________________
द्वितीयोऽङ्कः ।
चेटी - अज्ज, किंणामधेओ क्खु सो । (क)
संवाहक :- अज्जे, के दाणि तश्श भूदुलमिअङ्कस्स णामं ण जाणादि । शो क्खु शेट्टिचत्तले पडिवशदि । शलाहणिज्जणामधेए अजचालुदत्ते णाम । (ख)
वसन्तसेना – (सहर्षमासनादवतीर्य 1) अज्जरस अत्तणकेरकं एदं गेहम् । हञ्जे, देहि से आसणम् । तालवेण्ठअं गेण्ह । परिस्समो अजस्स बाधेदि । (ग)
(चेटी तथा करोति ।)
संवाहक : - (स्वगतम् ।) कथं अज्जचालुदत्तस्स णामशंकीत्तणेण द्विशे मे आदले । शाहु अज्जचालुदत्तो, शाहु । पुहवीए तुमं एक्के | शेषे उण जणे शशदि । (इति पादयोर्निपय ।) भोदु अज्जए,
1
णेणिशीददु अज्जआ । (घ)
६९
- (आसने समुपविश्य 1 ) अज्ज, कुढ़ो सो धणिओ । (ङ)
क्खु शज्जणे रोइ चलाचले धणे ।