SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । चेटी - अज्ज, किंणामधेओ क्खु सो । (क) संवाहक :- अज्जे, के दाणि तश्श भूदुलमिअङ्कस्स णामं ण जाणादि । शो क्खु शेट्टिचत्तले पडिवशदि । शलाहणिज्जणामधेए अजचालुदत्ते णाम । (ख) वसन्तसेना – (सहर्षमासनादवतीर्य 1) अज्जरस अत्तणकेरकं एदं गेहम् । हञ्जे, देहि से आसणम् । तालवेण्ठअं गेण्ह । परिस्समो अजस्स बाधेदि । (ग) (चेटी तथा करोति ।) संवाहक : - (स्वगतम् ।) कथं अज्जचालुदत्तस्स णामशंकीत्तणेण द्विशे मे आदले । शाहु अज्जचालुदत्तो, शाहु । पुहवीए तुमं एक्के | शेषे उण जणे शशदि । (इति पादयोर्निपय ।) भोदु अज्जए, 1 णेणिशीददु अज्जआ । (घ) ६९ - (आसने समुपविश्य 1 ) अज्ज, कुढ़ो सो धणिओ । (ङ) क्खु शज्जणे रोइ चलाचले धणे ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy