________________
मृच्छकटिके
__ माथुर:-अस्थि । दशसुवणं धालेदि । किं तस्स । (क)
चेटी-तस्स कारणादो अजआ इमं हत्थाभरणं पडिवादेदि । णहि णहि । सो जेव पडिवादेदि । (ख) ___ माथुरः—(सहर्षं गृहीत्वा ।) अले, भणेशि तं कुलपुत्तम्-'भूदं तुए गण्डे । आअच्छ । पुणो जूदं रमअ' । (ग)
(इति निष्कान्तौ ।) चेटी-(वसन्तसेनामुपसृत्य ।) अजए, पडितुट्टा गदा सहिअजूदिअरा । (घ)
वसन्तसेना-ता गच्छदु । अज्ज बन्धुअणो समस्ससदु। (ङ)
संवाहक:-अजए, जइ एव्वं ता इअं कला पलिअणहत्थगदा कलीअदु । (च) __ वसन्तसेना-अज, जस्स कारणादो इअं कला सिक्खीअदि, सो जेव अजेण सुस्सूसिदपुरुब्यो सुस्सूसिदव्यो । (छ)
संवाहकः-(स्वगतम् ।) अजआए णिउअं पच्चादिट्टो म्हि । कधं पञ्चवकलिश्शम् । (प्रकाशम् ।) अज्जए, अहं एदिणा जूदिअला
(क) अस्ति । दशसुवर्ण धारयति । किं तस्य ।
(ख) तस्य कारणादार्येदं हस्ताभरणं प्रतिपादयति । नहि नहि । स 'एव प्रतिपादयति ।
(ग) अरे, भणसि तं कुलपुत्रम्—'भूतस्तव गण्डः । आगच्छ । पुनद्धृतं रमस्व'। (घ) आर्ये, परितुष्टौ गतौ सभिकबूतकरौ।। (ङ) तम् । अघ बन्धुजनः समाश्वसतु ।
परिजनहस्तगता क्रियताम् ।
म एवार्येण शुषितपूर्वः
-
-