SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके जलावगाढस्य वनद्विपस्य तीक्ष्णं विषाणाग्रमिवावशिष्टम् ॥ ६ ॥ विदूषकः - भो, एदं अम्हाणं गेहम् । वडमाणंभ, वडूमाणभ उग्वाटेहि दुआरअम् । (क) चेट:- अज्जमित्ते आह शलशंजोए शुणीअदि । आगदे अज्जचालुदत्ते । ता जाव दुआलअं शे उग्घाटेमि । (तथा कृत्वा ।) अज्ज, वन्दामि । मित्तेअ, तुमंपि बन्दामि । एत्थ वित्थिपणे आशणे णिशीदन्तु अज्जा । (ख) ८२ (उभौ नाट्येन प्रविश्योपविशतः । ) विदूषकः—– वडमाणअ, रअणिअं सद्दावेहि पादाई धोइदुम् । (ग) चारुदत्त : – (सानुकम्पम् ) अलं सुप्तजनं प्रबोधयितुम् । चेट ः– अज्जमित्तेअ, अहं पाणिअं गेहे । तुमं पादाई धोवेहि । (घ ) विदूषकः - ( सक्रोधम् 1) भो वअस्स, एसो दाणिं दासीए पुत्तो भविअ पाणिअं गेहेदि । मं उण बम्हणं पादाई धोवावेदि । (ङ) चारुदत्तः - वयस्य मैत्रेय, त्वमुदकं गृहाण । वर्धमानकः पादौ प्रक्षालयतु । (क) भोः, इदमस्माकं गेहम् । वर्धमानक, वर्धमानक, उद्घाटय द्वारम् । (ख) आर्यमैत्रेयस्य स्वरसंयोगः श्रूयते । आगत आर्यचारुदत्तः । तद्याबह्वारमस्योद्घाट्यांमि । आर्य, वन्दे । मैत्रेय, त्वामपि वन्दे । अत्र विस्तीर्ण आसने निषीदतमार्यौ । (ग) वर्धमानक, रदनिकामाकारय पादौ धावितुम् । (घ) आर्यमैत्रेय, अहं पानीयं गृह्णामि । त्वं पादौ धाव | (ङ) भो वयस्य, एष इदानीं दास्याः पुत्रो भूत्वा पानीयं गृह्णाति । मां पुनर्ब्राह्मणं पादौ धावयति । यातीत्यर्थः ः ॥ असाविति । विषाणाग्रं दन्ताग्रम् ॥ ६ ॥ संयोगः समवधानम्
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy