SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। नटी-पसीददु अजो । अजस्स जेव पारलोइओ अ उव। वासो । (क) (इति पादयोः पतति ।) सूत्रधारः-अजे, उद्वेहि । कधेहि एत्थ उववासे केण कजम् । (ख) नटी-अम्हारिसजणजोग्गेण बम्हणेण उवणिमन्तिदेण । (ग) सूत्रधारः-अदो गच्छदु अजा । अहंपि अम्हारिसजणजोग्गं बम्हणं उवणिमन्तेमि । (घ) । नटी-जं अजो आणवेदि। (ङ) (इति निष्क्रान्ता ।) सूत्रधारः—(परिक्रम्य ।) हीमाणहे । ता कधं मए एव्वं सुसमिद्धाए उज्जइणीए अम्हारिसजणजोग्गो बम्हणो अण्णेसिव्यो । (विलोक्य ।) एसो चारुदत्तस्स मित्तं मित्तेओ इदो जेव्व आअच्छदि। भोदु । पुच्छिस्सं दाव । अज मित्तेअ, अम्हाणं गेहे असितुं अग्गणी भोदु अज्जो । (च) (क) प्रसीदत्वार्यः । आर्यस्यैव पारलौकिकोऽयमुपवासः । (ख) आर्ये, उत्तिष्ठ । कथयात्रोपवासे केन कार्यम् । (ग) अस्मादृशजनयोग्येन ब्राह्मणेनोपनिमन्त्रितेन । (घ) अतो गच्छत्वार्या । अहमप्यस्मादृशजनयोग्यं ब्राह्मणमुपनिमन्त्रयामि । (ङ) यदार्य आज्ञापयति । (च) आश्चर्यम् । तस्मात्कथं मयैवं सुसमृद्धायामुज्जयिन्यामस्मादृशजनयोग्यो ब्राह्मणोऽन्वेषितव्यः । एष चारुदत्तस्य मित्रं मैत्रेय इत एवागवधूपक्षे कल्प्यमानं संसज्यमानम् । कदा नु खलु त्वां प्रेक्षिष्यामि(ध्ये) । नववधूकेशहस्तमिव वासितं सुगन्धम् । 'वजन्तम्' इति पाठे वध्यमानम् । अनेन संहाराङ्के चारुदत्तनिग्रहसूचनम् ॥ प्रसीदत्वार्यः । आर्यस्यैव पारलौकिकोऽयमुपवासः । उद्वेहि उत्तिष्ठ । कधेहि कथय । एत्थ उववासे अत्रोपवासे । केन कार्यम् ॥ अम्हारिसजणजोग्गेण अस्मत्सदृश(शेन) ब्राह्मणेन । उवणिमन्तिदेण आ(उपनि)मन्त्रितेन ॥ अतो गच्छत्वार्या । अहमप्युपनिमन्त्रयामि ॥ आणवेदि आज्ञापयति ॥ ता तस्मात् । कधं कथम् । मए मया । ईदृश्यामुज्जयिन्यां
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy