SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके वसन्तसेना- कण्णऊरअ, एदाए वेलाए कहिं अज्जचारु दत्तो । (क) कर्णपूरक: — एदेण ज्जेव मग्गेण पवुत्तो गन्तुं गेहम् । (ख) वसन्तसेना—हजे, उवरिदणं अलिन्दअं आरुहिअ अज्जचारुदत्तं पेक्खेह । (ग) ७८ (इति निष्क्रान्ताः सर्वे 1) इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः । (क) कर्णपूरक, एतस्यां वेलायां कुत्रार्यचारुदत्तः । (ख) एतेनैव मार्गेण प्रवृत्तो गन्तुं गेहम् । (ग) चेटि, उपरितनमलिन्दुकमारुह्यार्यचारुदत्तं पश्यामः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy