________________
३
३१. विष्णुभक्तिकल्पलताकाव्यम् - पुरुषोत्तमविरचितं, महीधरविरचितया टीकया सहितम् . ...
३२. सुहृदयानन्दकाभ्यम् — कृष्णानन्दविरचितम्, पञ्चदशसर्गात्मकमिदं काव्यं गीर्वाणगहनप्रविविक्षूणां मार्गसौलभ्यकरं सहृदयानां मनोरञ्जकं च विद्यते. ३३. श्रीनिवासविलासचम्पूः - वेङ्कटेश कविप्रणीता, धरणीधरकृतटीकया सहिता.
...
३४. प्राचीन लेखमाला - ( प्रथमो भागः )
३५. अलंकारसर्वस्वम् - राजानकरुय्यक कृतं, जयरथकृत टीकासहितम् । अस्मिन् शब्दार्थोभयविधालंकाराणां मनोहरतया वर्णनं विद्यते, तत एवायं ग्रन्थः, केवलं ( रसादिज्ञानं विना ) अलंकारजिज्ञासूनामतीवो - पयुज्यते.
•
३६. वृत्तिवार्तिकम् — श्रीमदप्पयदीक्षितप्रणीतम्. ३७. रससदनभाणम् — युवराजकविविरचितम् . ३८. चित्रमीमांसा - श्रीमदप्पयदीक्षितप्रणीता, चित्रमीमांसाखण्डनम् - पण्डितराजजगन्नाथविरचितं. ३९. विद्यापरिणयः – आनन्दरायमखि विरचितः. ४०. रुक्मिणीपरिणयं नाटकम् – श्रीरामवर्मवञ्चियुवराजविरचितम् . ४१. प्राकृतपिङ्गलसूत्राणि - श्रीमद्वाग्भटविरचितानि, लक्ष्मीनाथ भट्टकृत टीकासहितानि, अस्य ग्रन्थस्य २ परिच्छेदौ वर्तेते संस्कृतनाटकादिग्रन्थेषु स्थलविशेषे प्राकृतैव भाषा दृश्यते. परंतु तद्भाषायां वृत्तादिज्ञानं बहुषु जनेषु नैवोपलभ्यते नाटकादिपरिशीलिनां च तस्यातीवावश्यकता वर्तते तस्मात् एतादृशामितरेषां च जना - नामतीवोपयुज्येत प्राकृतग्रन्थः.
...
४२. नाट्यशास्त्रम् - श्रीभरतमुनिप्रणीतम् . ४३. काव्यानुशासनम् - श्रीमद्वाग्भटविरचितं, स्वकृतटीका
...
सहितम्. ४४. शृङ्गारतिलकभाणम् - श्रीरामभद्रदीक्षितविरचितम्. ४५. बालभारतम् - श्रीमदमरचन्द्रसूरिविरचितम्. ४६. वृषभानुजा नाटिका - श्रीमथुरादासविरचिता. ४७. सेतुबन्धमहाकाव्यम् — श्रीप्रवरसेनविरचितं, श्रीरामदासभूपति प्रणीतया टीकया सहितम् ...
...
...
...
...
...
...
...
...
...
...
...
...
...
मू० डा. व्य.
•1= 6-11
·117
•111=
१॥
.12
• 112
·11
•1
१॥
३
6
८॥
6
३।
८८
८॥
6
6711
८
6
"÷÷
67
13
.12 6
혜
·1= 6
62