Book Title: Mruccha Katikam Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab Publisher: Tukaram Javaji View full book textPage 3
________________ ३ ३१. विष्णुभक्तिकल्पलताकाव्यम् - पुरुषोत्तमविरचितं, महीधरविरचितया टीकया सहितम् . ... ३२. सुहृदयानन्दकाभ्यम् — कृष्णानन्दविरचितम्, पञ्चदशसर्गात्मकमिदं काव्यं गीर्वाणगहनप्रविविक्षूणां मार्गसौलभ्यकरं सहृदयानां मनोरञ्जकं च विद्यते. ३३. श्रीनिवासविलासचम्पूः - वेङ्कटेश कविप्रणीता, धरणीधरकृतटीकया सहिता. ... ३४. प्राचीन लेखमाला - ( प्रथमो भागः ) ३५. अलंकारसर्वस्वम् - राजानकरुय्यक कृतं, जयरथकृत टीकासहितम् । अस्मिन् शब्दार्थोभयविधालंकाराणां मनोहरतया वर्णनं विद्यते, तत एवायं ग्रन्थः, केवलं ( रसादिज्ञानं विना ) अलंकारजिज्ञासूनामतीवो - पयुज्यते. • ३६. वृत्तिवार्तिकम् — श्रीमदप्पयदीक्षितप्रणीतम्. ३७. रससदनभाणम् — युवराजकविविरचितम् . ३८. चित्रमीमांसा - श्रीमदप्पयदीक्षितप्रणीता, चित्रमीमांसाखण्डनम् - पण्डितराजजगन्नाथविरचितं. ३९. विद्यापरिणयः – आनन्दरायमखि विरचितः. ४०. रुक्मिणीपरिणयं नाटकम् – श्रीरामवर्मवञ्चियुवराजविरचितम् . ४१. प्राकृतपिङ्गलसूत्राणि - श्रीमद्वाग्भटविरचितानि, लक्ष्मीनाथ भट्टकृत टीकासहितानि, अस्य ग्रन्थस्य २ परिच्छेदौ वर्तेते संस्कृतनाटकादिग्रन्थेषु स्थलविशेषे प्राकृतैव भाषा दृश्यते. परंतु तद्भाषायां वृत्तादिज्ञानं बहुषु जनेषु नैवोपलभ्यते नाटकादिपरिशीलिनां च तस्यातीवावश्यकता वर्तते तस्मात् एतादृशामितरेषां च जना - नामतीवोपयुज्येत प्राकृतग्रन्थः. ... ४२. नाट्यशास्त्रम् - श्रीभरतमुनिप्रणीतम् . ४३. काव्यानुशासनम् - श्रीमद्वाग्भटविरचितं, स्वकृतटीका ... सहितम्. ४४. शृङ्गारतिलकभाणम् - श्रीरामभद्रदीक्षितविरचितम्. ४५. बालभारतम् - श्रीमदमरचन्द्रसूरिविरचितम्. ४६. वृषभानुजा नाटिका - श्रीमथुरादासविरचिता. ४७. सेतुबन्धमहाकाव्यम् — श्रीप्रवरसेनविरचितं, श्रीरामदासभूपति प्रणीतया टीकया सहितम् ... ... ... ... ... ... ... ... ... ... ... ... ... ... मू० डा. व्य. •1= 6-11 ·117 •111= १॥ .12 • 112 ·11 •1 १॥ ३ 6 ८॥ 6 ३। ८८ ८॥ 6 6711 ८ 6 "÷÷ 67 13 .12 6 혜 ·1= 6 62Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 444