Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 444
________________ 122 -क्षीरिण्यः]-दुग्धवत्यः-yielding milk.- [वसुमती] Earth. वसु-धनमस्त्यस्या. "तदस्यास्त्यस्मिन्निति मतुपू" 5 / 2 / 94 मतुप्-[सस्य] Crop, corn, produce. षस पस्ति, स्वप्ने–'माघाससिसुभ्यो यः' उणा० 4 / 109. Also spelt शस्य, in this case the etymology would be शंसु हिंसायां-शस्यते "तकिशसिचतियतिजनिभ्यो यद्वक्तव्यः'' Siddhanta Kaumudi p. 291, Nirnaya-Edition.-[पर्जन्यः ] God of rain. "पर्जन्यः" उणा० 3.103 इति साधुः. पर्षति सिञ्चति इति, "पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशक्रयोः" इति विश्वः.-[जन्मभाजः]-जन्मिनः प्राणिनःereatures.-[सन्तः] Pious, virtuous. Cf.-'तं सन्तः श्रोतुमर्हन्ति सदसद्वयक्तिहेतवः'-Raghu. I. 10.-[ब्राह्मणः]-(1) ब्रह्मणोऽपत्यं तस्यापत्यं 4 / 1 / 92 इत्यण “अन्"-६।४।१६७ इति टिलोपो न., (2) ब्रह्म अधीते / तदधीते तद्वेद 4 / 2 / 58 इत्यण वा।.(३) ब्रह्म जानाति ब्राह्मणः “शेषे' 4 / 2 / 12 दावा-रिपुः] Foe. रपति दोषं-रपरिचोपधायाः' उणा. 1026 इति कु.-[श्रीः]-श्रमति श्रीयते वा• wealth, prosperity. क्विन् वचि० उणा 2 / 57 इति साधुः. स्रग्धरा metre. ___P. 224. L. 6. [इति निष्क्रान्ताः सर्वे] Exeunt omnes.

Loading...

Page Navigation
1 ... 442 443 444