Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 2
________________ SIDATE मू० डा. व्य. १८. अमरुशतकम्-श्रीअमरुककविरचितं, अर्जुनवर्मदेवश- , मप्रणीतया रसिकसंजीविन्या टीकया सहितम्. ... .- - १९. सूर्यशतकं काव्यम्-श्रीमयूरकविप्रणीतं, त्रिभुवनपालविरचितया टीकया सहितम्.... ... ... . ... . 7 61 २०. लटकमेलकप्रहसनम्-श्रीशङ्खधरविरचितम्. ... .. २१. गाथासप्तशती-श्रीसातवाहनविरचिता, गङ्गा धरभट्टकृतटीकया सहिता. अस्मिन् पृथक्पृथग्वर्णनपराः प्राकृत ( मागधीत्यादि ) भाषात्मकाः ७०० श्लोकाः सन्ति.... ... ... ... ... ... १॥ 60 २२. हरविजयमहाकाव्यम्-राजानकरत्नाकरविर- . चितं, राजानकालककृतटीकया सहितम् , पञ्चाALPRABHOS शत् ५० सर्गात्मकेऽस्मिन् काव्ये भगवता श्रीशंकरे णन्धिकासुरं निहत्य देवानां सुखमुदपादि इत्यादि क-H TAS थानकं वर्तते, समयानुसारतोऽन्यदपि स्थलादिवर्णनं मनोहरतयाऽकारि ग्रन्थकृता. ... ... ... ... ५ .. २३. स्तुतिकुसुमाञ्जलिकाव्यम्-श्रीजगद्धरभट्टविरचितं, राजानकरत्नकण्ठविरचितटीकया सहितं च. ... ... ३ 60 २४. काव्यप्रदीपः-(अलंकारग्रन्थः) महामहोपाध्यायश्री गोविन्दविरचितः.... ... ... ... ... ३ ४० २५. ध्वन्यालोकः-( अलंकारग्रन्थः) श्रीमदानन्दवर्धनाचा यकृतः ... ... ... ... ... ... ... ... १॥ 60 २६. दशावतारचरितकाव्यम्-श्रीक्षेमेन्द्रविरचितम्. ... १ ॥ २७. जीवानन्दनाटकम्-आनन्दरायमखिकृतम्, षड कात्मकेऽस्मिन्नाटके रोगादिविविधसंकटेभ्य ईश्वरानुक म्पया जीवस्य मुक्तिः कथं भवतीति सुव्यक्तीकृतम्. .. - २८. दूताङ्गदनाटकम्-श्रीसुभटकविविरचितम्, एका कात्मके स्वल्पतरेऽस्मिन्नाटके रावणपुरतोऽङ्गतकृतस्य दौत्यस्य सम्यक्तया रमणीयतया च विवेचनं कृतम्, ४० ॥ २९. भर्तृहरिनिर्वेदनाटकम्-श्रीहरिहरोपाध्यायकृतं, पञ्चाङ्कात्मकमिदं नाटकमतीव रसभरितं विद्यते. . __ अस्मिन् स्त्रीविरहिणो भर्तृहरेनिर्वेदस्यातीव हृदयद्रावक ' तया वर्णनं कृतम्. ... .......... ... ... ४॥ ४॥ ३०. चन्द्रप्रभचरितकाव्यम्-श्रीवीरनन्दिविरचितम्, - अष्टादशसर्गात्मकेऽस्मिन्काव्ये जिनमतवृत्तान्तः समग्र उपलभ्यते. ... ... ... ... ... ... .. ४

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 444