SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । - शकारः — केण । (क) विदूषकः — दुग्गदीए । (ख) शकारः - अले, हश हश । (ग) विदूषकः - हसिस्सामो । (घ) शकारः — कदा | (ङ) - विदूषकः - पुणो वि ऋद्धीए अज्जचारुदत्तस्स । (च) • शकारः – अले दुट्टबडुका, भणेशि मम वअणेण तं दलिद्दचालुदत्तकम् - " एशा शशुवण्णा शहिलण्णा णवणाडअदंशणुद्विदा शुत्तदालि व्व वशन्तशेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्कालाणुणीअमाणा तुह गेहं पविट्ठा | ता जइ मम हत्थे शअं ज्जेव पट्टाविअ एणं शमप्पेशि, तदो अधिअलणे ववहालं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीढ़ी हुविश्शदि । आदु अणिज्जाद माणाह मलणन्तिके वेले हुविश्शदि । अवि अ पेक्ख । (क) केन । (ख) दुर्गत्या । (ग) अरे, हस हस | (घ) हसिष्यामः । ३९ (ङ) कदा | (च) पुनरपि ऋद्ध्यार्यचारुदत्तस्य । दुष्टबटो | अरे रो (रु) दिहि | अरे दुष्टबटुक, भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम् —'एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलाकानुनीयमाना तव गेहं प्रविष्टा । ततोऽधिकरणे व्यवहारं विना इत्यनेन व्यवहानाम्नो नवमाङ्कस्य सूचनम् । लघु शीघ्रम् । णिज्जादमाणाह निर्यातयतः । तव मयानुबद्धा प्रीतिर्भविष्यति । अणिज्जादमाणाह अनिर्यातयतः । मरणान्तिकं
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy