________________
मृच्छकटिके
(नेपथ्ये ।)
भो, अण्णं बम्हणं उवणिमन्तेदु भवम् । वावुडो दाणि अहम् । (क)
१०
सूत्रधारः - अज्ज, संपण्णं भोअणं णीसवत्तं अ । अवि अ दक्खिणा विदे भविस्सदि । (ख)
(पुनर्नेपथ्ये ।)
भो, दाणि पढमं ज्जेव पच्चादिट्टोसि, ता को दाणिं दे णिब्वन्धी पदे पदे मं अनुबन्धेदुम् । (ग)
सूत्रधारः - पच्चादिट्टोम्हि एदिणा । भोदु । 'अणं म्हण उवर्णिमन्तेमि । (घ) (इति निष्क्रान्तः ।)
इत्यामुखम् ।
च्छति । भवतु । प्रक्ष्यामि तावत् । अद्य मैत्रेय, अस्माकं गृहेऽशितुमग्रणी - भक्त्वार्यः ।
(क) भोः, अन्यं ब्राह्मणमुपनिमन्त्रयतु भवान् । व्यापृत इदानीमहम् । (ख) आर्य, संपन्नं भोजनं निःसपत्नं च । अपि च दक्षिण भविष्यति ।
(ग) भोः, इदानीं प्रथममेव प्रत्यादिष्टोऽसि, तत्क इदानीं ते निर्बन्धः पदे पदे मामनुरोद्धुम् ।
1
(घ) प्रत्यादिष्टोऽस्म्येतेन । भवतु । अन्यं ब्राह्मणमुपनिमन्त्रयामि । समृद्धायामस्मत्सदृशो ब्राह्मणोऽन्वेषितव्यः । कोऽर्थः । यदा दुःस्थिता भवन्ति ब्राह्मणास्तदा चारणादीनामपि गृहे कुर्वन्ति भोजनम् । एष चारुदत्तस्य मित्रं मैत्रेयः । इदो जेव्व इत एव । आगच्छति । भवतु । इममुपनिमन्त्रयिष्ये । अद्य मैत्रेय, अस्माकं गृहे भक्तुम् । अग्गणी अग्रणीः । प्रष्टोऽग्रगामीति यावत् । 'अधिदी भोदु' इत्यपि पाठः । तत्रातिथी भवत्वित्यर्थः । भो, अण्णं अन्यम् । बम्हणं ब्राह्मणम् । उवणिमन्तेदु उपनिमन्त्रयतु । भवान् । वावडो व्यापृतः । अहमिदानीं कार्यान्तरव्यासक्तः । दाणिं इदानीम् ॥ संपन्नं मृष्टम् । णिसवत्तं च । पितॄणां समुत्सृष्टं घृतादिसहिततण्डुलपूर्णपात्रम् । 'निःस्राव' इति यस्य प्रसिद्धिः । ‘णीसवत्तं निःसपत्नम् । विपक्षस्यापरस्याभावात्' इति केचित् । अपि च दक्षिणाप ते भविष्यति । एकोऽपिः संभावनायाम्, अपरः समुच्चये । भो, दाणिं पञ्चादि