________________
७०
मृच्छकटिके
जे पूइदं पि ण जाणादि
शे पूआविशेशंपि जाणादि ॥ १५ ॥ (क) वसन्तसेना-तदो तदो। (ख)
संवाहकः-तदो तेण अजेण शवित्ती पलिचालके किदो म्हि। चालित्तावशेशे अ तस्सि जूदोवजीवि म्हि शंयुत्ते । तदो भाअधेअविशमदाए दशशुवण्णअं जूदे हालिदम् । (ग) माथुरः-उच्छादिदो म्हि । मुसिदो म्हि । (घ)
संवाहकः-एदे दे शहिअजूदिअला में अणुशंधअन्ति । शंपदं शुणिअ अज्जआ पमाणम् । (ङ)
बसन्तसेना-मदणिए, वासपादवविसंटुलदाए पक्खिणे | इदो तदो वि आहिण्डन्ति । हजे, ता गच्छ । एदाणं सहि अराणम्, अअं अज्जो जेब पडिवादेदि त्ति, इमं हत्था देहि । (च) (इति हस्तात्कटकमाकृष्य चेव्याः प्रयच्छति ।)
सत्कारधनः खलु सज्जनः
कस्य न भवति चलाचा यः पूजयितुमपि न जा
स पूजाविशेष