________________
मृच्छकटिके सिअ उग्घुसिअ तुरिदं आवणादो लोहदण्दं गेण्हिअ -आआरिदो सो दुट्टहत्थी । (क) - वसन्तसेना-तदो तदो। (ख) कर्णपूरकःआहणिऊण सरोसं तं हत्थि विञ्झसैलसिहराभम् । मोआविओ मए सो दन्तन्तरसंठिओ परिव्वाजओ ॥२०॥ (ग) वसन्तसेना--सुड्ड दे किदम् । तदो तदो। (घ) कर्णपूरकः-तदो अज्जए, 'साहु रे कण्णऊरअ, साहु' त्ति एत्तिअमेत्तं भणन्ती, विसमभरक्कन्ता विअ णावा, एक्कदो पल्हत्था सअला उज्जइणी आसि । तदो अजए, एक्केण सुण्णाइं आहरणद्वाणाई नि उद्धं पेक्खिअ दीहं णीससिअ अ पावारओ
पर खित्तो । (ङ)
..
.
.
(क) अलं संभ्रमेण । शृणोतु तावदार्या । ततो विच्छिन्नविसंष्ठुलशृङ्खलाकलापमुद्वहन्तं दन्तान्तरपरिगृहीतं परिव्राजकमुद्हन्तं तं प्रेक्ष्य कर्णपूरकेण मया, नहि नहि, आर्याया अन्नपिण्डपुष्टेन दासेन, वामचरणेन द्यूतलेखक उद्धृष्योद्घष्य त्वरितमापणाल्लौहदण्डं गृहीत्वाकारितः स दुष्टहस्ती ।
(ख) ततस्ततः। - (ग) आहत्य सरोष तं हस्तिनं विन्ध्यशैलशिखराभम् ।
मोचितो मया स दन्तान्तरसंस्थितः परिव्राजकः ॥ . (घ) सुष्ठु त्वया कृतम् । ततस्ततः ।
(ङ) तत आर्ये, 'साधु रे कर्णपूरक, साधु' इत्येतावन्मात भणन्ती, विषमभराक्रान्ता इव नौः, एकतः पर्यस्ता सकलोज्जयिन्यासीत् । तत आर्ये, एकेन शून्यान्याभरणस्थानानि परामृष्य ऊर्ध्वं प्रेक्ष्य दीर्घ निःश्वस्यायं प्रावारको ममोपरि क्षिप्तः ।
अहणिऊणेत्यादि । गाथा । स परिव्राजकः ॥ २० ॥ पल्हत्था पर्यस्ता ।