________________
द्वितीयोऽङ्कः। माथुर:-एसो धुत्तो अदो णिकमिअ अण्णत्त गमिम्सदि । ता उअरोधेणेव्व गेण्हेम्ह । (क)
(वसन्तसेना मदनिकायाः संज्ञां ददाति ।) मदनिका-कुदो अज्जो । को वा अजो । कस्स वा अजो । किं वा वित्तिं अज्जो उवजीअदि । कुदो वा भअम् । (ख) ।
संवाहकः-शुणादु अजआ । अजए, पाडलिउत्ते मे जम्मभूमी । गहवइदालके हगे । संवाहअश्श वित्ति उवजीआमि । (ग) वसन्तसेना-सुउमारा क्खु कला सिक्खिदा अजेण । (घ) संवाहक:-अजए, कलेत्ति शिक्खिदा । आजीविआ दाणि
सत्ता । (ङ)
-अदिणिज्विणं अजेण पडिवअणं दिण्णम् । तदो
..
.
पदो अजए, एशे णिजगेहे आहिण्डकाणं मु.
शदंशणकुदूहलेण इह आगदे । इहवि मए "रजे शुश्शुशिदे । जे तालिशे पिअदंशणे
अवकिदं विशुमलेदि । किं बहुणा