SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ६८ मृच्छकटिके पलन्तेण । दक्खिणदाए पलकेलअं विअ अत्ताणअं अवगच्छदि, शलणागअवच्छले अ । (क) चेटी को दाणि अज्जआए मणोरहन्तरस्स गुणाई चोरिअ रज्जइणि अलंकरेदि । (ख) वसन्तसेना - साहु हने, साहु । मए वि एवं ज्जेव हिअएण ! मन्तिदम् । (ग) चेटी - अज्ज, तदो तदो । (घ) संवाहक :- अज्जए, शे दाणिं अणुकोश किदेहिं पढ़ाणेहिं । (ङ) वसन्तसेना - किं उवरदविहवो संवृत्तो । (च) . संवाहक :- अणाचक्खिदे ज्जेव कधं अज्जआए विष्णादम् । वसन्तसेना - किं एत्थ जाणीअदि । दुल्लहा गुणा विह अपेरसु तडाएसु बहुदरं उदअं भोदि । (ज) (क) तत आर्ये, एष निजगृह आहिण्डकानां मुखा हलेनेहागतः । इहापि मया प्रविश्योज्जयिनीमेक आ प्रियदर्शनः प्रियवादी, दत्त्वा न कीर्तयति, प्रलपितेन । दक्षिणतया परकीयमिवाळ
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy