SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७० मृच्छकटिके जे पूइदं पि ण जाणादि शे पूआविशेशंपि जाणादि ॥ १५ ॥ (क) वसन्तसेना-तदो तदो। (ख) संवाहकः-तदो तेण अजेण शवित्ती पलिचालके किदो म्हि। चालित्तावशेशे अ तस्सि जूदोवजीवि म्हि शंयुत्ते । तदो भाअधेअविशमदाए दशशुवण्णअं जूदे हालिदम् । (ग) माथुरः-उच्छादिदो म्हि । मुसिदो म्हि । (घ) संवाहकः-एदे दे शहिअजूदिअला में अणुशंधअन्ति । शंपदं शुणिअ अज्जआ पमाणम् । (ङ) बसन्तसेना-मदणिए, वासपादवविसंटुलदाए पक्खिणे | इदो तदो वि आहिण्डन्ति । हजे, ता गच्छ । एदाणं सहि अराणम्, अअं अज्जो जेब पडिवादेदि त्ति, इमं हत्था देहि । (च) (इति हस्तात्कटकमाकृष्य चेव्याः प्रयच्छति ।) सत्कारधनः खलु सज्जनः कस्य न भवति चलाचा यः पूजयितुमपि न जा स पूजाविशेष
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy