SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके------ ३८ विट:-एवम् । गच्छामि । (इति निष्कान्तः।) शकारः-गडे क्खु भावे अभावम् । (विदूषकमुद्दिश्य ।) अले काकपदशीशमश्तका दुट्टबडुका, उवविश उवविश । (क) विदूषकः-उववेसिदा जेव अम्हे । (ख) शकारः-केण । (ग) विदूषकः-कअन्तेण । (घ) शकारः-उद्देहि उद्देहि । (ङ) विदूषकः-उहिस्सामो । (च) शकार:-कदा । (छ) विदूषकः-जदा पुणो वि देव्वं अणुऊलं भविस्सदि । (ज) शकारः—अले, लोद लोद । (झ) विदूषकः—रोदाविदा जेव अम्हे । (ञ) (क) गतः खलु भावोऽभावम् । अरे काकपदशीर्षमस्तक दुष्टबटुक, उपविशोपविश । (ख) उपवेशिता एव वयम् । (ग) केन । (घ) कृतान्तेन । (ङ) उत्तिष्ठोत्तिष्ठ । (च) उत्थास्यामः। (छ) कदा। (ज) यदा पुनरपि दैवमनुकूलं भविष्यति । (झ) अरे, रुदिहि रुदिहि । (ब) रोदिता एव वयम् । वमदर्शनम् । काकपदशीशमश्तका इति । द्यूताद्यकार्यप्रवृत्तौ काकपदाकारा ये धूर्तास्तेषां शीर्षप्राया ग्रामण्यस्तेषां मस्तकभूत धूर्तचक्रवर्तिनामपि प्रधानभूत । एतेनाचारकुलयोराक्षेपः कृतः । केचित्तु-'काकपदशीर्ष काकपदवत्पञ्चधा शीर्ष मस्तकं यस्य । पञ्चेत्युपलक्षणम् । अष्टकपालः । तेनालक्षणयुक्तमस्तक इत्यर्थः' इत्याहुः । अत्र च मते शीशमश्तका इति शकारवाणीत्वेन पुनरुक्तत्वं न दोषः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy