SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । वसन्तसेना - कण्णऊरभ, जाणीहि दाव किं एसो जादीकु- सुमवासिदो पावारओ ण वेत्ति । (क) ७७ कर्णपूरकः – अज्जए, मदगन्धेण सुड्डु तं गन्धंण जाणामि । (ख) वसन्तसेना - णामं पि दाव पेक्ख । (ग) कर्णपूरकः – इमं णामं अज्जआ एव्व वाएदु । (घ) (इति प्रावारकमुपनयति ।) वसन्तसेना – अज्जचारुदत्तस्स । (ङ) (इति वाचयित्वा सस्पृहं गृहीत्वा प्रावृणोति ।) चेटी - कण्णऊरअ, सोहदि अज्जआए पावारओ । (च) कर्णपूरक: – आं, सोहदि अजआए पावाओ । (छ) वसन्तसेना – कण्णऊर, इदं दे पारितोसिअम् । (ज) (इत्याभरणं प्रयच्छति इदद पारितासिअम् । ।) कर्णपूरक : – (शिरसा गृहीत्वा प्रणम्य च ।) संपदं सुडु सोहदि अजआए पावारओ । (झ) (क) कर्णपूरक, जानीहि तावत्किमेष जातीकुसुमवासितः प्रावारको न वेति । (ख) आर्ये, मदगन्धेन सुष्ठु तं गन्धं न जानामि । (ग) नामापि तावत्प्रेक्षस्व । (घ) इदं नामार्यैव वाचयतु । (ङ) आर्यचारुदत्तस्य । (च) कर्णपूरक, शोभत आर्यायाः प्रावारकः । आं, शोभत आर्यायाः प्रावारकः 1 (ज) कर्णपूरक, इदं ते पारितोषिकम् । (झ) सांप्रतं सुष्ठु शोभत आर्यायाः प्रावारकः । परामुसिअ परामृष्य ॥ आं, सोहदीति । मया साहसार्जितेन न युक्तमेतदिति भावः । प्रवृत्तश्चलितः ॥ इति द्यूतकरसंवाहको नाम द्वितीयोऽङ्कः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy