________________
षष्ठोऽङ्कः ।
१६५
दणिए, णिवेदेहि अज्जआए वशन्तशेणाए - ' अवत्थिदे राजे पवहणे अहिलुहिअ पुप्फकलण्डअं जिण्णुज्जाणं गच्छदु अज्जआ' । (क) आर्यकः – (आकर्ण्य । ) गणिकाप्रवहणमिदम् । बहिर्यानं च । भवतु । अधिरोहामि । ( इति खैरमुपसर्पति ।)
चेट:- (श्रुत्वा कथं उलशद्दे । ता आअदा क्खु अज्जआ । अज्जए, इमे णश्शकडुआ बइल्ला । ता पिट्ठदो ज्जेव आलुहदु अजभा । (ख) (आर्यकस्तथा करोति ।)
चेटः - पादुष्फल चालिदाणं णेउलाणं वीरान्तो शद्दो । भलक्कन्ते अ पवहणे । तथा तक्केमि शंपदं अज्जआए आलूढाए हो - व्वम् । ता गच्छामि । जाध गोणा, जाध । (ग) (इति परिक्रामति ।) (प्रविश्य)
वीरकः - अरे रे, अरे जअ-जअमाण-चन्दणअ-मङ्गल-फुल्लभद्द
प्पमुहा,
किं अच्छध वीसद्धा जो सो गोवालदारभो बद्धो । भेत्ण समं वच्च णरवइहिअअं अ बन्धणं चावि ॥ ५ ॥ अले, पुरत्थिमे पदोलीदुआरे चिट्ठ तुमम् । तुमं पि पच्छिमे, तुमं (क) आश्चर्यम् । आनीतं मया यानास्तरणम् । रदनिके, निवेदयार्यायै वसन्तसेनायै—‘अवस्थितं सज्जं प्रवहणमधिरुह्य पुष्पकरण्डकं जीर्णोद्यानं गच्छत्वार्या' ।
(ख) कथं नूपुरशब्दः । तदागता खल्वार्या । आर्ये, इमौ नासिकारज्जुagar aora । तत्पृष्ठत एवारोहत्वार्या ।
(ग) पादोत्फालचालितानां नूपुराणां विश्रान्तः शब्दः । भाराक्रान्तं च प्रवहणम् । तथा तर्कयामि सांप्रतमार्ययारूढया भवितव्यम् । तद्गच्छामि । यातं गाव, यातम् ।
कम् ॥
जय-जयमान-चन्दनक-मङ्गलक- पुण्योटकमुखाः । किं अच्छधेत्यादि । गाथा । किं तिष्ठत विश्वस्ता योऽसौ गोपालदारको बद्धः । भित्त्वा समं व्रजति नरपतिहृदयं च बन्धनं चापि ॥ ५ ॥ पुरत्थि मे पूर्वस्मिन् ॥ वीरकवि