SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । चेटी-(गृहीत्वा ।) जं अजआ आणवेदि । (क)(इति निष्क्रान्ता ।) माथुरः-उच्छादिदो म्हि । मुसिदो म्हि । (ख) चेटी–जधा एदे उद्धं पेखिन्ति, दीहं णीससन्ति,अहिलहन्ति अ दुआरणिहिदलोअणा, तधा तक्केमि, एदे दे सहिअजूदिअरा हुविस्सन्ति । (उपगम्य ।) अन्ज, वन्दामि । (ग) माथुरः-सुहं तुए होदु । (घ) चेटी-अन्ज, कदमो तुम्हाणं सहिओ । (ङ) माथुरः कस्स तुहु तणुमज्झे अहरेण रदट्ठदुब्विणीदेण । जम्पर्सि मणोहलवअणं आलोअन्ती कडक्खेण ॥ १६ ॥ पत्थि मम विहवो । अण्णत्त व्यज । (च) चेटी-जइ ईदिसाइं णं मन्तेसि, ताण होसि जदिअरो । अत्थि कोवि तुम्हाणं धारओ । (छ) (क) यदार्याज्ञापयति । (ख) उत्सादितोऽस्मि मुषितोऽस्मि । (ग) यथैतावूर्व प्रेक्षेते, दीर्घ निश्वसतः, अभिलपतश्च द्वारनिहितलोचनौ, तथा तर्कयामि, एतौ तौ सभिकबूतकरौ भविष्यतः । आर्य, वन्दे । (घ) सुखं तव भवतु। (ङ) आर्य, कतरो युवयोः सभिकः । (च) कस्य त्वं तनुमध्ये अधरेण रतदष्टदुर्विनीतेन । जल्पसि मनोहरवचनमालोकयन्ती कटाक्षेण ॥ नास्ति मम विभवः अन्यत्र व्रज । .. (छ) यदीदृशानि ननु मग कोऽपि युष्माकं घर
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy