________________
६८
मृच्छकटिके
पलन्तेण । दक्खिणदाए पलकेलअं विअ अत्ताणअं अवगच्छदि,
शलणागअवच्छले अ । (क)
चेटी को दाणि अज्जआए मणोरहन्तरस्स गुणाई चोरिअ रज्जइणि अलंकरेदि । (ख)
वसन्तसेना - साहु हने, साहु । मए वि एवं ज्जेव हिअएण
!
मन्तिदम् । (ग) चेटी - अज्ज, तदो तदो । (घ)
संवाहक :- अज्जए, शे दाणिं अणुकोश किदेहिं पढ़ाणेहिं । (ङ) वसन्तसेना - किं उवरदविहवो संवृत्तो । (च) .
संवाहक :- अणाचक्खिदे ज्जेव कधं अज्जआए विष्णादम् । वसन्तसेना - किं एत्थ जाणीअदि । दुल्लहा गुणा विह अपेरसु तडाएसु बहुदरं उदअं भोदि । (ज)
(क) तत आर्ये, एष निजगृह आहिण्डकानां मुखा
हलेनेहागतः । इहापि मया प्रविश्योज्जयिनीमेक आ प्रियदर्शनः प्रियवादी, दत्त्वा न कीर्तयति, प्रलपितेन । दक्षिणतया परकीयमिवाळ