषं बहुकुशुमविचित्तिदा बालां स्त्रियं च नगरस्य भण कस्स जम्मछो भवेद्गोष्टीयानं न च भाग्यानि मे यदि तदा ... ... " ... " यः कश्चित्त्वरितगतिः ... • भीदाभअप्पदाणं - भीम स्यानु करिष्यामि भुजग इव गतौ गिरिः ... भक्ष्येणाप्यर्जयिष्यामि ... ... ... - मखशतपरिपूतं गोत्रमुमदनमपि गुणैर्विशेषयन्ती मम मअणमणङ्गं मया किल नृशंसेन - मया खलु नृशंसेन - मयाप्ता महती बुद्धि मयि विनिहितदृष्टि महावाताध्मातैर्महिष मा दाव जइ वि एसो मा दुग्गदोत्ति परिहवो. मार्जारः क्रमणे मृग मूढ़े निरन्तरपयोधरया मेघा वर्षन्तु गर्जन्तु मेघजलाई महिषोदरमैत्रेय भोः किमिद यं समालम्ब्य विश्वासं ... ३ ३ भो मेघ गम्भीरतरं नद ५ मंशेण तिक्खामिलकेण १० १० ४ ... ... ... ... ... ... ... ... अङ्कः श्लोकः १० ... ४ ५ ८ ८ ६ ६ ६ १ ९ ९ ४ ९ ४ १ ३ ५ ५ ९ ३ ५ ४ ३३ | यः स्तब्धं दिवसान्तमानत - २७ | यत्नेन सेवितव्यः पुरुषः ... ९ १९ | यथा यथेदं निपुणं विचा८ यथैव पुष्पं प्रथमे विकाशे ९ १ ५ ५ २३ | यदा तु भाग्यक्षयपी१० यदि कुप्यसि नास्ति रतिः १४ | यदि गर्जति वारिधरो यदि तावत्कृतान्तेन ... 690 २ १९ | यद्वदहल्याहेतोर्मृषा १७ यया मे जनितः कामः ... 800 २१ | यस्यार्थस्तस्य सा कान्ता २६ यासां बलिः सपदि ... ... ... ४७ | येन ते भवनं भित्त्वा योऽस्माभिश्चिन्तितो व्याजः २९ ५ योsहं लतां कुसुमिता ९ १२ रक्तं च नाम मधुरं च ૪ ३ २१ | रक्तं तदेव वरवस्त्रमियं च १० ८ ३८ | रन्ध्रानुसारी विषमः १ ९ s ९ राजमार्गो हि शून्योऽयं रूक्षस्तरं वाशति वायसो रे रे वीरअ किं किं लजाए भीलदार वा ३० २१ १२ २२ लब्धा चारित्रशुद्धि २९ ४३ लाअशशुले मम पिदा लामेहि अ लाअवल्लहं २० | लिम्पतीव तमोऽङ्गानि ... १५ लेखअवावडहिअअं ... अङ्गः श्लोकः २ ८ १६ वंशं वाए शत्तछिद्दं शुशद्दं २ वज्झम्मि णीअमाणे २९ २९ ५ १ ५ १ ... १० १० ९ १ १ २ १२ ३३ २५ २६ ५३ ૪ ३२ २५ 6 ू ܕ 19 वर्षोदकमुद्रिता २ | वसन्तसेना किमियं द्वितीया १० ५५ ९ ४९ ३९ २८ ४ ४३ २७ ५८ १० ૮ १७ ५८ ५ ११ १० १० वणिज इव भान्ति तरवः १ वर्षशतमस्तु दुर्दिन ५ ४८ २६ ३४ २ ३८ ३९ Page #322 -------------------------------------------------------------------------- ________________ वस्त्वन्तराणि सदृशानि भवन्ति९ वादादवेण तत्ता चीवल वाप्यां स्नाति विचक्षणो विचलइ णेउरजुअलं विद्युज्जिह्वेनेदं महेन्द्र विद्युद्भिज्वलतीव विधिनैवोपनीतस्त्वं विपर्यस्तमनश्चेष्टैः शिला विभवानुगता भार्या विषसलिलतुलाग्निप्रार्थिते विषादस्रस्तसर्वाङ्गी वेगं करोति तुरग वेदार्थान्प्राकृतस्त्वं वदसि वैदेश्येन कृतो भवेन्मम व्यवहारः सविघ्नोऽयं शकालधणे क्खु शज्जणे शंजम्मध णिअपोटं ... ... ... ... ... ... ... ... ... शत्रुः कृतापराधः शरच्चन्द्रप्रतीकाशं शव्वकालं मए पुश्टे वे क्खु होइ लो शशिविमलमयूखशरश पलक्कबलदे शास्त्रज्ञः कपटानुसारशिखा प्रदीपस्य सुवर्ण ३ ८ शिल मुण्डद तुण्ड मुण्डदे ८ शिर्लाश मम णिली शुक्खा विवदेशा शे शुवणअं देमि पिअं शुष्कवृक्ष स्थितो ध्वाङ्क्ष शून्यमपुत्रस्य गृहं शून्यैर्गृहेः खलु समाः ... ... ... ... अङ्कः श्लोकः ... ... . १ २ ५ ७ ३ ९ ४ ५ ९ ९ २ ८ १० ८ ८ १० १० ३ ९ १० ८ ९ १ ३४ शूले विक्कन्ते पण्डवे ४६ | संसक्तैरिव चक्रवाक ३२ | सकामान्विष्यतेऽस्माभिः १९ सङ्गं नैव हि कश्चिदस्य ८ ८ सर्वगात्रेषु विन्य २१ सव्यं मे स्पन्दते चक्षु ५१ | सच्चेण सुहं क्खु लब्भइ २७ | स तावदस्माद्व्यसनार्णवो ६ | सत्यं न मे विभवनाश६ | सदा प्रदोषो मम याति २८ | समरव्यसनी प्रमादशून्यः समुद्रवीचीव चलखभावाः ४३ संभमघग्घर कण्ठो ५४ १६ २८ ... १५ १३ २ ... १७ ३ १२ ... ܕ १८ २३ | साटोपकूटकपटानृतसिणसिलाअलहत्थो सीधुसुरासवमत्ति सुअ क्खु भिच्चाणुकम्पके १५ १ सुखं हि दुःखान्यनुभूय... सुदृष्टः क्रियतामेष 800 ... ... ... ... सोऽस्मद्विधानां प्रणयैः .. स्खलति चरणं भूभौ न्यस्तं स्तम्भेषु प्रचलितवेदि- ... स्त्रीषु न रागः कार्यः हृत्थशंजदो मुहशंजदो हत्वा तं कुनृपमहं हि हत्वा रिपुं तं बलमन्त्रहीनं ३१ | हा प्रेयसि प्रेयसि विद्यमाने ११ | हित्वाहं नरपतिबन्धनाप८ | हिङ्गुञ्जले जीरकभद्दमुश्ते ४२ | हिङ्गुज्जले दिण्णमरीचचुण्णे स्त्रियो हि नाम खल्वेताः स्त्रीभिर्विमानितानां ... ... अङ्कः श्लोकः १ १ १ ९ ७ १ ५ १ ४ ६ ३ १ ४ १ ९ ५ ४ ८ ४ १० ... ४७ ५ १० ९ ५ ६ ४ ३० १ १० १० ४४ ३७ ३५ ४ १३ ३७ ५. १५ २० १५ ३६ २२ १० २४ ४६ १३ ५० १९ ९ १३ ४७ ४६ ૪૭ ५७ १ ६ ८ १३ ८ १४ Page #323 -------------------------------------------------------------------------- ________________ NOTES. ON MRICHCHHAKATIKA. ०००० Act I. P. 1. Ls. 4-7 (Verse 1). May S'ambhu's profound meditation concentrated upon Brahman because of the absorption caused byempty vision, protect you (the audience)-of S'ambhu whose knees are concealed under the cover of the serpent doubled in squatting" posture, whose senses are restrained as the knowledge (of all external objects) is removed by the restraint of inner vital airs and who sees the Atman, detached from all material instruments in himself by his eye of wisdom. -- [पर्यङ्क &c. ] पर्यङ्कः पर्यस्तिका (आसनविशेषः) । ' पल्यङ्को मञ्चपर्यङ्कवृषीपर्यस्तिकासु च' इति मेदिनी । तस्य यो ग्रन्थिः रचनं तस्यबन्धेन द्विगुणितो द्विरावृतो यो भुजगस्तस्य य आश्लेषः संबन्धस्तेन संवीतौ आवृतौ जानू यस्य. (Whose knees are covered or hidden on account of the close contact of the snake doubled in the squatting posture.) पर्यङ्क. A particular kind of posture practised by the ascetics in meditation, sitting on the hams. It is the same as Virâsana which is thus defined by Vasistha : – एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥' Cf. 'पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं संनमितोभयांसम् ' Kumárasambhava III. 45. and Mallinatha thereon. - [अन्तःप्राणावरोध &c.] अन्तः शरीरमध्ये प्राणानां शरीरस्थपञ्चवायूनां अवरोधेन व्युपरतानि निवृत्तानि सकल ( बाह्य ) ज्ञानानि अतएव रुद्धानि व्यावृत्तानि इन्द्रियाणि यस्य सः. (Whose senses are obstructed as the knowledge of external objects is removed completely by the stoppage of internal vital airs.)[ व्यपगतकरणं.] करणं (त्रयोदशविधम्-चक्षुरादीनि एकादशेन्द्रियाणि बुद्धिरहंकारश्च ) तद् व्यपगतं यस्मात् तम् । निरिन्द्रियमित्यर्थः (Destitute of organs of sense.) For करण Cf. 'वपुषा करणोज्झितेन सा &c. Raghuvams'a VII. 38. ' करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमर:. --- [ शून्येक्षण &c. ] शून्यं प्रपञ्चाभावः तस्य यदी - क्षणं दर्शनं दोन घटितो यो लयः चित्तैकाग्रता, तत्प्रवणताविशेषो वा तेन ब्रह्मणि लग्नः समासक्तः समाधिर्थ्यानं कर्तृ. ( The profound meditation concentrated upon Brahman by the absorption caused by the sight of emptiness.)—The metre of the verse is स्रग्धरा, which is thus defined:--- 'म्रनैयांनां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्. ' P. 2. Ls. 2–3 (Verse 2). May the dark cloud like throat of मृ० २६ Page #324 -------------------------------------------------------------------------- ________________ Mahâdeva, whereon the creeper-like arm of Gaurf, (Pârvati) shines like the streak of lightening, protect you (the audience). - नीलकण्ठ. Mahadeva, so called because of his dark-blue throat which was the result of the deadly poison, produced at the churning of the ocean and swallowed by him.-अत्र रूपकानुप्राणितोपमालंकारः. The metre is अनुष्टुप्. P. 2. L. 4. [नान्द्यन्ते.] नान्दी. (नन्दन्ति देवा अत्र, नन्द +घञ् पृषोदरादित्वात् वृद्धिः + ङीप). The term is particularly applied to the benedictory verse or verses recited as a sort of prologue at the beginning of a drama ; benediction. Bharata thus defines it:-'आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ मङ्गल्यशसचन्द्राब्जकोककैरवशंसिनी । पदैर्युक्ता द्वादशभिरष्टाभिर्वा पदैरुत ॥' This Nandf • consists of eight feet. The words नान्द्यन्ते, सूत्रधारः should precede the benediction, but put after it, indicate that the drama proper begins henceforth. Cf. Visvanātha. :-'अतएव प्राक्तनपुस्तकेषु नान्यन्ते सूत्रधार इत्यनन्तरमेव वेदान्तेष्वित्यादि श्लोकलिखनं दृश्यते' &a P. 2. L. 5. [सूत्रधारः.] Chief actor, the director of stage business. 'नाट्योपकरणादीनि सूत्रमित्यभिधीयते । सूत्रं धारयतीत्यर्थे सूत्रधारो निगद्यते ॥'.[परिषत् &c.] परिषदां सभ्यानां कुतूहलं नाट्यदर्शने औत्कण्ठ्यं तस्य विमों नाशः (समयातिपातात्) तत्कारिणा. (Enough of this exertion which obstructs (lit. is the destroyer of ) the curiosity of the audience.) _P. 2. L. 6. [मृच्छकटिकम्.] (चारुदत्तसुतरोहसेनक्रीडनार्थ) मृदा निर्मितं शकटमत्रास्तीति मृच्छकटिकम्. ('अत इनिठनौ' Pan. 5, 2, 115) a Toy-cart. For the name vide pp. 157–58:'रदनिका-एहि वच्छ, सअडिआए कीलह्म । दारकः-रदणिए, किं मम एदाए मट्टिआसअडिआए । तं जेव सोवण्णसअडिअं देहि ।' &c.. P. 2. L... [प्रकरणम्.] A species of Rupaka or drama. Visvanātha: ---'भवेत्प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा वणिक् ॥ सापायधर्मकामार्थपरो धीरप्रशान्तकः । नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् ॥ तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः । कितवद्यूतकारादिविटचेटकसंकुलः ॥'. (In Prakaraņa, the event should be a pure fiction drawn from real life and S'ringâra, the permanent sentiment. The hero may be a Brahmana, or a minister, or a merchant, and should be brave and calm, and longing for worldly enjoyments; the heroine may be a girl of high family or a courtesan. Because of the threefold heroes and heroines it is of three kinds. ) Page #325 -------------------------------------------------------------------------- ________________ P. 2. Ls. 8-9 and P. 3. Ls. 1-2 (Verse 3). There was a cele brated poet, whose gait was that of the King of elephants, whose eyes resembled those of the Chakora bird (perdix rufa), whose face was like the full moon, who had a beautiful body, was best of the twice born, possessed unfathomable courage and had the appellation of S'ûdraka.-[iary Count.] routy , afreagerar opf:.Metre औपच्छन्दसिकः- पर्यन्ते यौं तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम्.' P. 3. Ls. 4-7 (Verse 4). S'ûdraka learnt the Rik and Sâmavedas, mathematics, fine arts, the management of elephants, obtained, through the kindness of S'iva, eyes free from darkness (ignorance), beheld his son seated on the throne, performed the horse-sacrifice with highest pomp and splendour, attained the age of hundred years and ten days and (at last) entered the fire (i. e. terminated his life). atravesti 014.jazriefrerfi si Trafacch. Arts practised by harlots, or elegant arts.—[Entalitet.] The training or science of elephants. (The Indians were remarkably efficient in this art even in Alexander's time.) The suicide of S'arabhanga (Râmâyaņa, Aranyakânda ) might be compared. The announce ment of his own death is ascribed to the author's prophetic foresight, the result of astrological computation. Cf. Prithvidhara :जातकादिगणितद्वारा ज्ञात्वा &c. But it seems that these verses are from another pen.—The metre is Erarer. P. 3. Ls. 9-12 (Verse 5). The King S'ûdraka was passionately devoted to warfare, was void of sloth, best of those conversant with the Vedas and devout. He always longed for pugilistic encounter with the enemies' elephants.--[arch.) :, ing:. Foremost. 'ककुदं श्रेष्ठे वृपांशे च' इत्यमरः, 'ककुत् स्त्री ककुदोऽप्यस्त्री वृषाङ्गे राध्वजे वरे' इति Hicraft.-TATTUT &c.] (1) paru: TEEPEAT: FE ali gre you: :. Fond of fighting hand to hand with the elephants of his foes. (2) Tarcurezzi telah lahi a1 zi e gou: (ale ferati :) &c. Longing for the fight with arms, the repulsers of foes. (3) 799 Ta arrunt: , Desirous of pugilistic contest with elephants in the form of his foes.-Metre औपच्छन्दसिकम् . P. 3. Ls. 14–17 (Verse 6). In the city of Avanti there was id · young but exceedingly indigent leader of the Brâhmaņas. His name was Chârudatta. A courtesan, Vasantasenâ by name and charming like the Vernal beauty, was enamoured of him because of his many excellences. [farfare.] raste sig: atill Peraya arfi i.e. captain of the caravan of Brâhmaņas i. e. he was the hereditary Page #326 -------------------------------------------------------------------------- ________________ headman of the Brâhmaņas and merchant by occupation. --The metre is उपेन्द्रवज्राः–'उपेन्द्रवज्रा प्रथमे लघौ सा.' And the rhetorical figure उत्प्रेक्षा. P. 4. Ls. 1-4 (Verse 7). King S'ûdraka composed this dramı: based upon their happy sexual enjoyment. In it he exhibited the efficacy of righteous conduct, villainy of law, the temperament of the wicked, and inevitableness of fate.-[व्यवहारदुष्टता] refers to the villainy of administration of justice noticeable in the trial of Chârudatta.--[EnaHra) alludes to the infamy of the royal brotherin-law.-The metre is वंशस्थविलम्:-'वदन्ति वंशस्थविलं जतौ जरौ.' . P. 4. L. 6. [कुशीलवाः.] Actors. 'नटाश्चारणाश्च कुशीलवाः' अमरः. P. 4. Ls. 7-8 (Verse 8). Deserted is the house of the sonless; time is desolate for one who has no faithful friend; quarters are lonely for an fool; all is desolate to the poor.-[चिरशून्यम्.] चिरं दीर्घः कालः शून्यं अभिमतकार्यरहितम् .. e. time is blank,' an instance of Karmadhâraya Comp. Or it may be taken as an attribute to TEH, then it would mean the house of the friendless.' चिराय शून्यं is blank for a very long time.' Cf. Hitopades'a and Panchatantra:-'अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥'. Also Cf. वृद्धचाणक्य IV. 15. The stanza occurs in the Subhashitaratnabhandagara. The metre is Arya:--'यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये पञ्चदश चतुर्थके सार्या ॥'. __P. 4. L. 9. [अनेन चिरसंगीतो &c.] Because of this singing for ! long time in the hot season, my eyes, whose pupils are moving like the seed of the lotus, parched on account of the scorching rays of the Sun, emit, with hunger, khat-khat noise (i. e. ache). _P. 4. L. 11. खटखटाय] to crackle or hiss; an omomatopoetii. term. Prithvidhara connects the expression संगीतोपासनेन चक्षुषी खटखटायेते with the nonsensical talk of Sakāra.-अस्ति किंचित् प्रातराशो नः वा इति.] If there be anything for breakfast. P. 4. L. 12. [कार्यवशात् ] प्रयोजनवशात् , बोध्यायाः स्त्रियो झटिति ज्ञानं यथा स्यादित्यर्थः. So that my wife may comprehend me easily. Cf. 'कार्य तश्चोत्तमादीनां कार्यों भाषाव्यतिक्रमः'.-[प्रयोगवशात् सुखप्रयोगयोग्यत्वात् i. e.ar it is easy for use being free from difficult words. P. 4. L. 13. [अविद अविद] इति निवेदे विस्मये वा. 'अदृष्टाश्रुतसंप्राप्तावविदा. विदभोम्पदम्' इति.-[सुक्खपोक्खर &c.] My limbs are shrivelled like dry lotus-stalks. Page #327 -------------------------------------------------------------------------- ________________ P. 5. L. 1. [उववादिदम्.] Prepared. P. 5. L. 3. [हीमाणहे.] An indeclinable, indicative of amazement. * Hey-day!' P. 5. L. 4. [संविहाणअम्.] समुद्योगः or आयोजनम्. (संविधीयते इति संविधानकम्. Arranging or disposing).-[आआमितण्डुल &c.] The street is full of long currents of rice-water. ___P. 5. L. 5. [कसणसारा.] Spotted black and white, chiefly black.[किदविसेसआ.] Having a frontal mark. विशेषक=drawing lines of painting on the face and person with coloured unguents and cosmetics. Cf. 'प्रत्याख्यातविशेषकं' &c. Malavikagnimitra III. 5. P. 5. L. 6. (feriore actor.] By the savoury smells. P. 5. L. 7. [णिहाणं.] Hoarded treasure.-[आदु अहं जेव &c.] Or perhaps, I, being exceedingly hungry, take the world as consisting of food alone. P. 5. L. 9. [पाणाधिों &c.] I am dying of hunger.--प्राणात्ययम्. प्राणानामत्ययो विनाशोऽत्रेति क्रियाविशेषणम्. __P. 5. L. 10. [एक्का वण्णअं पिसेदि.] One grinds perfumes. (वर्ण-- ण्वुल). Cf. 'अये, तत्किमिदमस्मद्गृहे महोत्सव इव दृश्यते । स्वस्वकर्मण्यधिकतरमभियुक्तः परिजनः । तथाहि । वहति जलमियं पिनष्टि गन्धा नियमियमुद्थते स्रजो विचित्राः। मुसलमिदमियं च पातकाले मुहुरनुयाति कलेन हुंकृतेन ॥ भवतु । कुटुम्बिनीमाहूय पृच्छामि ।' Mudrarakshasa P. 18. B.S.S. P. 5. L. 11. [परमत्थं.] यथार्थवृत्तान्तम्. Reality. P. 6. L. 3. [ FOTBTT317 &c.] What are your behests. Cf. Mudra. P. 19. P. 6. L. 9. (4773701) n. Life-prolonging medicine, elixir of life. (It follows the gender of the word to which it refers.) Here it may be taken as an equivalent to delicious.' रसस्य अयनम् , सरसमिति यावत्.-[एव्वं दे &c.] So may all the deities fulfil your desires. ___P. 7. L. 3. [आसा छिजिस्सदि &c.] refers to Vasantasena's crushing &c.. . ___P. 7. L. 4. [वरण्डलम्बुओ.] A ball on a turret-top. वरण्ड (वृ+ अण्डच्). The word is of doubtkul meaning: it seems to mean an overhanging or projecting wall which if raised high is sure to Page #328 -------------------------------------------------------------------------- ________________ 6 topple down, so in the case of Sûtradhâra whose expectations were raised very high only to be cruelly disappointed.-Apte. Teater:वरण्डो दीर्घकाष्ठं तस्य लम्बुकः प्रान्तनिबद्धो मृत्तिकास्थूण: &c. – वरण्ड: Long stick. लम्बुकः. Column of clay, fastened to one end of it, which when raised falls down by its own weight. A particular mechanism in vogue in villages and used for taking out buckets of water from wells. Its Panjabi name is ढिङ्गली. P. 7. L. 9. [ उवहार. ] Offering. P. 7. L. 10. [ उववासो.] व्रतम्. Fast. P. 7. L. 12. [अहिरूअवदी] अभिरूपः रमणीयः पतिर्येन प्राप्यते or यस्य फलं मनोहरपतिलाभः. [The giver of] desirable husband. 'प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः भेद्यलिङ्गा अमी' अमरः. P. 10. L. 2. [बाबुडो ] कार्यान्तरासक्तः. Particularly engaged. P. 10. L. 4. [ संपण्णं ] निप्पन्नम् . Prepared or ready. – [णीसवत्तं.] निःशत्रुकम्. Without & rival. 25 P. 10. L. 7. [ पञ्चादिट्टो ] निराकृतः Discarded. Cf. S'âkuntala V. 31, 'कामं प्रत्यादिष्टां स्मरामि परिग्रहं मुनेस्तनयां' or 'प्रत्यादेशपरुषे भर्तरि ' &c. Tuid. Pp. 211. P. 10. L. 11. [आमुख ] or प्रस्तावना ( Prologue or prelude ) is thus lefined by Vis’vanatha: - 'नटी विदूषको वापि पारिपार्श्वक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा ॥' It is an introductory dialogue between the manager and one of the actors or actresses. It is of five kinds: - ' उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा । प्रवर्तकावगलिते पञ्च प्रस्तावनाभिदाः ॥ . ' P. 11. L. 1. [ प्रावारहस्तः. ] प्रावारः हस्ते यस्य. 'गड्वादेः सप्तम्यन्तं परम्' इति हस्तपदस्य परभावः Maitreya enters the court with a mantle. “The scene is supposed to represent a street on one side, and on the other the first court of Chârudatta's house; the outside of the house is also seen in the part next the street." प्रावारः उत्तरीयवस्त्रम्. An upper garment, or a cloak. Cf. 'द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा । संव्यानमुत्तरीयं च' इत्यमरः. P. 11. L. 3. [पच्छिदुव्वाइं . ] - समीहितव्यानि . reading is भक्खिदव्वाइं भक्षितव्यानि – [तुलीअसि.] = लघूकरोषि . Desirable. Another P. 11. L. 5. [ उग्गार] Exudation. P. 11. L. 6. [मल्लक] Cup. Another reading is गल्लक ( गल्लर्क ? ). A cup of comfits and of colours respectively; with Vidûshaka and painter. Page #329 -------------------------------------------------------------------------- ________________ 7 P. 11. L. 7. [] Pres. Part. Ruminating or chewing the cud. Cf. Sakuntala II. छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु. (रोमन्थ - रोमं मध्नाति - मंथ अणू पृषो० गलोपः . ) P. 12. L. 2. [.] A tutelary deity. P. 12. L. 6-9 (Verse 9). The offerings at my threshold were formerly eaten by the geese and multitude of cranes at once. Now the collection of seeds, chewed by the mouth of the insects falls on those very thresholds which are overgrown with grass.. 'गृहावग्रहणी देहल्यङ्गनम्' अमर:- सारस Indian crane, Ardea Sibirica - [विलुप्तपूर्वः] पूर्वं विलुप्तः.—[विरूढ०] विरूढा उपचितास्तृणाङ्कुरा यासु. – [बीजाञ्जलिः ] Cavity of hands full of seeds, a scant tribute.-Metre qualâzay: - " ज्ञेयं वसन्ततिलकं तभजा जगौ गः' Rhetorical Fig. पर्याय. The verse occurs in the Vâmanâlankâra Sûtravṛitti p. 60. P. 13. L. 1. [f] Friend in all seasons, a true friend equal in prosperity and adversity. P. 13. L. 10-13 (Verse 10). Happiness, following miseries, looks pleasant like the sight of the lamp amidst dense darkness. But the man who falls from affluence to penury is really dead and exists only being supported by body. I. E. Virtually he is nonexistent but looks otherwise being covered with body or form just like a water-skin. The stanza occurs in the सुभाषितरत्नभाण्डागार - Metre वंशस्थविलम् - -- P. 13. L. 17-18 (Verse 11). From the (two) poverty and death I select the latter and not the former. Death is suffering of short-duration; penury an endless affliction. Cf. Hitopades'a:वरं वनं व्याघ्रगजेन्द्रसेवितं &c. This verse occurs in the सुभाषितरत्नभाण्डागार and also in the Hitopades'a but in this form : - 'दारिद्रयान्मरणाद्वापि दारिद्र्यमवरं स्मृतम् । अल्पक्लेशेन मरणं दारिद्र्यमतिदुःसहम् ॥' P. 14. - Metre is आर्या. &c. Whose riches is only transferred to friends and deserving poor. P. 14. L. 1. P. 14. L. 2. g. That has been drunk by the deities. Cf. the Vâyupurâņa:-'On the full moon, the gods adore the planet for one night and from the first day, all of them, together with the pitris and rishis, drink one kalâ or digit daily until the ambrosia is exhausted.' Also.cf. Nirukta (B. I. Edition) p. 59 vol. III. P. 14. L. 5-8. (Verse 12.) I do not grieve for wealth. This alone afflicts me that the guests abandon my house because of its being penniless, just as the wandering black bees reject the elephantine Page #330 -------------------------------------------------------------------------- ________________ temples at the end of the (intoxicating) season as the thick line of rut thereon has been parched up.-[ázhleSub ] fiyat: WIEST: Faract: Hotel: Trier: A TH. On which the streak of ichor is dried up.—[retera). HTTheraarà. At the time when rut does not come out of the temples. The rhetorical figure is 349 and metre quarto P. 14. L. 9. [at TSRT &c.] O friend, these sons of slaves, the riches, like the morning meals, remain there where nobody eats them, just as cow-herds, afraid of gad-fly, dwell in a forest.-- Maitreya means to say that the person, who is niggardly, is affluent. He compares wealth to morning meal which will remain as it is unless it is eaten away. So riches. — [37644e3a71] Feet Area: तत्र वर्तन्ते अर्थाश्च ते कल्यवर्ताः, अर्थकल्यवर्ताः अर्थरूपप्रातराशाः. P. 14. L. 10. [HTET.] 'FETİ ATET GUT: 3#:. (1+3727. The *Tisza). A wasp or a variety of it.—[17391.) Boy. (E+uge) and breakfast in the form of wealth. P. 14. L. 13-14 and P. 15. L. 1-2. (Verse 13). Truly I have to anxiety, caused by the destruction of wealth ; indeed riches come and depart as the luck is good or bad, (lit. according to the succession of fate). This really burns me that persons loosen their friendship with one (i. e. me ) whose purse is exhausted.--[azeno) F aire ATEIT 3TT STUT BICUT TRT farinetei. i. e. of the indigent. ---Metre Vasantatilaka. Rhetorical Figure facraTHTA. P. 1.). L. 4-7. (Verse 14.) Man gets shame (embarrassment) from penury, overcome with shame he is deprived of dignity, devoid of it he is subject to disgrace which gives him disgust, disgusted He obtains anxiety, overwhelmed with sorrow he is abandoned by intellect, destitute of intellect he perishes at last. Oh! indigence is the source of all misfortunes. Cf. FE FETIT TUUA.:- The Verse occurs in the Hitopades'a, and the THITARATHIETTIT.--Metre argorattis : : UT CHETAT: fatisan. Rhetorical Figure ArcuratoT. P. 15. L. 11-14 (Verse 15). Poverty is the abode of anxiety, utter disgrace, another enmity, the cause of.) scorn of the companions, producer of dislike of the general public and kinsmen ; begets desire for going to the wood, and brings disgrace from the wife. It is a dormant fire of sorrow. It does not burn but is constantly tormenting.--[Traitwa:). (1) 7: 31 : qua: i. e. utmost dishonour. Or (2) are alwatsera q uitha: i. e. dis Page #331 -------------------------------------------------------------------------- ________________ grace wrought by others.- [स्वजन०]. स्वजनाः बन्धवः. ('बन्धुस्वस्वजनाः समाः' इत्यमरः.) जनाः अपरे लोकाश्च तेषां विद्वेषस्य करणं कृतिः. सवें दरिद्रं द्विषन्ति. All hate the indigent.-The verse is cited in the Subhâshitaratnabhāndagara. Cf. 'वरं वनं व्याघ्रगजेन्द्रसेवितम्' &c.-Metre शिखरिणीः–'रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी.' Rhetorical Figure कारकदीपक and मालारूपक. _P. 16. L. 2. [मातृभ्यः] (मान् पूजायाम् तृच् नलोपः Un. 2-94) Divine mothers.--Mâtri is an epithet of divine mothers said to attend on S'iva, but usually on Skanda. They are usually regarded to be eight:-'ब्राह्मी माहेश्वरी चण्डी वाराही वैष्णवी तथा। कौमारी चैव चामुण्डा चर्चिकेत्यष्टमातरः ॥.' Some say they are only seven:-'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । माहेन्द्री चैव वाराही चामुण्डा सप्त मातरः ॥,' while others count. them as sixteen. ___P. 16. L. 8-9 (Verse 16). The gods, adored through asceticism, mind, hymns, and oblations, are always pleased towards devotees. Away with criticism!-Metre अनुष्टुप्. P. 16. L. 14. [विडा.] Visvanātha thus defines विटः-'संभोगहीनसंपद् विटस्तु धूर्तः कलैकदेशज्ञः । वेशोपचारकुशलो वाग्मी मधुरोऽथ बहुमतो गोष्ठयाम्॥'. Vita (gen. paramour, sensualist) in dramas is the companion of a prince, dissipated young man or of a courtezan. He is expert in singing, music and poetry, a parasite, on familiar terms with his associate. He is verbose, sweet and esteemed in assembly.- [चेडा.] A servant. As no character is to enter without previous intimation the approaching entrance of Vasantasenâ and her pursuers is skilfully announced here through Maitreya's speech. Cf. 'नासूचितस्य प्रवेश'. P. 17. L. 2. [नेपथ्ये.] Behind the scenes. . P. 17. L. 4. [शकारः.] Defn. मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः। सोऽयमनूढा भ्राता राज्ञः श्यालः शकार इत्युक्तः ॥' Sahityadarpana 3. 80. Sakāru is the brother of a King's concubine, the brother-in-law of the king. He is a mixture of pride, folly and vanity, of low family and raised to power by reason of his relation to the King. In this play he plays a prominent part. He is here represented as vain, light, frivolous and constantly referring to his high connection, extremely cruel, a blockhead and destitute of what is called virtue. He is called Sakāra because he uses Sakari dialect. Cf. 'शकारभाषाप्रायत्वात् शकारो राष्ट्रियः स्मृतः.' The Vita, Cheta &c. are the companions of Sringara. Cf. Sahityadarpana:-शृङ्गारस्य सहाया विटचैटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाशुद्धाः ॥'. Page #332 -------------------------------------------------------------------------- ________________ 10 P. 17. L. 6-9 (Verse 17). Why do you run like a female deer, terrified because of the pursuit of the hunter and tossing around. You whose delicacy is removed in fear, who ply your feet, expert in dancing (to and fro) and whose eye is troubled, tremulous and contracted towards the corners. -- [ परिवर्तितसौकुमार्या. ] परिवर्तितं द्रुततरगमनाय परित्यक्तं सौकुमार्यं यया सा. Who has given up her tenderness for quick motion. - [ नृत्य ०.] नृत्यप्रयोगे विशदौ पटू. Nimble in dancing. - [ उद्विग्न०] उद्विग्नं व्याकुलं चञ्चलं च यथा तथा कटाक्षे नेत्रप्रान्ते विसृष्टा दत्ता प्रेरिता सा. Who has contracted her eyes at the ends and is casting tremulous glances fearfully around (so as to see the pursuers).— Metre वसन्ततिलक. Figure उपमा. P. 17. L. 11–14 ( Verse 18). Why do you go, run, ply and stumble. _ Young lady! be pleased, you will not die, stop please, poor creature! my heart is really burning with love like a piece of meat on the blazing coals. – [ याशि &c. ] Tautological expression characteristic with the Sakara. Cf. 'अपार्थमक्रमं व्यर्थ पुनरुक्तं हतोपमम् । लोकन्यायविरुद्धं च शकारवचनं विदुः ॥' His speech is full of (श s) which replaces ष and स ( Cf. षसोः शः ). Hence the name. V. supra. P. 9. - [ वाशु.] बाले. 'बाला स्याद्वासूः' इत्यमरः . - [ हडके. ] Sanskrit हृदय हडक in Prakrit. and are interchangeable, one is dropped for the sake of the metre. Cf. Persian 'Halaq.' Metre-Vasantatilaka. is P. 18. L. 2–5 (Verse 19 ). You, O my elder sister, fly in terror, like a pea-hen in summer with a tail in full feather; my master is leaping about like a cock in a thicket. - [ अन्तिका ] or अत्तिका. Elder sister. Another translation is अन्तिकात् मम, from me. – Metre उपजातिः - 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम ॥ . ' P. 18. L. 7-10 (Verse 20). Why do you run away trembling like the young plantain, wearing the red garment whose skirt is shaken by the wind, throwing multitude of buds of red lotuses and thus resembling the bed (lit. cave) of red arsenic shattered by the axe. - [ पवन ०.] पवनेन लोला चञ्चला दशा अञ्चलभागो यस्य तम्. Whose edge is tremulous. – [टङ्कः . ] 'प्रस्तरविदारणसाधनास्त्रविशेषः, 'टङ्कः पाषाणदारणः' अमर:, (टंकू + अच्) A stone-cutter's chisel . -- [ मनःशिल. ] Red arsenic. It is generally feminine (मनःशिला ). Here it is masculine. 'मनःशिला मनोगुप्ता मनोहा नागजिह्विका । नैपाली कुनटी गोला' अमर. – Metre वसन्ततिलक. Figure मालोपमा. P. 19. L. 2-5 (Verse 21). You increase my love (i. e. inflame a passion in me): take away sleep when I am in bedstead in the Page #333 -------------------------------------------------------------------------- ________________ night, (i. e. deprive me of rest) [but] now fly in terror stumbling at every step. You have fallen into my hands as Kuntî fell into those of Ravana..-मदनं, अनङ्ग, मन्मथम्-tautology. (पुनरुक्तम्).-[भअभीदा.] Senseless (अपार्थम्).--[लावणश्शेव कुन्ती.] Comparison is broken here (हतोपमम). By every sentence of संस्थानक his ignorance is remarkably evinced. Similarly his pretensions. Kuntî had nothing to do with Râvaņa, the Lord of Lankâ. It was Sitâ who fell into his hands. Cf. 'आगमलिङ्गविहीनं देशकलान्यायविपरीतम् । व्यर्थैकार्थमपार्थं भवति हि वचनं शकारस्य ॥.'-Metre मालिनी. P. 19. L. 7-10 (Verse 22). Why do you outstrip me and run like the female serpent overwhelmed with fear for Garuda-0 you of a beautiful form, I can, when running fastly and impetuously, stop the very wind, but to restrain you I make no effort.- [पदैर्मम &c.] Lit. excelling my feet with yours, i. e. outrunning me.---[विशेषयन्ती.] अतिक्रामन्ती. मत्तोऽपि द्रुततरं गच्छन्ती.-[पतगेन्द्र.] The lord of birds-Garuda-the vehicle of Vishnu.--[प्रविसृतः] प्रचलितः. पवनं न रुन्ध्याम् ?] =वातं न निरुणध्मि अपि तु रुणध्म्येव. A clearer reading is 'पवनं निरुन्ध्याम.'रुन्ध्यां . 1st, sing. precative (लिङ्) of रुध् 'to obstruct, impede.'-Metre वसन्ततिलकम्. P. 19. L. 12-13 and P. 20. L. 1-2 (Verse 23). She is the passifier of carnal appetite of the pilferers, fish-eater, figurante, of depressed-nose, destroyer of family, untamable, casket of love, prostitute, depository of beautiful ornaments, harlot, and concubine. I have addressed her by these ten names still she does not love me.-[णाणकमूशि०] नाणकं बहुमूल्यं रत्नविशेषं मुष्णाति इति नाणकमोषी तस्करः. तस्य कामकशिका कामनाशिनी. Who fulfils the thieves' desire for sexual intercourse. Bad characters like these only resort to them. Cf. Sahityadarpana. 'तस्कराः पण्डका मूर्खाःसुखप्राप्तधनास्तथा। लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः॥.' According to Prithvidhara:-नाणं शिवाक्टङ्काकादिवित्तं तस्य मोषणशीलः कामो यस्य तस्य कशिका चर्मकाष्ठिका &c. i. e. the taper lash of filcher of coins.-नाणकं. A coin; anything stamped with an impression. Cf. Yajnavalkya 2, 240.-[णिण्णाशा. निम्ननासा. Haring depressed nose ; or प्रशस्तनासाशून्या. Destitute of beautiful nose. --[कुलणाशिका.] वेश्यासक्तपुरुषाणां पत्नीषु प्रेमराहित्यात् अजातपुत्रत्वात् कुलध्वंसः. Generally the sensualists, lewd and ardently attached to prostitutes die issueless.-शुवेशणिलआ.] शोभनानां वेशानामलंकाराणां निलय आश्रयो यस्यां सा. Who is the receptacle of good ornaments.-Metre शार्दूलविक्रीडितम. Samsthanaka addressed Vasantasena by so many appellations to secure her grace. So does a person who longs for the favour of a god. 'यदि देवताया अष्टौ दश द्वादश नामानि पठ्यन्ते तदा सा प्रसन्ना Page #334 -------------------------------------------------------------------------- ________________ 12 Hala, atei FT.' Cf. the repetition of 12 names of Gaņeșa at the commencement of any undertaking. - P. 20. L. 4-7 (Verse 24). Why do you fly us, you are oppressed with terror, and your cheeks are rubbed by the tossing earrings, you thus resemble the lute shaken by the nails of the voluptuaries, and a crane, afraid of thunder of the clouds.[repeao] raiazzi SACCHI TEUTETËT RIT: EL. She is compared to a lute because of the twinkling produced by the pendants tossing against her cheeks. [TFEAT.] car. Played upon. -- Rhetorical figure ACTAT. Metre giguard:-ryth yma FATTÀ युजि तु नजौ जरगाश्च पुष्पिताग्रा.' P. 20. L. 9-10 and P. 21. L. 1-2 (Verse 25). Why do you ply like Draupadî afraid of Râma, emitting jingle mixed with twinkling of manifold ornaments. Here I forcibly seize you at once as Hanumân did Subhadrâ, the sister of Vis'vâvasu.-Metre Vasantatilakâ. 1-&c. TART &c. Nonsensical similies. Neither Draupadî, the wife of the Pandavas, had anything to do with Râma, the hero of the Râmâyana, nor Hanuman with Subhadrâ who in turn was not the sister of Vis'vâ vasu but of Krishna and was carried off by Arjuna.-विश्वावसु. A demi-god, सिद्धराजविशेषः. P. 21. L. 4-7 (Verse 26). O Vasantasenâ, sport with him who is beloved of the King, and eat flesh and fish. The dogs do not prey upon carrion as they get fish and flesh.-[gen] BRT TE एतावन्ति प्रचुराणि मत्स्यमांसानि सन्ति यत् शुनां मृतदेहेपु प्रवृत्तिरेव न भवति. His house abounds with flesh and fish so much so that dogs live upon them and care not for carrion.-Metre is FI F . P. 21. L. 3–10 and P. 22. L. 1-2 (Verse 27). What for do you walk in terror and amazement like guardian goddess of the city, you who wear girdle placed on your slender waist, charming and sparkling because of its starlike gems, and have countenance (pale) like the rubljed powder of red-arsenic.-[attato.] Arena: ht: faचित्रं रुचिरं जनोहरं च रशनाकलापं मेखलाभूषणम्.-निर्मथित०.] निर्मथिता विलेपिता चूर्णमनःशिला यत्र तादृशेन वक्रेण उपलक्षिता. Marked by the face, having a paint of red-arsenic, or rarematuha:PICIOCHA. Which is pale like powdered red-arsenic.-Metre garaietat. Figure 34. P. 22. L. 4-7 (Verse 28). You run hastily and impetuously and are hotly pursued by us as is the female jackal by hounds in a forest, you carrying off my heart and its pericardium.-[athgot)=(1) mar The heart and its envelopes, and the Prâkrit शवेण्टणं-सवृन्तम्-समूलबन्धम्. Page #335 -------------------------------------------------------------------------- ________________ 13 P. 23. L. 6-7 (anatat forç &c.]. O Vasantasenâ, call bud and blossom and cuckoo or all spring together. The servants of the heroine are, in connexion with her name, called Tea a shoot, Aturaer a creeper. Hence the mistake of S'akâra. P. 23. L. 9-12 (Verse 29). What can Bhimasena do for you! or the son of Jamadagni (Pars'urâma) or the son of Kunti? or Râvana himself. Taking the hair in my hands I shall act like Duhs'âsana.-LITETUTO] alludes to the dragging of Draupadi by the hair. Metre 599. P. 23. L. 14-17 (Verse 30). Sharp is the sword and caressed the forehead. Should I cut off the head or kill (you). Enough of this running of yours; one who is about to die does not survive. :- Desiderative adj. of the root ę, to perish; moribund. -[ATA] I cut. Cf. Punjabi कप्पना. Metre-वंशस्थेन्द्रवज्रोपेन्द्रवज्रादिभिर्द्वादशैकादशवणेविजात्युपजातिः ॥ P. 24. L. 5-6. Threto] Do you seek my ornaments. P. 24. L. 7. [311-74.] Interjection of repugnance or disgust. Samsthânaka assumes it to be strai (fatigued) which also becomes s'ânta in Prakrit. P. 25. L. 7. [sente Hrazito] An affronting adjuration. P. 25. L. 8. [wargaragarg.] Following or keeping close to one's heels. P. 25. L. 8. (anulevent]=aTiguerra:-Roaming about. P. 25. L. 11. Caprarapatan) Out of or against the character of harlots. P. 26. L. 1-4 (Verse 31). Please see that brothel is the free resort of youth; also remember that a courtesan is like a creeper growing by a road. You have a person which is an article for sale to be taken away by wealth; therefore, O good one! welcome equally the amiable and the disgusting. Qat: (fast +951)+aff: Residence of harlots. Metre-Aug -'marynti Atia Hotel Rhetorical figure . P: 26. L. 6-9 (Verse 32). The wise Brahman and the idiotic outcast bathe in a tank alike. A crow also bends the blooming creeper which is already bent by a peacock. S'ûdras (lit. others) cross (the rivers) by the same boat which conveys the Brahmans, मृ०२७ Page #336 -------------------------------------------------------------------------- ________________ 14 the Kshatriyas and the Vais'yas. You are a courtesan and so like a tank, a creeper, and a boat welcome [i. e. succumb to all alike. --[arrafa]=whyfat-bends down. FThai THANH Tfa-fore a: Pon , ततश्च यत्वे कृते नाम्यतीति रूपसिद्धिः अथवा गुणमकृत्वा नामं करोतीत्यर्थे यणादेशे alfafa. Metre ne cfarisan, Rhetorical figure---arek HÔTETमालोपमा. P. 26. L. 10. For you pe cf. 'TUCATÉ 7 value*'—Das'akumâracharita p. 57. The love of Vasantasenâ may be compared with that of Rûpaņikâ of the Kathâsaritsagara and of Râgamañjari of the Das'akumâracharita. P. 26. L. 10-11. T ar:-Brutal violence. P. 26. L. 12. There at 1-Slave by birth; a term of reproach and abuse. P. 26. L. 14-15. a T RATTO-May not slip through our fingers. P. 26. L. 17. [zai tata inreg.] Pearls string with pearls. P. 27. L. 2. [PTUTC HIST:.] The son of an unmarried woman; a term of reproach occurring usually in the Vocative. foretan unchaste or faithless woman. P. 27. L. 4. [3FHÈ.] Interjection of surprise. P. 27. L. 7. ATTRIBET-AT-TTi -Heap of black beans. P. 27. L. 10-11 (Verse 33). My keen sighted eye though opened is, as it were, closed by darkness being obstructed by the entrance of gloom. [=1721960] 3100 RIN QENIT heat. [farosat)= zarar covered (pp. of the root fence with a). Metre Brut, Rhetorical figure refericiter. P. 27. L. 13-14 (Verse 34). Darkness, as it were, anoints the limbs, the heavens as it were, rain collyrium. Like the service l'endered to the wicked, my sight is of no avail now. The verse is cited by Mammața first as an example of side and then of Samsrshti. He says:-34fcaturaleza festudiaro gerar attachant 4*ICAR Tara: TTTT eat Thica. In the Kâvyâdars'a II. 362, it serves as an illustration of Samakakshatâsanikirņa (a stanza, where more than one alankâra occur ) and is discussed at some length. Dr. Pischel, thinking that this stanza is from the pen of the author of the Kâvyâd. ascribes the authorship of our drama to Daņdin. It is quoted in the Sarasvatîkaņthâbharaṇa and many other works and is, I think, one of the Subhâshitas. Metre BEET, Rhe. Fig. JUHICHT. Page #337 -------------------------------------------------------------------------- ________________ 15 P. 28. L. 3. [fa] Abounding in fragrance. P. 28. L. 4. Mark the stupidity of S'akâra. He hears the odour and sees the jingle of jewels. Cf. 'I see a voice; now will I to the clink, To spy an' I can hear my Thisby's face.' Mid-summer nights' dream. Also Cf. 'Eye of man hath not heard nor ear seen.' P. 28. L. 7-10 (Verse 35). True, you are hidden by the gloom of the eve as lightening is concealed in the joints of the clouds. Certainly will the fragrance of the garlands indicate you so also, O timid one! the gingling anklets. Metre af, Rhetorical Figure अनुमानम्. P. 28. L. 12. -Comprehended too. P. 28. L. 13. [ अम्मो ] Interjection of wonder. 'विस्मये दुःसहे अम्मी नित्यं स्त्रीभिः प्रयुज्यते.' A P. 28. L. 13-14. [ff] Indicated by the touch of the wall. पक्षद्वारकं — Sidedoor; private entrance. संयोगेन – करस्पर्शेन स्पर्शनेन्द्रियजनितानुभवेन - By the tactual perception. P. 29. L. 3-6 (Verse 36). Because of one's indigence his relatives do not obey his orders, bosom friends even grow regardless, misfortunes increase, his vitality declines, the lustre of his moonlike character fades and the sinful deed committed by another is attributed to him.-[.] (at :) vitality or the stuff of which a person is made; wisdom or purity. Accordingly gifa can be interpretted in different ways. [ ह्रासः ] ( the root ह्रस् + घञ् ) - Decay or decline. [4] refers to Vasantasenâ's throttling by Samsthânaka ascribed to Chârudatta. The verse occurs in the Subhâshitaratnabhâṇḍâgâra. Cf. Hitopades'a. 'अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः । क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥' Metre शार्दूलविक्रीडितम्, Rhetorical Figure कारणमाला. P. 29. L. 8-11 (Verse 37). Nobody comes in contact with the poor or speaks with him respectfully. He is looked down upon contemptuously when he approaches the mansions of the well-todo; clad in tatters he feels ashamed before the opulent though at a distance. It appears to me that poverty is the sixth heinous crime. [a] The impoverished is abashed of his scant clothing Page #338 -------------------------------------------------------------------------- ________________ 16 and so to speak sneaks into a corner when he accidentally meets the dignitaries.' Wilson. HEM ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । HETA 179415416: Fisterra : The Manu. Chârudatta adds indigence and the number is increased to six, The stanza occurs in the gheaca HTSTICH. Metre mesafah. Rhetorical Figure Fraufcicdaniat:. P. 29. L. 13-16 (Verse 38). O Poverty! I am anxious for thee--whither wilt thou go after having dwelt in my frame like a friend when I the luckless one will be no more. The used as a masculine though it is ordinarily neuter. Chârudatta is anxious for the future residence of his friend-indigence! face pp. of the root 95. The stanza is found in the Subhâshitaratnâkara and Subhâshitaratnabhandagara. Metre उपजाति (इन्द्रोपेन्द्रवज्रा), Rhetorical figure विशेषः, P. 29. L. 17. (vårah.] Showing feeling of shame. P. 30. L. 4. (arrigat.] Unfastened. P. 30. L. 5. [37744:.] Assistance, favour, compassion. P. 30. L. 7. [r@afcar.] Putting out. P. 30. L. 9. [farsta.] Collected; increased. P. 31. L. 8-9 (Verse 39). Running away in darkness but pointed out by the scent of the garlands she is grasped by the hair as Draupadi (was caught) by Châņakya.--[Trier.] Touched, seized, roughly treated. This furnishes us with another instance of Eaty. Châņakya, the famous statesman and prime minister of Chandragupta had nothing to do with Draupadi. Metre-31684. P. 31. L. 11-12 (Verse 40). Here you are caught by the hair dressed with flowers and fit for enjoyment-you who in the pride of youth ran after a nobly-born young man (i. e. Chârudatta). -Caraging]=3cfrg. Metre 3TTET. P. 31. L. 14-15 P. 32. L. 1-2 (Verso 41). Here you are seized by the hair at the head. O young lady! you may now call, cry and scream loudly for S'ambhu, S'iva, Sankara or Îs'vara.--- (frave]= ytti--very loudly; separating fe, que:=S'iva. mig etc. mere senseless repetition. Metre 590. P. 32. L. 3. [fof aarte]=FBricou. What do you mean? P. 32. L. 5. (ERRO]. Trying to obtain cream. Another reading is groots i. e. 139#IT:-the upper part of the curds i. e. cream. Page #339 -------------------------------------------------------------------------- ________________ 17 P. 32. L. 9-10 (Verse 42). She (Vasantasenâ) has disguised her voice as she is clever in practising deception, well nurtured in arts and conversant with theatrical performances. (H+) theatre +: entrance; appearance on the stage. As she often appears on the stage she knows various cunnings and arts and consequently can easily modulate her tone so as to cheat others. - [ स्वरनैपुण्य. ] Mastery over voice. Metre अनुष्टुप्. P. 32. L. 12. [.] Interjection of delight. P. 32. L. 12-13. [] The lamp flutters on account of the evening-breeze just as does the heart of a goat brought to the post (for slaughter). पशुबन्धः - पशुवधस्थानं - Shambles. P. 33. L. 12. [.] Fierce. P. 33. L. 13. &c. Crooked like our fortunes. वेणुकस्यैव दुष्टस्य ते मस्तकं कुट्टयिष्यामि . I shall batter your prate, O Villain, like the head of a dry bamboo. P. 34. L. 6. [.] Insult, outrage. P. 34. L. 8-9 (Verse 43). There is no disgrace if the man is poor, really he is not contemptible before Death. A man although opulent is despicable if he is void of virtue. fat should be परिहू for the sake of the metre परिहू = परिभूः = परिभवः (भावे विपू ) नाम- संभावना - likelihood. Metre गाथा. P. 34. L. 10. . Wretch of a Brahman, humourously said. Cf. महाशंख, महामांस, महातैल. P. 34. L. 12 P. 35. L. 3-4 (Verse 44). We search for the longing one-a female who is mistress of her youth. We missed her and taking this for her committed this indecorum.-[ft.] =-violation of morality-unintentionally we committed this crime originating from the seizure of this female whom we mistook for one we pursued. P. 35. L. 5. [.] The whole or entirety of propitiation. P. 35. L. 9. [.] Condition. P. 35. L. 14-15 (Verse 45). O Brahman I place on my head this favour of yours for which we, though armed, are subdued by weapons in the form of excellences. - [ गुणशस्त्रैः ] गुणा एव शस्त्राणि तैः - [ येन ] हेतुना -in consequence of which.-[:] is a better reading than निर्मिताः (measured e. humiliated). Metre अनुष्टुप् . Page #340 -------------------------------------------------------------------------- ________________ 18 P. 35. L. 16. [arama.] Contemptuously. P. 36. L. 4. अह्निअव्वम् a variant for [अशिदव्वं]-आह्निकद्रव्यम्-eatables for the day. ___P. 36. L. 7-10 (Verse 46). He has been attenuated (impoverished) because of his kindness (liberality) towards us. With his wealth he disgraced nobody. He is exhausted now after quenching thirst of the needy as is a watery tank parched in the hot-season. -[प्रणयैः]-समयोचितदानैः-Timely gifts. Metre वंशस्थम्-प्रथमपादमपहाय. 'जतौ तु वंशस्थमुदीरितं जगौ'. P. 36. L. 12-15 (Verse 47). Is he a hero, a warrior? Or Pandu's son, S'vetaketu. Is he Râdha's son (Karņa), Râvaņa or son of Indra? Oris he born of Kunti by Râma? Is he As'vatthâmâ, son of Dharma (Yudhisthira) or Jatayu ?-श्वेतकेतुः-अर्जुनः शुक्लवानरध्वजः-also the name of a sage figuring in the Upanishads. श्वेतकेतुरौद्दालकिः दुर्वाससो मातुलः ॥ [इन्ददत्ते.] इन्द्रदत्तः a character in the Brhatkatha. इन्दउत्ते इन्द्रपुत्रः, Bali or Jayanta. Rama had no connexion with Kunti. Metre वैश्वदेवी, 'बाणाश्वैच्छिन्ना वैश्वदेवी ममौ यौ'. P. 37. L. 2–5 (Verse 48). He is noble Chârudatta, the desirefulfilling tree for the poor, bowed down by his fruit like merits, kinsman to the virtuous, a mirror for the nurtured, touch-stone for piety, ocean-in-flood of decorum, performer of good actions, scorner of none, treasure of manly virtues, liberal and upright. He only lives in abundance of his good qualities, others, so to speak, breathe merely.-[आदर्शः]=(आदृश्यतेऽत्र दृश आधारे घञ्); A pattern or type. Cf. आदर्शः सर्वशास्त्राणां Kadambari p.b; also cf. गुणानामादर्शः॥[शीलवेलासमुद्रः]=शीलं एव वेला यस्य, समुद्रो वेलामिव सद्वृत्तं नातिकामति.-[निकषः.] निकष्यतेऽस्मिन्निति, सुवर्णकषणोपलः परीक्षास्थानं-A standard.-[उदारसत्त्वः] Of noble character. For एको जीवति etc. Cf. स जीवति गुणा यस्य धर्मों यस्य स जीवति । गुणधर्मविहीनो यो निष्फलं तस्य जीवितं. Metre स्रग्धरा, Rhetorical Figure मालारूपकम्. ___P. 37. L. 11-14 (Verse 49). Like the sight of the blind, the strength of the sick, wisdom of the block-head, success of the indolent, the highest knowledge to the dull-witted and dissolute and love to a foe she is lost to you.-[आतुरः] पीडितः रुग्णः ,-Sick.[व्यसनं] Sensuality. 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे.'-[परमेव] may be divided into परं and एव. परं-completely or entirely. त्वां प्राप्य त्वत्समीपे. Metre वसन्ततिलकम्, Rhetorical Fig. मालोपमा. P. 37. L. 17-18 (Verse 50). An Elephant is held by the tying Page #341 -------------------------------------------------------------------------- ________________ 19 post, horse by the bridle, woman by the heart, if you don't possess it (heart) you had better depart.-[anori] (+ege). Post or chain to tie an elephant. 'आलानं बन्धनस्तम्भे' अमरः. - -[.] Bridle. Metre अनुष्टुप् Rhetorical Figure दीपकम्. P. 38. L. 3. [gafidus.] O you crow-foot-pated one. merely tautological. The commentator brings forth a peculiar explanation — धूर्तचक्रवर्तिनामपि प्रधानभूत-— head of the rogues. But it seems that S'akâra humourously, refers to the deformity of Vidûshaka's head. Cf. -the sign (A) indicating omission. P. 39. L. 10. ft. To conciliate, induce, propitiate. P. 39. L. 11. [] (+=send away, dismiss) sending. P. 39. L. 12. [fury]=(1+.) Tribunal, court of justice. P. 39. L. 12. [.] Judicial procedure, administration of justice-alludes to IX act. P. 226. P. 39. L. 12. .] Readily, at once. Cf. Mârkandeya Р. ' चाभ्येति संप्रीत्या तथा कार्य त्वया लघु . ' - [ निर्यातयन् ]. Handing over. P. 39. L. 13. [.] Close, intimate. etc. If you deliver her at once without any law-suit I will look upon you as my bosom friend, otherwise a mortal foe. . P. 40. L. 1-4 (Verse 51). Consider that a pumpkin whose stalk is covered with cow-dung, a dried pot-herb, fried meat and rice meal prepared in the wintry nights do not stink although the time has gone by. The verse refers to some culinary art.[.] Gourd. Its stalk is covered with cow-dung to preserve it from insects or sterility.-[af] Cooked in oil or ghee. Cf. Hindi कश्वालुका लीणे, वेले instance of लिङ्गविरुद्ध 'mistake in the use of gender.' There is no here. S'akâra only means to say that like these things my disdain and enmity are not liable to change brought about by time-these will be fresh ever and anon. अप्रस्तुतानां उक्तविधानसिद्धकर्कारुकादीनां समयातिपातेपि पूतिगन्धाभावप्रशंसनेन प्रस्तुतवसन्तसेनाप्रदानजन्यवैरानुपशाम्यताया बोधनात् अप्रस्तुतप्रशंसालंकारः - अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया' – Mammata. If लीणे अ वेले be taken as then the line would indicate-debt and enmity are never done with easily. In this case the Rhetorical figure would be दीपकम् —' सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनां । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ' Mammata. 'अत्र P. 40. L. 5. [शोइतकं ] शोभनं, [शोट्ठिकं ] स्वस्तिकं. Well and distinctly. Page #342 -------------------------------------------------------------------------- ________________ (mgt] ag . Readily, swiftly, (max]47954. Cunningly. See Commentary. P. 40. L. 6. [3770 FTTO). So that I may hear you while sitting on the newly made upper terrace of my mansion.--[atari.] are not to ear: far with newly erected front or atari TTATTUTA: Whose front is like a wild elephant. 'कपोतपालिका-उपरिगृहश्रेणीति fremotioù gialli'- Taurisalazs. Aviary, dove-cot. Trauerयान्तु विटङ्गं पुन्नपुंसकं' इत्यमरः. P. 10. L. 7. [etoureyr etc.) Otherwise I shall chew and grind your head like a ball of wood-apple between the doors.--[Filoci. Monkey-stand, wood-apple. year or grel=pellet, ball. · P. 40. L. 8. [ATHFIFTH.] Onomatopoetic word. Cf. 'n aanradi #THETAT—Uttararâmacharita Act IV. P. 41. L. 8. [farasisi yettir.] Taking the sword topsytury. P. 41. L. 9-10, P. 42. L. 1-2 (Verse 52). Like a jackal pursued by dogs and bitches I go to my house taking, on the shoulder, the barkless sword whose colour is like that of the radish and which sleeps in the sheath. मूलकपेशिवर्ण मूलकस्य पेशी कोशस्तस्येव qui tret. Of a radish-colour.-In:) alludes to Vidûshaka and Radanikâ. -[ #THT=t:) -—-319=TTEHA.. Followed by the yells of. griFUSETIT SHOT T/A 7.-[ETTU] TË-TOU TENTAT: 3 :.--(I NË HTTİ -Haaye). Metre 54tllat. P. 42. L. 7. (singer.] With restrained or closed mouth. P. 42. L. 9. [arcatatto] Desirous of enjoying the breeze and troubled by the even-tide cold. Therefore take him in. P. 42. L. 13. [FUEH.) Longingly.--[sicient Ho] Scented with Jâsamine flowers. P. 42. L. 14. [Brugratui.] His youth does not appear to be indifferent i e. 19-longing for the opposite sex. That Chârudatta is not numb or indifferent to love affairs is another impulse for her love. P. 42. L. 15. [3rqaft.] Indeclinable-speaking in a stagewhisper, a dramatic term opposite to 7214. P. 43. L. 2. [#realfofto] Really I am unfortunate not to enter your inside. Pun upon 39xtrapapartments and heart, unfortunate because she does not share his love. According to the Commentator I am unfortunate because I can't enter the inner Page #343 -------------------------------------------------------------------------- ________________ 21 compartments--prostitutes were disallowed to go into the house. But she hesitates to go in being unknown to the inmates of the house. P. 43. L. 5-8 (Verse 53). Indeed when a man reaches a state troublous on account of lucklessness brought about by fate then his very friends become enemies and old intimates too turn indifferent.-L MUESTI]=eaalculcai-caused by Providence.- (marra:) Sant Set TRT stat at. naman hittadicalearesale 3 :. The stanza occurs in the Subhâshitaratnabhâņdâgâra. Metre ETFUCH, Rhetorical Figure auta. P. 43. L. 12-15 (Verse 54). She has been sullied by my cloth with which I touched her in ignorance. She appears like the lunar curye hidden by the autumnal cloud. [31fa state ] 31faTRI TT TT Haritha Brito (Pilt :). Ignorantly attached to her or अविज्ञातं अवसक्तं यस्य तेन whose contact was unknown. To touch another wife by the vestment is to violate her person. परपुरुषवस्त्रसंस्पर्शाद्दषितैव भवति योषित्. Metre अनुष्टुप् , Rhetorical Figure उपमा. P. 44. L. 2-3 (Verse 55). My love caused by her at the time of my declining fortunes, subsides in my very body like the wrath of a turn-tail. As a coward cannot express his anger so I my love being now cowed down by poverty. Metre 31764. Rhetorical Figure 3471. P. 44. L. 10. [amento.] As it indicated her odium towards Sam$thânaka and exclusive love for Chârudatta. P. 44. L. 16. (Fasth]. Contemptuously. P. 44. L. 17. [antafelayT =Fantaghirat--to be worshipped like a goddess.. P. 45. L. 1-4 (Verse 56). She when asked to enter the house moved not seeing the miserable plight wrought by Fate. Though prating she does not speak boldly for fear of (over) familiarity with men. Chârudatta means to say that though Vasantasenâ, courtesan as she is, talks much, still being afraid of familiarity (which breeds contempt) refrains from a bold talk like I can't or won't enter it. To speak boldly with the male sex falls short of feminine modesty. Metre grati'yiragona TercÌ GIFT T AT FROTTS gisara.'. P. 45. L. 5. (sifat lain.) Bagri TT. The Haggary Zena. Mistaking you for Radanikâ I treated you like my servants and am consequently guilty. Page #344 -------------------------------------------------------------------------- ________________ 22 P. 45. L. 7. [ अनुचित भूमिकारोहणेन. ] By the ascent to the place of which I am unworthy. See above. P. 45. L. 9. [कलम ] Rice, [केदार: ] Field. 'शालयः कलमाद्याश्व; केदारः क्षेत्रमस्य तु' अमरः. P. 45. L. 10. [करभ० ] Similar to a camel's knee. P. 45. L. 12. [ तिष्ठतु प्रणयः ] Enough of courtesy. P. 45. L. 13. [ चतुरः etc.] This introduction is ingenuous and pleasant. Cf. 'निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ' Amarus'a. P. 45. L. 14. [ईदृशेन ०] Who is unprepared for enjoyment. P. 46. L. 7. [ न्यासः] Deposit. P. 46. L. 8. [ चोरै.. ] Foreboding future theft. Mark the skilfulness with which the words are arranged here. P. 46. L. 11. [ निर्यातयिष्ये] = प्रत्यर्पयिष्ये. Will give it back. P. 46. L. 17. [ उपहारः ] - बलिः Offerings. P. 47. L. 2. [ राजमार्गविश्वासयोग्याः ] Fit for the security on the royal road. P. 47. L. 7. [निःस्नेहाः ] Mark the pun -- without oil and affection. 'स्नेहः स्यात् पुंसि तैलादिरसद्रव्ये च सौहृदे' मेदिनी. P. 47. L. 9. Cf. 'राजा - अभिव्यक्तायां चन्द्रिकायां किं दीपिका पौनरुक्त्येन. ' Vikramorvas' t II. P. 47. L. 10-13 (Verse 57). Pale like the love-sick maiden's cheek the Moon is up with all her starry train-she is a befitting torch for the regal path. Her white rays fall amidst the multitude of darkness and appear like the milky torrents falling into the mire drained of its water. – [स्रुतजले ] - स्रुतानि जलानि यस्मात् - to indicate the fragility of the mud. Metre f, Rhetorical Figure उपमा and रूपकम्. P. 48. L. 3–4 ( Verse 58 ). The royal road is solitary and the guards roam about. Trickery is to be avoided and the night is full of dangers.---[ बहुदोषा. ] Fraught with many evils. – [वञ्चना ] – (वञ्च + ल्युट्) fraud, deception. Cf. 'स्वर्गाभिसंधिसुकृतं वञ्चनामिव मेनिरे' Kumara S. III. 47. Metre अनुष्टुपू, Rhetorical Figure अर्थान्तरन्यासः. P. 48. L. 9. [अलंकार० ] The deposit of ornaments by name. [अङ्क : ] - (अंकू + अचू ). Act which is thus defined by P. 48. L. 9. Vis' vanatha.— प्रत्यक्षनेतृ चरितो रसभावसमुज्ज्वलः । भवेदगूढशब्दार्थः क्षुद्रचूर्णकसंयुतः ॥ Page #345 -------------------------------------------------------------------------- ________________ विच्छिन्नावान्तरैकार्थः किश्चित् संलग्नबिन्दुकः । युक्तो न बहुभिः कार्यैर्बीजसंहृतिमान् न च ॥ नानाविधानसंयुक्तो नातिप्रचुरपद्यवान् । आवश्यकानां कार्याणामविरोधाद्विनिर्मितः ॥ नानेकदिननिवर्त्यकथया संप्रयोजितः। आसन्ननायकः पात्रैर्युतस्त्रिचतुरैस्तथा ॥ दूरावानं वधो युद्धं राज्यदेशादिविप्लवः । विवाहो भोजनं शापोत्सगौं मृत्यू रतं तथा ॥ दन्तच्छेद्यं नखच्छेद्यमन्यदू ब्रीडाकरं च यत् । शयनाधरपानादि नगराधविरोधनम् ॥ स्रानानुलेपने चैभिर्वर्जितो नातिविस्तरः। देवीपरिजनादीनाममात्यवणिजामपि ॥ प्रत्यक्षचित्रचरितैर्युक्तो भावरसोद्भवैः । अन्तनिष्क्रान्तनिखिलपात्रोऽङ्क इति कीर्तितः ॥ Sâhityadarpaņa VI. 278. Act II. _P. 49. L. 5. [हिअएण०] Painting something in heart. आ + theroot लिख. Draw in picture. Cf. 'मनोनिष्ठाशून्यं भ्रमति च किमप्यालिखति च.' Mala. Madhava I. 31, and 'त्वामालिख्य प्रणयकुपितां०' Meghad. 105. P. 50. L. 4. [पुरोभाइदा=पुरोभागिता. Fault finding. 'दोषैकदृक् पुरोभागी' इत्यमरः Cf. 'प्रायः समानविद्याः परस्परयशम्पुरोभागाः'-Malavikagnimitra. I. 20, also cf. 'मा खु मं पुरोभाइणि त्ति समत्थेहि'.-Vikramor. III. Also ef. Saku. p. 211, 254. P. 50. L. 7. [शून्यहृदयत्व.] Absent-mindedness. P. 50. 1. 11. [कामो क्खु ०] Indeed glorious Cupid is the favoured great-festival of youth :-'Love is a mighty god, who holds his holidays in youthful breast.' Wilson. Calcutta Edition reads.को क्खु नाम अज अत्तभोदीए अणुगहीदो etc. What young man was favoured by you to-day at the great festival. P. 50. L. 14. [हजे]. A vocative particle used in addressing a maid-servant-'हंडे हजे हलाव्हाने नीचां चेटीं सखी प्रति' अमरः. ___P. 51. L. 6. [उपारूढ०]=विवृद्धस्नेह. Whose affection has increased.. P.51. L. 10. [भर्तृदारिका.] A young princess, a term of address . in dramas. , P. 51. L. 14. [sqrefta.] Pr. pt.--stranger, unconcerned, not knoring. Page #346 -------------------------------------------------------------------------- ________________ 24 P. 52. L. 4. श्रेष्ठिन् m. ( श्रेष्ठं धनादिकमस्यास्ति इनि.) Head or president of a corporation or guild.[(F) A place where many roads meet.—'चत्वरं स्यात् पथां श्लेषे' - हैमः. Cf. चौक - श्रेष्ठिचत्वरे - वणिग्वीथ्यां -in the street of seths. P. 52. L. 10. [a.] To penetrate or examine her heart. P. 52. L. 12. [f] Courtesans, fond of the opulent as they are, are censured as loving money and not the man who possesses it. I love a penniless man. So none will blame me as hankering after lucre. P. 53. L. 1. [.] Honey-makers, but not those who enjoy or taste it. P. 53. L. 10. [.] A golden coin equal to sixteen Mashas or about 175 grains Troy. Also a weight equal to one Karsha of gold. P. 53. L. 12. [.] Stage-curtain. Mâthura is the keeper of the gaming-house. Dyûtakara and Samvâhaka are two gamblers. The latter lost ten Suvarnas and ran off without paying them. Consequently Mathura called upon Dyûtakara to catch him. Samvâhaka speaks Mâgadht marked by abundance of r and the remaining two, Dhakka dialect, characterised by the predominence of a. Samvâhaka was confused and overwhelmed. He is represented as entering without the curtain being put aside as if breaking through it expressing hurry and fright. Cf. Bharata.-qtrì a कर्तव्य आर्त्तराज प्रवेशने. ' P. 53. L. 13. [.] Out on this gambling propensity. P. 53. L. 14-15 P. 54. L. 1-2 (Verse 1). Alas! I am kicked by the die as if by a newly let-loose she-ass. I am transfixed by Sakti (cowrie) as Ghatotkacha was pierced by a mace hurled down by Karna. f-she-ass, -pike, also technicalities for gambling implements.-[.] Name of a son of Bhimasena by a female demon Hiṛimbâ. He was a very powerful person; fought valiantly in the great war of Mahâbhârata on the side of the Pândavas but was slain by Angarâja-Karna, with the S'akt? or missile he had received from Indra. This mace was fated to kill one individual. Karna kept it to destroy Arjuna but when Ghatotkacha proved formidable to the host of the Kurus and threatened their destruction, hurled it against him. See Mahâbharata Drona P. Ch. 179-90. Cf. Mudrârâkshasa II. 15. Metre. चित्रजातिः R. F. उपमा. Page #347 -------------------------------------------------------------------------- ________________ 25 P. 54. L. 3-4 (Verse 2). I made of suddenly seeing Sabhika intent upon the writings. Now I have come down upon the roadwhom should I resort to? sta ga het: Fatof : 1 RETRTO: 1 ART te :. P. 54. L. 6. [faqftarazi gratui.] Walking backwards.—[ eat Hrac .] Will stand as the goddess of the temple. P. 55. L. 2-3 (Verse 3). You may go to the nether regions and shelter with Indra. Except the keeper of the gaming house (none can save you) even Rudra himself cannot protect you. fa=tälla. Metre T. P. 55. L. 5-8 (Verse 4). Whither! you deceiver of the good gaming-house-master, whither have you made off, your limbs are shaking with fear, you stumble at every step irregularly and stain your family and name.-[gcio] Making your family and fame extremely dark i. e. ignoble.-[garheet]- F E ITO:-Of the noble Sabhika. Metre - fra har 14:'. P. 55. L. 9. [et af. So far he has run. P. 55. L. 10. [fuftul.] Reversed. P. 55. L. 11. [..] Villain. (y or ye+ Tor Jul It). P. 56. L. 6. They were confident that if the lost gambler were there he would come out to play as it is next to impossible that a gambler may curb his passion for game which is at once excited when he finds any body indulging in the play. So they begin to gamble. The result was what they expected. P. 56. L. & [acesto] Efforting to suppress the desire for play. P. 56. L. 9-10 (Verse 5). The rattling of the dice tantalises the heart of the penniless as the sound of the drum the heart of the king deprived of sovereignty. P. 56. L. 11-12 (Verse 6). I know that I will not game--ganbling is (as bad) as being pitched from the top of Sumeru-mountain ; notwithstanding all this the rattle of the dice, sweet like the warble of cuckoos, allures me. - [.] Technical term for instruments for gambling like dice, cowries. Metre in both of these fargin 'संलङ्घय गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥' Cf. (for Samvâhaka's speech) Rigveda X Mandala–34 Sûkta verse 5– यदादीध्येनदविषाण्येभिः परायद्योऽवहीयेसखिभ्यः । न्युप्ताश्च बभ्रचो वाचमक्रतं एमीदेषां निष्कृतं जारिणीव ॥ मृ० २८ Page #348 -------------------------------------------------------------------------- ________________ 26 P. 57. L. 1. [पाठे] is a cant of the gamblers; it may be rendered by 'throw.' P. 57. L. 4. [गोहे. ] Man. 1 P. 57. L. 5. [पैदण्डा ] — लुप्तदण्डक - लुप्तं दण्डकं पणीकृतं द्रव्यं येन सः तत्संबुद्धौ. You are bound by keeper of a gaming Nárada and Yajña P. 57. L. 13. [द्यूतकरमण्डली . ] Gaming ring. the laws of the gaming table.' The house. सभा कितवनिवासार्था यस्यासौ स सभिकः ॥ valkya respectively define his duties in the following way सभिकः कारयेद् द्यूतं देयन्देयाश्च तत् कृतम् । दशकं तु शतं वृद्धिस्ततः स्याद् द्यूतकारिता ॥ अथवा कितवो राज्ञे दवा लाभं यथोदितं । प्रकाश देवनं कुर्यादेवं दोषो न विद्यते । इति हे शतिकवृद्धेस्तु सभिकः पञ्चकं शतं । गृह्णीयाद्धूर्त्तकितवादितराद्दशकं शतं ॥ स सम्यकू पालितो दद्यात् राज्ञे भागं यथाकृतं । जितमुद्ग्राहयेत्रे दद्यात्सत्यं वचः क्षमी ॥ प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं स सभिके स्थाने दापयेदन्यथा न तु ॥ द्रष्टा व्यवहाराणां साक्षिणश्च त एव हि । राज्ञा सचिन्हं निर्वास्याः कूटाक्षोपाधिदेविनः ॥ Sabhika presides over gaming assemblies and provides the dice and all other essential requisites. (Mitaksara p. 235). The Sabhika is entitled to five per cent on money won at play whenever the sum exceeds one hundred; if it falls short of that amount he is to receive ten p. c. He is required to pay a fixed proportion of his gains to the king to obtain protection in return. ( याज्ञवल्क्य० 17, 199.) The royal taxes being duly paid the king is to enforce the payment of the lost sums, not otherwise. (Yajña. 201.) The lookers on are to be the witnesses. The foul players using false dice shall be branded and banished the kingdom. The King is to appoint proper officers to attend the house to secure dishonest characters (Mitaksara and Yajñavalkya p. 236 ) . Manu of course, directs the kings to prohibit this practice and even to kill the gamblers and the instigators thereof. (Manu. IX. 221,224.) द्यूतं समाह्वयं चैव राजा राष्ट्रान्निवारयेत् राज्यान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षितां ॥ प्रकाशमेव तास्कर्यं यद्देवनसमाह्वयौ । तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ Page #349 -------------------------------------------------------------------------- ________________ 27 Any how Brihaspati and others try to reconcile the views. See Viramitrodaya 719, Jivânand's Edition. P. 58. L. 3. P. 58. L. 4. P. 59. L. 3. [ भट्टारकाः ] – (भट्ट - भट् + तन्- lord; भट्टार भट्टं स्वामित्वं , venerable, worshipful.) Noble lords. Half was given up by Mâthûra and half by the other gambler. So Samvâhaka wanted to depart under the pretext that his debt had been duly paid! But Mâthûra was not to be trifled with thus. [.] Off, the stage. Sahityadarpaṇaकिं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाशभाषितम्. P. 60. L. 6. [TUS:]= [.] To touch. --Surety, bail. आकाशभाषितं - A fictitious conversation of a person On the stage with an absent one. P. 61. L. 4. [gr] Sovereignty without a throne. Cf. Rigveda X. 34, 8 for this and the verse which follows fadara: siâ and qui è̟a za zidar uzuni उ॒ग्रस्य॑ चिन्म॒न्यवे॒ नान॑म॑ते॒ राजा॑ चिदेभ्यो नम॒ इत्कृ॑णोति ॥ This is cited in the Vâmanâlankâra-Sûtravṛitti as an instance of विशेषोक्तिः p. 56. P. 61. L. 5-8 (Verse 7). He never cares for defeat from any one but levies tribute from all and daily distributes the money. He, like the king, draws revenue at pleasure and is waited upon by the wealthy..] Seeing i. e. drawing revenue.-[.] · Sufficiently, abundantly. Metre-—giqalar. P. 61. L. 10-11 (Verse 8). Money is won by gaming, so are wife and friends. Charity and enjoyment are through gaming table, and all is lost at play. All is gained and lost at play. Metre विद्युन्माला. 'मो मो गो गो विद्युन्माला. ' P. 61. L. 13-14 (Verse 9). I whose everything was carried off by Tray, whose body was parched up by Deuce, and path indicated by Ace, go being ruined by Doublets. Cf. Rv. X. 34, 11. and other riks. Metre af. The stanza is full of technicalities now out of vogue. Their translation is after the commentator. The Punjabi equivalents of these are तिया, दुआ, नक्की and पूर respectively. Wilson, however doubts, whether the commentator is correct and finding some trace of Nard in Nardita is disposed = Page #350 -------------------------------------------------------------------------- ________________ 2 to believe that the game alluded to is Chaupara. These words severally indicate certain throw of dice at the game'-See Macdonnel's and Apte's lexicon. Chaupara is the only game of tables which is traceble in Sanskrit works. Cf. Rv. Brathi gra. We can not concur with these views. Dice throw is not referred to here. There is only one throw in this game which is regarded as inauspicious and is represented by a frù (lit. three blinds). Cf. "Rare for grant Hai Tas TET T311 foto di farrot." Hirvâreshah. Also Cf. 'N TIETTE FEITE Ora at sa Tag fra Fri-FIT. This throw even sometimes proves benificial. The speaker only alludes to the four-fold cowrie throw which alone ruins the player. The plays referred to are called Soli and Nakkipûra. Wilson is wrong to find some trace of Nard in Nardita. These of course are apparently similar. The etymologies based on the resemblance of sounds are not correct and trustworthy. Cf. Max Müller. 'Sound etymology has nothing to do with sound.' Were the words Àar etc. indicative of dice throws the speaker could never have said Enterta: etc. as these do not individually mire the gamester. P. 61. L. 18-21 (Verse 10). This cloth is threadbare, and this decorated with hundred holes, this can't be wrapped, so this cloth looks best folded up.--[in:]-fareiga: -Folded up. Darduraka tries to conceal himself under disguise. Metre äarty. P. 61. L. 22. [aryfofi]-921*: e Fret:- Miserable, a term of contempt and commisseration. Cf. 'तपस्वी तापसे चानुकम्प्ये त्रिष्वथ योषिति । मांसिकाकटुरोहिण्योः' इति मेदिनी. P. 62. L. 1-2 (Verse 11). With one foot on the air and the other on the ground I stand erect as long as the Sun is in the heavens (literally stands).—[5effaa.)-elevated—[#144t:) (भावे क्विप् , light, करः-कृ+ अप् , maker) Sun. Metre अनुष्टुप्. P. 62. L. 7. [atta.] Is maltreated. Such verbs are made from the root and the root 7. The long i is inserted between the root and the substantive. P. 62. L. 8. (areni strani.] Make room for me. P. 62. L. 10-13 (Verse 12). What has he to do with gambling, he, who does not sit erect and fixed with his head bent for the whole day, whose back is not blackened by the stripes and bruises; and the interior of whose legs is not bitten by the hounds daily and who is extremly delicate.--[ rere:)- TRT Diet ETEngåt. With thrashing-lash.--[ t]-( -59 Cha lê om ignora Page #351 -------------------------------------------------------------------------- ________________ 29 कुरशब्दे + कः) कुकू चासौ कुरश्च कुक्कुरः - 'कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसकम्' इति मेदिनी. मधुरादयश्च (उणादि . १ - ८८ ) उरजन्तो निपात्यते Dog. Metre शार्दूलविक्रीडितम्. P. 62. L. 18. [.]-Trifle. P. 62. L. 19. [via] Rolled, folded. To roll together. P. 63. L. 5-6 (Verse 13). Certainly you are a cursed villain" for the sake of ten Suvarnas you are demolishing a sentient human being.- [दुर्वर्णः ] — वर्णाः ब्राह्मणादयः. दुष्टो वर्णो यस्य स दुर्वर्णः वर्णाधमः — Of the low caste, mean follow. - [ पञ्चेन्द्रिय ० ] – पञ्चभिरिन्द्रियैर्ज्ञानेन्द्रियैरिति यावत् समायुक्तः—Equipped with five senses of cognition. P. 63. L. 15. [ fearo]—araêt gå frreur gafanta—i. e. I will win by means fair or fowl and care for nobody, besides I am not to be deceived by any one. P. 63. L. 16. [enga.] Of loose character, black guard. Cf. Persian Badmuash. P. 64. L. 13. [fafti.] Doubly in turn. Mark how skilfully the colloqy is devised. P. 65. L. 2. [पांशु ] ( Also written पांसु ) - dust . - 'रेणुर्द्वयोः स्त्रियां धूलिः पांशुर्ना न द्वयो रजः' - अमरः . Moneylender, P. 65. L. 16. [ धनिकः ] - ( धनमादेयत्वेनास्त्यस्य - उन्) creditor. P. 65. L. 18. [fa] Her terror for the creditor is of the same degree as that of mine. Vasantasenâ ordered the maid when she knew the nature of the fear, to open the door as she was not the least afraid of a moneylender-she could easily pay off the debt. Samvâhaka thought that she too was similarly afraid. I think, it means, that the fear for the creditor is as if measured by her i. e. she knows it to be tritest. She has balanced and is not afraid of it. P. 66. L. 1-2 (Verse 14). He that carries a weight in propor. tion to his strength (lit. knowing his might) neither stumbles nor perishes in wilderness. He who is always mindful of his capabilities is never tortured. I was not and played at the gaming table, lost the money and could not pay it. Hence the sufferance. Vasantasenâ acts according to her strength. She will not repent. Metre enart. Page #352 -------------------------------------------------------------------------- ________________ 30 P. 66. L. 3. [er off. Here I am hinted at. I serve as an example here. P. 66. L. 5. [r] Denominative, dispute, quarrel. P. 67. L. 7. [वृत्तिं ] - ( वृत् + क्तिन्) Profession. P. 67. L. 13. (1) Traveller (f to roam about) in Prakrit and here आहिण्डिक or आहिण्डक (2) A man of mixed origin, the son of a Nishâda father and Vaidehi mother. Manu-forat faषादेन वैदेह्यामेव जायते 10-37. P. 67. L. 16. [1] He forgot injury inflicted upon. P. 68. L. 1. [fr] Politely and righteously deems his own self as another's possession. P. 68. L. 8. [.] Compassion. Notice Vasantsenâ's regard for her paramour. P. 69. L. 15-16, P. 70. L. 1-2 (Verse 15). The virtuous think respect to be their wealth. Who does not possess (some day or the other) unstable riches? He who knows not how to honour others is unaware of its distinction. Metre T. The answer turns upon the word af, which means wealthy as well as creditor. Samvâhaka says:-Public esteem and not riches, is true wealth for the good, he who does not honour others knows not what honour is ¿. e. is not esteemed पूजाविशेषं जानाति (काकु) अपि तु न जानाति . P. 70. L. 4. [.] Together with means for maintenance. P. 70. L. 5. [.] Poor. P. 70. L. 8 [ अनुसंधत्तः ] - ( अनु -सम् + the root धा) Fix the thoughts on, explore, observe, look after or prosecute. P. 70. L. 10. [ar] The roasting tree being agitated. P. 71. L. 9-10 (Verse 16). Whom do you address, slender waisted damsel, prating sweet words with the lower lip bitten in sexual sports and casting side glances ? - [ रतदष्टदुर्विनीतेन ] दुर्विदग्धेन With the lip which is ill-mannered and bitten. Metre गाथा. P. 71. L. 13. [ धारकः ] - (धृ + णिच् + अच्) Debtor. P. 72. L. 4. [.] Nobly born youth. P. 72. L. 8. [ro] Now, Sir, depart and relieve the anxiety your kith and kin. of Page #353 -------------------------------------------------------------------------- ________________ 31 P. 72. L. 10. [] Then employ me as e, i. e. to rub and knead the body. P. 73. L. 1. [.] A Bauddha mendicant the follower of S'âkya Muni.-[ar] These words acquainted Vasantasenâ with this man when she came to her senses after the effects of strangling were over. वसन्तसेना - अज्ज को तुमम् etc. Page 223. P. 73. L. 3. [.] Enough of rashness. The mendicancy of the followers of S'âkya Muni was extremely troublous in those days. Cf. Das'akumâracharita-a4 g arguyeg faradi angial , Page 47. Bomb. Nirnaya-Sâgar Edition. P. 73. L. 5-6 (Verse 17). Gambling has done me what is beyond the power of all men. Now I will roam on the royal road and hold up my head boldly. Metre . This state against which the hands of all men are armless is the result of indulgence in gaming. P. 73. L. 9. [af] Wild hunting elephant has broken loose. P. 73. L. 11. [.] I will follow what I have made up my mind to perform. P. 73. L. 12. [facto] With an unusually bright aspect. - Name in reference to Vasantasenâ, ear ornament of flowers. P. 74. L. 1. [.] Ill-mannered fellow. P. 74. L. 12. [.] Screamed and shouted. P. 74. L. 13-14 (Verse 18). Carry off at once the children, and climb the trees or walls. Don't you see before the fierce elephant coming hither? P. 74. L. 16-17 (Verse 19). The pair of anklets falls off and the girdles bestudded with jewels break, so do the beautiful bracelets stuck with numerous pearls. Metre . These verses explain the confusion of the bystanders. P. 75. L. 1. [eo] Plunging about in Ujjayini as if in a tank full of blooming lotuses. P. 75. L. 2. [f] Whose staff and gourd were broken. P. 76. L. 1. [.] Shouting. P. 76. L. 5-6 (Verse 20). I made a desperate blow at him who resembled the summit of the Meru mountain and released the mendicant placed between the tusks. Metre गाथा. Page #354 -------------------------------------------------------------------------- ________________ 32 P. 76. L. 9. [विषमभराक्रान्ता. ] Ill-laden. - [ एकतः पर्यस्ता. ] Upset on one side. P. 77. L. 3. [.] Smell of the elephant's rut was still in his nostrils, so he could not distinguish the odour. P. 77. L. 4. [of etc.] Marking the clothes must have been current then. P. 77. L. 7-8. She delightfully throws the vestment round her neck. P. 77. L. 13. [etc.] She has now awarded him and he says now indeed the garment sets beautifully. P. 78. L. 4. [ अलिन्दकं . ] Terrace. (अल-भूषणे, किन्दच्— 'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः । Act III. P. 79. L. 4-7 (Verse 1). A benevolent master, compassionate to the servants is pleasing even if he be poor. The malignant one though opulent (lit. boasting of his wealth) is indeed wicked and finally ruthless. – [पिशुनः ] (पिश् + उनन् - उ० ३।५५ ) - 'पिशुनो दुर्जनः खलः ' – इत्यमरः । - [ दुष्करः ] Acting badly. The first half is in praise of Chârudatta and second has a hidden allusion to S'akâra. Metre वैतालीय-षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युर्निरन्तराः । न समात्र पराश्रिता nor äarotàsà co geftia. P. 79. L. 9-12 (Verse 2). A bull lusting after corn is unavoidable; a woman attached to another cannot be restrained so he who is excessively fond of gambling cannot be stopped, and also the innate defect cannot be removed. The verse refers to Chârudatta's innate propensities which are unrestrainable. Metre :. P. 79. L. 13. [ गान्धर्व.] - ( गन्धर्वस्येदं + अणू) Music, singing. P. 79. L. 14. [raft.] Not even yet. ocean. P. 80. L. 3. [yifara.] Jewels churned out of the milk They are—लक्ष्मीः कौस्तुभपारिजातकसुरौ धन्वन्तैरिश्चन्द्रमा गावः कामदुघाः सुरेश्वरंगजो रम्भादिदेवाङ्गनाः । अश्वः सप्तमुखो विषं हरिधेनुः शंखेोभृतं चाम्बुधेः रत्नानीह चतुर्दश प्रतिदिनं कुर्युः सदा मंगलम् | Mangalashtaka 93. P. 80. L. 4-7 (Verse 3). Lute is a friend agreeable to the heart of the longing one. It is an excellent amusement when the lover is delaying and comfortable means of composing those who feel Page #355 -------------------------------------------------------------------------- ________________ 33 the pangs of separation. It is a delight which increases the passion of the lover. [ उत्कण्ठा ] - ( प्रबलविरहवेदना - रागे त्वलब्धविषये वेदना महती तु या । संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥ ) - Lit. Stretching out the neck, longing for. - [सङ्केतक ] सङ्केतं समागमसमयस्थिरीकरणं करोतीति One who has fixed some time for meeting, a lover or paramour. -- [ संस्थापना ] - स्थैर्य संपादिनी – Composing or a means of calming or composing. Metre वसन्ततिलकम्. P. 80. L. 9. [ भावरेभिलेन ] The learned Rebhila. P. 80. L. 11. [ काकली] - ' काकली तु कले सूक्ष्मे -- इत्यमरः. A low and sweet tone. P. 80. L. 11-12 [स्त्री तावत् ०] A female, while reading Sanskrit, repeatedly snufles like a young cow having a new rope passed through her nostrils. P. 80. L. 12. [गृष्टि ] A young cow that has calved once. 'गृष्टिरेकप्रसूता गौः ' P. 80. L. 13. [सुक्ख० ] Muttering like an old priest covered with dried-flowery garlands. P. 80. L. 14. [ दृढं मे० ] I don't like them much. P. 81. L. 3-6 (Verse 4). His song was undoubtedly lovely, sweet, smooth and clear, emotional, graceful and charming. What if I uttered many praises. I am rather inclined to believe that there was a female covertly stationed (in him). Chârudatta says that women alone are capable of singing in this graceful manner. - [ भावान्वितं ] - रत्यास्पदं – Warm and passionate. - [ अन्तर्हिता ] - योषिदेव रक्तत्वादिगुणवत्तया गायति न पुमान्. Metre वसन्ततिलकम्. P. 81. L. 8–11 ( Verse 5 ). यत् गीतसमये विरतेपि गतेपि तत् सर्वं शृण्वनिव गच्छामि तत् सत्यमित्यन्वयः । किं तत् सर्वमित्याह - मृदुगिरः कोमलकण्ठस्य तस्य तं स्वराणां षड्जर्षभगान्धारादीनां संक्रमं आरोहावरोहरूपं क्रमं । तथा श्लिष्टं अभिन्न वीणास्वरं शृण्वन् । कथंभूतं तत्रीस्वनं, मूर्छनाया स्वरावरोहारोहस्य मध्यगतं तथा तारं उच्चं अथ च समाप्तौ कोमलम् । हेलया अवलीलया संयमितं संस्थापितं अनौचित्यान्निवारितं तथा ललितं रागेषु च द्विरुक्तं गीतं शृण्वन् गच्छामीति – [ मूर्च्छना. ] The rising of sounds, an intonation; a duly regulated rise and fall of sounds conducting the air and the harmony through the key or passing from the key to another. क्रमात्स्वराणां सप्तानां आरोहश्चावरोहणं । सा मूर्च्छत्युच्यते ग्रामस्था एताः सप्त सप्त च. Apte 'हेला रागस्यारोहावरोहयोरनौचित्यं तत्र नियमितम् . ' While pacing along, methinks, I hear that same cadence, harmonious notes of the lute high in the rising of sounds and low and soft at pause, and properly managed, graceful, and Page #356 -------------------------------------------------------------------------- ________________ 34 melodiously twice repeated song of that sweet voiced one.-15 गिरः] may be also taken a मृदुवचनानि-soft expressions. Metre शार्दूलविक्रीडितम्. P. 81. L. 14. taifa etc. i. e. the Moon is fast disappearing. P. 81. L. 17–18. P. 82. L. 1-2 (Verse 6). The Moon, making way for the gloom and having raised (curved ) end, is setting; she resembles the edged extremity of the tusk of the wild elephant submerged under water.--[Trut]. Anu FUTE T r aet: 37:. Elephantine tusk.---[f.]-aroui foafer . Metre 54 Fifa. P. 82. L. 16. [sraufa.] Sets to wash; causative of the root 1979-to cleanse. The custom of washing the feet on return home is even now in vogue. P. 83. L. 5. [org.] Roll on the ground. P. 83. L. 7. [Fug#:) A kind of snake without poison.-'farferATT GUGHT AT:.' He compares himself to a non-poisonous serpent as he is void of Brahmanic qualities. P. 83. L. 13. [Agriti.] Which pilfers my sleep, disturbs my rest. P. 84. L. 2–5 (Verse 7). Enough of its carrying into the quadrangle enclosed by four buildings. As it is worn by a courtesan, so, O Brahman, keep it with yourself so long as it is not handed over to her i. e. as it is a trust more heed should be taken to guard it.- [प्रकाशनारी]-वेश्या-Concubine. Metre उपजाति. P. 84. L. 9-12 (Verse 8). The sleep holding on the eyes approches me from the forehead. She discards the strength of a man and increases like invisible and fickle old age. Metre arterfaces and rhetorical figure guar. P. 84. L. 16–19 (Verse 9). Making a road to action a befitting entrance for my broad body with my strength and training I, with my sides rubbed on account of creeping on the ground, move like the serpent erawling out of his old slough. Metre Tha Ft R. figure 5 . teufto-areer PROMET POTS Tarif gea sani TT I PRUTTET Paarroar i. Oferie-extension. (Het wat 497 terra).—[#arif]-afé. Road to action, thieves' slang for opening in walls.--[if grafo]-*: zatret grada zê sreta orsaf q--whose sides are scratched because of his creeping through the hole. straf geira-whose“ slough is old.--[fargeva] Page #357 -------------------------------------------------------------------------- ________________ 35. —क चुकेन मुच्यमानः — crawling out of his skin. - [भुजङ्ग:.] - भुजेन कौटिल्येन गच्छति वा भुजः सन् गच्छति (भुजो-कौटिल्ये + गम् ). P. 84. L. 21. [ मृगाङ्क ] मृगोऽङ्के यस्य. Moon. P. 85. L. 1-4. [ नृपति०]- नृपते राज्ञः पुरुषाः नगररक्षिणस्तेभ्यः शङ्कितं भीतं प्रचारो गमनं यस्य तं. Who walks in apprehension for the night guard. - [ परगृह ० ]- परगृहाणां दूषणं भेदनं सर्वस्वहरणादिकं तत्र कृतनिश्चयश्चासौ वीरस्तं.. Who is a hero solely determined to break through the house of others and peculate the property. -- [ घनपटल ० ] घनानां पटलस्य तमसा निरुद्धा आच्छादितास्ताराः यस्यां सा. - In which all the starlets are obstructed. Another reading — घनतिमिरनिरुद्धसर्व भावा. The night that has encompassed all the objects with the darkness of clouds. He compares her with a tender hearted mother as she (night) is subservient to his purpose. - [ घनपटल० ] पटलं-वृन्दं रोगश्च - multitude and cataract.—[तारा] - नक्षत्रं, कनीनिका च, star and pupil of the eye.—The mother whose pupil of the eye is darkened by cataract. Like a mother whose pupil of the eye is obstructed on account of the darkness caused by the murky cataract, the night, whose stars áre hidden under gloom of multitudinous clouds, shrouds me who am solely determined to break through and assail another's houses and walking in apprehension for the watch.—[एकवीरं ] – एकः - प्रधानः वीरस्तं माम् . Rhetorical figure श्लेषोपमासंकरः. Metre - औपच्छन्दसिकम्, also called पुष्पिताग्रा - अयुजि नयुगरेफतो यकारो युजि तु न जौ जरगाश्च पुष्पिताग्रा. - P. 85. L. 5. [परिसर. ] Boundary. - [ मध्यमकम् . ] Inner compart ment. P. 85. L. 6. [ दूषयामि . ] Make hole in it. P. 85. L. 7-10 ( Verse 11 ). Men may term this (theft) ignoble as it succeeds most when others are overcome with sleep and is cheating the trustful-it is no bravery. Indubitably slander within one's control is far better than slavish homage. As 'vattha - man too followed this path for the murder of slumbering royal foes. [ नरेन्द्रसौप्तिक ० ] - पुरा किल शिवं रक्षिणं विधाय पाण्डवाः स्वपक्षपातिनृपतिभिः स्वशिबिरे निविष्टाः सुप्तास्तान् सर्वान् रात्रौ अश्वत्थामा पाण्डवपश्वकं विना जघानेति भारतीय सौप्तिकपर्वकथा. As'vatthâman being asked by his master how managed to enter the Pândava camp and mistaking.. any grandsons of Pându for the Pândavas murdered them. similarly killed. Dhrshṭadyumna, the brother of Draupadi and killer of his father. Metre शार्दूलविक्रीडितम्. He P. 85. L. 12–15 ( Verse 12). What part is loosened because of Page #358 -------------------------------------------------------------------------- ________________ 36 the (constant) sprinkling of water where there may be no noise (made by the falling of bricks etc.)? Where can the wide opening be most easily affected which will not be visible (to the public) ? What part of the mansion is likely to be crazy, have few bricks and emaciated because of the corrosion by the saltpetre? Where can I penetrate without encountering the fair-sex, and come out wholly successful (i.e. light upon the booty)? The females are to be avoided as a bad omen for the pilferers or for regard towards them. स्त्रीजनदर्शनंहि तदनिष्टाचरणं वीरजनहितं च.-करालः]-महान्-wide.- [दर्शन०] अन्यजनदृष्टिगोचरो न भवेत्. Which may not be easily seen by the police and others; or वर्शनं शास्त्रं दर्शनान्तरं कनकशक्त्यादिमतविशेषः तत्र गतोऽनुगतः तदीय मतप्रतिपादितः, करालो विपरीतः तन्मतविरुद्ध इत्यर्थः i.e. I may affect an opening which is just according to the prescriptions of science of thieving but not contrary to them.-[लोष्ठककृशं]-इष्टकादिखण्डपरिक्षीणंEmaciated as regards bricks and other materials.--[zteffang: - धनलाभ:.-[हयं.] Mansion. 'हादि धनिनां वासः'-अमर'. (हरति मनः-हम् हरणे + यत् + मुट्). , P. 85. L. 16. [दूषिता.] Softened or eaten up. P. 85. L. 17. [क्षारक्षीणा.] Corroded by saltpetre.-[मूषिकोत्करः]'पुञ्जराशी तूत्करः कूटमस्त्रियाम्'-अमरः. Rubbish thrown by rats. उत्करःHeap (उत् + कृ). What is thrown up. P. 85. L. 17-18. [स्कन्दपुत्राणां] कार्तिकेयोपजीविनां चौराणाम् . P. 85. L. 19. [कनकशक्तिना.] स्कन्देन. P. 85. L. 19-21. There is a fourfold mode of breaching a house-(1) picking out burnt bricks. (2) cutting through unbaked ones, (3) throwing water on a mud-wall, (4) and tearing asunder the wooden one. P. 86. L. 1-4 (Verse 13). Shall the opening be like the blooming lotus, the full Sun or the new Moon, wide like the tank, the Svastika or like the water-pitcher ? On what side should I exhibit my skill that the citizens may be astonished to see it to-morrow? वापी विस्तीर्ण इति द्वे नामनी-pondlike and प्रशस्तं laudably broad one. स्वस्तिकं-like cross with ends bent round.-[व्याकोशं]-प्रफुलं-'प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः-' अमरः. Metre वैश्वदेवी-बाणाश्वैच्छिन्ना वैश्वदेवी ममौ यौ. ____P. 86. L. 5. The 'water-jar' looks best in a brick wall. I shall produce it. Page #359 -------------------------------------------------------------------------- ________________ 37 P. S6. L. 6-9 (Verse 14). The neighbours in the morning will see my irregular creations in other walls corroded by saltpetre and breached by me in the night, and find fault with my work and approve my dexterity. Metre auf. Kârttikeya-the Indian Mars. He is so called because he was reared by six Krittikas. He is the son of S'iva and born without the direct intervention of the females. S'iva cast his seed into Agni who had gone to him in the form of a dove when the god was enjoying Pârvati's company. Agni being unable to bear it cast it into the Ganges. The six Krittikâs went to bathe in the river and the seed was transferred to them-consequently each of them conceived and brought forth These six sons were afterwards mysteriously combined into one of extraordinary form having six mouths, twelve hands and eyes. According to another story that seed was cast by the Ganges into a thicket of reeds (S'aravana). His epithets have reference to his birth chiefly, also to his exploits. He commanded the divine army against the powerful demon Târaka whom he vanquished and slew. He is represented as riding a peacock. People worship him for the recovery of their stolen property. It is on this account that thieves pay their homage to and worship him before commencing their work (to avert his future wrath). Cf. Mahidhara- 'स्मरणादेव वर्णान्ते हृतं नष्टं च संपठेत् । a son. लभ्यते मंत्रवययं द्वात्रिंशद्वर्णसंज्ञकः ॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य संस्मरणादेव हृतं नष्टं च लभ्यते ॥" अनुष्टुभं मनुं रात्रौ जपतां चौरसंचयाः । पलायंते गृहाद्दूरं तर्पणाद्भवनादपि ॥” Mantramahodadhi p. 108. (Benares Edition.) P. 86. L. 10. [.] Devout or friendly to Brahmans (o साधुः + यत् ). P. 86. L. 11. [.] An adept in black-art. P. 88. L. 12. [.] A kind of magical ointment rendering one invisible or invulnerable. P. 86. L. 13-14 (Verse 15). This being applied to my body.. the guards will not see me nor the strike of any weapon on my frame afflict me. [ समालब्धं ] — विलिप्तं Annointed अनुष्टुप् Measure. P. 86. L. 15. [f] Out on me. I have forgotten the measuring line. For the impliments of theft Cf. Das'akumâra. p. 49. मृ० २९ Page #360 -------------------------------------------------------------------------- ________________ 38 P. 86. L. 18-21 (Verse 16). With it a man of my type measures the breach in the walls, with it he takes off the ornaments, it becomes the opener when the door is strongly fastened with a latch and is a ligature for him who is stung by venomous reptiles. -[etc.] Pilfers, loosens the bracelets etc. with a cord and takes them off.[ft.] Bandage.- &c.] With it a thief kind of foreshadow can open the latched house door.-[er &c.] A of the snake-bite, which will soon trouble him. Metre array. A very funny Verse!!! P. 87. L. 1. [.] There is only one-brick more. P. 87. L. 5-8 (Verse 17). The lamp-flame yellow like the pure metal, coming out of the opening and surrounded by darkness shines like the streak of gold on a touch stone.-[curarıgen]पर्यन्तसंचारितमसावेष्टिता - encompassed by gloom. - [ कषे] - कषणपाषाणेTouch-stone; also called निकष – 'शाणस्तु निकषः कषः - अमरः. A beautiful simile- Measure. P. 87. L. 10. [fag etc.] Let me see if there be any other mortal. How thoughtful and careful he is! P. 87. L. 16. [लक्ष्यसुप्तं ] - व्याजसुतं. Feigning sleep. - 'लक्ष्यं व्याजशरव्ययोः ' इति हैम:. P. 87. L. 17. [riga.] Really asleep. P. 87. L. 19-22 (Verse 18). The breathing is regular, calm, and very distinct. The eye is firmly closed and is neither defective nor moving within, the frame is loose because the joints of the body are relaxed and hence exceeds the measure of the bedstead; also were the two feigning sleep, they could not bear the frontal light of the lamp (lit. the lamp). Metre off. -[.] Terrified or agitated.—[तुल्यान्तरं वर्तते . ] There is an equal interval in the inhalation and exhalation.[far.] Imperfect. - [ त्रस्त शरीर० ] - शिथिलसन्धितया पतितं. For तुल्यान्तरम् Calcutta editions read स्वप्नान्तरं-निद्रावकाशं व्याप्य इत्यर्थः. P. 87. L. 23-24. [:] Drum.-[.] Flute-[.] A kind of drum.-[.] Lute.-[:] Reed-pipes. P. 88. L. 3. [f] Can the treasure remain concealed under ground before S'arvilaka. I will have it if it is hoarded. P. 88. L. 4. [स्फारीभवति . ] Multiplies, increases. fri बीजविशेषो धनसहितभूतले क्षिप्तो बहुलीभवति इति चौरशास्त्रप्रसिद्धि:. According Page #361 -------------------------------------------------------------------------- ________________ 39 to the Thieves' Manual, seeds when enchanted and thrown on the . ground multiply if there is any hoard but not otherwise. P. 88. L. 6. (JCFAHTTÀ.] Talks in sleep. He fell asleep while talking of thieves and hence akin dreams. P. 88. L. 9. [arcito TITO] Should I end him who taunts me.-- [scala.] Being very light. P. 88. L. 10. [ztret.] Lower garment. P. 88. L. 13. Contaremo] If you do not take this you would commit the guilt of disappointing the kine and Brâhmaņs.(FTRA.] Desire, wish. . P. 88. L. 15. [stafa Hoffen.) Not to be disregarded. P. 88. L. 17. (aÀa: tite:.] Fire-flapping worm. P. 88. L. 19. [Hadits.]-(Auspicious seat). Name of the insect. P. 89. L. 1. [Bahagia#.] Who does not receive alms or donations. . P. 89. L. 2–3 [ori #1]. I may fulfil this Brahman's longing. P. 89. L. 9. [gozt.] Wares. P. 89. L. 13-14 (Verse 19). Fie upon this abject poverty which does not display manliness. I perform this infamous deed and condemn it (at the same time).---[arcatifea.] Not displayed. अनुष्टुप् छन्दः. P. 89. L. 17. (Fififircat.) Becoming standstill like a post. P. 89. L. 19-20. P. 90. L. 1-2 (Verse 20). I am a cat in climbing, deer in running, hawk in seizing and tearing into pieces, dog in knowing the strength of the drowsy and the wide awake, snake in creeping, Mâyâ herself in disguise and masks, Logos in different tongues, lamp in the nights, mule in a defile, horse on land, and boat on the water.—[#r1.] Illusion or deception personified.---[ares] Goddess Saraswati.--[55w:]-300:-Mule. Metre mesta STH. P. 90. L. 4-7 (Verse 21). I am a serpent in motion, mountain in fixity; a counterpart of Garuda (lit. Lord of the birds) in running to and fro, a hare in kenning the world, wolf in seizing and - lion in prowess.-- :-(from the root , simpler form of the root a) Tearer, wolf. Metre graganat. P. 91. L. 10-13 (Verse 22). Ah, the breach is indeed beautiful--the bricks are thrown down from above, its head is narrow Page #362 -------------------------------------------------------------------------- ________________ 40 and middle expanded. It appears that the heart of the mansion as it were, has burst open, because a man unworthy of it entered it.--[sufo]—39farei fartear CAT TRT-whose upper bricks are thrown down or उपरि-ऊर्ध्वभागात्-तलादधोभागाच्च-from above and below.--[arcento]-pretatt arfar 25 pa itara- tor: stazuia THIET Parhaitra—who is afraid because of its subjection to a thief. Metre granit, tanceri. P. 91. L. 16. [farlargara.] By a novice, beginner. P. 92. L. 2-5 (Verse 23). This opening must have been made by a foreigner who was practising his art—he did not know that the impoverished alone slept soundly. He entered full of hope when he saw the large dimensions and beauty of our mansion, but afterwards being fatigued by effecting breach in the wall went quite disappointed. [fakuga)— TIÈCTT fa tutafa. He took pains and got through the wall but in vain. Metre tigaiaक्रीडितम्. P. 93. L. 8. [zarref.] Successful. Mark the magnanimity and benevolence of Chârudatta. P, 93. L. 14–15 (Verse 24). Who will believe in reality (i. e. that it was stolen); every one will slight me. Indeed the base poverty is liable to suspicion in this world. BET Metre. All will say that the ornaments were misappropriated by Chârudatta. None will confide in the positive fact.-[pare — Tuta ETH FI FETH. Abject poverty is always suspicious. Cf. Supra I. 36.· [roporcure]- Terra Will examine with distrust. Trecia weigh me, test me. · P. 93. L. 17-18 (Verse 25). If fate caught hold of my riches then why does that ruthless one tarnish my fair name now.[tura:]-HEMATC:.-[tria:.] Cruel. 'mzia 9154: :'--MT:. P. 94. L. 2-3 (Verse 26). Fain I would beg and collect money to requite the deposit; but on no account I falsify and soil my fame.-[spaar.] Requital, recompense. Metre BET. P. 94. L. 19. -[attustarar.] Pride, magnanimity. P. 95. L. 10. I observed a fast on Ratnashashti in which the faster, should, according to the means, give wealth to Brahmans. But I did not. So please accept this string of pearls on that ac count. Page #363 -------------------------------------------------------------------------- ________________ 41 Dhûtâ, the wife of Chârudatta, thus requested Vidûshaka on purpose. Her husband will not accept directly the pearl-string from her. Man should give riches to, but not receive it from his wife ; so she gives those pearls under the above mentioned pretext to his friend who will give them to her husband as if they were his ( Maitreya's) own. Owing to this reason she asks him:अजमित्तेअ, मा क्खु मं &c.-- [रत्नषष्ठी.] Particular sixth day of the lunar fortnight. P. 96. L. 12. [Fanart] Wife of Chârudatta. Cf. Mudra P. 104. P. 96. L. 14-15 (Verse 27). Because of my (adverse ) fate my own wealth has disappeared. I am pitied through the woman's wealth. From a mercenary point of view the man . ( Chârudatta ) has become a woman (i e. helpless like her) and woman man. A woman depends upon the stronger sex whose duty is to afford her assistance. But we are transformed. I receive help from my wife in lieu of giving it her. It measure. P. 96. L. 17-18 (Verse 28). I have a wife whose affection outlives my fortune, a (true) friend, sharing my sorrows and joys and an unwarped honesty which is hardly accessible to the poor.[faragtat.]- ya ara ar Afet Ha a fahara-She is all along the same affectionate one unchanged in adversity. Metre Hey. P. 97. L. 3. [faxrh.Familiar confidence. P. 97. L. 8-9 (Verse 29). This is the value of that great faith with which this ornament was entrusted to us by her confidently; i. e. we repay the price of the trust she had in us and not of the - ornaments. 35€ Measure. P. 97. L. 10. [3Tehag ito] You are conjured by the touch of our (i. e. my ) body. P. 97. L. 12-13 (Verse 30). Fill, at once, the opening with these bricks. I cannot let it remain as it is, on account of many evils of idle censure i. e. people will tell tales and say in this house a pilferer entered &c. &c. I want to avoid these idle talks. So obliterate all these marks of the entrance of a thief at once. P. 97. L. 14. [ztenytO]-32 uirgoerareci grafiref:.--- [errostá]—airStefhê nraa fulau -Generously and proudly. P. 97. L. 15. [arca: Foto] A pauper cannot be a niggard as he has nothing to part with. P. 97. L. 18. [39 + 317.] Perform as a sacred rite. Page #364 -------------------------------------------------------------------------- ________________ 42 Act IV. P. 98. L. 4. [174670] Looking attentively towards the picture. P. 98. L. 12. Caralheureuelato] Courtesy of the courtesans.(agrari.] Brothel. ant ager :- :. P. 98. L. 15. [referat:] Feigning politeness. P. 99. L. 4. (AFT ZITOj foto garante:] Why to ask the cause of your affectionate looks, you had better go to him directly. P. 99. L. 5. [STEHftar.] Because she was attached to a lover externally unworthy of her dignified rank. P. 99. L. 8-9. [zetarayuth.] Veiled, furnished with veiling. P. 99. L. 9. [tag ]-Tata-Carriage. puffty: TEM TR च समं त्रयम्'-अमरः. According to Amarasimha. it is a litter or palanquin borne by men on the shoulders-not a chariot. Cf. Bhânuji Dikshita- for tar UTETRT STORT SET'S P ET. Vyâkyâsudha page 474, Bombay Edition. But our author uses it, as will be manifest further on, in the sense of a particular chariot conveyed by oxen. (Bailgâdi.) P. 99. L. 11. (gaucto] Ornaments to the value of ten thousand Suvarņas. P. 100. L. 3. [ RO] I am sent as a messenger or I merely deliver the message. P. 100. L. 11-14 (Verse 1). Defiling the night with blamable vice (lit. giving a censurable guilt to the night) and conquering sleep and watch I have become pale (lit, void of lustre) at the day-break like the moon on account of the termination of the night.--[agato)Patent 3paciasi semateei to prar or too caracat I have proved that the night is really mischievous or I have through theft soiled it. Cf.--gerar E To'--Supra I. 58.--[aatta.) To be said, censurable.-(asto]- icta Fret: facgat ht: TRT H. The moon is pale in the morn, so is S'arvilaka who is remorse-stricken and intimidated because of his foul deed.--[791)-(para trei-am-notatellutatha: * ) night. 'Faten fatzfuferat fetar suit YT -Ri. Metre gusta. P. 100. L. 16-19 (Verse 2). My guilty conscience fears him who with rapid steps beholds me who am bewildered or him who hastily approaches me who am standing or each and every one. Page #365 -------------------------------------------------------------------------- ________________ 43 Indeed man is intimidated by his own crimes . - [ त्वरितगतिः.] Of quick gait.[शङ्कितः . ] Afraid of or apprehensive. – [तुलयति ] -परीक्षते जनोऽयं मां चौर इति ज्ञातवान् न वेति. The Rhetorical figure here is अर्थान्तरन्यासः - Particular Corroboration.~सामान्येन विशेषसमर्थनरूपः. 'सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा.' - Mammata. Metre प्रहर्षिणी – ज्याशाभिर्मनजरगाः प्रहर्षिणीयम्. P. 100. L. 20. [ मदनिकायाः कृते . ] — कृते ‘for, ' for the sake of— governs the genitive case. Cf. - ' अमीषां प्राणानां कृते . ' Bhartrihari, Vairágya III. 36. P. 101. L. 1-4 (Verse 3). I neglected him who was intent on conversation with the train and avoided the house solely inhabited by a female (lit. seeing that its owner was a woman). I stood (firm ) like the door-post when the town guard was at hand. With such hundred tricks I turned the night into day. - [ परिजन ० ] - परिजनेन परिवारेण कथा तत्रासक्तः. - [ गृहदारु . ] Door post. - [ स्थाणुः. ] Firm.~ [दिवसीकृती.] अभूततद्भावे च्वः - I made the night full of action like the day. Metre हरिणी-नसमरसलागः षड्वेदैर्हयैर्हरिणी मता. P. 101. L. 7. [तालवृन्त. ] Palm leaf used as a fan. 'व्यजनं तालवृन्तकम्'- --अमरः. P. 101. L. 14-17 (Verse 4). Surpassing even the god of love by her excellences, she shines like Rati incarnate and makes my heart burning with the fire of love cold like sandal. - [ विशेष. ] Excel. Cf. Malavikagnimitra III. 5. – रक्ताशोकविशेषितगुणो बिम्बाधरालक्तकः. The verse is cited in the Subhashitaratnabhándágára.— [ चन्दनशीतलम् ] - चन्दनेन शीतलं – Cool because of its being besmeared with sandal or cool like sandal. Rhetorical figure . Metre पुष्पिताग्रा, also called औपच्छन्दसिक. P. 102. L. 2. [ गवाक्षक ] - ( lit bull's eye) air-hole or window— गवामक्षीव Or गावो जलानि किरणा वाक्षन्ति व्याप्नुवन्ति एतमनेन वा अकर्तर्यर्थे घञ् 'अमरः. P. 102. L. 5. [ भुजिष्य ] – (भुज-किष्यत्) ( 1 ) slave, ( 2 ) Companion. 'भृत्ये दासेरदासेयदासगोप्यकचेटकाः, नियोज्यकिंकरमैष्यभुजिष्यपरिचारकाः' - भुङ्क्ते स्वाम्युच्छिष्टं भुज्यते वा 'रुचियुजिभ्यां किष्यन् ' ( उणा० ४।१७९ ) . - [ भुजिष्या . ] A concubine. S'arvilaka wanted to make her his lawful wife and free her from prostitution. He was required to purchase Madanikâ for this purpose and amply pay Vasantasenâ's avaricious mother, who would not liberate her but for sufficient sum to procure which he committed theft mentioned above. + Page #366 -------------------------------------------------------------------------- ________________ 44 P. 102. L. 13, [ कथं परम ० ] Under the apprehension of sin arising from over-hearing other's secrets. P. 102. L. 14. Will Vasantsenâ manumit you by recompense. P. 103. L. 6-7 ( Verse 5 ). Overcome by indigence and full of love for you I, O timid lady, committed a precipitate act for your sake. – [ अनुगत. ] Full of or filled with. - [ भीरु . ] Woman. - 'अङ्गना भीरुः कामिनी वामलोचना. ' - अमरः. 'भीरुः स्यात् कातरे नार्याम्'१ - - अजयः. - [ साह - सम् . ] Reckless act. P. 103. L. 15. [ अखण्डितचारित्र:.] Of good character. P. 104. L. 2-5 (Verse 6). I do not plunder a blossoming creeper-like ornamented lady; I pilfer neither the riches of a Brahman nor gold nor wealth collected for sacrificial purposes. For the obtainment of wealth I do not bear off the babe in the lap of a nurse, so even in filching my wisdom always differentiates vice from_virtue. [ विप्रस्वम् . ] विप्रस्य भूदेवस्य स्वं धनम् - Property of t Brahman. The stealing of a Brahman's property is a great sin, so is the theft of gold. Cf. Manu VIII. 389. - and -' तथा धरिममेयानां शतादभ्यधिके वधः । सुवर्णरजतादीनां उत्तमानां च वाससाम् ॥ ब्राह्मणस्वापहणात् सर्वागेषु प्रजायते । वेदना दारुणा तप्तज्वरचैव भवेत्सदा ॥ देवब्राह्मणद्रव्यचौरः कृष्णसर्पः पवनेतर भोगरहितः । Ranavîrakârita Prâyas'chitta Bhaga. Similarly-Manu on the stealth of gold सुवर्णचौर: कौनख्यं &c. • The_stealing of gold is looked down as a heinous crime - महापाप. Cf. Manu XI. 99-100. अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम्. देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ XII. 26. Metre शार्दूलविक्रीडितम्, Rhetorical figure काव्यलिङ्गम् — काव्यलिङ्ग तोर्वाक्यपदार्थता - Mammata X 28. P. 104. L. 7-8 (Verse 7). Here is an ornament for you prepared, as it were, according to your extent, but it is not to be disclosed. Still wear it on my behalf (lit. for my affection). Metre अनुष्टुपू. P. 104. L. 9–10. [ अयं च जनः ] Because a prostitute is not pent up in the four walls-all will see her and her decorations. P. 105. L. 2. [समाश्वसिहि ] Revive. Page #367 -------------------------------------------------------------------------- ________________ 45 P. 105. L. 3-4 (Verse 8). Why do you, whose redemption is near, tremble but not relent? Your limbs are loosely hanging down on account of affliction and eyes are wild through fear. [विपाद०]-विषादेन दुःखातिशयेन स्रस्तानि पतितानि सर्वाण्यङ्गानि यस्याः.[ WHO] FİSHUT Ua Trà a te:-Whose eyes are moving to and fro on account of fear. कम्पसे नानुकम्पसे-alliteration. Metre अनुष्टुप्. P. 105. L. 5. [RTER.] Desperado. P. 105. L. 12. [syairaar.] Brought to life again. P. 105. L 13. [fstern.] This word roused jealously in the mind of S'arvilaka. P. 105. L. 15–18 (Verse 9). Though descended from a virtuous family (yet) I overcome by your love hesitate not to do criminal acts and though my excellences are destroyed by Cupid still I retain discernment (between right and wrong). Notwithstanding all this you go to another (paramour) and proclaim. me as your friend.—[arqaro-16TTT: welt: geymar: POLOETHE SET ofera great-In which the ancestors were all well behaved.--[#feracero]Artretat Freda farar: faqet e TOT: wate:--Whose virtuous deeds are overturned by love.—[ a cat.] Call, profess falsely. - [arui.] Chârudatta.--[of]--OTHUTTET. Metre a afec*. P. 105. L. 19. [mehr.] Adv.-Significantly. P. 106. L. 1-2 (Verse 10). Here in this world the large trees in the form of sons of a good family, with fruits in the form of their entire wealth become fruitless when eaten by the birds in the form of prostitutes. P. 106. L. *3-4 (Verse 11). This fire of love has the flame of sexual enjoyment and fuel of fond attachment. Herein wealth and youth of men are all cast (like oblations); 3. e. the fierce fire of love consumes wealth and health of men. Cf. - वेश्यासौ मदनज्वाला रूपेन्धनसमेधिता। कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ Subhâshitaratnâkara p. 123. -sterra:.] Fed by affection. STET measure .in both the verses, and ETTER:. P. 106, L. 7-10 (Verse 12). Men who confide in females and riches are in my opinion simpletons. Both wealth and women make crooked shifts like serpent-nymphs.[15 ]-uriai Thef Page #368 -------------------------------------------------------------------------- ________________ 46 णानि वक्रगमनानि द्रुतगमनानि का कुर्वन्ति. Metre (उपेन्द्रवज्रा+इन्द्रवज्रा) उपजातिः. अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः. The verse is cited in the Subhâshitaratnabhâņdâgâra. P. 106. L. 11-12 (Verse 13). One should not love females as they dishonour the impassioned. Still a female should be enjoyed when full of affection but discarded when void of it.-[विरक्तभावाअननुरागिणी. आर्या Metre. P. 106. L. 14-17 (Verse 14). These prostitutes laugh or weep for the sake of wealth, make others confide in them but do not confide themselves. Therefore a man possessed of noble birth and character should abandon courtesans like Jasmine in the crematory ground. The verse occurs in Subhâshitaratnâkara, also in Nttisataka but with these discrepencies :-कार्यहेतोः for वित्तहेतोः, नार्यः for वेश्याः, श्मशानघटिकाः for स्मशानसुमनाः.-[सुमनाः.]-'सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः' इति मेदिन्यादेरेकत्वमपि. 'पुष्पं सुमनाः कुसुमं' इति नाममाला. Cf. हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि । अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः ॥ Subhâshitaratnabhâņdâgâra. And 'संमोहयन्ति मदयन्ति विडम्बयन्ति निर्क्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां -किं नाम वामनयना न समाचरन्ति' ॥ Subhâshitaratnâkar, P. 134. Metre वसन्ततिलकम्. The verse is cited in Subhashitaratnabhandagara. ____P. 106. L. 19-22 (Verse 15). They are fickle like oceanic waves; their love is of short duration as is the redness of twilight clouds. Women drain the man of his riches and then cast him off like a squeezed (piece) of red lac.-[हृतार्थाः]-हृतः अर्थः याभिः -who have exhausted wealth,-निरर्थम.]-निर्धन-penniless. The verse occurs in Subhashitaratnakara and Bhandagara. Metre उपजाति.-Cf. 'अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा, अबलाभिर्बलाद्रक्तः पादमूले निपात्यते.' ___P. 107. L. 2-5 (Verse 16). Fixing their heart on one they cast glances at another. They caress one but pine for another. Metre इंद्रवज्रा.-स्थादिन्द्रवज्रा यदि तौ जगौ गः:-[मदप्रसेकम्]-मदस्य गर्वस्थ Page #369 -------------------------------------------------------------------------- ________________ हर्षस्य मयस्य वा प्रसेको सिञ्चन-'मदो रेतसि कस्तूर्या गर्ने हर्षभदानयोः'-मेदिनी. (1) Effusion of delight-in this case they feel delightful with one. (2) Sprinkling of wine from the mouth-they drink and enjoy with one. (3) साहकारव्यवहारम्-conceitedly sport with. The verse occurs in Subhâshitaratnabhâņdâgâra. V. 16. Cf. जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् । हृदये चिन्त्ययन्त्यन्यं प्रियः को नाम योषिताम् ॥ Subhâshita R. P. 135. Also Cf.- नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् । रमयति सुरतेनान्यं स्त्री बहुरूपा निजा कस्य । S'ârngadhara. एकेन स्मितपाटलाधररुचो जल्पन्त्यनस्पाक्षरं वीक्ष्यन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः । दूरोंदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतार्थवादव प्रेमास्ति वामध्रुवाम् । Subhâshitaratnabhâņdâgâra. P. 107. L. 7-10 (Verse 17). The lotus does not come out of the top of the mountain, nor asses carry the yoke of a horse. Scattered grains of barley do not bud into rice nor are prostitutes ever faithful (or pure). Metre वंशस्थविलम्. The verse is also found in the Subhâshitaratnabhändâgâra. P. 107. L. 13. [असंबद्धभाषक.] Talking nonsense. असंबद्ध-incoherent or nonsensical, rather improper.--[arciaratter.] Incomprehensible,-i. e. you do not understand it. P. 107. L. 22–23 (Verse 18). Unconsciously I have deprived of its foliage that very branch to which being sunburnt I resorted for shade. अनुप Metre, अप्रस्तुतप्रशंसालङ्कारः. __P. 108. L. 6-7 (Verse 19). Females are wise by nature ; while men acquire knowledge by reading canons. Contrast this praise with the forgoing asperities. Cf. स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत या प्रतिबोधवत्यः ॥ S'akuntald V. 123. This verse occurs in the Subhashitaratnâkar and the Subhâshitaratnabhandagara. Page #370 -------------------------------------------------------------------------- ________________ 48 P. 108. L. 9. [महानुभावस्थ.] सम्बन्धविवक्षया षष्ठी. ___P. 108. L. 14-17 (Verse 20). There is neither sorrow nor fear for me in this boldness. Why do you enumerate good merits of that noble one. This vile act generates shame in me, otherwise what harm can the (poor) king inflict upon rogues like myself? S'arvilaka says that he couldet once proceed thither but for remorse. He was not at all afraid of the king. He was proof for him.-कथयसि०]-Mention of his magnanimity shamed him very much.--साहसे-प्रतिनिर्यातने--In giving him the ornaments.-[किं नु.] न किमपि. Metre-मालिनी-ननमयययुतेयं मालिनी भोगिलोकैः ॥ P. 109. L. 12-13 (Verse 21). I have gained profound wisdom by obeying you. When there is no moon in the night then the guide is difficult to be obtained. HTET Measure, Rhetorical figure प्रतिवस्तूपमा. Vis'vanatha-प्रतिवस्तूपमा सा स्यात् वाक्ययोर्गम्यमानयोः । एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ Sahityadarpana X. VI. 97. _P. 111. L. 5-6 (Verse 22). Indeed man must always strive after merits, as indigent equipped with excellencies is far superior to the rich without virtue (lit. is not equal to).---[ईश्वरः.] Rich, Wealthy (ईश + वरच्). 'इभ्य आढ्यो धनी स्वामी ईश्वरः पतिरीशिता'-अमरः. Metre Tey. This verse occures in the Subhâshitaratnabhâņdâgâra. . P. 111. L. 8-11 (Verse 23). Man must endeavour to possess virtue--nought is beyond its reach. The moon on account of her superior merits got a seat on the high forehead of Mahâdeva.—[359.) Moon (उडुं+पा)-the guardian of the stars. 'उडुपश्चन्द्रमेलयोः' इति धरणिः. उडुः-a star. अवति इति ऊः विप् , ऊठौ, ह्रस्वो नपुंसके (१२।४७) इति ह्रस्वः; डयतेईः ॥ उच तड्डच इति विग्रहः स्त्रियां ऊश्च दुश्च or उ क्रोधं डयते उना शंभुना डीयते.-[अलवन्य.] Not to be troddlem or transgressed[उल्लडिन्तम्.] Transgressed or passed over the insuperable head of Siva. विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः. उपेन्द्रवज्रा वृत्तं-उपेन्द्रवज्रा प्रथमे लघौ.सा. This verse is cited in the Subhashitaratnabhandagara. For गुणेषु यत्नः &c. Cf : गुणेषु क्रियतां यनः किमाटोपैः प्रयोजनम् । ____or, गुणैौरवमायाति न महत्यापि संपदा । पूर्णेन्दुर्न तथा वन्यो निष्कलङ्को यथा कृशः॥ __Subh. R. B. P. 102. ' P. 112. L. 4-5 (Verse 24). Survey and salute your bene factress (lit. this personage) through whom you obtained the Page #371 -------------------------------------------------------------------------- ________________ 49 inaccessible covering of the title of wife. अनुष्टुप् Measure.- [ वधूशब्दावगुण्ठनम् . ]- वधूशब्द एवावगुण्ठनमावरणम् – The covering in the form of the title of a bride i, e. the dignity and respect waiting upon that title. P. 112. L. 8. [:] Governor. P. 112. L. 9. [सिद्धादेश ० ] - सिद्धादेशे यः प्रत्ययोऽविश्वासस्तस्मात् त्रस्तेन भीतेन. P. 112. L. 10. [:]-(from the root +). Hamlet or station of herdsmen. 'घोष आभीरपल्ली स्यात्' इति अमर: ' ( कुटीग्रामकयोः पलि:' इति शाश्वतः ) . P. 112. L. 14-15 (Verse 25).-Only these two things in this world are most dear to all men-a friend and wife. But now I prize the friend above hundreds of graceful wives; i. e. though these two are equally esteemed and loved yet I value my friend the most now as he is in trouble. Metre rat. P. 112. L. 20 [.] House. P. 113. L, 7-10 (Verse 26). As did Yâugandharâyana for the release of king Udayana, so now I will rouse for the redemption of my friend, the kith and kin (i. e. mine and Aryaka's), the rogues, those that have distinguished themselves through dint of their arms and the royal servants, ill at ease with the king because of his (audacious) insolence. - ( स्वभुज ० ] - स्वभुजबलेन लब्धो वर्णों यशः यैस्तान् - 'वर्णो द्विजादिशुक्लादियशोगुणकथासु च' मेदिनी . - Who have made themselves conspicuous by means of their prowess or force of arms. Metre वसन्ततिलकम्. Udayana or Vatsa is a celebrated character. He was the son of Sahasrânika and grandson of S'atânika who transferred the capital of upper India from Hastinâpur to Kaus'âmbi. S'atânîka was the son of Janamejaya, the great grandson of Arjuna. Vatsa was named Udayana from being educated on the Eastern or Udaya Mountain by the sage Jamadagni. When arrived at maturity he was decoyed into captivity by Chandansena, king of Ujjayini. He was liberated by his minister Yâugandharâyana, and in his escape carried off Vâsavadattâ, the daughter of his captor. His adventures are recorded in the Vâsavadattâ of Subandhu. Udayana is the hero of the play called Ratnâvali and his life has been made subject of several minor compositions. 'प्राप्यावन्तीनुदय नकथाfaqurage'. Megha-30. The love of Vatsa and Vâsavadattân is narrated in Brihatkathâ of Somadeva too. मृ० ३० • Page #372 -------------------------------------------------------------------------- ________________ 50 P. 113. L. 12-15 (Verse 27). Dashing violently I shall release my bosom friend who is unjustly captured by the dastardly foes, apprehensive of danger for themselves, and who thus resembles the moon in the jaws of Rahu. [आहितात्मशङ्कः ] —आहिता उत्पादितात्मनि शङ्का येषां तैः Metre पुष्पिताग्रा, Rhetorical figure उपमा. 'साधर्म्यमुपमाभेदे' - Mammata. P. 113. I. 21. [ बन्धुल . ] Bastard. (बन्ध + उलच्) 'अथ बान्धकिनेयः स्यात् बम्धुलश्चासतीसुतः । कौलटेयः कौलटेरः' इत्यमरः. P. 114. L. 4. [.] Baloon of Kubera. It was snatched off from him by Râvana. It brought Râma and his train in a very short interval to Ayodhyâ. Now follows the description of Vasantsenâ's palace with which that of Madanamâlâ of Somadeva may be compared. P. 114. L. 7. [ff] What a charming beauty of the outer door of Vasantsenâ's palace-the threshold which is (first) sprinkled with water and (then) swept and then besmeared with green cowdung. P. 114. L. 8. [fafago] Whose floor is decorated with various odorous flowers scattered to and fro. P. 114. L. 9. [] Whose top is raised high, as if, for catching the sight of the vault of heaven.-[] Which is ornamented with jasmine festoon looking like the loosely hanging but supported trunk of the Airâvata elephant. P. 114. L. 10. [myfoceffacrao] Which shines on account of an arch of ivory. P. 114. L. 13. [] Which is beautified with the collection of auspicious flags-the collection which by means of the fringes, shining on account of curls produced by the force of the wind, and dyed with safflower, beckons me as if with forearm saying "come hither".-[] Its two sides are handsome on account of the auspicious crystalline pitchers decorated with green and elegant leaves of the mango tree on their tops and placed on the altars of the capitals of the door posts. P. 115. L. 2. [gr] Whose golden-door-panels are thickly studded with impervious adamant-like stout breast of the great demon. Page #373 -------------------------------------------------------------------------- ________________ 51 P. 115. L. 3. [दुग्गदजण०] Which afMicts ( makes despair ) the mind of the poor ( being inaccessible to them). P. 115. L 4. [मध्यस्थस्यापि०] Its splendour catches the sight of the indifferent even. [सलिल०]-सलिलेन जलेन सिक्तं आHकृतं, मार्जितं मार्जिनीभिः परिष्कृतं, तदनन्तरं कृतं हरितोपलेपनं यत्र तथाविधस्य. हरितोपलेपनं-गोमयोपलेपनम् [विविध०]-विविधैः सुगन्धिकुसुमानां सुरभिसुमनसां उपहारैः उपायनैः चित्रितो भूमिभागो यस्य.-[दोलाय.] -दोलायमानः अवलम्बितः ऐरावणहस्तभ्रमायितः ऐरावतशुण्डभ्रमजनकः यः मल्लि. कादामगुणः पुष्पमाला तेन अलङ्कृतस्य. मल्लिका---'तृणशून्यं मल्लिकायां तथा स्यात् केतकीफले'-इति विश्वमेदिन्यौ. A kind of jasmine-Jasminum sambac. महारजनोपराग--Colour of safflower. महारजनं–कुसुम्भं. 'स्यात् कुसुम्भं वह्निशिखं महारजनमित्यपि'-अमरः. उपराग-उपरज्यते अनेनेति (र dye-घञ् न लोपः).-[ पवनबला०]-वातवेगोत्पादिता या आन्दोलना तया लसन् दीप्यमानः चञ्चलः योऽग्रहस्तस्तेन. By the fore hand moving to and fro and shining because of the swings produced by the gust of wind. --[तोरण.]-तोरणधारका ये स्तम्भाः तेषां वेदिका भूमिबन्धाः तासु निक्षिप्ताः स्थापिताः समुल्लसन्तः हरिताः चूतपल्लवाः तैः ललामा रम्याः स्फटिकनिर्मिता ये मङ्गलकलशाः पूर्णकुम्भाः तैः अभिरामं रमणीयं उभयपाश्च यस्य तादृशस्य.-[महासुर०-महासुरस्य वक्षस्थलमिव दुभेद्यं वज्रेण लोहनिर्मितकोलविशेषेण निरन्तरप्रतिबद्धं निबिडं यथा तथा बद्धं कनककपाटं यत्र तस्य. मध्यस्थस्य-निस्पृहस्य-Of an indifferent one. ___P. 115. L. 5. [प्रथमं प्रकोष्ठं.] First court. P. 115. L. 6-10. The rows of palaces as white as the moon, conch and lotus-stalks, whitewashed by the handfuls of stucco and decorated with golden stairs embellished with manifold pearls, look intently at Ujjayini through the instrumentality of moonlike faces in the form of crystalline windows festooned with jewels.--[seert.] Glittering or having the same colour as. समाना छाया कान्तिर्यस्य.-[विनिहित०]-विनिहिताः ये मुष्टिपरिमिताश्चर्णास्तैः पाण्डुराः शुभ्रवर्णाः. निळयन्ति-पश्यन्ति. सुधा-'सुधालेपोमृतं स्नुहि'-stucco. The figure here is भ्रान्तिमत्-'भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने'. Kavyaprakâs'a X. 46. ___P. 115. L. 10. [श्रोत्रियः.] Learned theologian.-[दौवारिकः.] Doorkeeper. P. 116. L. 1. [कलमः.] Particular rice. बुस् –chafi, refuse. P. 116. L. 6. [कवल.] Mouthful.-तैलाभ्यक्तविषाणाः.] Whose horns are anointed with oil. P. 116. L. 8. [सैरिभ.] Buffalo.-[मर्थते.] Is kneaded. Page #374 -------------------------------------------------------------------------- ________________ 52 P. 116. L. 10. [पाटचरः.] Thief. 'चौरजीर्णपटयोः पटच्चरः' इति नामानुशासनम्.-[मन्दुरा.] Stable. 'वाजिशाला तु मन्दुरा'-अमरः.-[शाखामृगः.] Monkey. P. 116. L. 11. कूरः or कूरम् -Food or boiled rice. P. 117. L. 5. [अर्धवाचितम्.] Halfread.-[पाशकपीठे.] On the gaming table. . P. 117. L. 6. [स्वाधीन०]-(स्वाधीनं अकृत्रिम)-Accompanied by chessmen made up of pure jewels. शारिका or सारिका-chessman, piece at chess, or particular dice. ___P. 117. L. 7. [मदनसंधिविग्रह] Skilled in bringing about peace or discord.in love affairs.-[वर्णिका.] Colour. P. 118. L, 1. [afrurguemt.] The notion that stars are individuals deified and fall down when their store of virtue is exhausted. - [कांस्यताला..] Cymbals beating time. ____P. 118. L. 3. [अङ्कारोपिता]-क्रोडनिहिता-Placed in the lap. कररुहस्पर्शन सार्यते-Played upon by the hands. P. 118. L. 6. [अपवलिगत.] Suspended. P. 118. L. '7. [गर्गर्यः] Water-pitchers. Cf. Panjabi गागर. P. 118. L. 11. [हिङ्गतैलगन्धः ] Savoury of asafoetida. and oil. निश्वसतीव-उत्प्रेक्षा. P. 118. L. 12. [उद्गारः] Exudation. P. 119. L. 1. [उत्सुकाय.] Make one desire ardently. P. 119. L. 2. [अयमपरः] Here the butcher's boy washes the - abdominal flesh of the animal slain (just now ) like worn out garment.-[पटच्चरं.] Rag:-'पटच्चरं जीर्णवस्त्रम्'-अमरः. P. 119. L. 3. [रूपिदारकः] Son of an assasin.-'रूपशब्दः पशुवचनः तद्योगाद्रुपी खट्टिकस्तस्य दारकः पुत्रः । यद्वा रूपी रूपसंघस्तस्य दारकच्छेदकः स एव.'Commentator. पेशी, पेश–'सुपक्वकणिके मांस्यां खड्गपिधानके । मांसपिण्ड्यामण्डभेदे' इति मेदिनी. (पिशू अवयवे + इन्) Flesh, meat.- [सूपकारः] (सूप broth; soup) Soupmaker, cook.-[उपसाधयति] Prepares. P. 119. L. 4. [articrafto] May somebody thus address me 'honour us, Sir, and accept the ready meal' and give me water for washing the feet (preparatory to the taking of dinner). P. 119. L. 5. [लप्स्ये]-From the root लभ् to obtain. P. 119. L. 10-11. P. 120. L. 1-2 ( Verse 29). We (the bastards ) dallied in others' houses, are fed by others' bread, we are the offsprings of parents whom no tie connects. (lit. begot Page #375 -------------------------------------------------------------------------- ________________ 53 by other men of other females). We enjoy others' wealth, our merits are indescribable. We sport like the cubs of elephants. [गुणेष्ववाच्या ] - निर्गुणा इति यावत् . - [ललामः ] – The root लल- to play, frolic. पुष्पिताग्रावृत्तम् P. 120. L. 7. [•] Skilful artists are mutually testing pearls, topazes, saphires, emeralds, rubies, lapis-lazuli, coral and other jewels. Some set rubies in gold. Here the gold ornaments are prepared. P, 120. L. 11. [.] Are ground.-[.] Steadily.-[.] Grindstone. P. 120. L. 12. [.] Straw-bed.-[r] Is shaken. P. 120. L. 13. [] Essences are compounded. P. 121. L. 3. [.] Wine-cup. P. 121. L. 8. [] Indeed the aviary is handsome. The pigeons, here bill and coo in comfort (lit. kissing each other). P. 122. L. 1. [] Good saying; hymns of the Vedas. स्वभावोक्ति figure here is characteristically beautiful. - 'स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ' -- Kávyaprakas'a. P. 122. L. 2-3. [] The cuculus Indicus warbles like the female water carrier-her note is sweet and delightful as she is crammed with juicy fruits (lit. with neck delightful because of tasting the juice of various fruits). P. 122. L. 3. [ger.] Cuckoo. It is said that her eggs are hatched over by others i, e. crows. Cf. 'प्रागन्तरिक्षगमनात्स्वमपत्यजात मन्यैर्द्विजैः परभृतः खलु पोषयन्ति' ॥ S'akuntalâ V. 123. P. 122. L. 4. [.] Peg or bracket on the wall.-[.] Quail Cf. Kâdambari P. 143. P. 122. L. 5. [.] Francoline partridge. P. 122. L. 7. [faga.] Fans the palace with his gem-embla-. zoned tail, as if to cool its heated walls. (gt:). P. 122. L. 8. [fqueigar ga] Like balls of moon-light. P. 122. L. 9. [.] Old eunuchs. cf. Arabic mahal. Page #376 -------------------------------------------------------------------------- ________________ 54 P. 122. L. 10. (ATH.] Crane.--[FRUT.] Stretching out, extending, development. P. 123. L. 4. [3rF :.] As if his limbs were out of joints. P. 123. L. 9-10 (Verse 29). Nay not so. Though he is smooth, bright and fragrant still like the Champak plant growing in the funeral ground, he is not to be approached. Metre tri. · P. 123. L. 12. (g«qo] Garment of flowers, i. e. flowered cloth or a garment on which flowers are worked out. P. 124. L. 4. (499 Engufig.] Portly old hag.[17€.]-77. Cf. Pet. P. 124. L. 4-5. [area gaio] I think she was first set up here like an unwieldy Mahâdeva ( Idol ) and then the doors were built. The speech is full of humour and serves as a proof of Maitreyâ's wit. P. 125. L. 2. [taHOTr:.] The person whose belly is swollen and fleshy. P. 125. L. 4-7 (Verse 30). If this mother (of Vasantsenâ ) swelled up with wine and other intoxicants for so many years, dies, then the carcass will be an ample dinner for thousand jackals.[catíhat]-HilfeRiSatiety. Metre gyalai. afry: - pant: ift: E V AN #'. TT- cargarienlagunt i ger fuar'. 37:-- 'यदपक्वौषधाम्बुभ्यां सिद्ध मद्यं स आसवः.' P. 125. L. 10. [o]-a fost foar Seria Halla Eiteraard Jhare &c.-5991781. Maitreya is too humourous here. P. 126. L. 5. [TECTET.] Silken swings.--[gadgrerar.] (Yellow jasmine. P. 126. L. 6. [The For.] Vitex Negando.—[areeft.] Jasminum grandiflorum.-[1971.] Jasminum Zambac.-[TH*T.] Double jasmine. [***] Crimson amaranth or purple Barlena. P. 126. L. 10-11 (Verse 31). This as'oka tree with its new sprouts shines like a brave warrior in the thick of the fight anoint. ed with dense sanguine coating.-[79f.] Anointment, smearing the body with ungents. ' Firahgueri PTFIT4cpa' gra *:. Metre गाथा. P. 127. L. 3. piegraf Bret-Vesantsenâ speaks Sanskrit here. Cf.- faamheini &c. See page 4, Bharata Page #377 -------------------------------------------------------------------------- ________________ 55 'योषित्सखीबाल वेश्याकितवाप्सरसां तथा । वैदग्ध्यार्थ प्रदातव्यं संस्कृतश्चान्तरान्तरा . ' ॥ -[.] Vocative particle.. P. 127. L. 10-13 (Verse 32). Do the birds. in the form of friends resort happily to him who is a good tree having foliage of merits, branches of modesty, root of honour, flowers of magnanimity and fruits of excellences? Metre, Rhetorical figure परम्परितरूपकम् — 'नियतारोपणोपायः स्यादारोपः परस्य यः । तत् परम्परितं श्लिष्टे वाचके a.'-Kâvya. X. 9. P. 128. L. 3. [राजवार्ताहारी] –वार्तिकः - Emissary, spy. P. 128. L. 16. [] How can the drops of flower-juice fall from a mango tree after it has shed its blossoms? i. e. Chânudatta's purse is exhausted, still he can produce such invaluables. afrifmegn:-Hyperbole. Mango tree stands for Chârudatta and pearls of the necklace for drops of honey. Mammața X. 13. 14. ¿ 'निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः । विज्ञेयातिशयोक्तिः सा'-~~ P. 129. L. 7. [ &c.] A sudden storm is gathering P. 129. L. 9-10 (Verse 33). Let the clouds gather and dark night descend, let it rain heavily and incessantly. I care not a straw for all of them when my heart is directed toward my paramour. Metre erat, Cf. 16,31 Verses of the V. Act. P. 129. L. 11. [.] At once. Cf. ' auftuai og'—Mârkandeya. Act V. P. 130. L. 2. Then enters Chârudatta, love-sick and on a seat. P. 130. L. 4-7 (Verse 1). This untimely cloudy day, gazed at (delightfully) by the domesticated peacocks having their tails erect and expanded and discarded by the swans, uneasy and desirous of departure, suddenly obstructs the sky as well as the heart of the longing one simultaneously.-[fg.] Desiderative Page #378 -------------------------------------------------------------------------- ________________ 56 - of the root या.-[कलाप.] Plumage of a peacock. 'कलापो भूषणे बहें तूणीरे संहतावपि'-अमरः.-[दुर्दिनम्]-'मेघच्छन्नेह्नि दुर्दिनम्'-अमरः:-[अपाकृतं]निरस्तम् abandoned. Metre वसन्ततिलकम्. For आलोकितं &c. and हंसर्यियासुभिः cf. 'हंसा नदन्मेघभयाद्र्वन्ति निशामुखान्यद्य न चन्द्रवन्ति । नवाम्बुमत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमा नदन्ति ॥' Ghatakharpara. These two are कविसमयsi.e. conventions of poets. Visvanatha enumerates them thus in the Sahitya D. VII. 590-591. मालिन्यं व्योम्नि पापे यशसि धवलता वर्ण्यते हासकीयों: रक्तौ च क्रोधरागौ सरिदुदाधिगतं पङ्कजेन्दीवरादी । तोयाधारेऽखिलपि प्रसरति च मरालादिकः पक्षिसको ज्योत्स्ना पेया चकोरैर्जलधरसमये मानसं यान्ति हंसाः ॥ पादाघातादशोकं विकसति बकुलं योषितामास्यमथैयूनामङ्गेषु हाराः स्फुटति च हृदयं विप्रयोगस्य तापैः । मौर्वीरोलम्बमाला धनुरथ विशिखा कौसुमाः पुष्पकेतोभिन्नं स्यादस्य बाणैर्युवजनहृदयं स्त्रीकटाक्षेण तद्वत् ॥ अयम्भोजं निशायां विकसति कुमुदं चन्द्रिका शुक्लपक्षे मेघध्वानेषु नृत्यं भवति च शिखिनां नाप्यशोके फलं स्यात् । न स्याज्जाती वसन्ते न च कुसुमफले गन्धसारद्रुमाणां इत्याधुन्नेयमन्यत् कविसमयगतं सत्कवीनां प्रवन्धे ॥ -[शिखण्डिन्] -Tufted, crested-peacock. 'शिखण्डो बर्हचूडयोः'. ___P. 130. L. 9-12. The cloud, dark like black bee and wet belly of a buffalo, furnished with the yellow upper-garment of lustre - of lightening and having a conch shell in the form of collection of cranes, shines like a second Vishņu ready to measure the atmospheric regions. वसन्ततिलकं वृत्तम्, उपमालङ्कारश्च.-[जलाई जलाईसैरभोदरं भृङ्गश्च तद्वन्नीलः कृष्णवर्णः.-[संहत०]-संहतः पुचीभूतः बलाको बकः स एव शङ्खो गृहीतो हस्ते येन सः. बलाकः also written-बलाका-A kind of crane.-[केशवः]-वामनरूपधारी नारायणः-Vishnu's Dwarf-incarnation "केशवो माधवः स्वभूः" &c.-अमरः. See- "इदं विष्णुर्विच क्रमे त्रेधा निदधे पदं०" &c.--Yajus; also see Rigveda I. 154 and Nirûkta 12.18. It alludes to the fifth incarnation of Vishņu. The Gods being oppressed by Bali the famous demon, repaired to Vishņu for succour, who descended on earth as a son of Kas'yapa and Aditi in the form of a dwarf. He, under the guise of a mendicant, went to Bali, proud of his liberality and asked him for as much land as his three strides could cover. The apparently insignificant request Page #379 -------------------------------------------------------------------------- ________________ 57 was granted. Lo! the dwarf assumed a gigantic form and his two steps covered the earth and the heavens. There was no place for the third which was consequently placed on Bali who was afterwards sent to the nether regions to rule there. Thenceforth Vishnu in that form guards his doors below. P. 130. L. 14-15 (Verse 3). The cloud has risen like the. wielder of quoit (Vishnu),-which is dark like the form of Vishnu, has conch shell of the crooked row of cranes and yellow silk garments of electricity. आर्यावृत्तम्, पूर्ववदुपमैव. This is a mere repetition of the previous verse. This is a rhetorical blemish—पुनरुक्त. 'अर्थो पुष्टः कष्टो व्याहृतपुनरुक्तदुष्क्रमग्राम्याः &c. Kavya. VII. 7, 8, 9. P. 130. L. 16-19 (Verse 4). These torrents of rain, rapidly fallen from the clouds, similar to the melted and sprinkled silver and visible at intervals through the light of the lamp of electricity, fall like the fringes rent from the robe of heaven.—[ff]— निषिक्ताः क्षरिता ये रजतद्रवा द्रवीभूतरजतानीति तेषां सन्निकाशाः सदृशाः. —Sprinkled upon सन्निकाशा - similar. 'निभसङ्काशनीकाशप्रतीकाशोपमादयः तुल्यार्थाः' - ' - अमर:. Metre वसन्ततिलकम्, Rhetorical figure -- रूपकानुप्राणितोपमालङ्कारः. रूपक-अम्बरपट, विद्युत्प्रदीप. उपमा - दशा इव. - 'रूपकं रूपितारोपात् विषये निरपह्नवे' इति साहित्यदर्पणकृत्. farform: P. 131. L. 1-4 (Verse 5). Here the sky appears to be a beautiful diagram on account of high soaring clouds, scattered and separated by the wind and having various forms-some similar to wellunited pairs of Chakravâka birds; some like swans flying all around; others like distorted collection of fishes and alligators and others like lofty mansions; i. e. the sky over thiş spot is a canopy whereon the beautiful images of geese &c. &c. are painted.-[n]-pp.Dishevelled, displaced.-[.] Flying in all directions.-[ द्यम्]—आलेख्यगतं—painted. Metre शार्दूलविक्रीडितम् अलङ्कारः – उत्प्रेक्षा. 'सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' - काव्यप्रकाशः (पत्रच्छेद्यमिवेह). P. 131. L. 5-8 (Verse 6). The sky darkened by the clouds is like the face of Dhritarashtra, the peacock is shouting (like proud and haughty) Duryodhana, vaunting of his might; the cuckoo, like Yudhishthira vanquished by the dice play is bedumbed and the flamingoes, like the sons of Pându in the forest have gone to unknown realms. [ मेघान्धकारं ] - मेघैः कृतः अन्धकारो यस्मिन्. - [ वा.] - इव -as. 'वा स्याद्विकल्पापमयोरेवार्थेपि समुच्चये' – इत्यमरः . - [ अध्वानं ] - अशब्द ( ध्वानः Page #380 -------------------------------------------------------------------------- ________________ 58 -sound) Silence. TATI-stands for tat; foffor T T.[urlauf.]-Yudhishthira, when completely humiliated and won at gaming was asked by the winner to quit the realms at once and go to the jungles so that nobody may see him and his brothers for full twelve years. The violation of this agreement was to result in further exile. So they under disguise roamed from one place to another. Similarly geese too, seek, in the rainy season unknown realms. See supra verse 1. 3 OTTOCA HTETT. 372417 375th otaca crezidO.—[Tatiga UE]-78951*call. The sky resembles Dhịtarâshtra's face (which is destitute of eyes ), being gloomy and without the sun and the moon. Metre trec TECH, उपमालङ्कारः. P. 131. L. 9. [fa uy.] Nothing, unindicated, is to be represented on the stage-E ate starti. P. 131. L. 15. [797.] A cup. Medini writes freAT-afea तृणशून्येपि भीनमृत्पात्रभेदयोः.' P. 131. L. 17. - A bulbous root. P. 133. L. 4-5 (Verse 7). See verse 39 of the third act. P. 133. L. 10.-13. A harlot is like a small lime-stone that has run into foot and is not to be extracted without pain.--[ #1] - (19) A small stone or pebble. Wherever a courtesan, an elephant, a Kâyastha, a beggar, a cheat and a jackass dwell, there even the deuce cannot live (lit. wicked people even are not produced there) i. e. these excell Satan even in mischief. [F1974:] The writer-caste proceeding from arte father and TT mother. Their spirit of extortion is proverbial. Cf: 'कायस्थेनोदरस्थेन मातुर्मासं न भक्षितं दयाहेतुर्न चैवात्र दन्ताभावो हि कारणम्.' Parâs'ari gives a fanciful (but humorous ) derivation of the word according to its letter e. g. is taken from 71% (crow) whose excessive passion or desire is found in Kâyasthas &c. &c.[717:)— (57€ - +371) rogue or cheat. 72T: TARTAT: fa parte À TUFAYETLET इति मिताक्षरायां आचाराध्याये. P. 133. L. 14. Enough of this reviling. P. 133, L. 16-17. P. 134. L. 1-2. (Verse S). The steed exerts himself to run off but because of his exhaustion his legs do not Page #381 -------------------------------------------------------------------------- ________________ 59 obey him, so man's fickle desires long for everything but being dejected shrink into his bosom. Cf. 'उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः बाल्यवैधव्यदग्धानां कुलस्त्रीणां कुचा इव.' - [पुण्यव्ययात् ]-बलक्षयात्. Metre वसन्ततिलकम्. P. 134. L. 4-6 (Verse 9). He who has wealth can have her as she is to be won over by wealth. We are rejected by riches-so she is already forsaken by me. अनुष्टुप् metre. P. 134. L. 15-18 (Verse 10). As it goes on raining my backskin becomes more and more drenched. My heart shivers simultaneously with the touch of cold wind.-[तिम्यति]-आर्दीभवति. becomes wet. (तिम् 4, P.) उपेन्द्रवज्रा measure. P. 135. L. 2-5 (Verse 11). I can play upon the flute with seven holes excellently, sound the seven stringed resonant lutocan sing just like an ass; what is Tumbaru or Narada before me in music. -[arta.] A deified saint, one of the mind-born sons of Brahman. He is said to be the inventor of Viņâ. [bara:] A Gan, dharva, celebrated for his musical skill. Metre उपजातिविशेषः-पादत्रय जगतीजात्याः, चतुर्थपादः शालिन्याः-मात्तौ गौचेच्छालिनी वेद लोकैः-म, त, त, ग, ग. _P. 135. L. 8. [प्रविष्टक] n. Air of entering the stage, used only in sing. as a stage-direction ; entrance on the stage. __P. 136. L. 1. [प्राकारः.] Enclosure, fence.-[कपित्थ] Wood-apple, -Feronia elephantum. P. 136. L. 3. [आरामप्रासादवेदिका.] Raised seat on the mansion situate in the orchard.-[पारावतः] Dove. (परंपरादवतीति वा) परावतो दत्तात्रेयस्यायं गुरुः । तस्येदं (४।३।१२०) अण्-पारावतश्च छेद्यश्च कपोतो रक्तलोचनः. पारावतः कलरवः इति रभसः. Bhanuji in his commentary on the Amara kos'a. . P. 137. L. 5. [सासायसे.]-Hissing-onomatopoetic term. P. 137. L. 6. [मह.] Sacrifice, festival. '-अथ क्षण उद्धर्षो मह उद्धव उत्सवः' अमरः. Kumbhilaka. said एसा सा, एसा सा and Vidushaka का एसा का, so they . respectively said का का असि and सा सा असि-both opportune answers exciting laughter. इन्द्रमहकामुकः काकः-A crow is according to the Paurâņic mythology the son of Indra. Cf. Jayanta coming to Râma Page #382 -------------------------------------------------------------------------- ________________ 60 and testing his godhead in the form of a crow. He receives a share in every sacrifice. He is hence called बलिभुक्. P. 137. L. 13. [मुकुलिता भवन्ति.] Blossom. Vidushaka's silliness is well exhibited. P. 139. L. 5. [ पलिवत्ति०] The wit lies in punning and blundering on yrtar-turn round or transpose and Pada a foot or an inflected word. Kumbhilaka asked Vidûshaka to put together the two words are and सेना. He did, but in a reverse manner सेनावसन्ते. Kumbhilaka again asked him to transpose the words but the simpleton took परावर्त्य in the second sense-turning round. He again mistook पदाहं for feet. Kumbhilaka used it in the sense of words सेना and वसन्त. P. 139. L. 14. [धनिकः.] Creditor, dun. P. 140. L. 1. [प्रतारय्.] To deceive or jest. P. 141. L. 1. [अभिसारिका.] अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका.॥ -A woman who goes to meet her lover or keeps an appointment made by him.- [उज्ज्व लवेशेन.] Splendidly dressed. 'विचित्रोज्ज्वलवेशा तु चलन्नूपुरनिस्वना प्रमोदस्मेरवदना स्याद्वेश्याभिसरेचदि ।' Sâhityadarpaņa III. 113 and 115. A courtesan would go to her paramour in a splendid costume. ... Others proceed differently. संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा अवगुण्ठनसंवीता कुलजाभिसरेद्यदि । मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना आविद्धगतिसंचारा स्यात् प्रेष्याभिसरेद्यदि ॥ P. 141. L. 4-7 (Verse 12). She is Lakshmi though without a lotus, delicate weapon of the God of love, (cause of) distress for the high born females and flower of the beautiful tree of love. Bashful even in sexual sports she walks sportively on the pleasure ground and is accompanied by dear company of travellers. Metre शिखरिणी-रसैरुद्रश्छिन्ना यमनसभलागः शिखरिणी। विरोधालङ्कारः-विरोधः सोऽविरोधेपि विरुद्धत्वेन यद्वचः. P. 141. L. 9-12 (Verse 13). The clouds whose disc-like surfaces hang on the summits of the mountain and which are (dark and drooping) like the heart of a female suffering from the pangs of Page #383 -------------------------------------------------------------------------- ________________ 61 separation, thunder loudly and their roar rouses the peacocks who fan the sky as if with various fans inlaid with jewels. – [विम्लम्बिबिम्बाः ] - लम्बमानमडण्लाः. - . - [ वियुक्तवनिता०] - प्रोषितभर्तृकाहृदयस्य शोकाग्निधूममलिनतया मेघोपमानता. Lit having the form of the heart of a female away from her husband. The heart of such a woman is said to be dark and drooping. Vis'vanâtha thus defines her: 'नानाकार्यवशाद् यस्या दूरदेशं गतः पतिः । सा मनोभवदुःखार्ता भवेत् प्रोषितभर्तृका ॥' अत्र विरहिणीहृदयस्योपमानत्वेनाप्रसिद्धस्योपमामकल्पनात् प्रतीपालङ्कारः तथा च विश्वनाथः “प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ " For विलम्बिबिम्बा Cf. Kumára S. 'दरीगृहद्वारविलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति.' Metre वसन्ततिलकम्. P. 141. L. 14-17 (Verse 14). The frogs, with mouths wet with mud and struck with torrents of rain, quaff ( the rain ) water. Enraptured peacocks shriek (while) Nipa stands for a lamp (i. e. blooms). The moon is blotted by the clouds as is saintly character by the wicked. Lightning like a female belonging to a low caste constantly shifts her position. - [दर्दुराः ] - भेकाः - ( दृ- विदारणे. मुकुरदर्दुरौ उणादि १।४० इति निपातः). Frogs 'भेके मण्डूकवर्षाभूशालुरप्लवदर्दुराः ' - अमरः - [कण्ठं] —केकाध्वनिं - gutteral sound. 'कण्ठो गले सन्निधाने ध्वनौ मदनपादपे' इति विश्वः –[नीपः] —‘नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु च ' (lit having water flowing down) nauclea cadamba. It is said to blossom in the rainy season. प्रदीपायते— प्रदीपमिवाचरति. - [कुलदूषणै०] As cheats blemish the garb of a Sanyasin. - [ नीचकुलोद्गता. ] Woman of bad repute is true to none. – [संन्यासः ] – सम्यकू न्यस्यन्ति अधर्माचरणानि येन वा सम्यङ् नित्यं सत्कर्मस्वास्त उपविशति स्थिरीभवति येन स संन्यासः. Metre शार्दूलविक्रीडितम् . P. 141, L. 19-22 (Verse 15). 'O foolish Vasantsenâ, the lover is pleased to sport with me having contiguous breasts in the form of clouds what have you to do with him. You had better go back. Thus thunders the night, my rival mistress and being enraged (at my constancy), as it were, impedes my way. - [ निरन्तर० ] - निबिडमेघावृतया, निबिडकुचया मया शब्दश्लेषः - [ पयोधर. ] Cloud and • breast. ' पयोधरः कोषकारे नारिकेले स्तनेपि च । कशेरुमेघयोः पुंसि' इति मेदिनी. The stanza occurs in the सुभाषितरत्नभाण्डागार. कुपितेवेत्युत्प्रेक्षा. - [दुर्विदग्ध. ] Stupid, foolishly puffed up. Metre वसन्ततिलकम्. P. 142. L. 4-5 (Verse 16). Let the clouds shower torrents of मृ० ३१ Page #384 -------------------------------------------------------------------------- ________________ 62 rain, thunder, roar or dash down lightning : females going to meet their paramours care neither for cold nor for heat; i. e. they tread boldly on and are not intimidated by pinching cold or scorching heat. See 31verse below. The verse occurs in the सुभाषितरत्नभाण्डागार, Metre अनुष्टुप्. P. 142. L. 7-10 (Verse 17). The cloud, advancing with the gust of wind, with store of arrows in the form of big torrents, having thunder for the sound of drums and clear banners of lightning, assails the rays of the Moon in the sky, as a rival king, whose speed is like that of the wind, who is equipped with volleys of arrows, whose war-drum resounds like thunder and banner-cloth shines like electricity, takes hold of all the property of an imbecile foe in his very capital.-[पवन०]-पवनेन चपलो वेगो यस्य, अन्यत्र पवन इव चपलवंगः.-[स्थूलधारा०]-स्थूलधारा एव शराणां ओघः समूहो यस्य, अन्यत्र स्थूलधारा इव शरौघो यस्य.-[स्तनित०]-स्तनितमेव पटहनादः रणवाचविशेषः यस्य, अन्यत्र स्तनितमिव पटहनादो यस्य.-[स्पष्ट०]-स्पष्टा सुव्यक्ता विद्युदेव पताका यस्य सः, अन्यत्र स्पष्टा विद्युदिव पताका यस्य.-[करसमूह]-अंशुराजग्राह्यभागौrays and tax. Metre मालिनी, उपमालङ्कारः श्लेषश्च. Cf: - 'ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताकोऽशनिशब्दमर्दलः । समागतो राजवदुद्धतद्युतिर्घनागमः कामिजनप्रियः प्रिये ॥' Ritusam. II. 1. ___P. 142. L. 12-15 (Verse 18). The clouds, thundering, variegated because of the accompaniment of lightning and cranes, dark like the king of elephants and with their bellies inflated and - consequently hanging, have already transfixed the mind. Alas! why does then the wicked and malignant heron, the drum beaten for the execution of the wives separated from their husbands, utter the words 'prâvrit prâvrit (ah! the rainy season) and thus throw brine on the wound. शार्दूलविक्रीडितं छन्दः. Cf. 'दग्धा पूर्वमहं वसन्तसमये चूताङ्करैः कोकिलैः पाप प्रावृषि गर्जितैः किमपरं कर्तव्यमन्यत्त्वया दीना कान्तवियोगदुःखविधुरा क्षामा तनुर्वर्तते क्षारं प्रक्षिपसि क्षते जलधर प्राणावशेषस्थितेः।' Subha. The rainy season is intolerable for the females separated from their husbands. Cf. 'शिखिनि कूजति गर्जति तोयदे स्फुटति जातिलताकुसुमाकरे । Page #385 -------------------------------------------------------------------------- ________________ 63 अहह ! पान्थ न जीवति ते प्रिया नभसि मासि.न यासि गृहं यदि ॥' For Balâkâu (cranes ) occuring in the rainy season Cf. 'गर्भाधानक्षणपरिचयानूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः।' Meghaduta. [क्षारं क्षते०]–क्षते क्षार has become proberbial and means to ag. gravate the pain which is already unbearable,' 'to make bad worse', 'to add insult to injury!' 'क्षते क्षारमिवासघं जातं तस्यैव दर्शनम् ।' Uttara C. IV. 7. or 'क्षते प्रहारा निपतन्त्य भीक्ष्णम्' Subhâ. R. 294. P. 142. L. 17-18 (Verse 19). The sky is assuming the stature of an intoxicated elephant, the cranes supplying the white turban and lightning waving the chowrie. अनुष्टुप् वृत्तं, रूपकालङ्कारः.-[बलाका०] -बलाका एव पाण्डुरं श्वेतोष्णीषम्.-[विद्यु०]-विद्युदेवोत्क्षिप्तं चामरं यत्र. Cf. 'हसतीव बलाकाभिर्नृत्यतीव तडिद्भुजैः । रोदितीवाम्बुधाराभिरुन्मत्तकमिवाम्बरम्'। Subhâshitâvali 1725. __P. 142. L. 20-23 (Verse 20). The sky is darkened as the . clouds, gloomy like the wet tamâla leaves, have swallowed up the Sun thereof. The ant-hills, being smitten by the torrents, sink down like the elephants pierced with the arrows. The streak of lightning appears to be a golden lamp gleaning on the top of the mansion. The moonlight like the consort of a humble lord is forcibly snatched up by the clouds. मेघेषु हठकामुकत्वारोपः.-[आपीत०] आपीतः आच्छादितः सूर्यो यस्य-In which the Sun is eclipsed totally. उपमालङ्कारः, Metre शार्दूलविक्रीडितम्. ____P. 143. L. 2-5 (Verse 21). These clouds, with string of lightn. ing tied round their cinctures, dashing against each other, as it were, like the elephants, and shedding torrents of rain, being commanded by Indra, lift up the earth by means of silver chains as it . were.-[अभिद्रु]-To assail.-[विद्युद्]-विद्युदेव गुणः तेन बद्धाः कक्षामध्य भागाः येषां. अत्राप्युत्प्रेक्षैव वाच्या. इन्द्रोपेन्द्रवज्रयोः संमेलनादुपजातिवृत्तम्. Page #386 -------------------------------------------------------------------------- ________________ 64 P. 143. L. 7–10 (Verse 22). The clouds, dark like the herd of the buffaloes and inflated by the stormy wind and moving in the atmosphere like the seas by their wings of lightning, pierce with their showers as if with diamond-darts, the earth clothed in fresh verdure of sprouts and exhaling great smell.-[गन्धोद्दामा.]-तीव्रगन्धयुक्ता-shedding abundant odours.-[धरा.] Earth. 'धरा धरित्री धरणः' अमरः, धरा, धारा०-अनुप्रासः. शर्भिद्यत इव उत्प्रेक्षा. शिखरिणीच्छन्दः (य, म, न, स, भ, ल, ग.). P. 143. L. 12-15 (Verse 23). Hailed loudly by the peacocks with their shrill cries (lit. called upon with the words come hither), hurriedly and longingly caressed by the cranes and anxiously looked at by the swans disdaining lotuses, yonder rises the cloud darkening all the quarters as if with collirium. [एह्येहीति.] Peacocks are imagined to cry 'एहि एहीति'-come, come.[sisterao]. The cranes fly towards him to embrace suddenly and delightfully.-गौत्पत्तिहेतुत्वात् बलाकयालिङ्गितः-तथा चोक्तं 'गर्भ बलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात्.'-[मेचकाः] Dark-blue. 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके' इति हैमः-मच् + वुञ् (५।३५)+ इत्वे (५।३७) गुणः७।३।८६. -[केका]-'केकावाणी मयूरस्य'-इत्यमरः. के मूर्धनि कायते, कै शब्दे अन्येभ्योऽपि दृश्यते (३।२।१०१) इति डः, हलदन्तात्-६।३।९ इत्यलुक्. The cry of a peacock. उत्प्रेक्षालङ्कारः, शार्दूलविक्रीडितं वृत्तम्. P. 143. L. 17-20 (Verse 24). See, the world is now slumbering, as it were, profoundly-its eyes in the form of multitude of lotuses are closed and motionless, in it the distinction between day and night is completely gone, the darkness is seen at intervals through gleams of lightning, the countenance of heaven is close concealed, it is lying within the chamber made by the torrents and is furnished with the covering of umbrellas in the shape of multitudinous clouds (roaming) in the wide expanse of the atmospheric regions.-[निष्पन्दीकृत०]-निष्पन्दानि निश्चेष्टानि पद्मषण्डानि कमलवनान्येव नयनानि यस्य तत्.-[षण्डम् --multitude. षण्डं पद्मादिसंघाते न स्त्री स्याद्गोपतौ पुमान्' 'पण्डः समूहे' इति सारस्वतकोषः.-[पयोधारा०]-पयोधारा जलधारा एव गृहं तस्यान्तर्गतं मध्यवर्ती.- [स्फीता०] स्फीते दीर्घायमाणे अम्बोधराणां मेघानां धामनि व्योग्नि नैकाश्च ते जलदा मेघसमूहाः त एव छत्रं यस्य तत्.-[अपिधानं.] NCovering. 'अपिधानं तिरोधानपिधानाच्छादनानि च' इत्यमरः. Cf. अमृतापिधानम. सि स्वाहा.-[वासरः]-(वस् + अर् उणा० ३।१३२) दिवसवासरौ' अमरः.-[क्षपा.]क्षप-क्षपयति चेष्टां अच्.-Night. अत्राप्युत्प्रेक्षैव, शार्दूलविक्रीडितं छन्दः. P. 144. L. 1-4 (Verse 25). All the stars have disappeared like favour rendered to an evil-minded person. The directions are Page #387 -------------------------------------------------------------------------- ________________ 65 void of lustre like wives separated from their lords. In sooth, I think, the firmament wholly melted by the fire of Indra's weapon ( thunderbolt ) falls in the form of water. उपकृतं० - Cf. 'असत्पुरुषसेवेव दृष्टिर्विफलतां गता.' – [ शिखी . ] Fire. 'शिखी वह्नौ बलीवर्दे शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः ' – इति मेदिनी. शिखास्त्यस्य दन्तशिखात् संज्ञायां (५।२।१२३) वलच् पक्षे व्रीह्मादित्वात् इनिः. – [ त्रिदश.] The thirty e gods — round_number for thirty three. – [मन्ये. ] Methinks-is indicative of उत्प्रेक्षा. Dandin— 'मन्ये शङ्के धुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः. ' Kâvyâdars'a II. 234. 'भवेत् संभावनोत्प्रेक्षा प्रकृतस्य परात्मना । वाच्येवादिप्रयोगे स्यादप्रयोगे परा ( प्रतीयमाना ) पुनः ।' Sâhitya. X. 684. P. 144. L. 6–7 (Verse 26 ). See the cloud now ascends, now bends and sheds its showers; now thunders, now yields multitudin ous gloom and like an upstart assumes manifold (fantastic) appearances.-[उन्नमति ] - उत्तिष्ठते पुरुषपक्षे उन्नतकार्यमाचरति - rises up, performs lofty deeds. - [ नमति ] - अधो लम्बते, नीचतामापद्यते - hangs down, commits evil deeds &c. - [ वर्षति ] - धनादिकं ददाति. Metre आर्या श्लेषप्रतिभोत्पत्तिहेतुरुपमालङ्कारः दीपकश्च P. 144. L. 9–12 ( Verse 27). The sky now flames, as it were, with lightning, (now) loudly laughs with innumerable cranes, (now) leaps for joy with Indra's thunderbolt discharging shaftslike torrents, fulminates with distinct roars of electricity, (now) rolls about with winds and now densely fumigates with dark blue clouds like sable serpents. fa+ the root a-bounce, to leap for joy, gallop. The root रस्—-resound, reverberate. The root घूर्ण— roll about, whirl, move to and fro – [ जलधरैः ] The spiry folds of the clouds like sable snakes fill the sky with incense vapours, as it were. Cf. V. 1725 - Subhashitavali. - [अम्बरं ] - (अवि शब्दे भावे घञ्, अम्बः शब्दः तं राति). अम्बरं न द्वयोर्व्यानि सुगन्ध्यन्तरवस्त्रयोः. शार्दूलक्रिवीडितम्, मालोत्प्रेक्षालङ्कारः. P. 144. L. 14-15 ( Verse 28 ). In sooth, O cloud, you are shameless, as you terrify me with your thunders, and lay your hands in the shape of torrents on me who am going toward my love's residence. - [परामृश् ] seize, outrage. – [ वेश्म ] – ' वेश्म सझ निकेतनम् ' Page #388 -------------------------------------------------------------------------- ________________ 66 --house. Seizure of another's wife implies shamelessness. The verse occures in the सुभाषितरत्नभाण्डागार. आर्या measure. काव्यलिङ्गम् — काव्यलिङ्गं हेतोर्वाक्यपदार्थता. Cf.— 'भो रोहिणि त्वमसि रात्रिचरस्य भार्या एनं निवारय पतिं सखि दुर्निवारम् । जालान्तरेण मम सद्मनि संनिविष्टः श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ ' Subhashitaratnâkara p. 154. P. 144. L. 17-20 (Verse 29). O Indra! was I ever attached to you that you fulminate with roars of the clouds. It ill becomes you to obstruct my path by means of showers when I am longing to see my love.-[] Indra! I violate no vows to thee, that thou shouldst thunder angrily reproof.' Wilson.-[qdo] qdfua काले किमहं त्वय्यनुरक्ताभूवम् ? यत् त्वं मेघगर्जितरूपमहानादैः नदसि मां भर्त्सयसे.[प्रियकाङ्क्षितायाः]—(1) प्रियः काङ्क्षितो यया तस्याः — who longs for her paramour - (2) प्रियेण काङ्क्षिता भीप्सिता या तस्याः - who is eagerly expected by her lover. इन्द्रोपेन्द्रवज्रयोस्संमेलनादुपजातिवृत्तम् । ~ P. 144. L. 22-23 (Verse 30). As you, for the enjoyment of Ahalyâ, falsely represented yourself as Gautama, so Indra, regardless (of others' affliction), draw off the cloud in pity to my passion. i. e. you Indra know the torture of love which compelled you to speak falsity and say-I am Gautama, Know that I am also in a similar plight and ward off the cloud. Other reading for fr • (परपीडानभिज्ञ) is निरवेक्ष्य (ममापि दुःखं निरवेक्ष्य सम्यक्तया ज्ञात्वा ) – knowing that I am also suffering from a similar pain. is found in the सुभाषितरत्नभाण्डागार. आर्याछन्दः. The verse Ahalyâ was the wife of the sage Gautama. She captivated the heart of Indra who to enjoy her came to her husband and began to read with him. Once upon a time Gautama went abroad for the performance of essential duties early in the morning. Indra caught the time by forelock and disguising himself went to her. Ahalyâ was astonished that her husband should be back so soon. Indra dispelled her doubt by the answer 'I am Gautama, have come here soon being unable to overcome the sentiment of love, and polluted her. The sage himself came back, discovered the mischief and cursed both the miscreants. The absurdity of the myth is removed by the perusal of the S'atapatha Brâhmaṇa. Page #389 -------------------------------------------------------------------------- ________________ 67 इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जाति० शत० कां० ३ अ० ३. एष एवेन्द्रो य एष तपति &c. अहल्या (that absorbs the day ) अहर्लीयतेऽस्यां - night. गौतम – Moon, इन्द्र - Sun. P. 145. L. 2–3 ( Verse 31 ). Indra ! go on thundering, send down rain and lanch thunderbold in hundreds-(but remember) females, hastening to meet their lovers can never be stopped. अनुष्टुप् measure. ( Also in 26 and 27.) This verse is cited in the Subhâshitâvali but with some discrepency. There it is rather a combination of this and the sixteenth. 'गर्ज वा वर्ष वा मेघ मुश्च वाशनितोमरान् गणयन्ति न शीतोष्णं वल्लभाभिमुखा नराः ।' P. 293. S'ârngadharpaddhati alters : into :. The verse occurs in the S'ubhashitaratnabhândagára also. दीपकालङ्कारः. कारकस्य बह्वीषु क्रियासु सकृद्वत्तित्वात् तथा च काव्यप्रकाशकृत् X. 71. ' सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ' ॥ P. 145. L. 4-5 (Verse 32). If the cloud thunders-even be it so—men are naturally rude. But gentle lightning, how can you not conceive the cares troubling a feminine heart (lit, do you even not know the affection of the females)? af measure. Cf. 'तारापते कुमुदिनीमनुकूलकान्तां पादेन पीडयसि कम्पयसि द्विजातीन् । विद्वेषमाचरसि किं च वियोगिलोके नक्तंचरस्य भवतः करुणा कुतः स्यान् ॥' Subhashitaratnâkara P. 153. The stanza occurs in the सुभाषितरत्नभाण्डागार. For अयि विद्युत् &c. Cf. - 'सोत्साहा नववारिभारगुरवो मुञ्चन्तु नादं घनाः वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः । कान्तवियोगदुःखजलधौ मां वीक्ष्य दीनाननां विद्युत् किं स्फुरसि त्वमप्यकरुणे स्त्रीत्वेऽपि तुल्ये सति ॥ ' Subhashita. P. 145. L. 7-10 (Verse 33). Like an unsteady gold-cord on the breast of Airâvata-elephant, like a white banner hoisted on the Page #390 -------------------------------------------------------------------------- ________________ 68 • brow of mountain, she, the lamp of Indra's palace points out your paramour's residence.-[ऐरावत.] Indra's elephant-one of the fourteen jewels churned out of the milk ocean.-[आखण्डलः] Indra. 'आखण्डलः सहस्राक्ष ऋभुक्षा'-इत्यमरः (खडि भेदने-वृषादिभ्यः कलच् उणा०१।१०६). Metre वसन्ततिलकम्. P. 145. L. 12. [सकलकलाः]-चतुःषष्टिकलाः-Sixty four arts. Vâtsyâyana Kâmasûtra enumerates them thus: गीतं, वाद्यं, नृत्य, आलेख्यं, विशेषकच्छेद्यं, तण्डुलकुसुमबलिविकाराः, पुष्पास्तरणं, दशनवसनांगरागाः, मणिभूमिकाकर्म, शयनरचनं, उदकवाद्यं, उदकघातः, चित्राश्वयोगाः, माल्यग्रथनविकल्पाः, शेखरापीडयोजना, नेपथ्यसंयोगाः, कर्णपत्रभंगाः, गन्धयुक्तिः, भूषणयोजनं, ऐन्द्रजालाः, कुचुमाराश्च योगाः, हस्तलाघवं, चित्रशाकापूपभक्तविकारक्रियाः, पामकरसासवरागयोजना, सूचीवानकर्माणि, सूत्रक्रीडा, वीणाडमरुकवाद्यानि, प्रहेलिका, प्रतिमाला, दुर्वाचकयोगाः, पुस्तकवाचनं, नाटकाख्यायिकादर्शनं, काव्यसमस्यापूरणं, पट्टिकावेत्रबाणविकल्पाः, तक्षकर्माणि, तक्षणं, वास्तुविद्या, रूप्यरत्नपरीक्षा, धातुवादः, मणिरागाकरज्ञानं, वृक्षायुर्वेदयोगाः, मेषकुक्कुटलावकयुद्धविधिः, शुकसारिकाप्रलापनं, उत्सादने संवाहने केशमर्दने च कौशलं, अक्षरमुष्टिकाकथनं, म्लेच्छितकविकल्पाः, देषभाषाविज्ञानं, पुष्पशकटिका, निमित्तज्ञानं, यन्त्रमातृका, धारणमातृका, संपाव्यं, मानसी, काव्यक्रिया, अभिधानकोशछंदोविज्ञानं, क्रियाविकल्पाः, छलितकयोगाः, वस्त्रगोपनानि, द्यूतविशेषाः, आकर्षक्रीडा, बालक्रीडनकानि, वैनयकीनां वैजयिकीनां व्यायामिकीनां च विद्यानां विज्ञानम्.-Kamasutra p. 33-34. P. 145. L. 14-15 (Verse 34). If you become angry (with your lover) you cannot derive pleasure, but without anger there is no carnal gratification. So feign anger and anger him; be pleased yourself and satisfy your love at the same time. कोपः-'प्रेम्णः कुटिलगामित्वात् कोपो यः कारणं विना' and 'न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते'Sahityadarpana. गीतीवृत्तं-आर्या पूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगते । छन्दोविदस्तदानीं गीतिं ताममृतवाणि भाषन्ते. P. 145. L. 17-20 (Verse 35). She, affected by the sentiment of love, delighted and with locks of hair drenched with rain has come to her lover's abode at the time rendered charming by the clouds and fragrant by the blooming Nipa and the Kadamba flowers. She is affrighted by the thunder of the clouds and eager to see you. (She awaits at the door) and is cleansing her feet soiled "with mud and mire adhered to the anklets. शार्दूलविक्रीडितं वृत्तम्. P. 146. L. 7-10 (Verse 36). May the shop-like, harlot receive · happiness as compensation for the sale of politeness, who is the source of falsity, deception, fraud and haughtiness, the embodi Page #391 -------------------------------------------------------------------------- ________________ 69 ment of roguery, abode of amorous sports and treasure of sexual enjoyments.-[दाक्षिण्य०]-दाक्षिण्येन औदार्येण पण्यरूपं यत्सुखं तस्य यो निष्क्रयो विनिमयः तस्य सिद्धिरस्तु-स्वदाक्षिण्यं प्रकटय्य चारुदत्ततो निरतिशयं संभोगसुखमनुभूयतामित्यर्थः. Treat Charudatta with courtesy, i. e. give him politeness in the form of vendibles and from him get satisfaction as the price.-[वेश्या०]–वेश्यारूपस्य आपणस्य विपणे.-[सुरतो०]-सुरतोत्सवप्रधानस्य. Metre वसन्ततिलकम्. The colloqy of the Vita and Vasantasenâ gives us a very nice description of the rainy season. The remarks of our heroine are all characterized by the sentiment predominant in her bosom. P. 147. L. 14-17 (Verse 37). My evenings and nights have passed most drearily and I remained wide awake. But now this eventide, O long-eyed lady, will terminate my sorrows as I enjoy your company to-day.-[प्रदोषः.] Eve. 'प्रदोषो रजनीमुखम्.'-अमरः. वंशस्थविलं वृत्तम्. P. 148. L. 4-5 (Verse 38). The Kadamba flower, hanging from her ear and dripping drops of rain, has bathed her bosom like a prince installed as the heir-apparent. आर्यावृत्तम्. ___P. 148. L. 16. [ऋजुकः]--सरल:-simple. (अर्जति-अर्जि दृशि उणा० १०२७). 'ऋजावजिह्मप्रगुणौ' अमरः. P. 150. L. 4-5 (Verse 39). The very trick devised by us for the requital of the deposit is propounded for us-certainly this is an imposture. न्यासप्रतिशोधनाय यो व्याजोऽस्माभिश्चिन्तितः स एव सुवर्णभाण्डदानेनास्माकं प्रस्तुतः. अनुष्टुप् metre. P. 150. L. 13. [किं वयं बाह्याः] why leave us out ! P. 151. L. 3. [अदो जेव०] Therefore I love you-notwithstanding your indigence you have the same magnanimity and charitable propensity. How great you are. संपत्तौ च विपत्तौ च महतामेकरूपता.' The benevolence and mental elevation excite love in me.-Proof of Vasantsena's constancy. P. 151. L. 5-8 (Verse 10). How can that man be said to live, who lives a pauper and whose kindness and wrath are both barren (lit. are fruitless being incapable of counteraction). The. verse occurs in the Subhashitaratnabhandagara. इन्द्रोपेन्द्रवज्रासंमेलनादुपजातिः. . ___ P. 151. L. 10-11 (Verse 41). The birds whose wings are clipped, the parched tree, lake destitute of water, the snake, whose Page #392 -------------------------------------------------------------------------- ________________ 70 tooth is eradicated and a pauper, all these are equally worthless. आर्या measure. P. 151. L. 13-16 (Verse 42). The indigent are like the deserted house, or like the wells void of water or like the leafless trees, because the festive hours of these, who have forgotten their miserable plight at the sight of their beloved friends, yield no fruit to others.—–[यत्॰] यस्माद्धेतोः दृष्टपूर्वस्य पूर्वदृष्टस्य परिचितप्रियजनस्येत्यर्थः सङ्गमेन समागमेन विस्मृतानां सङ्गमजन्यहर्षोद्रेकात् विस्मृता स्वस्य दैन्यावस्था यैस्तेषां मादृशानां जनानाम् -Who forget their wretched condition when they see their dear intimates. [विफलाः ] - पारितोषिकदानयोग्यवस्त्वाद्यभावात्- -As they have nothing to award. quafa measure. P. 151. L. 18. [] The bathing garment was enrapped round the entrusted ornaments. P. 152. L. 2-3 (Verse 43). See III. 24. P. 152. L. 10-13 (Verse 44). These heavy showers of rain penetrate the clouds as do the offshoots of lotus stalks the mire, and fall down like firmamental flood of tears shed on account of evil plight of the Moon. -- [ चन्द्रव्यसनात् ] - चन्द्रस्य व्यसनमावरणं तस्य हेतोः न चमा वारिधारा अपि तु दिवोऽश्रुधारा इत्युत्प्रेक्षा. ( उपेन्द्रवज्रा + इन्द्रवज्रा ) Upajâti metre. P. 152. L. 15-18 (Verse 45). The clouds dark-blue like the vestment of Balarâma, are so to speak, pouring down Indra's pearly treasure through the showers, pure like the crystalline heart of the virtuous, fierce and hard like the arrows of Arjuna.-[aca] - बलभद्रवसनवंन्नीलाः - इन्द्रस्य मघोनः मुक्तामयं मौक्तिकं निधानं कोशमिवोद्गिरन्त उद्वमन्तः [बलदेवपट. ] Balarama is represented as dressed in blue clothes. Hence his appellation '.' Baladeva, the elder brother of Krishna was the seventh son of Vasudeva and Devaki, was transferred to the womb of Rohini for fear of destruction from Kamsa. In his childhood he vanquished Pralamba and Dhenuka demons. He, under the influence of liquor, dragged by means of his gigantic plough-share, the Yamunâ and Hastinapura. He remained neutral in the internecine war of the Mahabharata on account of his love toward his pupil Duryodhana.-[fr] Hoard. Cf.-'fada disa qi fauna-Subhashita, Rhetorical figure उपमोत्प्रेक्षे. Metre वसन्ततिलकम्. 3 P. 152. L. 20-21. P. 153. L. 1-2 (Verse 46). Behold the impassioned lightning, that has appeared suddenly, and is desirous of Page #393 -------------------------------------------------------------------------- ________________ 71 the union with the clouds, embraces the sky, annointed with the dense clouds resembling the ungent of the ground tamâla, and fanned by the fragrant nocturnal cool breeze, as a fondling mistress, affected by love at the rising of clouds and coming at will, caresses her paramour. [ पिष्ट० ] - पिष्टं मथितं तमालं तस्य यो वर्णको विलेपनं तन्निभैस्तुल्यैः— like the pigment of powdered tamala. - [अम्भोद० ] - मेघोदये प्रणयिनी प्रेमवती, सोत्कण्ठेति यावत् - who is anxious to embrace her lover at the rise of the clouds. Cf. Meghadata -- ३. 'मेघालोके भवति सुखिनोप्यन्यथावृत्ति चेतः'. विद्युत्पक्षे-अम्भोदेन सह समागमः समवायस्तत्र प्रणयिनी -longing for the contact with the cloud.- [ स्वच्छन्दम् ] adv. Of her own free will. – [रक्ता ] — रक्तवर्णा, अनुरक्ता च - Red and attached to. अत्राप्रस्तुतस्य विद्युत्कर्तृकमेघालिङ्गनस्य वर्णनेन त्वमप्येवं सम्भोगादिप्रदानेन कृतकृत्यं कुर्विति ध्वनिः. Chârudatta indirectly asks Vasantsenâ to embrace him like the lightning &c. &c. The epithets पिष्टतमाल &c. and उपवीजितं are applicable to the paramour also. शार्दूलविक्रीडितं छन्दः, अत्र समासोत्त्यनुप्राणितोपमालङ्कारः. अन चार्थीव्यञ्जनया चारुदत्तस्य सुरतप्रार्थनं व्यङ्गयं. 'परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः' – Kávyaprakas'a. P. 153. L. 5-8 ( Verse 47 ). Louder and louder roar on, O cloud, through your kindness my love-sick frame lusting and horripilated on account of (Vasantasena's) embrace (lit. contact) assumes the quality of the Kadamba flower. The touch of Vasantasenâ exceedingly delighted Chârudatta, consequently his hair on the body thrilled with joy and resembled the sprout of Kadamba flower. - [ संस्पर्श ०] - संस्पर्शेन, वसन्तसेना ङ्गसंयोगेन रोमाञ्चितं जातरोमाञ्चं तथा जातरागं जातसम्भोगानुरागं सत् - having passionate desire for enjoyment and hair erect on account of Vasantasenâ's touch. - [ कदम्ब . ] A kind of tree said to put forth buds at the roaring of thunder clouds. Nice comparison. ' ' गात्रस्य कदम्बकुसुमोपगमत्वं वर्षर्तावनुगुणम्' The verse occurs in the सुभाषितरत्नभाण्डागार. Metre उपजाति - (इन्द्रवज्रा + उपेन्द्रवज्रा ) . P. 153. L. 12–13 ( Verse 48 ). Let the cloudy day last for hundred years and let the lightning flash together with incessant torrents of rain, (it is owing to them) that this dear lady, inacessible to men of my position, has graced me with her embrace. Chârudatta says that the clouds and the lightning have befriended me and given me her for whom I sighed in vain. So these should not be reproved, O Maitreya, rather laud them. Or अविरतधारं may be taken as an adjective to gf-let the over-cast sky send Page #394 -------------------------------------------------------------------------- ________________ 72 ing down continual torrents endure for hundreds of years.[अविरता०]-अविच्छिन्ना धारा यस्मिन्-In which the rain falls in volume uninterruptedly. अविरता धारा यथा भवति तथा स्फुरतु-flash in a manner that it may rain without a break. Cf. 'रटतु जलधरः पतन्तु धाराः स्फुरतु तडिन्मरुतोपि वान्तु शीताः। इयमुरसि महौषधीव कान्ता सकलभयप्रतिघातिनी स्थिता मे ॥' सुभाषितावलिः. आर्या Metre. P. 153. L. 15-18 (Verse 49). · They live a really happy life (lit. their lives are really praiseworthy) who, with those of their own, encircle the showered and cold frames of beloved mistresses coming to their house.-[कामिनी.] Woman in love. भूयान् कामोऽस्याः इनिः-५।२।११५. Cf. 'तासामृतुः सफल एव हि या दिनेषु सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु । रत्युत्सवं प्रियतमैः सह मानयन्ति -मेघागमे प्रियसखीश्च समानयन्ति ॥' Ghatakharpara. Also compare 1784 verse of the Subhâshitâvali. ___P. 153. L. 20-21. P. 154. L. 1-2 (Verse 50). The awning with moving borders of the collection of the stands, is ill-supported by the posts because of its decay and the painted wall, the whitewash thereon being rent, is completely drenched by the collection of water.–प्रचलित०]-प्रचलितः वेद्याः बद्धभूमेः सञ्चयस्य अन्तः यस्य तत्.[वेदि.] Vedi-shaped open pavilion; stand; pedestal.-[वितानं] Canopy, awning. 'अस्त्री वितानमुल्लोच' इत्यमरः.-[स्फुटित.] स्फुटितः संभिन्नः सुधाद्रवस्यानुलेपस्तस्माद्धेतोः. Metre प्रहर्षिणी-त्र्याशाभिर्मनजरगा प्रहर्षिणीयम्-म, न, ज, र, ग (3-10). ___P. 154. L. 4-5 (Verse 51). The sky yawns, as it were, with the tongue of lightning, long and uplifted arms of the rain-bow, and chin of clouds hanging low.-[विद्यत्-विद्यदेव जिह्वा यस्य तेन,[महेन्द्रघापा०] इन्द्रधनुरेव उच्छ्रुितौ उत्क्षिप्तौ चायतौ दीघों भुजौ यस्य तेन.-[जलधर०] '-जलधर एव विवृद्धा विशेषेण वृद्धिं गता हनुः यस्य तेन. रूपकोत्प्रेक्षे, Metre आर्या. Cf. Supra V. 19 and the one cited there. . P. 154. L. 7-10 (Verse 52). The heavy showers of rain fall loudly on the palm leaves, rumbling on the trees, harshly on the Page #395 -------------------------------------------------------------------------- ________________ 73 rocks and fiercely on the waters, and thus proceed according to the musical tune, as it were, like the lutes played upon. - [ताली.] A species of the mountain-palm 'अथ वितुन्नकः, झटाऽमलाज्झटा ताली शिवा तामलकीति च' (इति भूम्यामलक्याः) इत्यमरः. उपजातिवृत्तं इन्द्रोपेन्द्रवज्रासंमेलनात्. Act VI. P. 155. L. 10. [ पुष्पकरण्डकम् ] Lit. a basket of flowers abounding in flowers. करण्डः - ( The root कृ + अण्डन् -कृ अण्डनूकृसृभृवृषः उणा ०१।१२६). 'करण्डो मधुकोषासिकारण्डवदलाढके' इति मेदिनी. P. 157. L. 7. [दारकः] Child. (The root द + ण्वुल् ). P. 157. L. 9. [ मट्टिआसअडिआए. ] This gives the name to the play. This toy cart was filled up by Vasantasenâ with her gold ornaments to get a golden cart for Rohasena. It was these ornaments which convinced the judges later on of Chârudattâ's guilt-these served as the positive proof of Vasantsenâ's murder by him. See page 249. P. 160. L. 14. [ यानास्तरणं] Cushions of the carriage. P. 161. L. 8. [साटोपम् ] Haughtily. P. 161. L. 11. [कथं एशे०] Refers to Áryaka's flight. P. 161. L. 15. [ चक्रपरिवृत्तिं] Give a turn of the wheel. P. 161. L. 17. [ तपस्वी.] Object of commiseration. तपोस्यास्तीति (५|२| १०२ विनिः). 'तपस्वी तापसे चानुकम्प्ये त्रिष्वथ योषिति । मांसिकाकटुरोहिण्योः - मेदिनी. P. 162. L. 8. [दक्षिणा०] The throbbing of the right eye is a bad omen for a female. P. 163. L. 7. [गुल्मस्थान. ] Prison; police-station. ( थाना इति देशी ) - Cf. Manu - 'द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितं । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् ॥' 'गुल्मः स्तम्बे प्लीहि घट्टसैन्ययोः सैन्यरक्षणे' इति विश्वः. Cf. Mudrárakshasa page 185. P. 163. L. 15–18 ( Verse 1). Swimming the great ocean of difficulties arising from misfortune in the form of imprisonment by the king, I drag (along with me) one fetter on my foot and roam like an elephant broken loose from the stall; - [ नरपति०] नरपतिबन्धनापदेशरूपा राजकर्त्तृकबन्धनव्याजरूपा या व्यापत्तिः तज्जन्यं यद्वयसनं मृ० ३२ Page #396 -------------------------------------------------------------------------- ________________ दुःखं तद्रूपं महार्णवं हित्वा ती i. e. I have safely come out of the endless ocean in the form of the fell captivity caused by royal behest. [पादाग्र]--पादाग्रे स्थितो यो निगडैकपाशः पादबन्धनकैशृङ्खला तत्कर्षी तद्वाही i. e. dragging along one foot-chain. उपमालङ्कारः, प्रहर्षिणी वृत्तम्. P. 164. L. 2. [विशसने] विशसनाय इत्यर्थः---For killing (me). Locative used for Dative. Cf : 'चर्मणि (चर्मार्थ) द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीन्नि पुष्कलको हतः ॥' 'निमित्तात् कर्मयोगे'-Siddhanta Kaumudi. P. 164. L. 4-7 (Verse 2). If I am destined to be a king (let fate be accused) what crime have I committed that he has fettered me like a wild elephant ? Power of fate, too, is irresistible. King alike demands homage—who can withstand the potent superior ?[गम्यः.]-सेव्यः सर्वैः. Metre वसन्ततिलकम्. ___P. 164. L. 10-13 (Verse 3). The house is almost broken and its great door is unfastened and has withered joints. (Methinks) the house-holder experiences the miserable plight and is unlucky like myself.-[अदत्तदण्डः]-अदत्तः दण्डः अर्गलं यस्य अनावृत इत्यर्थः-Open. Metre उपेन्द्रवज्रा-'उपेन्द्रवज्रा प्रथमे लघौ सा.' _P. 164. L. 18-21 (Verse 4). It may be a carriage for company not mounted upon by the discourteous or perhaps a vehicle for women brought for her conveyance or perhaps it is to be led outside and fit for dignitaries, besides it is just possible that it is empty and unattended and Fate Herself has sent it for me.--[farh वशात्.] By the decree of fate. विधिः (विधत्ते-उपसर्गे घोः किः ३।३।२२ or विध विधाने इन्), 'विधिर्ना नियतौ काले विधाने परमेष्ठिनि' इति मेदिनी. Metre शिखरिणी. ___P. 165. L. 15-16 (Verse 5). Why are you so careless-that captive son of a cowherd has broken the prison together with the king's heart and is going off. Pun upon the word भित्वा. नरपतिहृदयं भित्वा. व्याकुलीकृत्येति यावत् Alarming him. Metre गाथा. P. 166. L. 1. [प्राकारः] Fence wall.-[प्रतोली.] Main-street, broad road. 'रथ्या प्रतोली विशिखा' त्रीणि ग्राममध्यमार्गस्य--इत्यमरः. .. P. 166. L. 7-8 (Verse 6). Come ye all trustees. Make haste, quick! quick! Let not the royalty of the king move off to another family at once. For गोत्रान्तरं cf. Mudra. VI. b. . ___P. 166. L. 10-11 (Verse 7). Search gardens, assemblies, roads, town, shops, stalls, and every suspicious nook and corner. Page #397 -------------------------------------------------------------------------- ________________ P. 166. L. 12-13 (Verse 8). Well Viraka! What do you point out and say without reserve-who has burst asunder the fetters and is taking off the cow-boy? P. 166. L. 14-15 (Verse 9). Who has the sun in the eighth mansion of the horoscopic diagram, the Moon in the fourth, Venus in the sixth, or Mars in the fifth ? P. 167. L. 1-2 (Verse 10). Tell me who has Jupiter in the eighth zodiac sign from the natal one and also Saturn in the ninth? Who dares carry the cowboy whilst Chandanaka is alive? These five verses are in afia measure, praf in the sixth. These planetary conjunctions are indicative of dire calamity and destruction. According to the commentator these forebode respectively pain, colic, fatuity, consumption, sorrow and abject poverty. अष्टमो जन्मराशितोऽष्टमराशिस्थः । एवमन्यत्र । दिनकरः सूर्यः । जन्मतोऽष्टमसूर्यफलं मरणं यथाह बादरायणः। हुतवहभयमारश्चंद्रजः सौख्यमुग्रं धनहरणमथार्किर्भार्गवश्चार्थलाभम् । मरणमथ पतङ्गः स्थाननाशं सुरेज्यः सृजति निधनसंस्थो नेत्ररोगं च चन्द्रः । जन्मतश्चतुर्थचन्द्रफलं कुक्षिरोगः, यथाह स एव सूक्ष्मां शास्त्रविबोधिकामपि धियं मूढां करोत्यंगिरा घोरां दुःखपरम्परां दिनकरः कुक्ष्यामयं चन्द्रमाः। सौम्यो रोगविनाशमिच्छति नृणां रोगक्षयं भार्गवो भौमः शत्रुभयं चतुर्थभवने सौरिश्च वित्तक्षयम् ॥ जन्मतः शुक्रफलं मरणं, युवतिजनितं वैरं च, यथा स्थिताः षष्ठे राशौ दिनकरमहीजाकैतनया बुधश्चन्द्रश्चैवं प्रचुरधनधान्यानि ददति । समृद्धिं शत्रूणां मनसिजविषादं सुरगुरु भुंगुर्नाशं कुर्यायुवतिकृतवैरं च परमम् । जन्मतः पश्चममङ्गलफलमुद्वेगः यथा दौर्भाग्यं शशलान्छनः क्षितिसुतश्चोद्विग्नतां चेतसः । जन्मतः षष्ठगुरुफलं-शत्रुवृद्धिर्मनोदुःखं च यथा स्थिताः षष्ठे राशौ०. See above. जन्मतः नवमशनिश्चरफलं-अर्थनाशः यथा-- धर्मस्थाने दिनकरसुतो नाशमर्थस्य कुर्यात्. The position of the planets alluded to is to be taken from the Page #398 -------------------------------------------------------------------------- ________________ 76 Gochara point of view for which the IV Chap. of the Muhûrta chintamaņi may be consulted. P. 167. L. 4-5 (Verse 11). I swear by your heart, he must have some assistance (lit. somebody is quickly taking him off) O Chandanaka! as that son of a cowherd escaped before dawn (lit. when the Sun was half risen).-[erca:]-cera:-ran away. oratवृत्तम्. P. 168. L. 3-4 (Verse 12). A covered carriage passes along the high road; first inquire whose it is and whither going. Tret measure. P. 169. L. 14-15 (Verse 13). Who is there that is not acquainted with that lotus of excellences, that moon of good disposition, that liberator of the afflicted, that jewel, the quintessence of the four oceans (Chârudatta ) !--[340]—3717rai girerarai THER ATT Arad Tera #*-who removes the anguish of the distressed.-[yurto] TUTT 31cfareraita terdi.-[arico)- TRA TIEFEL इव तम्. रूपकालङ्कारः, वृत्तमत्रार्या. P. 170. L. 1-2 (Verse 14). Two alone are the most respectable personages and the boast and pride of the city-noble Vasantasenâ and pious Chârudatta. Udgits and Âryâgiti combined -आर्याशकलद्वितये विपरीते पुनरिहोद्गीतिः । आर्या प्राग्दलमन्तेऽधिकगुरुतापरार्द्धhryfofiiati. P. 170. L. 4-5 (Verse 15). I know Chârudatta as well as Vasantasenâ well. enough but in the discharge of my duties (lit. the royal service being at hand) I deem my father even as a stranger to me. Metre gryf. Proof of Virâkâ's loyalty. P. 170. L. 8-9 (Verse 16). Though appointed to perform the same act still these have dissimilar dispositions like the two firesone used in the matrimonial rites, the other at the funeral ceremonies.[1990]-Tafti fpt tatue offer frentet fareita Fete TE6ffor. अनुष्टुप् measure. P. 170. L. 10. (an:]-faceret:-careful. P. 171. L. 9-10 (Verse 17). Or I shall act like Bhimasenamy arm will be the weapon. It is better to die in the scuffle than in the bondage, fremfor agi- r aam-i. e. have resource to pugilistic encounter-HEYE. Bhima, the second Pândava begotten on Kunti by the Wind-god. He was an expert in boxing. [anresa:]-gen, singular. urt-contend, struggle hard. Page #399 -------------------------------------------------------------------------- ________________ 77 P. 171. L. 16-17 (Verse 18). The Goddess of Victory forsakes him, friends, kith and kin loathe him; he is always exposed to derision who abandons the refugee. The desertion of one under shelter is according to the Hindu S'astrâs a heinous crime. The protection of a refugee is one of the greatest meritorious deeds. Cf. Ramayana.— 'बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतं न हन्यादानृशंस्यार्थमपि शत्रुं परंतप ॥ स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति स्वमा शक्त्या यथान्यायं तत्पापं लोकगर्हितम् ॥ विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः आदाय सुकृतं तस्य सर्व गच्छेदरक्षितः ॥ एवं दोषो महानत्र प्रपन्नानामरक्षणे अस्वर्ग्य चायशस्यं च बलवीर्यविनाशनम् ॥' Val. Rama. VI. 18. 27, 29, 31. P. 171. L. 18. [ श्येन. ] Hawk. ( श्यै गतौ + इनच् ३०२ ।४६) 'अथ शशादनः पत्री श्येनः' इत्यमरः. P. 171. L. 19. [ पत्ररथः ] Bird पत्रं पतत्रं रथमिव यस्य. Cf. English feather.—[शाकुनिकः ] - ( शकुनान् हन्ति - ठकू ३०४।४३५ ) – 'जीवान्तकः शाकुनिकः' -Fowler, bird catcher. P. 172. L. 3-4 (Verse 19). Even if the benevolent person who has once assured security to the refugee dies in its extension, still he is highly spoken of and lauded by the public at large. 'न गोप्रदानं न महीप्रदानं न चान्नदानं न तथात्मदानं । यथा वदन्तीह महाप्रदानं सर्वप्रदाज्ञेष्वभयप्रदानम् ॥ सर्वकालसमृद्धस्य अश्वमेघस्य यत्फलम् । तत्फलं लभ्यते त्रस्ते रक्षिते शरणागते ॥' Hitop. III. 60-61. Hence शरणागतवत्सलः is regarded as honourable title. - [परोपकाररसिक. ] Beneficient. आर्या measure. P. 172. L. 11-12 (Verse 20). Your throat was choaked in confusion when you said 'I have seen indeed the Arya-and afterwards corrected yourself saying no, not Arya but Âryâ (noble) Vasantasena. Flurried and afraid, Chandanaka, unconsciously of course, Page #400 -------------------------------------------------------------------------- ________________ 78 vented out ajjo i. e. Årya or noble one, but coming to his senses corrected himself to keep the secret. P. 173. L. 3. [ fo] Frontfararhraff - Various barbaric tribes so called after their countries some of which are identifiable. funeufeKarnatak. 8-On the west coast of the Deccan. sfare --Dravidian-Son of a Vrâtya. -The modern Tanjore. fra-The modern China. See Wilson's note on the passage. P. 174. L. 8-9 (Verse 21). Though I know your caste yet I don't want to disclose it out of politeness. Let it be alone (lit. stand in my mind). What is the use of breaking a wood apple.[oficfa Heta.] It is below my dignity to utter such profane name and besides I don't want to worry you. The measure. P. 175. L. 2-3 (Verse 22). You were wont to carry a piece of stone in your hand and regulate men's knot of hair. Your hand was busy with the scissors. Now you have become a general. Chandanaka says—Virâka, you are a barber by birth. Your business was to trim the hair, but now you are a commandant.[ɛfrofo]-targatercravia arra galeterogenug:—having a stone called eft in Panjâbi in hand for sharpening the razors &c. P. 175. L. 13-14 (Verse 23). Indeed your caste is pure, a tabor was your mother and your father a ketledrum. Oh ye hideous one! your brother was tamborine but now (of course ) yow are a general.-(fe.] Having a bad face, ugly. Metre oper. P. 176. L. 1. Carmakâra becomes chamâr which is a good illus.tration of phonetic change. Carma-kâra 7 Camma-kâra (r assimilated to m.). 7 Camm(a)-gâra (a surd between two sonants is changed into a sonant). 7 camm-gâra 7 camgâr 7 chamâr (g vanishes on account of the accent being on âr ruled by a tendency to facilitate the pronunciation. · P. 176. L. 18-19 (Verse 24). Ah ! I have got a weapon ! my right arm throbs. Fortune ( lit. everything ) is favourable to me. Oh, I am safe. अनुष्टुप् वृत्तम्. अये and हन्त inter. Oh, ah. Page #401 -------------------------------------------------------------------------- ________________ 79 Throbbing of the right arm is indicative of success. Cf. Raghu VI. 64– farar: The Tig: 1 केयूरबन्धोच्छसितैर्नुनोद ॥' also Ćf. S'ârngadhara 'दक्षिणमङ्गं पुंसः स्त्रियाश्च वामं शुभावहं स्फुरितं । PRESTART Alet: 4:' &c. P. 177. L. 2-3 (Verse 25). I hope the Âryâ (noble one) requested and confided in, will remember Chandana. I don't ask it out of coveteousness, but through love. De cf. atsar. Metre TUT. P. 177. L. 5-6 (Verse 26). Fate has made Chandana my friend this day. If the saint's prophecy be ever fulfilled I will remember well how much do I owe to him. अनुष्टुप्. P. 177. L. 8–9 (Verse 27). May Hara, Vishņu, Brahman, the Sun and the Moon grant you safety, killing your foes like Durgâ, the demons S'umbha and Nis'umbha. F# and fast-two demon-brothers vanquished by Durgâ. The latter half of the Chandipâţha narrates their destruction. P. 177. L. 13. (suma ugYTA.] Head police officer. Act VII. P. 178. L. 6-7 (Verse 1). Like merchants are the trees, the flowers like wares and black bees like men roam about as if to collect taxes. -To collect taxes. [1 4 ] tax. ( 147 fat तर्जने, घ ३।३।१९). 'घट्टादिदेयं शुल्कोऽस्त्री' इत्यमरः. आर्यावृत्तम्, उत्प्रेक्षालङ्कारः P. 178. L. 8. [37ecaatto] Naturally (lit. without artificial decoration ) charming. P. 178. L. 14–17 (Verse 2). Perhaps another car is rolling heavily and he is waiting for its going away or perhaps the axle is broken and he has returned, or the rein is snapped or perhaps the path was obstructed by a block lying thereon and he sought out another road, or perhaps he slowly urges on the pair of the bulls and is coming hither at will. menfaativi Grci. P. 179. L. 2-5 (Verse 3). Terrified at the sight of the police and only partly escaped as yet, the fetter being still on my foot Page #402 -------------------------------------------------------------------------- ________________ • 80 I am going on by the chariot of that noble one, mounting it quite unawares like a cuckoo protected (nursed) by the female crows in a stranger nest. - [सावशेषापसारः ] - सावशेषमवशिष्टमपसारः पलायनं यस्य सः—whose liberty is yet incomplete. [नीडे] – कुलाये – in the nest. 'कुलायो नीडमस्त्रियाम्' अमरः. - [ परभृतः ]. According to the common belief that the cuckoo leaves its eggs in the nest of the crows and they are hatched by the latter. Hence the name fed by others. The crow does not distinguish the eggs completely identical with its own. Aryaka too is similarly mistaken for वसन्तसेना. उपमालङ्कारः, मालिनीवृत्तम्. P. 179. L. 10-13 (Verse 4). He, the noble one will be highly gratified on seeing me free from captivity. My frame thus emaciated will certainly revive by his nobility and virtue.-[ff] Happiness, beatitude. वंशस्थविलं वृत्तम्. P. 180. L. 5. [ff] Indeed the foot is fettered! P. 180. L. 13-16 (Verse 5). His arms are long like the elephantine trunk, shoulders protuberant and brawny like the lion's, breast capacious and level and eyes copper-red and tremulous. How should a person of such goodly appearance carry fetter on his foot? Persons of such an appearance should be monarchs and not prisoners. Cf. Sámudrika ' आजानुलंबिनौ बाहू वृत्तौ पीनौ नृपेश्वरः' &c. According to palmistry these marks are indicative of royalty.[] How can this noble one of such a graceful person bear this mark of bondage unworthy of his dignity. मालिनीवृत्तम्. P. 181. L. 2-3 (Verse 6). Fate has brought you hither within my sight. I may give up my life but not forsake you seeking shelter with me.- - [जह्यां.] - त्यजेयम्. Voluntary, self-choosing.-[ar.] P. 181. L. 18. [ प्रत्यप्र० ] - प्रत्ययं नवं अपनीतं संयमनं बंधनं यस्य, निगडादचिरमुक्तस्य तव. - [ अलघु० ]- अरुघुः महाम् संवारः संरोधः यस्याः सा. Your fetters are only just now removed and you cannot but walk tardily. P. 181. L. 14. [ स्वयंग्राह . ] Courtesy. P. 181. L. 19. [y] Where men are roaming about at large. They will detect you at once. P. 181. L. 23 &c. (Verse 7). "Auspicious be your way to join your kinsmen." "Indeed I have found one in you. Page #403 -------------------------------------------------------------------------- ________________ 81 "I hope you will remember me during the course of conversation.' "Can I forget myself ?” "Gods protect you on the path.” "I am already protected by you.” “No, by your good luck you have been saved.” "But my friend, you are the main cause thereat." 'A very civil and naturally characteristic dialogue.'-Wilson. Metre Terasan. P. 182. L. 19-22 (Verse 8). Committing such a seditious act it ill-suits us to tarry here any longer. Maitreya, throw the foot-chain at once into the old well. Kings are likely to watch others' deeds through their spies. Cf. 'गावो घ्राणेन पश्यन्ति वेदैः पश्यन्ति पण्डिताः चारैः पश्यन्ति राजानः चक्षुामितरे जनाः' Nitivâkyâmțita. -[weiten] Offence. feat Flor , at after referenteaft ताउने' इति विश्वः. प्रहर्षिणीवृत्तम्. P. 183. L. 1-2 (Verse 9). I don't meet my love today. My left eye is throbbing. My heart feels troubled though without a cause. 3TTET metre. These are all ill omens and forebode impending calamity. Accidental meeting with a S'ramaņaka-Bauddha mendicantportends death. 'suit para a familia a forg' sa stretti P. 183. L. 3. [rare .] The sight of a xurg is considered as inauspicious. Cf. Mudrârâksås p. 274. Act VIII. P. 184. L. 2. (atre fratet foregi] Mendicant with wet vestment in hand. He is alluded to in the last act and is our old acquaintance Samvâhaka. P. 184. L. 4-5 (Verse 1). Restrain your abdomen (i. e. ap. petite ), beat the drum of meditation and be vigilant. The senses, the dangerous thieves peculate the long acquired virtue. Cf. Manu. · -10912 giferat fergisafa mara.-[arforeretgo]- parenciat 124 Herra star. graf Metre. Page #404 -------------------------------------------------------------------------- ________________ - P. 184. L. 7-10 (Verse 2). He who conquers the five (senses) and destroying ignorance (lit. a female) protects himself (lit. the village) also kills the despicable (egotism) most surely, goes (lit. enters) to heaven. ___The words जनाः, स्त्रियं &c. are all लाक्षणिक (indicatory, having secondary sense). वैतालीयं वृत्तं-'षड् विषमेऽष्टौ समे कलास्ताश्च समे स्युनों निरन्तराः. न समात्रपराश्रिता कला वैतालीयेन्ते रलौ गुरुः.' P. 184. L. 11-14 (Verse 3). Why shave the head and chin when mind is overwhelmed with ignorance (lit. not shaved). Certainly he has his head beautifully shaved whose mind is wholly purified. वैतालीय metre. shaving the hair for a Dandin is enjoined by Manu क्लप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्. विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन्. P. 184. L. 16. [पुष्करिणी.] Abounding in lotuses, lotus-pond. (पुष्कराणि सन्त्यस्यां-इनिः पुष्करादिभ्यो देशे ५।२।१३५). 'पुष्करिणी चेभ्यां सरोजिन्यां जलाशये.' P. 185. L. 6. [भट्टारका]-भट्ट स्वामित्वं ऋच्छति. अर् + अण्-Worshipful. P. 185. L. 9. [आपानकं.] Liquor-shop, a place for drinking in company. (ताम्बूलीनां दलैस्तत्र रचितापानभूमयः Raghu 4:42.) पिबन्त्यस्मिन् -अधिकरणे ल्युट्. 'आपानं पानगोष्ठिका' इत्यमरः. P. 186. L. 1. रक्तमूलक.] Red radish. It is eaten as a relish to excite thirst and improve the flavour of the liquor.' Wilson. .. P. 186. L. 2. [निवेद.] Despondency, depression of spirits. ____P. 186. L. 4-7 (Verse 4). Here the lonely deeds are performed by the trees affording delightful shelter to the houseless; and it is just like the heart of the wicked or a newly acquired kingdom to be enjoyed without an order. उद्यानं रक्षिपुरुषविरहेण विशृङ्खलतया च दुष्टहृदयनवोपार्जितराज्यतुल्यम्. औपच्छन्दसिकं metre. उपमैवालङ्कारः. P. 186. L. 8. [उपासकः] A worshipper of Buddha, also a Stdra. P. 186, L. 14. [*] Blessed, fortunate; also an infidel, athiest. —[gou:.) pure, holy; also a trough for watering cattle. P. 186. L. 15. [श्रावकः.] Heretic.-[कोष्टकम्.] Brick trough for watering cattle. .. P. 187. L. 6. [जहिं दाव &c.] Notice his folly. . -_P. 187. L. 9. [एकप्रहारिक]-एकप्रहारवन्तं-Having one blow- . i.e. will kill at one stroke. Cf. Punjabi झटकाना. Page #405 -------------------------------------------------------------------------- ________________ 83 P. 187. L. 14-15. P. 188. L. 1-2 (Verse 5). See his forehead is still brilliant as it is only recently shaved. The garment being worn for a short duration could produce no scar on his shoulder. He does not know well how to dye his cloth with ochre and use it. He has tightly wrapped his waist. The skirt is long and only hanging loosely from his shoulders.--[sta:] Lustre. कृविष्विच्छवि-उणा० ४५६-क्विन्नन्तो निपातितः, 'शोभा कान्तिद्युतिश्छवि:'3TAT::.-[frath] Garb of the Bauddha ascetic.-TEZHETTU' già Tura:. (frad-fscatofa7-Julie 219 siar ary:). P. 189. L. 11-12 (Verse 6). The world is sadly burdened with blockheads (like him) whose mental faculties are overturned, bodies hard like rocks and who are trees of flesh (so to speak). HTET UTH. P. 190. L. 2-5 (Verse 7). These trees putting forth (lit. de. corated with) fruits and blossoms clasped by full grown and steady creepers (twining round them), and duly attended to by the watchmen under king's command obtain complete bliss like manly husbands with their tender wives.--[FOTO] FSTTT: gorf: FATEORET: JATT a JATKEY feat ancial proper:--embraced by the matured and adhesive creepers. under Fare fata cf. Vikramo. 2, 9. 'ब्रजति निर्वृतिमेकपदे मनः' &c. 'सदृशमिष्टसमागमनिर्वृतिं वनितया नितया रजनीवधूः' -Raghu. IX. 38. वंशस्थविलं metre and उपमालङ्कारः. ..... ... P. 190. L. 7-10 (Verse 8). The ground is strewn with mani. fold Powers and the trees are bowed down with abundant flowers; and the monkeys hanging down from the topmost creepers sport about like jack-fruits.--[:]-T: 31**Hoc et alaciai fagi Rogate pre a arcuft.-Tree called Peet' in Hindi. 'Bread-fruit tree.'--Macdonell.--[gareto] HIT feTecft Thatcarta FHIFT Tercerai. Metre greqaru. P. 190. L. 16-17 (Verse 9). Sentiment of love increases in ignoble men at the scoff of the females, but in a noble breast it either decreases or vanishes completely.-- :--( ere raa- - करणे ल्युट्) God of love. आर्या measure. P. 191. L. 5-6 (Verse 10). The Sun is at the zenith and is hard to see like the enraged ape. The earth is exceedingly parched and inflamed like Gandhâri bereft of her hundred sons. Tre Metre. Terdt (IFURRITORI+ ). Name of the daughter of Sabala, king of the Gandharas and wife of Dhritarâshtra. She bore to her husband hundred sons Duryodhana and others. As Page #406 -------------------------------------------------------------------------- ________________ 84 her husband was blind, she also wore a scarf over her face to reduce herself to his.state.-[:] Equal or similar to ( · पश्यति). This and its synonyms are वाच्यलिङ्गs ( having the gender of the substantives, adjectival ) ' वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सहकू साधारणः समानश्च' इत्यमरः. P. 191. L. 8-11 (Verse 11). The herd of kine is dozing in the shade, letting fall mouthfuls of fodder. The thirsty deer quaff even the hot water of the pool. Nobody traverses the public road for fear of sunstroke. So I fancy that: the carriage has turned aside from the heated path (lit. spot) and is standing at some shady ground. शार्दूलविक्रीडितं metre. - [ सारसं ] - ( सरस इदं + अणू) belonging to a lake. Cf. 'विशदाविशदामत्तसारसे सारसे जले, कुरुते कुरुते नेयं हंसी मामन्तकामिषम् . ' Cf. Mâlavikâ II. 12. Kâvyâdarsâ III. 14. 'पत्रच्छायासु हंसा मुकुलितनयना दीर्घिका पद्मिनीनां सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि । fargema fang: qftuafa faret enfangifuzn सर्वैरुस्त्रैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ ' -[afari:]—principal road, high way. P. 191. L. 13-16 (Verse 12). Worthy sire! The rays of the Sun find their shelter in my head and the birds are hidden in the branches of the trees, while men breathing hard and panting spend with difficulty the hot noon in their residences खग, विहङ्ग, नर, y &c. tautology, characteristic of S'akâra. metre. P. 192. L. 5-8 (Verse 13). How should I fail to be sweetvoiced. I made practice of taking perfumes like asafoetida, cuminseed, arris-root, treacle and dry ginger. Vita said that he was verily a Gandharva chorister of heaven; but the foolish S'akâra blundered upon fragrance and gandharva.—[गन्धयुक्तिः ] Preparation of perfumes. Metre उपजातिः. P. 193. L. 1-4 (Verse 14). I always fed upon the cuckoomeat, well seasoned with asafoetida and black pepper fried in oil and especially in clarified butter-then why should I not have charming voice. [TR] sprinkling (especially) ghee upon the fire at sacrifices, here ghee. आधारित — cooked in ghee. Cf. आधारावा Page #407 -------------------------------------------------------------------------- ________________ 85 भासदनाना FTANTIEF:-oblation poured into firklet the commentemtent and terminus of the sacrifice and at the Nordafthenstan P. 193. L. 15. [farigca] Infirm, unsteady. P. 195. L. 9. [अहमात्मीयो०] I will not be able to replace myself. P. 196. L. 1. न छिन्नौ वृषभौ न मृताः रजवः. Notice his nonsensical remarks. P. 196. L. 5. [सादरकः]-आदरणीयः-Respectable.-[अभ्यन्तरका]हृदयङ्गमः-रहस्यबन्धुरित्यर्थः-intimate friend. __ P. 196. L. 6. [पुरस्करणीयः] To be placed at the head or honoured. P. 196. L. 8. बप्पकेलके-Cf. Hindi क्या तेरे बापका है. . . P. 197. L. 7. यदि राक्षसी तदोभावपि मूषितौ (robbed) in lieu of खादितौ so in अथ चौरः तदोभावपि खादितौ. P. 197. L. 10. [मध्याह्न०] Eyes dazzled with the glare of the mid-day Sun. P. 198. L. 1-4 (Verse 15). Like bulls that hang their heads against the driving rain (lit. with eyes struck by rain) we may walk on the path and go hence with down cast eyes (lit. stooping heads). I aim at esteem in the assembly of the wise and (hence) my eye is afraid of gazing upon noble females (lit. persons of good family).-[कुलजन]-कुलवधूदर्शनविमुखम्. Cf. नेक्षेत परकामिनीम्. पुष्पिताया metre. P. 198. L. 7. [ऊपरं]-(ऊष् + मत्वर्थीयो रः) A barren spot with saline soil. 'स्यात् ऊषः क्षारमृत्तिका.' 'ऊषवान् ऊपरः' उभयत्राप्यमरः. P. 199. L. 1-2 (Verse 16). The cygnet disdaining her mate as brilliant as the autumnal moon and lying on a sandy bank has approached the crow for intercourse.--[शर०]-शारदशशिनिभंcounterpart of the antumnal moon.-पुलिन०]-पुलिनान्तरे सैकतमध्ये शेते इति तं-sleeping on a sandy bank.-[समुपस्थिता]-उप + स्था-to approach for intercourse. Cf. Bhattikâvya V. 68. ___ "सुकृतं प्रियकारी त्वं के रहस्युपतिष्ठसे । पुण्यकृत्राटुकारस्ते किङ्करः सुरतेषु कः" ॥ also cf:-पतिमुपतिष्ठते नारी.-[प्रतीकाश] means 'similar to' when it is the last member of the compound. 'स्युरुत्तरपदे त्वमी। निभसंकाशनीकाश.. प्रतीकाशोपमादयः' इत्यमरः. अत्राप्रस्तुतहंसहंसीवायसैः प्रस्तुतानां वसन्तसेनाचारुदत्तशकाराणामुपस्थितेः अप्रस्तुतप्रशंसालङ्कारः. 'अप्रस्तुतात् प्रस्तुतं चेद्गम्यते पञ्चधा ततः । अप्रस्तुतप्रशंसा स्यात्.' Sahityadarpana 706. मृ०३३ Page #408 -------------------------------------------------------------------------- ________________ 86 . P. 199. L. 4-7 (Verse 17). Haughtily you disdained him first but compelled by your mother for the sake of lucre you now con sent to dally with him after the meanness of prostitutes.- वेशभाव Manner of prostitutes. [शौण्डीर्य.] Pride. Metre अनुष्टुप्. ___P. 199. L. 8. I have already asked you, dear lady! to regard the lovely and obnoxious as equable. Vide I. 31. ___P. 199. L. 17. [धुर्याणाम्.] Of the oxen. 'धूर्वहे धुर्यधौरेयधुरीणाः स. धुरन्धराः' इत्यमरः (धुरं वहति यत्-४४७७). Cf. 'येनेदं भियते विश्वं धुर्यानमिवाध्वनि'-Kumar VI.76. P. 200. L. 5. [दुष्करं विषमौषधीकर्तुं] It is very dificult to reduce poison to medicament. Cf. "न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि त्यजति कटुतां न स्वां निम्बः स्थितोऽपि पयोहदे । गुणपरिचितामार्या वाणी न जल्पति दुर्जन श्चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः" ॥ also cf.---- "दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते । संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति" ॥ Subhâshitâvali. P. 200. L. 16. [अत्तिके &c.] The blockhead calls Vasantasena his mother-a good epithet for a concubine !! P. 201. L. 1-4 (Verse 18). I fall on your feet long.eyed one! and couple hands, O beauteous teethed lady, having ter nails ! Kindly forgive my faults that Cupid urged me to commit. Please rest assured, beautiful one, I am your humble slave. Supply बध्नामि after हस्ताञ्जलिम्.-[आतुरः]. Influenced or affected by. आतोतोर्ति 'तुर त्वरणे' ह्वादिः. "छान्दसा अपि क्वचिद्भाषायां प्रयुज्यन्ते" (ef. yaska II. 1. 2.) इगुएध इति कः (३।१।१३४).* Bhanuji Dikshita in his Vyakhasudha p. 368, Bombay Edition; or अत् + उरच् उण ११४१-धातोरादौ दीर्घः अतति निरन्तरं गच्छति. वसन्ततिलक metre. P. 201. L. 8-11 (Verse 19). The head which my mothers caressed and that bowed not even to the gods has been kicked down (by you) like a carcass by the jackal in a thicket. उपमालङ्कारः, उपजातिवृत्तम्. __P. 202. L. 10-13 (Verse 20). With these hands circumfer- ' renced by ten lotus-like nails and greedy for pastime and striking I drag your beautiful form from my carriage by your hair as Jatâyu did the wife of Vali.-[वालिदयितामिव जटायुः.] Another instance of Page #409 -------------------------------------------------------------------------- ________________ . 87 ENTH.-[ATTEO]-FETTET JETCHSC JETCHHET: Tural furnished with the circles of lotuses in the form of the nails.[चाटुशत०]-प्रियवचनशतानि इव ताडनानि प्रहारास्तेषु लम्पटाभ्यां लुब्धाभ्यां तत्पराभ्यां - bent on the inflection of punishment soothing like agreeable words. arafas TH. Fety:-He was the son of S'yeni and Aruna---& semi-divine bird. He was a great friend of Das'aratha. He once saved his life while he was thrown down along with his car by Saturn against whom he had proceeded when a draught, said to be caused by the planet, well nigh devastated the earth. While Râvana was carrying away Sitâ Jatayu heard her cries in the chariot and fought most desparately with the formidable giant to rescue her from his grasp. But he was mortally wounded, and remained in that state till Râma passed by that place in the course of his search after Sitâ. The kind hearted bird told Râma that his wife had been carried away by Râvaņa and then breathed his last. His funeral rights were duly performed by Râma and Lakshmaņa. ates. The celebrated monkey chief. He is represented as the mighty son of Indra. His kingdom was usurped by his younger brother Sugriva when he had gone to slay Dundubhi's brother. He on his return punished the insolent brother properly and compelled him to dwell on the Rishyamûka mountain insuperable for Vâli. He also seized Rumâ, the wife of Sugriva. She was afterwards restored to her lord by Râma who after the request of Sugriva vanquished the hitherto unconquered lord of the monkeys.-. [arrescia) Târâ. art anari, aigedane ariasoftia HRITT: Bhanûji Dikshita. Jatâyu had nothing to do with the espouse of Vâli. P. 203. L. 2–3 (Verse 21). These noble females ought not, to be caught by the hair and humiliated-never do the creepers, growing in the groves deserve the shearing of their foliage.-- [उपवन.] Grove. अनुष्टुप् meatre, Rhetorical figure is प्रतिवस्तूपमा. 'प्रतिOFRUAT T I matreet for at alle Ferra:.' Kâvyaprakâs'a 15-16. - P. 203. L. 7. [srgfara:] Kindled; cf. Bhatti XIV. 109. figyek. Quì: q:'. P. 203. L. 9-12 (Verse 22). If you have any taste for a. mantle with a broad border and a hundred tassels or have any relish for tasting a bit of sweet flesh and derive satisfaction then, Page #410 -------------------------------------------------------------------------- ________________ 88 -[चुहू चुहू &c.] The sound produced at the sucking of the marrowy bones.-[दशा.] Fringe of the garment. Cf. 'रक्तांशुकं पवनलोलदशं वहन्ती.' 'दशावस्था दीपवत्योर्वस्त्रान्ते भूग्नि योषिति' इति मेदिनी. उपजातिच्छन्दः. P. 204. L. 1. [बाढम् ] Adv. certainly. 'बाढं दृढप्रतिज्ञयोः' इत्यमरः. P. 204. L. 2. [अकार्य] is used by the Sakara here in the sense of असाध्यं-what is difficult to achieve. So he says राक्षसी कापि Arratia - It is difficult to kill a demoness. __ P. 204. L. 6. [कर्णी पिधाय] Cf. the Toba of the Mahomedans. P. 204. L. 7-10 (Verse 23). If I murder this young lady, the ornament of the city, though a courtesan yet possessed of character and longing foreign to her situation and this entirely unoffending damsel then with what raft shall I cross the river of the future world.-[अवेश०]-कुलकामिनीमिव प्रणयोपचारवतीम्.-[उडुपेन]-प्लवेन -Raft or boat. 'उडुपं तु प्लवः कोलः' इत्यमरः-उडुनो जलात् पाति or उडूनीव पाति. वसन्ततिलक metre, rhetorical figure परिकरः.-'विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः'-Kavya. X. 32. P. 204. L. 11. [भेडकं]-मेषं--ram or sheep; possibly he mistakes it for उडुप.. ___P. 204. L. 14--17 (Verse 24). The ten quarters see me as well as the sylvan deities, the Moon, this blazing Lord of the day, God of death, the Wind, the vault of heaven, the inmost soul and the earth, an eye-witness for right and wrong. वसन्ततिलकं, दीपकश्वालङ्कारः. Cf. "आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् "॥ Hitopades'a. 'P. 204. L. 19. [अपध्वस्तोऽसि.] A vile wretch you are, lost to all sense of right and wrong. P. 205. L. 1. [कोलः] Hog. (कुल संस्त्याने + अच्). P. 205. L. 4. [सौवर्ण पीठकं] Gold-seat. P. 206. L. 5. [पहवदि भट्टके शलीलाह &c.] Cf. Mowbray Myself I throw dread sovereign, at thy foot. My life thou shalt command, but not my shame: The one my duty owes ; but my fair name, Despite of death that lives upon my grave, To dark dishonour's use thou shalt not have. King Richard II. Act I, Scene I. Page #411 -------------------------------------------------------------------------- ________________ 89 P. 207. L. 5-6 (Verse 25). Fate has already punished me for the sins committed in the previous life and made me a born slave. So I will not incur the penalty of being born a page again (lit. I won't purchase more-hence avoid the misdeed ). graf metre. P. 207. L. 9-12 (Verse 26). Lo! Even this poor slave merged in a miserable plight feels anxious for betterment in the next world, but his master does not. Why do they not disappear from this world at once who multiply evil but discourage virtue.[ :)- ar face GTT BTTFIT TRT # gatet ctet:-thrust in a wretched condition. [BTTTERT)-e t--not to be increased. वसन्ततिलक metre. P. 207. L. 14-17 (Verse 27). Certainly Fate will notice the weak points and is adversely dangerous, as She has made him slave and you the lord, also because he does not enjoy your wealth nor you perform his biddings. For faq#:-(adverse, fearful) cf. Mudra. p. 240. उपजाति metre (इन्द्रवज्रा + उपेन्द्रवज्रा). Rhetorical blunder gaetan. The idea expressed by the first two lines is only repeated in the two following.-[-]-1 -weak point, defect. Cf. Mudra R. VI. 6. P. 208. L. 3. [arcarex:] An enclosed or screened place. P. 208. L. 7. [9fi Tra] Tightening his girdle. (afpariterasia -घः ३।३।११२) 'भवेत् परिकरो जाते पर्यङ्कपरिवारयोः । प्रगाढगांत्रिकाबन्धे विवेकारम्भयोरपि' इति विश्वः. P. 208. L. 12–13 (Verse 28). Ever and anon' I nourished and - fattened you with meat and ghee--but now when I need your assistance you have become my foe. P. 209. L. 1. [734 TA ]—1994147gf2 (a leaf rolled into a funnel shape) तयाकुलस्य महत्वं मौादुपमिनोति. Sakara instead of comparing his family with the ocean in greatness compares it ignorantly with a leaf rolled up into a funnel shape according to a 'mastar? quoted by Přithvidhara. I think it is better to take HE# in the sense of a wrestler—an athletic—their dimensions are remarkably huge and gigantic. We find no necessity for conceding to Wilson's suggestion that the author probably in. tended to express the Arabic term malik or say (like Wilson) that the commentator's interpretation is gratuitous as we have to keep in mind that nonsensical talk is characteristic of a S'akâra. Cf. Page #412 -------------------------------------------------------------------------- ________________ 'अपार्थमक्रमं व्यर्थ पुनरुक्तं हतोपमं । लोकन्यायविरुद्धं च शकारवचनं विदुः.' P. 209. L. 4-5 (Verse 29). What is the use of pointing at the noble descent: innate disposition only is the best criterion. (Do not) the thorny trees abundantly grow in a fertile soil ? अनुष्टुप् वृत्तम्. As thorns grow in a good field so wicked men are born even in high and noble families; the nobility of lineage is no test of goodness or badness of a man. Cf. Hitop. "न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः। स्वभाव एवात्र तथा तिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥" and "सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥" The verse occurs in the सुभाषितरत्नभाण्डागार. अनुष्टुप् metre, अर्थान्तरन्यासालङ्कारः. P. 209. L. 10-13 (Verse 30). Possibly Vasantasena proud as she is, declines to entertain this dunce in our presence. So I vacate the room for her. Passion of love is expectant of dalliance in solitude.-[विविक्त०]---Carnal appetite is created and appeased only in solitude. Metre इन्द्रवज्रा. P. 210. L. 4. [न्यासेन]-(Deposit) when prakritaized becomes णाशेन which is also an equivalent of नाशेन (death) in which sense Sakara takes it here-a kind of वक्रोक्तिः . P. 210. L. 17-18 and P. 211. L. 1-2 (Verse 31). I give you gold, speak affectionately and lie prostrate with my head burnished with turban; still you do not love me who am your slave, O beautiful teethed lady! Indeed men have to cope with extreme difficulties. Metre उपजाति, इन्द्रोपेन्द्रवज्रसंमेलनात्.-[तधा वि &c.] तथापि मां सेवकं नेच्छसि इत्यन्वयः- हीति निश्चयेन मनुष्याः कष्टमयाः क्लेशप्रधानाः-बहुयनतो. ऽपि तेषामाशा झटिति नैव पूर्यते-men have to undergo hardships before their desires are fulfilled, or assuming that stands for ^ (which of course is not easily permissible) किं ते (तव सम्बन्धे) वयं मनुष्याः • काष्ठमयाः? Do you treat us like wood posts? - P. 211. L. 5-8 (Verse 32). Roguish and guilty wretch ; what for do you tempt me with (cursed) lucre; (know it once for all that) black bees never forsake a pure and pleasant lotus. पुष्पिताग्रा Page #413 -------------------------------------------------------------------------- ________________ 91 metre. अत्राप्रस्तुतस्य कमलस्य प्रशंसया चारुदत्तस्य प्रशंसा व्यज्यते-तेनात्राप्रस्तुतप्रशंसालङ्कारः. Though a lotus has its petals &c. withered up still the honey-hunting black bees don't abandon it; so I cling to Chârudatta who possesses virtuous conduct and beauteous formeven if he be poor now.-[परिलोभसे] grammatical blunderच्युतसंस्कृतिः-the root being gunated and used in the Atmanepada. -[जातदोषः]-guilty. अनपराधाया मे वधाभिलाषजनितदोषदूषितस्त्वं. You whose guilt is glaring in your face with your desire to throttle ine.-[सुचरितचरितं]-सर्वजनाल्हादकं, अनवद्यचारित्र्यभूषितं च. P. 211. L. 9-10 (Verse 33). A noble man born of high family though indigent should be resorted to with much care. Attachment to some suitable and befitting lover is an ornament (exalts the position) of the harlots. 3ryf metre. ___P. 211. L. 11. [पलाश.] The palas a tree (Butea Fondosa) also called Kims'uka; as well as a raw flesh-eater, a demon, Herein lies the abuse." (The Kims'uka has brilliant red flowers but is void of fragrance--so you have wealth but no excellence. TETET छदनं मतं, शटी किंशुकरक्षःसु पुंसि स्याद्धरिते त्रिषु' इति मेदिनी. __P. 212. L. 10-13 (Verse 34). Is he Sakra, Aigada (Vali's son) the great Indra or the son of Rambhâ, Kâlanemi or Subandhu, the King Rudra, Drona's son, Jatayu or Chanakya-Dhundhumara or Trisanku? शालिनी metre. मात्तौ गौ चेच्छालिनी वेद लोकैः. __ शक महेन्द्र. Indra, the divine king.-[रम्भापुत्रः] It might be a misnomer of राधापुत्र or Karna.-[कालनेमि]. (1) A.particular demon, uncle of Ravana, deputed by him to kill Hanumat. तथा चोक्तं रामायणे 'कालनेमि दुराधर्ष रक्षः परमदुर्जयं चतुरास्यं 'चतुर्हस्तमष्टनेत्रं भयावहम्.' (2) Name of a demon killed by Vishnu 'आत्मानमिह सञ्जातं जानन् प्राक् विष्णुना हतम् । महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥' Bhâgavata. चाणक्यः -A celebrated writer on civil polity, the friend and adviser of Chandragupta and a character of the greatest im- . portance in the Mudrārakshasa, also called कौटिल्य विष्णुगुप्त &c.-- [धुन्धुमार.] Slayer of Dhundhu, a demon who annoyed the saint Uttanka, a solar king of Ayodhyâ, properly called Kuvalayâs'va. Page #414 -------------------------------------------------------------------------- ________________ 92 fare-A celebrated king of the solar race, lord of Ayodhyâ and father of Haris'chandra. He was a very good ruler but his chief fault was that he loved his person to an inordinate degree. He wanted to go up to heaven in his mortal body which he so much loved. Keeping this in view he desired to perform a sacrifice and requested his family priest Vasishtha and then his sons to officiate for him but his absurd proposal obtained the meet rejection. Consequently he abused these priests who cursed him in turn to be a Châņdala. Vis'vâmitra undertook to perform the sacrifice for him and invited all the Gods to partake of it; but they all declined. Whereupon Vis'vâmitra, being enraged lifted up Trishanku to the skies by his own supernatural powers. So Trishanku with his beloved body, began to soar higher and higher till his head touched the vault of heaven, when he was hurled down topsy-turvy by the gods. But proud Vis'vâmitra said "Stay Trishanku,' and arrested him in his downward course. So the poor monarch remained suspended in that plight as constellation in the southern hemisphere. P. 212. L. 15-16 (Verse 35). As Châņakya murdered Sitâ in the Bhârata age, so I will smash you as Jațâyu did Draupadi.Mere jumble of words. 3TTET metre. P. 213. L. 1-2 [triqueharrer:] As she did not enjoy Chârudatta's love to her heart's content.--[arer at E AT &c.] It was beneath her dignity to cry aloud like an ordinary female. P. 213. L. 11-12 P. 214. L. 1-2 (Verse 36). I have murdered this receptacle of vice, this residence of unseemly behaviour, this roguish female, who had come to have an intercourse with one she held most dear and who accidently fell into my hands as if in jaws of death. Why should I call it the prowess of my arms ? She has fallen never to rise at my breath as Sitâ in the Bharata. -- [ ou]She was so delicate that she expired at the deadly stroke of my breath. My mighty arms were not needed for her destruction.-[ARCH.] Box, receptacle. Cf. S'âkuntala p. 256. शार्दूलविक्रीडितं Metre. P. 214. L. 3-6 (Verse 37). She did not return my love, so I killed her in resentment. I suddenly frightened and strangled her to death in this lovely Pushpakarandaka garden. My brother could ill-perform his function, my father as well as my mother Page #415 -------------------------------------------------------------------------- ________________ 93 like Draupadi have been deceived being unable to witness my heroic exploits to-day. शार्दूलविक्रीडितं वृत्तम्. ___P. 216. L. 15-16. P. 217. L. 1-2 (Verse 38). The stream of modesty is dried up, sexual enjoyment has gone home and bereft us. Ah ! me. You were an adornment for the ornaments themselves, beautiful faced lady, the sexual pleasure itself derived its resplendence from you. Ah ! You were the channel of benevolence, an isle of geniality. Alas! the sole refuge for all such as I am. Alas ! alas ! the Cupid's market has disappeared. Woe me! The source of grace and grandeur is exhausted to-day.--[अलङ्कतभूषणे]-अलङ्कतं भूषणं यया तत्सम्बुद्धौ.-[क्रीडारसोद्भासिनी] Radiant with playfulness, Cf. - 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नमरहसामुल्लासनावासभूः ॥ विद्यावक्रगिरां, विधेरनवधिप्रावीण्यसाक्षाक्रिया बाणाः पञ्चशिलीमुखस्य ललना चूडामणिः सा प्रिया.॥' -[पुलिन]-(पुल-महत्वे + इनन् उणा० २।५३) islet; 'पुलिनं द्वीपमुच्यते' इति त्रिकाण्डशेषे. शार्दूलविक्रीडितं वृत्तं, मालारूपकमलङ्कारः. The sentiment or रस here is करुण. 'इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् &c.-Sahityadarpana III. 230. . P. 217. L. 4-5 (Verse 39). What was that motive with which you committed this foul deed ? Malevolent one! You have murdered the innocent beauty of our city.-[पापकल्प]. A little less or almost like पापपुरुष or Devil, कल्प-is a termination added to nouns and adjectives in the sense of 'nearly' 'equal to' or 'a little less than' as in 'कुमारकल्पं सुषुवे कुमारं' Raghu V. 36. अनुष्टुप् Metre. P. 217. L. 6. [मयि संक्रामयेत् ] May ascribe or attribute to me. P. 217. L. 14-17 (verse 40). I shall give you plenty of money and suvarnas, also copious nurture and coins. Let the consequence of the abuses be dmmon to all men.--[atoriyor:-0.) A coin or weight of different values.-[पोषणं.] Nurture, fostering. Jibanand's edition reads एशे दुश्शहाणं फलक्कमे-एष दुःशब्दानां फलक्रमः. दुःशब्दानां &c.वसन्तसेनाया वधविषयाणां दुर्वचनानां फलस्य दण्डरूपस्य क्रमः विधिः अन्येषां मनुष्याणां सामान्यो भवतु अन्योपरिवधाभियोगं पातयेति यावत्.-Let others suffer for this misdeed.. Metre इन्द्रवज्रा. P. 218. L. 4-7 (Verse 41). Let there be hate betwixt us ; away with your laughter! Out on thy friendship which is dis Page #416 -------------------------------------------------------------------------- ________________ 94 graceful and ignoble. May I never see thee again. I reject thee who art worthless like stringless and snapped bow.-[निर्गुणं] (दयादाक्षिण्यादिशून्यं, मौर्वीरहितं च). प्रहर्षिणी metre. Rhetorical figure श्लेषोपमे. P. 218. L. 11-14 (Verse 42). Though innocent I feel myself degraded and sinful as I am still serving you, a vile wretch. How can I follow you, the foul murderer of the fair sex and terrible sight for the half opened eyes of the towns-women.--- [नगरस्त्री०]-पुरकामिनीभिः शङ्कितं-अस्मानपि कदाचिदेवं घातयेदिति अर्धाक्षिभ्यां TE:—The town's females will hesitate to see you fully; they might receive alike treatment from you.-[दृष्टं]-द्रष्टव्यमिति यावत्. मालिनी metre. P. 218. L. 16-17 (Verse 43). May you never be reborn as a concubine, O beauteous Vasantasena. May you be transmigrated into some noble family remarkable for its excellences and good moral conduct.- [जातौ]-जन्मनि--birth. (जनी प्रादुर्भावे क्तिन् ३३९४ and आत्वं ६।४।४२) 'जातिः सामान्यजन्मनोः' इत्यमरः. ___P. 218. L. 19. [आवुत्तः] Sister's husband.-[व्यवहारं देहि] Defend yourself. 'भगिनीपतिरावुत्तः' इत्यमरः. P. 219. L. 10. [यावत्यां वेलायां &c.] Supply त्वमात्मानमभिरलङ्कर after तावती वेला-you may equip yourself with them.-[आज्ञा तव] -इयं तव सम्बन्धे ममाज्ञा-this is my behest for you. . P. 219. L. 14. [प्रासाद०]-प्रासादस्य बृहदट्टालिकाया बालायां अभिनवनिमितायां अग्रप्रतोलिकायां प्रधानरथ्यायां. प्रतोलिका-main-street. 'रथ्याप्रतोली -विशिखा' इत्यमरः. P. 220. L. 3. [मंत्रं] Secret. P. 220. L. 12-13 (Verse 44). For the destruction of Chârudatta I devise a new fradulent devise which will be as violent as. the murder of a beast in a virtuous city. अनुष्टुप् वृत्तम्. P. 220. L. 14. [अविदमादिक]. Interj. indicative of surprise and ffliction. . P. 221. L. 1-2 (Verse 45). Thus I hurry on as did Mahendra. bound to Lankâ, going through the atmosphere over earth, the nether regions and on the summit of the Hanumat. Page #417 -------------------------------------------------------------------------- ________________ 95 The first half is in the traffic measure and the second in the curftfar. He wanted to say-as Hanumat going to Lanka by the heavens leaped over the earth, lower world and the top of the Mahendra mountain ( another example of alch). HET -Name of a gosto or principal mountain--one of the seven mountains supposed to exist in each division of the continent. Their names are: “महेन्द्रो मलयः सह्यः शक्तिमान् ऋक्षपर्वतः । fanget a maat goesyalar: 11"".. Vishņupurâņa." Hanumat, the famous monkey chief jumped over the southern ocean and went to Lankâ for the discovery of Sitâ. (Cf. Vâlmika. gey frut: a t o q: 14 F SHFIAT: &c. ). He is said to be the son of the Wind-god and hence called Mâruti. His prowess is said to be extraordinary. At several critical occasions his assistance proved indispensable to Râma and his army. P. 222. L. 9-10 (Verse 46). Or perhaps these very leaves parched by the hot wind and solar heat are quivering like the birds with extended plumage, being moistened by the moisture of my raiment.-[farmflora mot] TEATanfor —with their wings spread. -[nafo] Birds. ' a goi et tenteront:' gråt jaar. 32 metre, JACERT: (710-feathers and leaves). P. 223. L. 11. [GT FUTUTO] As that implied some conceit. P. 224. L. 1. [gai sai &c..] As ascetics should abstain from all the eight kinds of sexual enjoyment'; one of the four great prohibitions of the Buddhists. P. 224. L. 4. [faert:] Buddhistic monastery. 'fagitt for sierei gratia arcait. P. 224. L. 8–11 (Verse 47). He alone is the true man who has complete control over his hands, mouth and other senses. The king can do him no harm. He is sure to win beatitude. Metre -Combination of fifa: and fati. Page #418 -------------------------------------------------------------------------- ________________ 36 Act IX. P. 225. L. 2. (FTTT:] A servant charged with cleaning and keeping a house in order. (The root S'udh to purify). - P. 225. L. 3. [ETTETATUTHIST#T:] Judges. Bruneta factura ETAT PH TETAPU foart: (court of justice) er 14: JTHITERU: faat at geraf:. Cf. Das'akumâra page 40—TOT SER fratefrenat Fallन्यधिकरणे च साधनम्.' P. 225. L. 4. [19€Tc:] Judicial procedure. Cf. Kâtyâyana "वि नानार्थेऽव संदेहे हरणं हार उच्यते। ___ नानासंदेहहरणाद् व्यवहार इति स्मृतः ॥" P. 225. L. 7. [raram:] Cleansed. S'odhanaka uses S'aurasenî dialect, hence the preponderance of dental s in his speech. P. 225. L. 13-16 (Verse 1). Seated in a pleasure-garden amidst young ladies like Gandharvas with decorated limbs I have bathed in water.-[ua] Instrumental for nominative.--[gra. iga:] Well adorned. P. 226. L. 1-4 (Verse 2). Now tying my hair, then twisting them into a braid, now loosening them into flowing tresses) and then gathering them upwards into a graceful knot, I the royal brother-in-law, am indeed varigated and of manifold forms. arer: and great--tautology. (it here is to be treated as if it were short). 34rfa measure. P. 226. L. 5. [facueritafea] That has entered into the interior of the knot of the fibrous lotus-stalk. P. 226. L. 15. sfat +9164-to wait for. P. 227. L. 4. -the chief of merchants; his assistance was needed for verifying the accounts &c. See Vyavahârâdhyâya of Mitâksharâ. P. 227. L. 6. [279ETTO). As they have to rely upon the stateoments of the parties engaged and their adherents it is difficult for the judges to penetrate into the heart and ascertain the truth. P. 227. L. 8–11 (Verse 3). The conflicting parties adduce what is quite veiled and void of righteousness, overcome by passion they do not confess their individual faults in a court of justice. Page #419 -------------------------------------------------------------------------- ________________ Consequently the king's character (lit. the king) is assailed by the crimes strengthened by the strategems of plantiffs and defendants. In short censure is very easy for an administrator of justice to obtain but applause is not his lot.-छ] Hidden under false state ments. उप + क्षिप्-to put forth, adduce. Cf. 'इत्युपक्षिप्तमनेन'-Mudrarakshasa p. 37.-[पक्षापर०] अर्थिप्रत्यर्थिनोम॑षाभाषितैर्वर्षितबलैः निश्चेतुमशक्यैरिति यावत्-the net of falsity is so woven round them that they baffle all enquiry. शार्दूलविक्रीडितं वृत्तम्. For दोषैः &c. cf. Manu "अदण्ड्यान् दण्डयन राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदामोति नरकं चैव गच्छति ॥" P. 227. L. 14-15. P. 228. L. 1-2 (Verse 4). People enraged and destitute of equity accuse others of secret commissions but do not announce their own faults before a tribunal. Even the virtuous and those who commit guilt while partaking of crimes of the conflicting parties, all suffer indeed. In brief a judge readily becomes liable to reproach and is only rarely praised for his justice. शार्दूलविक्रीडितं वृत्तम्. This is a useless repetition of the previous idea. ___P. 228. L. 4-7 (Verse 5). A judge should be erudite, expert in tracing out the deceitful tricks, eloquent, dispassionate and impartial. He should pronounce his judgments only after due investigation of the case in hand, protect the helpless, punish the rogues, covet after justice and his mind be always intent upon the ascertainment of truth and he should passify the royal resentment, शार्दूलविक्रीडितं वृत्तम्. For तुल्यो मित्र &c. cf. "पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः। नादण्ड्यो नाम राज्ञो हि यः स्वधर्मे न तिष्ठति ॥" ___Manu. -[अधिकरणिकः]-अधिकरणमस्त्यस्येति अत इनिठनौ. This verse is cited in the Subhashitaratnabhandagara. Cf. " श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः। राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः॥" याज्ञवल्क्यस्मृतिः. P. 228. L..8. [श्रेष्ठिन्.] The chief merchant. For merchants appearing as commissioners ef.-"चकारालोकरञ्जनार्थ कतिपयैर्वणिम्भिरप्यधिष्ठित सदः कर्तव्यम् ।" यथाह कात्यायन: मृ० ३४ Page #420 -------------------------------------------------------------------------- ________________ 98 कुलशीलवयोवृत्तवित्तवद्भिरमत्सरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् ॥ Mitâksharâ page 109. P. 229. L. 10. [agodata]. The lawsuit must be frightful and perplexing. P. 230. L. 14. [FFETTH ATT]. Thoroughly cultured. Perfect culture of the complainant is indeed wonderful. P. 231. L. 9-10 (Verse 6). My sire is the father-in-law of the king, the king is the son-in-law of my father. I am the brother-in-law of the Râjâ and His Majesty is the husband of my sister. ətraf Metre. The blockhead is always fond of alluding to his royal kindred. Compare the colloquy of the shepherd and the clown in the Winter's Tale. Clown.--I was a gentleman born before my father for the king's son took me by the hand and called me brother, and then the two kings called my father brother and then the prince my brother and the princess my sister called my father father &c. p. 91. P. 231. L. 12–13 (Verse 7). See Supra VIII. 29. Cf. “a hở vatar | THU Hệ ở Tre: | अन्तेष्वपि हि जातानां वृत्तमेव विशिष्यते ॥" Subhâshitâvali. P. 232. L. 14. [57]. Cf. Hindi Jalan-in hurry. # would have served as a clue to the mystery. Besides it is required to attach more importance to the word uttered spontaneously. Cf. Manu " स्वभावेनैव यक्ब्युस्तद्वाह्यं व्यावहारिकं । अतो यदन्यद् विब्रूयुर्धर्मार्थ तदपार्थकम् ॥" Manu VIII. 78. -[orralausto] covetous of milk-porridge. TheCTOS TCHI TE ऋच्छतीति or पिण्डार may be taken separately meaning begger or eager for. Here of course Tre is the destruction of Chârudatta. P. 233. L. 8. [Peccato). As his previous words involved him as Well. · P. 233, L. 13-14. [al IET ATROT &c.] In relation to assertion ånd facts--the first is related to the plaintiff and defendant; the second depends on the discretion of the judge. Page #421 -------------------------------------------------------------------------- ________________ 99 P. 235. L. 10. [.] Law puts the question. P. 236. L. 6. []. Name of the scribe or Kayastha. P. 236. L. 7. For the four Pâdas of litigation see Mitâksharâ p. 116&c and 110. P. 236. L. 9. []. Gently and calmly.-[sda] incidently. P. 236. L. 14-15 (Verse 8). The king knows my rank and character well-really then his summons is caused by his distrust in my position (lit. his summons distrusts my plight).-[i &c.] My wretched condition has roused suspicion and distrust in the prince's mind. Otherwise he would not have summoned me whose lineage and behaviour are sufficiently known to him.-[en] refers to his abject poverty. अनुष्टुप् वृत्तम्. P. 236. L. 17-20 (Verse 9). Is he found out who escaped the dungeon, came on the road and was carried off by me on my car, or has the king, seeing through the detectives, been informed of it that I am summoned to appear like a criminal (lit. proceed like one accused of guilt)? +-to attack, prosecute. The third line appears to be merely a repetition of the previous two-corresponds to the speaker's agitation.-[ang] Released from imprisonment. af Metre. P. 237, L. 6-9 (Verse 10). The crow shrieks harshly, the ministerial servants call upon me repeatedly and my left eye throbs exceedingly. Ah! bad omens torture me much.-[] मां - gen. for acc. (सम्बन्धविवक्षया कर्मणि षष्ठी). उपजातिवृत्तम्. The root really belongs to the IV conjugation and Âtmanepada, 'अनुदात्तेत्वलक्षणमात्मनेपदमनित्यं' इति न्यायेनात्र परस्मैपदं न्यायानङ्गीकारे परस्मैपदप्रयोगोयं चिन्त्य एव. or वाशं करोति इति वाशति - इति समर्थनं स्यात् : For the root वाश् used in the atm cf. Bhatti IV. 76 – 'निलिल्ये मूर्ध्नि गृस्य क्रूरा ध्वाङ्क्षा ववाशिरे.' Also ibid 14. P. 237. L. 12-13 (Verse 11). The crow perching on (yonder) parched tree, and facing the sun is frightfully gazing at me. P. 237. L. 15-18 (Verse 12). On my path lies the snake, black like the rent antimony, turning his eyes on me, protruding his wide and hissing tongue with four white fangs and belly coiled. and inflated and dashes against the ground in rage. metre. Cf. राक्षस – (वामाक्षिस्पंदनं सूचयित्वा ) कथं प्रथममेव सर्पदर्शनम्. Mudra R. p. 81. Page #422 -------------------------------------------------------------------------- ________________ 100 P. 237. L. 20-21. P. 238. L. 1-2 (Verse 13). I stumble but the ground is not miry or muddy, my left eye throbs and my left arm trembles repeatedly, still that bird screams again and again. (These all) presage cruel death there is no doubt in that.[जिझिताध्मातकुक्षिः]-जिझितो वक्रितः आध्मातः स्फीतश्च कुक्षिर्यस्य-whose middle is coiled and puffed up.-[शकुनिरपरः] Vulture or owl. हरिणी Metre. 'नसमरसलागः षड्वेदैर्हयैर्हरिणी मता.' For these bad omens cf. auguries mentioned in the Valmiki Ramayana at the final march of Ravana against Rama.-'नयनं चास्फुरद्वामं वामो बाहुरकम्पत.' &c. &c. p. 152. (Yuddha Kanda,) Bombay Edition. The harsh notes of a crow portend dire calamity. So do his cries when he faces the sun and perches on a blighted tree. Cf. S'ârngadharapaddhati 2671 and 2673 verses, also Brihatsamhita. 'दारुणनादस्तरुकोटरोपगो वायसो महाभयदः । ऐन्द्रयादिदिगवलोकी सूर्याभिमुखो रुवन् गृहे गृहिमः ॥ राजभयचोरवन्धनकलहाः स्युः पशुभयं चेति ।। छिन्नाग्रेऽङ्गच्छेदः कलहः शुष्कद्रुमस्थिते ध्वाङ्ग्रे॥' Brihat. S. pp. 360, 61, 64, Calcutta Edition. Snake coming in front forbodes similar miseries. फणिनोऽभिमुखागमोऽरिसङ्गं कथयति बन्धवधात्ययश्च यातुः ibid. Also Vasantarajas'âkuna .. 'वामोतिरोगं कुरुते विशुष्के तिक्ते च वृक्षे कलिकार्यनाशौ ।' &c. Throbbing of the left eye and arm is also ominous.. Cf. S'ârngadharapaddhati, p. 373. “वामस्याधः स्फुटणमसकृत्सङ्गरे भङ्गहेतुस्तस्यैवोर्ल्ड हरति नितरां मानसं दुःखजालम् । नेत्रोपान्ते हरति च धनं नेत्रकोणे च बन्धु सव्ये चैतत् फलमविकलं व्यत्ययं चापसव्ये ॥ दक्षिणमहं पुंसः स्त्रियाश्च वाम शुभावहं स्फुरितं । नीचोच्चमध्यमात्रः फलति च गात्रोचितः स्पन्दः ॥" Stumbling also forbodes evil. See वसन्तराजशाकुनम् . For augury consult 229th and two subsequent cantos of the Agnipurana. . P. 238. L. 8–11 (Verse 14). The court appears to be an ocean, the councillors engulfed in deep thoughts are the waters, envoys, Page #423 -------------------------------------------------------------------------- ________________ 101 the surges and conches, and the spies, sitting around, are the monsters of the deep. It is the abode of wild elephants, horses and other murderous animals. It looks pleasant on account of herons in the form of backbites and cheats. It is a resort of snakelike Kâyasthas or scribes. Its embankment is broken by politics. -[चिन्ता०]-चिन्ताप्रवृत्ताः निमग्नाः गाढाभिनिविष्टा मत्रिण एव सलिलानि यत्र तत् -wherein the ministers, absorbed in deep thoughts and cogitating, look like waters. ( Semblence lies in calmness and depth-[:] An ambassador. These are his characteristics:--- "दूतं चैव प्रकुर्वीत सर्वशास्त्रविक्षारवं । इशिताकारपेष्टशं शुचिं दक्षं कुलोद्गतं ॥ अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥" ___Manusmriti VII. 63,64. [पर्यन्त०]-पर्यन्ते प्रान्ते स्थिताः चाराः एव नकाः कुम्भीराः मकराश्च यत्र तत्.[चारः]-(चर एवं चारः-अण्) Spy, secret emissary. Cf. "तान् विदित्वा सुचरितैर्गुटैस्तत्कर्मकारिभिः । चारैश्चानेकसंस्थानैः प्रोत्साय वशमानयेत् ॥" __Manu. IX 261, also VII. 184. ---[ATTTTTO] Elephants and horses were employed to tread or tear the condemned criminals to death.-[नानावाशक०]-नाना बहुविधाः वाश्यन्ते इति वाशकाः शब्दं कुर्वाणाः कणेजपाः पिशुनादयस्त एव कङ्कपक्षिणों बक विशेषाः:-where the various cunning hands are hovering like herons on the banks of the sea to devour the shikâr.. Or there may be dental instead of palatal s. Then नानावासक-detectives using manifold disguises.-[equui] Unsafe, ragged and broken. A nice instance of रूपकालङ्कारः or metaphor. It characterises the hero. Knocking of the head against the door is another bad omen. Cf. Vasantarâja.— "स्वपादयानस्खलनं नृपाणां भङ्गः क्वचिद्यानपलायनं च। . द्वाराभिघाताध्वगशस्त्रपाताः प्रस्थानभङ्गं कथयन्ति यातुः" शार्दूलविक्रीडितं वृत्तम्. This verse occurs in the Subhashitaratnabhândâgâra. P. 238. L. 13-14 (Verse 15). My left eye throbs, the crop shrieks loudly and my path is obstructed by the serpent. My. welfare rests with the gods only.-[Farfet] a kind of hidden prayer, may gods shower their blessings on me.--[ast] The use of this adjective as masculine is disallowed by the modern Kavis. Page #424 -------------------------------------------------------------------------- ________________ 102 Hence Mammata calls it a blunder. (Huy Thea-ehitafa alaH EATH. However it is correct from a grammatical or lexicon point of view. Cf.--aturan, ana gra ar-Amarakosha. also operei grauart: Helga Pahrouati तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ॥" A considerable time after the verse was written, elapsed before the use of this adj. as mas. was discarded by the rhetoricians. Otherwise how could Mammata say that it was disregarded by the Kavis. Our author, of course was also a dramatist of high rank and authority. Vâmana quotes him to strengthen his position in Kâvyâlankârasûtravritti. Har in this case should, indicate modern Kavis. Otherwise it is clear enough that either the verse was unknown to Mammata or he attached no importance to it or its author. P. 238. L. 19-20 (Verse 16). The face is marked by a prominent nose, and eyes large at the outer corners. This can never be the originator of causeless crimes. In the case of elephants, cows, horses, and men, the appearance never deviates from an exactly akin character. [a urafa: &c.] Appearance is a test of character. Noble forms indicate noble deeds. Cf.—THITHTTEIT Tort:'Viddhas'âlabhanjikâ. Also cf.—Tarakat que ha'-Subhâshita. -[Gwerra]-a1g697. Prominent nose and large eyes expanded at the outer corners are regarded as good signs by the physiognomists. See Agnipurâņa 242 nd Canto. Tras metre, 3tentFORESTACITI. . P. 240. L. 2-5 (Verse 17). Under the garb of modesty or rather fear he tries to hide his foul sin of female's murder for the sake of wealth (but he should remember that) the king will soon discover it. dareti grei. P. 240. L. 12-13 (Verse 18). (Take care) the suit predicts danger, banish all reserve from your heart. Speak the truth. Enough of delay-here no importance is attached to frauds of any kind. P. 241. L. 19-20. P. 242. L. 1-2 (Verse 19). You have not boen besprinkled with the atmospheric waters like wings of the blue jay in the sky. Still your face, without any cause, becomes destitute of its lustre like a lotus in winter.-[foreiran.) In vain -without reason. [79] blue jay-Coracias indica.-[Barres.] Intermediate space, sky.-वसन्ततिलक metre, उपमालङ्कारः. Page #425 -------------------------------------------------------------------------- ________________ 103 P. 242. L. 4-5 (Verse 20). To stigmatise Chârudatta is to grasp the wind, swim the ocean, or weigh the lord of the mountains (i. e. Himâlaya) i. e. the staining of Chârudatta's character is as impossible as the weighing of the Himalaya &c.[af] Lord of the mountains or Himâlaya. Rhetorical figure निदर्शना निदर्शना - 'अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः . ' – Kavyaprakás'a X. II. Cf: "दोर्भ्यां तितीर्षति तरङ्गवती भुजङ्ग आदातुमिच्छति करे हरिणाङ्कबिम्बम् । मेरुं लिलङ्घयिषति ध्रुवमेव देव यस्ते गुणान् गदितुमुद्यममातनोति ॥” P. 242. L. 10-13 (Verse 21). You, low as you are, expound the Vedas but your tongue does not fall out, you gaze upon the Sun in the zenith, but your sight is not lost; you plunge your hand into the blazing fire still it is not consumed; you cast a stigma on Chârudattâ's character, yet the earth does not swallow and destroy your frame! To revile Chârudatta is a heinous crime whose consequences are similar to those of plunging hands into fire &c. Evil doers are said to be troublously burdensome to the earth. Cf."उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् । तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥" .. Hitopades'a. - &c.] The reading of the Vedas is sinful for the S'ûdras and results according to the orthodox views in the loss of the vocal organs. – [ प्राकृतः ] A low or vulgar man. ( प्रकृतौ भवः - अण् ४ | ३ |५३ or प्रकृष्टं अकृतं अकार्य अस्य). 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः: -[after tou] Move him from his moral conduct i. e. stain his fame. Metre सुमधुरा. 'नौ नौ मोनो गुरुश्चेद् हयॠतुरसैरुक्ता सुमधुरा - a sub-variety of fayfa:. P. 242. L. 15-18 (Verse 22). He drew out all jewels from the ocean, made it a mere reservoir of enormous water and distributed disregarded riches (to the needy). How would he, the sole receptacle of virtue and magnanimous commit, for the sake of (despised) wealth, such a foul deed which the wicked even regard as obnoxious.--[उदको०] - उदकस्य उच्छ्रय औन्नत्यं तन्मात्रमेव शेषो यस्य तं -- which has a large quantity of water as the only costly thing left, its precious pearls being taken out by Chârudatta for giving alms Page #426 -------------------------------------------------------------------------- ________________ 104 to the poor &c.-[arafyte)- a rs-which the evil foes disdain to commit. Derfors 4 metre. P. 243. L. 9-10 (Verse 23). That kick and disgraceful mal. treatment has roused deadly animosity in me. I remained devising plans of retaliation and could hardly rest in the night. - [पादप्रहार०]-पादप्रहारेण परिभव आक्रमः स एव विमानना तया बद्धं गुरुकं महद्वैरं Ter--one who has conceived bitter hatred or contracted confirmed hostility ( against Chandanaka) on account of receiving a kick and disgraceful insult at his hands. - [qftwa:.] Disgrace. (rit ya:313144, ziet aan die acara testeu (R17196.) Bact: qwa:' Fahri. आर्या metre. P: 244. L. 7-8 (Verse 24). Alas! The clear and sheen Moon is threatened by Râhu—and the (transparent) stream is being soiled by the fall of the banks. TE: A demon, son of Vipracitti and simhikâ. Râhu under a disguise endeavoured to partake of the ambrosia churned out of the ocean, when it was being distributed and served to the gods. The Sun and the Moon detected him and informed Vishņu of the trick who chopped off the demoniac head with his quoit. As Râhu had tasted a little quantity of the elixir he also became immortal. He thenceforth wreaks his vengence on the detectives at the time of conjunction and opposition, Râhu and Ketu, the two Grahas of astrology are ascending node of the Moon. . Rhetorical figure. erTETARIAT Teafare रूपेण तथा च कूलावपातकर्तृकनिर्मलजलकलुषतारूपेणाप्रस्तुतेन प्रस्तुतस्य चारुदत्तस्य निरागसोऽपि सतः तदीयशुद्धचारित्र्यदूषणकीर्तनात्. 'P. 245. L. 1-4 (Verse 25). The more ingeniously we investigate the more difficult the case becomes. Ah! the legal points are sufficiently clear, but the understanding still labours like a cow in a quagmire (lit, sinks down in a mire). darrera TA. The judge is convinced of Chârudatta's innocence and tries to account for the strange coincidences though quite in vain. For the simile cf.-ta så fargui Arret tifa CR'! Hitop. 1. 27. The root irę (pr. base of the root #re) here signifies—plunge into as •well as to be dejected and despond.-[ETET GHAT.] From a legal point of view the accused in proved guilty, but miy conscience does not accept the accusatio Braithstanding my incapacity for proving the strange facts as worthless. Page #427 -------------------------------------------------------------------------- ________________ 105 P. 245. L. 6-9 (Verse 26). As the black bees simultaneously fall upon the flower at the very instant it blooms so do the misfortunes on a person, entrance being supplied by his ill-luck.उपजाति metre. [छिद्रे०] Misfortunes never come single. It is a proverb. Cf.— Also cf. - " एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य । तावद्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति ॥” Hitopades'â. "क्षते प्रहारा निपतन्त्य भीक्ष्णं धनक्षये दीव्यति जाठराग्निः । आपत्सु वैराणि समुल्लसन्ति छिद्रेष्वर्था बहुलीभवन्ति ॥ " Subhashitaratnakara 294. P. 245. L. 12-15 ( Verse 27 ). Will you, without testing, take for granted whatever the low, wicked, jealous of others' excel - lences, blinded by passion and desirous of murdering another, may say and which must be false-it being his generic property to lie. प्रहर्षिणी वृत्तं, परिकरचालङ्कारः P. 245. L. 17-20 (Verse 28). I never dragged rudly a creeper in blossoms and plucked the flowers-how possibly could I pull a weeping damsel by the hair as glossy. and black as the wings of a black bee and kill her. - [ कुसुमितां]. flowered. – सञ्जातकुसुमां - इतच् - 'तदस्य संजातं तारकादिभ्य इतचू' ५।२।३६. वसन्ततिलकं वृत्तं, काव्यलिङ्गमलङ्कारः. 'काव्यलिङ्गं हेतोर्वाक्यपदार्थता. ' P. 246. L. 11–14 ( Verse 29 ). Maitreya, what is this that destruction befalls me to-day ( although I am stainless ). Ah me ! Oh my dear wife! the daughter of a spotless Brahman family. Ah! My son, my dear Rohasena ! You do not see my afflictions but take delight in juvenile sports. - [ हा ब्राह्मणि &c. ] You belong to a noble dynasty but eternal shame and grief awaits you. People will say it was her husband who strangled a fair for accursed lucre ! — [परव्यसनेन० ] - परेण केवलेन व्यसनेन चाल्यसुलभेन क्रीडनेन - the sole. childish tricks— [मिथ्यैव] Dire calamity awaits you after your papa's death. परम् -- Sole, alone. 'परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले' इति मेदिनी . वसन्ततिलकं वृत्तम् . Page #428 -------------------------------------------------------------------------- ________________ 106 P. 248. L. 1-2 (Verse 30). I, the malicious sinner, caring not a jot or title for the next world-a fair or say embodiment or quintessence of sexual happiness-the rest will be declared by this wretch. P. 248. L. 12. [:] Poor. P. 248. L. 14. [gaaadiomos.] Stuffed vessel of everything obnoxious to mankind. P. 249. L. 14-15 (Verse 31). These ornaments unfortunately found at such an ill hour will certainly cause my ruin. P. 250. L. 2-3 (Verse 32). The royal eye is short-sighted and does not observe realities. To speak like a base wretch is to make death shameful. P. 250. L. 5-6 (Verse 33). Another planet like the comet (smoke-bannered) has risen, as it were, against Jupiter who is waning and has Mars as his foe. 3 metre. Old astrologers believed that Mars was an enemy of Jupiter. The modern headed by Varâhamihira hold the contrary view. Cf.'जीवेन्दूष्णकराः कुजस्य सुहृदः' and 'सूरेः सौम्य सितावरीरविसुतो मध्योपरे त्वन्यथा . ' -Brihajjâtaka. The verse leads us to presume that our author flourished at the time when Mars and Jupiter were regarded as enemies. He had a fair knowledge of astrology (see VI Act) and could hardly neglect it and commit a mistake called 'fama' by the rhetoricians.[aftur] refers to Chârudatta's poverty or exhaustion.[] refers to Samsthânaka's enmity. - P. 251. L. 2-5 (Verse 34). Of course ornaments prepared by human agency can resemble each other. Artists, after the analogy of one can, by the dexterity of their hand, fashion another which will be exactly identical with the prototype.[कृतहस्तता ] Handiness, dexterity, वसन्ततिलकं वृत्तम्. P. 251. L. 14-17 (Verse 35). Veracity brings forth happiness; there is no sin in proclaiming what is true. So don't hide it by a lie. वैतालीयं छन्दः ( सच्च &c. two syllables in comparison to अलीएण.) P. 252. L. 6-7 (Verse 36). Undoubtedly the heavy lashes shall fall relentlessly on your tender body together with our desires.[ &c.] Our desires are also frustrated.-[.] A whip. 'अश्वादेः ताडिनी कशा' अमरः. Page #429 -------------------------------------------------------------------------- ________________ 107 P. 252. L. 9-10 (Verse 37). I, the descendant of a stainless family am void of sin; if you deem me guilty then what if I be sinless. P. 253. L. 11. [ET Fre &c.] Mark the magnanimity of the old prostitude. She cares not for her dear daughter but is anxious for sainty Chârudatta. P. 253. L. 16-17 (Verse 39). The convicted culprit is a Brahman, and according to Manu is not to be put to death, but he may be exiled without the confiscation of his property. Cf. Manu 'न जातु ब्राह्मणं हन्यात सर्वपापेष्वपि स्थितं । राष्ट्रादेनं बहिष्कुर्यात् समग्रधनमक्षतम् ॥' and 'मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते'। Manu S. VII. 380, 79. Also cf. Mitâksharâ page 128. P. 254. L. 6-7 (Verse 40). It is thus that the kings thrown into fire of such iniquity by the ministers become foul sinners (lit. go to miserable plight). P. 254. L. 9-10 (Verse 41). Such white crows who defile king's justice (lit. order) killed and kill even now thousands of innocents. P. 254. L. 11. Caraferi] Having no other in the rear, last. Cf.3r4ht À fary : TATAFUTION #façaigua:'-MâlatiMadhava. 'fica HERIE: H aarfarhat starta - Vepisamhâra. P. 254. L. 15–16 (Verse 42). Men after their expiration. survive in their sons-so transfer the effection you cherished for me to my Rohasena. For desfaglât cf. — 'अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे' । TCHT & TATHIE E fra T .?! P. 255. L. 3. [ag:) is used as a depreciatory term. Cf. Mudrâ. râkshasa_ uyaGF.' P. 255. L. 11-14 (Verse 43). My innocence might have beer tested by the different modes of ordeal-trial by poison, water, scales or fire. . Had I failed, the saw might have been applied to my body. As you murder me, an innocent Brahman on the mere charge of a malicious enemy you shall be hurled into infernal Page #430 -------------------------------------------------------------------------- ________________ 108 regions together with your progeny.-[ar &c.] is a curse-the chief weapon of the Brahmans. Cf. Manu “अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदानीति नरकं चैव गच्छति ॥” Manusmriti VIII. 128. For the modes of ordeal see Yâjñavalkya pp. 164-180; also Viramitrodaya pp. 241 - 87. मालिनी metre, काव्यलिङ्गमलङ्कारः. Act X. P. 256. L. 4-5. (Verse 1). Don't you see-we are clever in dealing with a new culprit and expert in execution.-[] नवं नूतनवधाय बन्धनं तस्य नयनं साधनमिति यावत् तत्र - in the management of cording the doomed. उपगीति measure. 'आर्यापरार्द्धतुल्ये दलद्वये प्रारुपगीतिम्. ' P. 256. L. 7-8 (Verse 2). Adorned with the garland of fragrant oleander and attended by us, his executioners, he approaches his end slowly like a lamp ill-fed with oil. - [ मन्दस्नेहः] – मन्दः स्वल्पः स्नेहः प्रेम, देहान्तर्गतशोणितादिधातुरसो वा पक्षे तैलं यस्य सः. Cf. the speech of the Chândâlas figuring in the Mudrârâkshasa. erf metre. The paraphernalia and circumstances of a public execution according to Hindu fashions are interestingly described here; the -scantiness of the official attendance shows that the people were as easily managed then as at any subsequent period. The character of the executioner corresponds precisely with that of the Roman Carnifex, and in like manner the place of execution is the public cemetery or place of burning the dead. The criminal is dressed as a victim with very classical decorations.'-Wilson. [d] A fragrant oleander-Nerium adorum. See below Verse 21. P. 256. L. 10-13 (Verse 3). The crows, cawing harshly, are anxious to eat my body, besmeared with red sandal, covered with flowers growing in cemetery, with limbs, soiled with dust and drenched with tears like an oblation apportioned to them. Page #431 -------------------------------------------------------------------------- ________________ 109 --[aaaa] A cemetary. "HITÄ PITT Forçanta' :.-[arcia.] It is incumbent on every householder to fix some portion of his hread for the crows daily. Cf. Manu "शुनां च पतितानां च श्वपचा पापरोगिणां । वायसानां कृमीणां च शनकैर्निर्वपेद्भुवि ॥" मालिनी वृत्तम्. · P. 256. L. 15–16 (Verse 4). Why do ye, gentle spectators, behold on this good tree to be cut asunder by the deadly edge of the axe-this good tree in the form of the saintly Chârudatta, the peaceful abode for birds in the form of the virtuous. TOT metre, स्पकालकारः. Cf. Supra गुणप्रवालं &c. IV. 31. P. 257. L. 3-4 (Verse 5). Though a man yet marked with the hands dipped in ruddy sandal and besmeared with meal. powder I am transferred into a beast (to be victimized). Victims art always adorned with red sandal &c. before they are sacrificed. Consult any paddhati for rites to be observed at Balidâna. P. 257. L. 6-9 (Verse 6). Seeing what has befallen me these citizens shed tears and curse the human nature. Being incapable of rescuing me, they pronounce the benediction 'may you attain to heaven !' Cf. Mudrârâks'asa p. 260. 59suferger P. 257. L. 11-12 (Verse 7). These four things ought not to be looked at—Indra (i. e. his flag) being carried out, the delivery of a cow, transition of stars and the death of a good man.-[:] i. e. graxas:—a flag raised on the eighth day and dismissed on the twelfth of the bright half of Bhâdrapada in honour of Indra. It is directed to be removed privately. Cf. "Frericiretzat hart et à gr: 1 TET Paestita tej faratantsi TCAA. #" Kâlikâpurâņa. Bref metre. For the fuller account of the flag, its mythical origin, time of erection, aim &c. see 43rd chapter of the Brihaton samhitâu of Varahamihira.-[*] A vocative particle :used by equals of the lowest caste in addressing each other. Cf.-' ve हजे हलाव्हाने नीचां घेटी.सखी प्रति'-अमरसिंहः. P. 258. L. 1-2 (Verse 8). The flower of the city being put मृ० ३५ Page #432 -------------------------------------------------------------------------- ________________ 110 to death by the ordinance of Yama, is it that the whole sky weeps or the thunderbolt falls without a cloud. graf metre. P. 258. L. 4-5 (Verse 9). Neither does the sky shed tears nor the thunderbolt fall without a cloud-torrents of water fall from the yonder cloud of crowded women, in the form of gushing tears. galila metre, 49HartFTT:. P. 258. L. 7-8 (Verse 10). The culprit being conveyed to the execution ground, each and every one weeps so much so that the dust, being wet with the tears, does not rise at all. 3774f grei. P. 258. L. 10-13 (Verse 11). These females on their mansions, peeping through the windows (lit. with faces emerged from the windows) and pitying my miserable condition, are shedding floods of tears (lit. as if through channels).-[re.] Watercourse (N- 0-79). 'UT: sute pa: noi'-31#T:. 350 metre. P. 259. L. 7. (17.) also spelt as in-stolen property, booty. (TTTTTTT-FAH:, 'TTA STO Star faxr:). Cf. Vikramorvas'i II. 'Brestor TETATRY ***#f1c4efter at hann!-[Farei a sfatua:] He has himself acknowledged or confessed his guilt. P. 259. L. 12–15 (Verse 12). My illustrious lineage sanctified by the performance of innumerable sacrifices and exalted by the recitation of the Vedic hymns in the over-crowded sanctuaries and altars is (soiled being) publicly announced by sinful creatures wholly unworthy of it when I am to be put to death ! Attest ITTH, TITTER:. 'qlign: H1, HETi tinerarui' Kâvya. X. 29.-[:] sacrifice (Hą mait i ng rata :).-[#1.] sacrificial plot. TATTiTt'HT:. This verse as well as the speech of the Chândalas ( rearg &c. ) is cited in the Das'arûpaka pp. 28–29, as an example of Prasanga ( Tomterai).- [ .] Vedic hymns or prayer. In Vedas it means a priest when accented on the last syllable and prayer when on the first. Cf.-—-* AUTO Thero isarat Rv.X. 125,5, free referraibi Rv. 7–28. In classical Sanskrit it signifies 'awarantaa ant: gfer auft i mercarpeitfretrat- feat The verses characterise the sublimity and elevation of Chârudatta. P. 259. L. 17–18. P. 260. L. 1-2 (Verse 13). Ah ! dear Vasantasenâ, with teeth sheeny like the pure and resplendent rays Page #433 -------------------------------------------------------------------------- ________________ 111 of the Moon and having the lips beautiful and red like the coral! How shall I, being powerless, drink the venom of ill fame after having quaffed the ambrosia from thy mouth ? पुष्पिताग्रा metre, रसवदलङ्कारः -- Shringara being subservient to Karuna. " रसभावौ तदाभासौ भावस्य प्रशमस्तथा । गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा ॥ रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् . " Sahityadarpana. -- See Dhvanyaloka II. 4. 5. - [ शशि० ] - शशिनः चन्द्रस्य विमला ये मयूखाः त इव शुभ्र दन्ता यस्यास्तत्सम्बुद्धौ. - [सुरुचिर० ] – सुरुचिरः सुमनोहरः यो विद्रुमः प्रवालः तत्सन्निभौ अधरोष्ठौ यस्याः तत्सम्बुद्धौ. - [ अवशः ] - विवशः — helpless, Cf. Mudrâ. VI. 12, Gita III. 5. Hito 2-77. P. 260. L. 4-5 (Verse 14). This ocean of excellences and & .bridge for the good to cross the sea of miseries is being removed to-day from the city without any gold ornament. - [असुवर्ण ० ] - नास्ति सुवर्णमण्डनं यस्मिन् तत्तथा - having decorations though not of gold. आर्याछन्दः, रूपकमेवालङ्कारः. P. 260. L. 7-8 ( Verse 15). All feel for the well-to-do and hardly any body for the distressed. Cf. - ' आपत्सु मित्रं जानीयात् '. आर्या metre. • P. 260. L. 10-13 (Verse 16). My friends conceal their faces with the edge of the garment and fly me-certainly even a stranger will become a friend in prosperity but none befriends the luckless. उपजातिवृत्तम् अर्थान्तरन्यासालंकारः. Cf. - 'इह लोकेपि धनिनां परोपि स्वजनायते । स्वजनोपि दरिद्राणां तत्क्षणाद्दुर्जनायते ॥' Sârngadhar P. P. 261. L. 4. [ प्रतिग्रहं०] It is a sin for a Brahman to receive alms from the low caste. For तत्परलोकार्य &c. (p. 261 ) cf. Mudraraks'asa 264. P. 261. L. 6. [अपरीक्ष्यकारी] One who acts thoughtlessly. Cf. Mudra. p. 228. 10 P. 262. L. 3-4 (Verse 17). Long shall I suffer from thirst in the next world; for this funeral libation of water is very scant. - [ निवाप. ] Offering to the manes. 'पितृदानं निवापः स्यात् ' अमरः Cf. S'aku. VI. 157. For the ceremony see Manu III, 203, 23 &c. Page #434 -------------------------------------------------------------------------- ________________ 112 P. 262. L. 7-8 (Verse 18). Though neither consisting of gold nor of pearls yet this is the ornament for the Brahmans; by this oblations are offered to gods as well as to manes. The position of the sacred cord is changed when libations are offered to gods or Pitris. Cf. - 'निवीतं मनुष्याणां प्राचीनावीतं पितॄणां zuqîci è̟arai’—Jaiminîyanyâyamâlâvistara. The three positions are generally termed सम्म, अपसव्य and निवीत. Cf. the funney verse of S'arvilaka III. 16. P. 262. L. 13-14 (Verse 19). In prosperity or adversity, by nights or by days the potent Fate holds its course like an unrestrained young mare.—[ प्रतीष्टं ] - यथाभिलषितम् . [ किशोरी . ] Young mare. 'अथ किशोरोऽश्वस्य शावके' इति मेदिनी. आर्या Metre. P. 262. L. 16-17 (Verse 20). His designations and appelations are all extinct now-but notwithstanding all this does not he deserve our respects-is not the Moon to be respectfully greeted even when she is eclipsed ? - [ व्यपदेशाः ] - व्यपदिश्यते परिचीयते एभिरिति व्यपदेशाः कुलनामादय: - titles &c. Or व्यपदेशाः - वसन्तसेनावधजनितापवादाः i. e. imputations that he has murdered Vasantasenâ &c.-[:] —लुप्ताः (are no more); मिथ्यारोपिता वा - ( are all false ) . - [ जनपद . ] The people. Cf.-' - 'जनपदहितकर्ता त्यज्यते पार्थिवेन' – Panchatantra 1. 113. आर्या measure. P. 263. L. 3-6 (Verse 21). Wearing garland of oleanders round the neck, carrying gibbet on the shoulder and grief on the heart, I proceed to the place of execution like a he-goat to the shambles to be slaughtered in the sacrifice. For fanmânaoi &c. cf. Mudrârâkshasa II. 23 and VII. 4. and the description of Chandanadâsa P. 258.-[] Place of execution or slaughterhouse. Cf. 'आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥' Hitopades'a Sandhi 102. - [ शामित्रं ] Place of immolation. शमितृ - Carver of slaughtered victim. Cf. वियो जघान शमितेव चमपस्तिरै पृथिवीं सूर्याय. Rv. V. 85, 1. +the root-to kill, immolate as a victim in sacrifices. Cf. प्रातर्वै पशूनालभन्ते - Sata Brah. इन्द्रवज्रा metre, उपमालङ्कारः. P. 263. L. 8-9 (Verse 22). We are not Châṇḍâlas (vile) Page #435 -------------------------------------------------------------------------- ________________ 113 though we sprang from their family: those only, who dishonour the virtuous, are Chåndâlas and vile sinners. otruf metre. · P. 264. L. 4–5 (Verse 23). This is the all-in-all of affection ; this is equally (comfortable) to the rich and the poor. This is a ( balmy) ointment for the heart though consisting neither of sandal nor of Us'fra, y metre. This is an instance of antiरस. 'स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायीवत्सलतास्नेहः पुत्राचालम्बनं मतं' &c.-Sahityadarpaņa III. 241. Cf. "Tapiocarcare great heisarai आमन्दप्रन्धिरेकोऽयमपत्यमिति वध्यते ॥" Uttar. C. III. -[zafrt.] The fragrant root of the plant Andropogon Muricatus (called Khas in Panjâbi). Cf. S'akuntalâ p. 96 or III. 9. and Uttara. VI. 22. The verse is cited in the Subhâshitaratnabhâņdâgâra. . P. 264. L. 14-15 (Verse 24). Why do you (throng) to see a good man who is surrounded by ill fame and hence has no hope of survival and resembles a gold pitcher which is, its rope being snapped, sinking into the well. graf metre. P. 265. L. 3-6 (Verse 25). Such a disgraceful and troublous plight ending in my death is my lot. Alas! What anguish! to hear (the calumny) noised abroad that she was killed by me. effufi metre. P. 266. L. 4–5 (Verse 26). Who comes at such an ill -hour to save me from the jaws (lit, snares) of death, like the Droņa-cloud to renovate the crops parched by drought. उपमालङ्कारः. P. 266. L. 7–8 (Verse 27). I am not afraid of death. - My soiled fame appalls me. Death, when I am proved not guilty, will be as welcome to me as the birth of a son. P. 266. L. 10-11 (Verse 28). That mean bloekhead, never provoked by me, himself corrupted as he is, defiled (to destroy) me like an envenomed arrowhead.-[slug. ) Particular kind of clouds abounding in crops. 'आवतों निर्जलो मेघः संवर्तश्च बहूदकः । पुष्करी दुष्करजलो द्रोणः शास्यप्रपूरकः ॥' Jyotishtatva. Page #436 -------------------------------------------------------------------------- ________________ 114 P. 267. L. 3-6 (Verse 29). I have had my dinner in my own palace: rice with meat, acid sauce, vegetables, soup, and fish, boiled s'âli-rice and rice boiled with coarse sugar. :-, food, boiled rice. Cf. Supra ‘इतश्च कूरघृततैलमिश्रं &c. IV. इन्द्रवज्रा metre. P. 268. L. 6-7 (Verse 30). Out of the way there! make room! fasten your doors and hold your peace. Here he comes like a mad bull (butting) with the sharp horn of arrogance. f metre. P. 270. L. 13-16 (Verse 31). Up! you who pity the unhappy good men, you who come to befriend me without (selfish) motives and are inclined towards virtue, You exerted your utmost to liberate me; but my (adverse) fate consents not-otherwise your benevolence falls short of nothing.-[] To accord, to agree. वसन्ततिलक Metre. P. 271. L. 11-12 (Verse 32). You should at once repair to some asylum with your mamma so that you may not suffer as well for your father's transgressions. Cf. 'पुत्तचाणक्कविरहिदेदेसेवसिदब्बं’ Mudrâ P. 263. For you aften: cf. CL असुर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः 33 Ishopa. P. 273. L. 4-7 (Verse 33). Though fallen in such a dreadful ocean of difficulties yet (I sustain my presence of mind) I have neither any fear nor any mental affliction. The sole fire of public censure. torments me when I have to assert that it was I who smashed my love. Cf. supra 24th. ffoff metre. P. 273. L. 15. [fà &c.] Cf. Haunsi-drawing lines without counting; then crossing every third of them; the presence or absence of the uncrossed final desides the thing in question. P. 275. L. 4-5 (Verse 34). If virtuous deeds, committed by me, who am now defiled by the words of dignitaries and by the perversity of Fate, yet have some potency and prevail, may she herself who now dwells in heaven or is anywhere else remove this stigma cast on my fair name. Cf. - ' धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः. ' - [ प्रभवति.] Prevails, predominates. Cf. - ' प्रभवति हि महिना स्वेन योगी' Mâlati. IX. 52 or 'wafa mai faft: Kâdambari.[ प्रबलपुरुष. ] The judges and the S'akara. मालिनी छन्दः. " P. 275. L. 11-12 (Verse 35). The big jackals will drag one Page #437 -------------------------------------------------------------------------- ________________ 115. half of the mangled body-the other half on the gibbet will look like the apparel of loud laughter.—]—i. e. the other half will grin grimly on the stake. आर्या metre, उत्प्रेक्षालङ्कारः. P. 278. L. 10. [ &c.] An infringement of royal command to empale Chârudatta. P. 278. L. 13-14 (Verse 36). I held the hilt firmly in my fist, yet the sword, deadly like the lightning, falls to the ground. fif metre. 'आर्या पूर्वार्द्धसमं द्वितीयमपि भवति यत्र हंसगते । छन्दोविदस्तदानीं गीतिं ताममृतवाणि भाषन्ते ॥ ' P. 278. L. 16. [zvara awanfèâ] A particular form of Durgâ, dwelling in or presiding over the Sahya mountain, and the guardian deity of the Chânḍâla family. -name of one of the seven principel mountain ranges in India, a part of the Western ghats at some distance from the sea. Cf. CC 'भृशरया इव सुह्यमहीभृता पृथुनि रोधसि सिन्धुमहोर्मयः " Kirâta XVIII. 5. P. 279. L. 7. For a &c. cf. Mudrârâkshasa p. 265. P. 279. L. 11-12 (Verse 37). Who is she that comes uswards with dishevelled locks and uplifted arms and calls us to forbear? –[चिकुर०] —तृतीया, विशेषणे - अंसपतितचिकुर भारोपलक्षिता – इत्यर्थः. (चि इति अव्यक्तं कुरति-कुर शब्दे 'इगुपध' - ३ । १ । १३५ इति कः ). 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः. P. 281. L. 2-3 (Verse 38). Who comes like showers from the Drona-cloud to drought-smitten crops to (save) me from the drawn weapon and jaws of death? Cf. Supra 26. P. 281. L. 5-8 (Verse 39). Is this a second Vasantasenâ or has she herself come here from heaven? or is it simply an illusion or is she the same Vasantasenâ who never died? metre. 30 P. 281. L. 10-11 (Verse 40). Has she sped from heaven to save my life? Or has any one else (nymph) in her likeness come hither ? - [ जीवातुकाम्ययां . ] With desire to restore me to life. जीवातुrevival. Cf. Page #438 -------------------------------------------------------------------------- ________________ 116 "रे हस्त दक्षिण मृतस्य शिशोद्विजस्य । जीवात्तवे विसृज शूद्रमुनौ कृपाणम् ॥" Uttara. C. II. 10. ferta sperut after ta ' traugi'-Jurro Pige). 'stangeferat जीविते जीवनौषधे' इति मेदिनी.-[रूपानुरूपेण] रूपस्य आकृतेः अनुरूपेण सादृश्येन --in her semblence. P. 281. L. 18. (Altresema wa] Cf. Uttar. C. 'TA:-(Tanefarofiformer ta) are arra feat Tea &c.' p. 118, 1. C. Edition. Also Cf. -fratreserrer &c.) — Vikramorvas'i IV Act. P. 282. L. 1-2 (Verse 41). Whence does she, moistening her breasts with her gushing tears come like the (life restoring) knowledge (to revive me) who am within the clutches of Death. [ada &c.] a nice simile. The vidyâ or the science referred to is generally known as Histfaat restoring the dead to life ; Sukra the preceptor of the demons is said to be well-versed irit. For the so called drugs &c. consult the Agnipurâņa 284th Canto. P. 282. L. 4-7 (Verse 42). You yourself have liberated my frame which was being destroyed for your own sake. Ah ! marvellous is the efficacy of the union with the beloved—what else can renovate the deceased -[मृतोऽपि &c.]-मदीयजीवनं केवलं प्रियासङ्गमफलNa Street art for a starat. This stands for 't fe caufa frata.' इन्द्रवज्रा metre. - P. 282. L. 9-12 (Verse 43). By the contact of my beloved Vasantasenâ that red garment and this festoon (which previously indicated death and calumny) look like nuptial decorations and these drum sounds and beats heralding my death now seem to be the proclaimers of matrimony. The 4 metre. P. 282. L. 15–16 (Verse 44). That mighty foe who had contrived enmity against me long before and who is doomed to fall in hell, sought my fall and almost executed his will.-- (stuface] strong... P. 283. L. 9-12 (Verse 45). Victory to the Bull-bannered S'iva) despoiler of Daksha's sacrifice. Glory to the six mouthed conqueror, the cleaver of the Kraunch Mountain. Victory to Âryaka, who chastised his mighty foe and triumphantly, rules over the whole widespread earth with the Kailâs'a as her white banner. [TH9E: ] The deity whose emblem is a bull; Mahadeva. Page #439 -------------------------------------------------------------------------- ________________ 117 TAT:6211 hamnat a wra: Perug 5htyfa: '-RT:.--[True ] S'iva, who destroyed the sacrifice of Daksha, his father-inlaw and consequently called togesieti. Daksha was one of the ten sons of Brahman; being born from his right thumb. He is said to be the chief of Prajâpatis or patriarchs of mankind and to have many daughters, 27 of whom became the wives of the Moon and 13 of Kas'yapa. At one time Daksha celebrated a grand sacrifice and invited all the gods and sages; but neither S'iva nor Sati his daughter whom he espoused to S'iva. Sati, however, went to the sacrifice; but being greatly insulted threw herself into fire and perished. When S'iva heard this he was very much provoked and according to one account, himself went to the sacrifice, completely destroyed it, and persued Daksha, who assumed the form of a deer. and at last decapitated him. But S'iva is said to have afterwards restored him to life, and he thenceforward acknowledged the God's supremacy. According to another account, S'iva when provoked tore off a hair from his matted hair and dashed it with great force against the ground, when lo! a powerful demon started up and awaited his orders. He was told to go and destroy Daksha's sacrifice ; whereupon the mighty demon attended by several demi-gods went to the sacrifice, routed the gods and priests and according to one account beheaded Daksha himself", -Apte.-[quyun.] Epithet of Kârtikeya, the Indian Mars.—[ *.] Name of a mountain cleft by Kârtikeya, also of a demon of the same designation. - (artila-Haa) Epithet of Skanda.-[tera.] The famous residence of Mahadeva. मालिनीवृत्तम्. P. 283. L. 15–18 (Verse 46). Slaying Pâlaka, the cursed king, hastily installing that (valiant) Åryaka, as the sovereign and hav. ing received on my crest his command as a holy residuum of flowers I, let it be known to ye all, am going to liberate ( the worthy) Chârudatta from distress. #+fory-anoint, appoint &c. by sprinkling water on the head, to crown. Serior metre.. -[शेषभूतां]-प्रसाददत्तनिर्माल्यस्वरूपां-'प्रसादाशिजनिर्माल्यदाने भेषेति कीर्तिता' इति faxrr. "Ararateurbacerat att $791" That sapererat. [ra] The remains of flowers or other offerings made to an object of worship and distributed to the worshippers as a holy relic. Cf. Page #440 -------------------------------------------------------------------------- ________________ 118 "तथेति शेषामिव भर्तुराज्ञामादाय मूर्धा मदनः प्रतस्थे ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः॥ Kumârsam. III. 22. Or "प्रियंवदा-इयं देवदासेसापदेसेण (देवताशेषापदेशेन) सुमणोगोविंदं करिअसे persi Tashi. S'akuntalâ III. The redundancy of the particle 7 might be accounted for by the haste of the speaker. .... वक्त्रायौचित्यवशात् दोषोपि गुणः क्वचित् क्वचिन्नोभौ · ......... ... ... ... .. Mammata. P: 284. L. 1-4 (Verse 47). (We) vanquished the foe, destitute .of might (i.e. army) and good councillors, consoled in a high degree all. the subjects, wresting the kingdom from the enemy, obtained the universal monarchy like that of the Bala-destroyer (i. e. Indra).-इन्द्रवज्रा वृत्तं, उपमालङ्कारः.-बल०]-बलानि सैन्यानि मत्रिणश्च तैः हीनं. -[प्रकर्षात् ] (and प्रकण) are used adverbially in the sense of 'exceedingly,' 'pre-eminently, in a high degree.' Or प्रकर्ष may be taken in the sense of excellence--in this case the meanings would be cheered up the people through our eminent qualities.[राज्यं] पुनरुक्तिः .-[बलारिः]-Epithet of Indra. Bala (in Veda spelt Vala ), brother of Vritra and slain by Indra. See Rig Veda X. 108.-[वसुषाधिराज्यं राज्यम्]. The sovereignty extending over the whole earth. वसुधायां (समग्रायां) अधिराज्यं आधिपत्यं यस्मिन् तथाभूतं राज्यम्. ___P. 284. L. 10/13 (Verse 48). Ah ! luckily I shall for a long time see him who is like the Moon, free from the eclipse and accompanied by the moon-light and is borne safely over a bound•less ocean of troubles by (his) well-behaved beloved (Vasantasena) enamoured of him because of his excellences as if by a well-conducted boat drawn by the ropes. प्रहर्षिणीवृत्तं, Rhetorical figure श्लेषोपमे.-[गुणधृतया]-गुणानुरक्तया-fond of him. (2) गुणः रज्जुः तेन धृतया आकृष्टया drawn by the card.-उपराग.] Eclipse. उपरज्यतेऽनेन-रञ्ज रागे घञ् ३।३।१२१, न होपा २७ 'उपरागस्तु पुंसि स्यात् राहुप्रासेर्कचन्द्रयोः दुर्नये गृहकल्लोले व्यसनेऽपि निगद्यते ॥' P. 284. L. 14. [महापातकम्] Heinous crime. "ब्रह्महत्वा सुरापानं स्तेयं गुर्वङ्गनागमः। . महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ Manu XI. 55. Page #441 -------------------------------------------------------------------------- ________________ 119 - [ आर्जवं ] - ( ऋजो भवः- :-)-straightforwardness, humility, simplicity. Cf. Uttara. C. IV. p. 156. P. 284. L. 18-19 (Verse 49). Who forced his way into your mansion and bore off the entrusted ornaments, the committer of that heinous sin now seeks thy refuge. P. 284. L. 23-24 (Verse 50). The noble Aryaka paying regard to birth and virtue victimized the ignoble Pâlaka in the sacrificial ground. P. 285. L. 3-4 (Verse 51). Who mounted your car, sought your protection and made off-he has killed king Pâlaka, like a victim at the sacrifice which was being duly performed. P. 285. L. 9. [at] The tributary of the Krishnâ. P. 285. L. 10. [f] Transferred.-Cf. (Mudrâ. 2.)-- [a] The capital of Dakshina-Kos'ala and situated in the defiles of the Vindhyâ, probably the same as Râmanagara in Bundelkhanda. P. 285. L. 21-22 (Verse 52). I am bound and dragged from a distance like a restive ass and a rabid dog. measure. P. 286. L. 10-11 (Verse 53). Drag him off and cast him to the dogs or hoist him on the stake or saw him asunder. P. 287. L. 17-18-21 (Verse 54). An humbled foe lying prostrate at the feet should not be put to any weapon. Let mercy be his punishment. उपगीतिवृत्तम्. Cf. - " बद्धांजलिपुटं दीनं याचन्तं शरणागतं न हन्यादानृशंस्यार्थमपि शत्रुं परंतुप ॥ Vâlmikiya Rama. Yuddha kânda XVIII. canto. P. 288. L. 5. [gar amalgqtie agen &c.] We cull the following from Wilson's note appended to this speech. The ancient commentary, the MS. of which consulted was dated above two centuries ago, cites a verse stating that from this speech to that of S'arvilaka "you are fortunate in your friends" the whole is an interpolation, the work of Nilakantha who considered that the author had not brought his characters together at the close with.. sufficient reason and therefore devised the next scene. The cause. assigned for the original defect seems rather an unaccountable one. "Through fear of sunrise; but the phrase is a proverbial 00 Page #442 -------------------------------------------------------------------------- ________________ 120 one, implying “finishing in a hurry.” The passage is " यत् सूर्योदयभयतः कविनोचितपात्रमेलनं न कृतं सुंदरयुक्तिभिरर चयदाचन्दनोक्तिनीलकण्ठस्य तत्." But Sylvain Levi (rightly I think) thus understands the phraseसूर्योदय० for fear of sunrise i. e. the sun will rise high if the Act be lengthened, Nilakantha had no such practical view in mind and introduced the scene. P. 288. L. 17-20 ( Verse 55 ). Noble lady! Your virtues indeed are celestial and the sinful earth is not a fit residence for them-still faithful dame it ill-behoves you to enjoy the heavenly bliss and leave the dear husband behind. पतिव्रतात्वं जीवति पतौ परलोकसुखानुभवानौचित्यं प्रति हेतु: " आर्तार्ते मुदिता हृष्टे प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ॥" Harita. प्रमिताक्षरावृत्तं – “प्रमिताक्षरा सजससैः कथिता." स, ज, स, स, (5.7). काव्यलिङ्गश्वालङ्कारः... P. 289. L. 2-3 ( Verse 56). We should at once proceed thither but he swoons! Ah! woe me! it seems that our exertions are frustrated on all sides. - [सर्वतोमुखं . ] Facing in all directions, complete. प्रयचैफल्यं refers to Palaka's murder &c. &c. P. 289. L. 4. For अजां &c. cf. Mudraraksasa p. 262. P. 289. L. 7. [ प्रतिवचनं] Answer. ७ P. 289. L. 10. [ चेलाश्वलं] Hem of the garment. 'चेलो नीचेऽधमे त्रिषु, नपुंसकं तु वसने' इति मेदिनी अञ्चलं - border or hem of the garment. P. 289. L. 18-19 [भिन्नस्वेन चिताधिरोहणं ] To mount a separate pile is sinful for a Brahman-wife. Cf. - “पृथकू चितिं समारुह्य न विप्रा गन्तुमर्हति । अन्यासामेव नारीणां स्त्रीधर्मोऽयं परः स्मृतः ॥" P. 290. L. 13. [तिलोदकं ] Water with sesamum seed offered to thy dead as a libation. P. 291. L. 8-11 (Verse 57). My dearest love, what frenzy drove thee to have recource to such a desperate, resolve whilst they lord survived? Does the lotus close its petals (lit. eyes) whilst yet the Sun is riding along the sky (lit. has not disappeared)! Page #443 -------------------------------------------------------------------------- ________________ 121 brat -The first is Voc. and the second Loc.—[atta:] Determination, resolve. Cf.- TTTT AUTTANGE - Kumâra. IV. 45. इन्द्रवज्रा metre, प्रतिवस्तूपमालङ्कारः, यमकोऽपि. P. 292. L. 1. [rifatura*] Unusual occurrence, strange act. P. 292. L. 8. [fear oftramo] The interpolation ends here. P. 292. L. 19. (ssyfa] The head or chief of the monasteries. P. 293. L. 6. [que|**:] Head magistrate. P. 293. L. 15–18 (Verse 58). My character is proved stainless; my foe lying prostrate on my feet obtained liberty at my hands. King Aryaka, my dearest friend, has uprooted his foes and rules over the universe. My love I meet again and you are my intimate friend; what else remains as yet unattained that I should ask for your indulgences-[Fretto]-TEN JETE. 3fiuti qui ai da H. Tytt metre (#, T, 77, 7, 7, 8, 9) (7, 7, 7.) P. 293. L. 19-22 (Verse 59). It empties some, fills others to the brim, raises some and throws down others or perplexes them: thus does this (Omnipotent Fate) engaged in the maxim of the buckets attached to the water-wheel and pointing out the worldly existence to be a combination of diversified opposites, sport with human beings.-- [T784] Deno. to make empty or poor.[gaarifa]-afaceai fatrai acqafarreri rietar-which is a mixture of objects diametrically opposed to each other.-—[preferfar:] Conduct of the world, worldly existence, subsistence of the world.-[44770) A popular maxim taking its origin from the fact that while some of the buckets filled with water go up, some are emptied of their contents, while others go down quite empty.. This maxim is used to denote the various vicissitudes of worldly existence. Metre tra itai, 14415 T:—-kaset fargeyer arig 1914 gegufaasag Whaleant. The verse occurs in the The रत्नभाण्डागार. P. 294. L. 2-5 (Verse 60). Let the kine abound in and yield milk and the soil be fertile. May the cloud send down timely showers and balmy winds sooth and gladden the hearts of all mankind. May every creature be glad and rejoice, the pious Brahmans be constantly revered and honoured. May the prosper-. ous and just monarchs destroy their foes ( lit. whose enemies are passified and humbled down ) and govern the universe (in bliss). Page #444 -------------------------------------------------------------------------- ________________ 122 -क्षीरिण्यः]-दुग्धवत्यः-yielding milk.- [वसुमती] Earth. वसु-धनमस्त्यस्या. "तदस्यास्त्यस्मिन्निति मतुपू" 5 / 2 / 94 मतुप्-[सस्य] Crop, corn, produce. षस पस्ति, स्वप्ने–'माघाससिसुभ्यो यः' उणा० 4 / 109. Also spelt शस्य, in this case the etymology would be शंसु हिंसायां-शस्यते "तकिशसिचतियतिजनिभ्यो यद्वक्तव्यः'' Siddhanta Kaumudi p. 291, Nirnaya-Edition.-[पर्जन्यः ] God of rain. "पर्जन्यः" उणा० 3.103 इति साधुः. पर्षति सिञ्चति इति, "पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशक्रयोः" इति विश्वः.-[जन्मभाजः]-जन्मिनः प्राणिनःereatures.-[सन्तः] Pious, virtuous. Cf.-'तं सन्तः श्रोतुमर्हन्ति सदसद्वयक्तिहेतवः'-Raghu. I. 10.-[ब्राह्मणः]-(1) ब्रह्मणोऽपत्यं तस्यापत्यं 4 / 1 / 92 इत्यण “अन्"-६।४।१६७ इति टिलोपो न., (2) ब्रह्म अधीते / तदधीते तद्वेद 4 / 2 / 58 इत्यण वा।.(३) ब्रह्म जानाति ब्राह्मणः “शेषे' 4 / 2 / 12 दावा-रिपुः] Foe. रपति दोषं-रपरिचोपधायाः' उणा. 1026 इति कु.-[श्रीः]-श्रमति श्रीयते वा• wealth, prosperity. क्विन् वचि० उणा 2 / 57 इति साधुः. स्रग्धरा metre. ___P. 224. L. 6. [इति निष्क्रान्ताः सर्वे] Exeunt omnes.