SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके १६४ भोः, अहं खलु सिद्धादेशजनितपरित्रासेन राज्ञा पालकेन घोषादानीय विशसने गूढागारे बन्धनेन बद्धः । तस्माच्च प्रियसुहृच्छविलकप्रसादेन बन्धनात्परिभ्रष्टोऽस्मि । (अश्रूणि विसृज्य ।) भाग्यानि मे यदि तदा मम कोऽपराधो यद्वन्यनाग इव संयमितोऽस्मि तेन । दैवी च सिद्धिरपि लवयितुं न शक्या . गम्यो नृपो बलवता सह को विरोधः ॥ २ ॥ तत्कुत्र गच्छामि मन्दभाग्यः । (विलोक्य ।) इदं कस्यापि साधोरनावृतपक्षद्वारं गेहम् । इदं गृहं भिन्नमदत्तदण्डो विशीर्णसंधिश्च महाकपाटः । ध्रुवं कुटुम्बी व्यसनाभिभूतां दशां प्रपन्नो मम तुल्यभाग्यः ॥ ३ ॥ तदत्र तावत्प्रविश्य तिष्ठामि । . (नेपथ्ये।) जाध गोणा, जाध । (क) आर्यकः-(आकर्ण्य ।) अये, प्रवहणमित एवाभिवर्तते । भवेद्गोष्ठीयानं न च विषमशीलैरधिगतं वधूसंयानं वा तदभिगमनोपस्थितमिदम् । बहिर्नेतव्यं वा प्रवरजनयोग्यं विधिवशाद्विविक्तत्वाच्छून्यं मम खलु भवेदैवविहितम् ॥ ४ ॥ • (ततः प्रवहणेन सह प्रविश्य) वर्धमानकश्चेट:-हीमाणहे । आणीदे मए जाणत्थलके । ल (क) यातं गावौ, यातम् । त्वेन (?) संबन्धेन ॥ १॥ भाग्यानीति । गम्यो नृपः । सर्वेषां सेव्यो हि राजेत्यर्थः ॥ २ ॥ इदमिति ॥ ३॥ भवेदिति ॥ ४ ॥ सुवृत्तं सुव्य
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy