________________
मृच्छकटिके
वसन्तसेना- कण्णऊरअ, एदाए वेलाए कहिं अज्जचारु
दत्तो । (क)
कर्णपूरक: — एदेण ज्जेव मग्गेण पवुत्तो गन्तुं गेहम् । (ख) वसन्तसेना—हजे, उवरिदणं अलिन्दअं आरुहिअ अज्जचारुदत्तं पेक्खेह । (ग)
७८
(इति निष्क्रान्ताः सर्वे 1)
इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः ।
(क) कर्णपूरक, एतस्यां वेलायां कुत्रार्यचारुदत्तः । (ख) एतेनैव मार्गेण प्रवृत्तो गन्तुं गेहम् ।
(ग) चेटि, उपरितनमलिन्दुकमारुह्यार्यचारुदत्तं पश्यामः ।