________________
द्वितीयोऽङ्कः ।
वसन्तसेना - कण्णऊरभ, जाणीहि दाव किं एसो जादीकु- सुमवासिदो पावारओ ण वेत्ति । (क)
७७
कर्णपूरकः – अज्जए, मदगन्धेण सुड्डु तं गन्धंण जाणामि । (ख) वसन्तसेना - णामं पि दाव पेक्ख । (ग)
कर्णपूरकः – इमं णामं अज्जआ एव्व वाएदु । (घ) (इति प्रावारकमुपनयति ।)
वसन्तसेना – अज्जचारुदत्तस्स । (ङ) (इति वाचयित्वा सस्पृहं गृहीत्वा प्रावृणोति ।)
चेटी - कण्णऊरअ, सोहदि अज्जआए पावारओ । (च) कर्णपूरक: – आं, सोहदि अजआए पावाओ । (छ)
वसन्तसेना – कण्णऊर, इदं दे पारितोसिअम् । (ज) (इत्याभरणं प्रयच्छति इदद पारितासिअम् ।
।)
कर्णपूरक : – (शिरसा गृहीत्वा प्रणम्य च ।) संपदं सुडु सोहदि अजआए पावारओ । (झ)
(क) कर्णपूरक, जानीहि तावत्किमेष जातीकुसुमवासितः प्रावारको न वेति ।
(ख) आर्ये, मदगन्धेन सुष्ठु तं गन्धं न जानामि ।
(ग) नामापि तावत्प्रेक्षस्व ।
(घ) इदं नामार्यैव वाचयतु ।
(ङ) आर्यचारुदत्तस्य ।
(च) कर्णपूरक, शोभत आर्यायाः प्रावारकः । आं, शोभत आर्यायाः प्रावारकः 1
(ज) कर्णपूरक, इदं ते पारितोषिकम् । (झ) सांप्रतं सुष्ठु शोभत आर्यायाः प्रावारकः ।
परामुसिअ परामृष्य ॥ आं, सोहदीति । मया साहसार्जितेन न युक्तमेतदिति भावः । प्रवृत्तश्चलितः ॥
इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः ।