________________
षष्ठोऽङ्कः।
१६३ (प्रविश्य) स्थावरकश्चेट:-ओशालिदा मए शअडा। ता जाव गच्छामि । (इति नाट्येनाधिरुह्य चालयित्वा । स्वगतम् ।) भालिके पवहणे । अधवा चक्कपलिवट्टिआए पलिश्शन्तश्श भालिके पवहणे पडिभाशेदि । भोदु । गमिश्शम् । जाध गोणा, जाध । (क)
(नेपथ्ये ।) __ अरे रे दोबारिआ, अप्पमत्ता सएसु सएसु गुम्मट्ठाणेसु होध । एसो अज गोवालदारओ गुत्तिरं भञ्जिअ गुत्तिवालअं वावादिअ बन्धणं भेदिअ परिभट्टो अवक्कमदि । ता गेण्हध गेण्हध । (ख) (प्रविश्यापटीक्षेपेण संभ्रान्त एकचरणलग्ननिगडोऽवगुण्ठित
. आर्यकः परिकामति ।) चेटः—(स्वगतम् ।) महन्ते णअलीए शंभमे उप्पण्णे । ता तुलिदं तुलिदं गमिश्शम् । (ग) (इति निष्क्रान्तः।) आर्यकःहित्वाहं नरपतिबन्धनापदेश
व्यापत्तिव्यसनमहार्णवं महान्तम् । पादारस्थितनिगडैकपाशकर्षी
प्रभ्रष्टो गज इव बन्धनाश्रमामि ॥ १ ॥ (क) अपसारिता मया शकटाः । तद्यावद्गच्छामि । भारवत्प्रवहणम् । अथवा चक्रपरिवर्तनेन परिश्रान्तस्स भारवत्प्रवहणं प्रतिभासते । भवतु । गमिष्यामि । यातं गावौ, यातम् ।
(ख) अरे रे दौवारिकाः, अप्रमत्ताः स्वेषु स्वेषु गुल्मस्थानेषु भवत । एषोऽद्य गोपालदारको गुप्तिं भक्त्वा गुप्तिपालकं व्यापाद्य बन्धनं भित्त्वा परिभ्रष्टोऽपक्रामति । तद्गृहीत गृह्णीत ।
(ग) महानगर्या संभ्रम उत्पन्नः । तत्त्वरितं त्वरितं गमिष्यामि ।। शकारलाघवमुक्तमित्यवधेयम् ॥ भालिके भ(भा)रवत् । सभारमित्यर्थः । मत्वर्थीयः । गोणा गावः ॥ न सकलानि यानि पदानि मश्वानि (?) । पत्रं प्रवणादि । गुम्मष्ठाणेसु । लेपो जीमूतरद्यस्थाने (2)। परिन्भट्टो बन्धनभेदादपगतः । तागेण्हध ततो धारयत ॥ हित्वेति । व्यसनं महा(?)र्णवम् । संघाताजन्य