SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः। माथुर:-एसो धुत्तो अदो णिकमिअ अण्णत्त गमिम्सदि । ता उअरोधेणेव्व गेण्हेम्ह । (क) (वसन्तसेना मदनिकायाः संज्ञां ददाति ।) मदनिका-कुदो अज्जो । को वा अजो । कस्स वा अजो । किं वा वित्तिं अज्जो उवजीअदि । कुदो वा भअम् । (ख) । संवाहकः-शुणादु अजआ । अजए, पाडलिउत्ते मे जम्मभूमी । गहवइदालके हगे । संवाहअश्श वित्ति उवजीआमि । (ग) वसन्तसेना-सुउमारा क्खु कला सिक्खिदा अजेण । (घ) संवाहक:-अजए, कलेत्ति शिक्खिदा । आजीविआ दाणि सत्ता । (ङ) -अदिणिज्विणं अजेण पडिवअणं दिण्णम् । तदो .. . पदो अजए, एशे णिजगेहे आहिण्डकाणं मु. शदंशणकुदूहलेण इह आगदे । इहवि मए "रजे शुश्शुशिदे । जे तालिशे पिअदंशणे अवकिदं विशुमलेदि । किं बहुणा
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy