Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 1
________________ निर्णयसागरस्थविक्रेयसंस्कृतपुस्तकानि । · १. आर्यासप्तशती - गोवर्धनाचार्यकृता, अनन्तपण्डितकृतया व्यङ्गार्थदीपनया टीकया सहिता. २. काव्यालंकारः– रुद्रटकृतः, नमिसाधुकृतटीकया सहितः १ ॥ ३. श्रीकण्ठचरितकाव्यम् - श्रीमङ्कविकृतम्, जोनराजकृतया टीका सहितम् । अस्य २५ सर्गाः सन्ति, अस्मिन् सूचनदुर्जनलोकानां वर्णनं, वसन्तवर्णनं, कैलासपर्वतवनम्, शिववर्णनं च इत्यादीनि वर्णनान्यतीव मनोरमाणि सन्ति..... ... ... ... ... ४. कर्पूरमञ्जरीसट्टकं— श्रीराजशेखरकृतं, वासुदेवकृतया टीका सहितं, बालभारतनाटकं च ५. अनर्घराघवं नाटकम् - श्रीमुरारिकृतं रुचिपत्युपाध्याय कृतया टीकया सहितम्. ... , ... ··9° ... ६. कंसवधनाटकम् — महाकविश्रीशेषकृष्ण कृतम्, ७. कर्णसुन्दरी नाटिका - महाकविश्रीबिह्णकृता. ८. धर्मशर्माभ्युदयकाव्यम् — महाकविश्रीहरिचन्द्रविरचितम् अस्य २१ सर्गः सन्ति, अस्मिन् धर्मनाथाभिधः कश्चिद्राजा नायकत्वेनाधिकृतः अस्योत्पत्तिमारभ्यैवास्मिन् काव्ये सरसं वर्णनं दृश्यते ......... ९. सुभद्राहरणं श्रीगदितम् — श्रीमाधव भट्टप्रणीतम्. १०. समयमातृकाकाव्यम् — महाकविश्री क्षेमेन्द्रविरचितम् . ११. कादम्बरीकथासार काव्यम् - श्रीमदभिनन्दकृतम् . १२. रसगङ्गाधरः - ( अलंकारः ) महाकविश्रीजगन्नाथपण्डितरायविरचितः महामहोपाध्यायनागेशभट्ट-कृतया द्वीकया समेतः. १३. साम्बपञ्चाशिका - साम्बकविप्रणीता, क्षेमराजकृतया टीका सहिता - ... ... ... मू० डा. व्य. १६: मुकुन्दानन्दभाणम् – श्रीकाशीपतिविरचितम् . . १७. उन्मत्तराघवप्रेक्षाणकम् — श्रीभास्करकविविरचितम्. 911 63 ... २॥ १ १ •1• .11. .11. २ 6=11 •11. 6 •• 6 ३॥ ८॥ ८८॥ ' 6711 62 ८ ॥ 1 ઢી 6 १४. पारिजातहरणचम्पूः - महाकविश्रीशेषकृष्णविरचिता. -1= १५. काव्यालंकारसूत्राणि ( वृत्तिसहितानि ) – अयं पञ्चाधिकरणात्मकः अलंकारशास्त्रस्य मूलभूतो ग्रन्थः. 61 ހޗ 6211 ·11- 61 •186-0 62 હા

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 444