________________
निर्णयसागरस्थविक्रेयसंस्कृतपुस्तकानि ।
·
१. आर्यासप्तशती - गोवर्धनाचार्यकृता, अनन्तपण्डितकृतया व्यङ्गार्थदीपनया टीकया सहिता.
२. काव्यालंकारः– रुद्रटकृतः, नमिसाधुकृतटीकया सहितः १ ॥ ३. श्रीकण्ठचरितकाव्यम् - श्रीमङ्कविकृतम्, जोनराजकृतया टीका सहितम् । अस्य २५ सर्गाः सन्ति, अस्मिन् सूचनदुर्जनलोकानां वर्णनं, वसन्तवर्णनं, कैलासपर्वतवनम्, शिववर्णनं च इत्यादीनि वर्णनान्यतीव मनोरमाणि सन्ति.....
...
...
...
...
४. कर्पूरमञ्जरीसट्टकं— श्रीराजशेखरकृतं, वासुदेवकृतया टीका सहितं, बालभारतनाटकं च ५. अनर्घराघवं नाटकम् - श्रीमुरारिकृतं रुचिपत्युपाध्याय कृतया टीकया सहितम्.
...
,
...
··9°
...
६. कंसवधनाटकम् — महाकविश्रीशेषकृष्ण कृतम्, ७. कर्णसुन्दरी नाटिका - महाकविश्रीबिह्णकृता. ८. धर्मशर्माभ्युदयकाव्यम् — महाकविश्रीहरिचन्द्रविरचितम् अस्य २१ सर्गः सन्ति, अस्मिन् धर्मनाथाभिधः कश्चिद्राजा नायकत्वेनाधिकृतः अस्योत्पत्तिमारभ्यैवास्मिन् काव्ये सरसं वर्णनं दृश्यते .........
९. सुभद्राहरणं श्रीगदितम् — श्रीमाधव भट्टप्रणीतम्. १०. समयमातृकाकाव्यम् — महाकविश्री क्षेमेन्द्रविरचितम् . ११. कादम्बरीकथासार काव्यम् - श्रीमदभिनन्दकृतम् . १२. रसगङ्गाधरः - ( अलंकारः ) महाकविश्रीजगन्नाथपण्डितरायविरचितः महामहोपाध्यायनागेशभट्ट-कृतया द्वीकया समेतः. १३. साम्बपञ्चाशिका - साम्बकविप्रणीता, क्षेमराजकृतया टीका सहिता -
...
...
...
मू० डा. व्य.
१६: मुकुन्दानन्दभाणम् – श्रीकाशीपतिविरचितम् . .
१७. उन्मत्तराघवप्रेक्षाणकम् — श्रीभास्करकविविरचितम्.
911 63
...
२॥
१
१
•1•
.11.
.11.
२ 6=11
•11. 6
•• 6
३॥
८॥
८८॥
'
6711
62
८ ॥
1 ઢી
6
१४. पारिजातहरणचम्पूः - महाकविश्रीशेषकृष्णविरचिता. -1= १५. काव्यालंकारसूत्राणि ( वृत्तिसहितानि ) – अयं पञ्चाधिकरणात्मकः अलंकारशास्त्रस्य मूलभूतो ग्रन्थः.
61
ހޗ
6211
·11- 61
•186-0
62 હા