SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽकः। अरिं उज्जइणिं अवगाहमाणेण, समासादिदो परिव्वाजओ । तच्च - परिभट्टदण्डकुण्डिआभाअणं सीअरेहिं सिञ्चि दन्तन्तरे क्खित्तं पेक्खिअ पुणोवि उग्घुझे जणेण—'हा, परिव्वाजओ वावादीअदि' त्ति । (क) वसन्तसेना-(ससंभ्रमम् ।) अहो पमादो, अहो पमादो । (ख) कर्णपूरकः-अलं संभमेण । सुणादु दाव अजआ। तदो विच्छिण्णविसंतुलसिङ्खलाकलावअं उव्वहन्तं दन्तन्तरपरिग्गहिदं परिवाज उव्वहन्तं तं पेक्खिअ कण्णऊरएण मए, णहि णहि, अजआए अण्णपिण्डउट्टेण दासेण, वामचलणेण जूदलेक्खअं उग्घु (क) शृणोत्वार्या । यः स आर्यायाः खुण्टमोडको नाम द्रष्टहस्ती, स आलानस्तम्भं भक्त्वा महामात्रं व्यापाद्य महान्तं संक्षोभं मवतीर्णः । ततोऽत्रान्तरे उद्धृष्टं जनेन- ददि अ... अपनयत बालकजनं त्वरितमारोहत वृक्षप्रासादम् । . किं न खलु प्रेक्षध्वं पुरतो दुष्टो हस्ती इत एहि ॥ . अपि च । विशालतिरगलं छिद्यन्ते च मेखला मणिखचिताः। ... वलयाश्च सुन्दरतरा रत्नाङ्कुरजालप्रतिबद्धाः ॥' . . ततस्तेन दुष्टहस्तिना करचरणरदनैः फुल्लनलिनीमिव नगरीमुज्जयिनीमवगाहमानेन समासादितः परिव्राजकः । तं च परिभ्रष्टदण्डकुण्डिकाभाजनं शीकरैः सिक्त्वा दन्तान्तरे क्षिप्तं प्रेक्ष्य पुनरप्युद्दष्टं जनेन-'हा, परिव्राजको व्यापाद्यते' इति । (ख) अहो प्रमादः, अहो प्रमादः । विचलइ इति । नूपुरं वलयाश्च विघटन्ते ॥ १९ ॥ समासादिदो प्राप्तः। परिव्राजकः संवाहक एव भिक्षुकरूपः । हस्तिकरशीकरसिच्यमानमुत्थापिनं प्रेक्ष्य ॥ विसंष्टुलशृङ्खलाकलापमिति क्रियाविशेषणम् । अण्णपिण्डउट्टेण अन्नपिण्डपुष्टेन। द्यूतलेखकमुत्प्रार्थ्य।आपणात्क्रय विक्रयस्थानात् । तत्र विक्रयार्थ लोहदण्डोऽप्यस्ति ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy