________________
प्रथमोऽङ्कः ।
विट:- मूर्ख, आर्यचारुदत्तः खल्वसौ ।
दीनानां कल्पवृक्षः स्वगुणफलनतः सज्जनानां कुटुम्बी आदर्शः शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः । सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो
ह्येकः : श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्रसन्तीव चान्ये ॥४८॥ तदितो गच्छामः ।
शकारः - अगेव्हिअ वशन्तशेणिअम् । (क) विट:- नष्टा वसन्तसेना ।
शकारः ——–कथं विअ । (ख)
-
विट:
·
अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य । स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या
३७
त्वां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥ ४९ ॥ शकारः - अगेव्हिअ वशन्तशेणिअं ण गमिश्शम् । (ग) विट: - एतदपि न श्रुतं त्वया ।
आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
हृदये गृह्यते नारी यदिदं नास्ति गम्यताम् ॥ ५० ॥
शकारः – यदि गच्छशि, गच्छ तुमम्। हगे ण गमिश्शम् । (घ)
(क) अगृहीत्वा वसन्तसेनाम् ।
(ख) कथमिव ।
(ग) अगृहीत्वा वसन्तसेनां न गमिष्यामि ।
(घ) यदि गच्छसि गच्छ त्वम् । अहं न गमिष्यामि ।
त्थामा धर्मपुत्रो जटायुः ॥ व्यर्थ विरुद्धार्थम् । श्वेतकेतुरौद्दालकिर्दुर्वाससो मातुलः ऋषिविशेषः । इन्द्रदत्तो बृहत्कथाप्रलम्भके रूयंशे संस्थितः ॥ ४७ ॥ दीनानामिति । सज्जनानां कुटुम्ब्युपजीव्यः ॥ ४८ ॥ अगृहीत्वा वसन्तसेनाम् ॥ नष्टादर्शनं गता ॥ अन्धस्येति ॥ ४९ ॥ आलान इति । यदि चेदर्थे । चेन्नास्ति तदा गम्यताम् ॥ ५० ॥ गतः खलु भावोऽभामृ० ४