________________
प्रथमोऽङ्कः ।
-
शकारः — केण । (क) विदूषकः — दुग्गदीए । (ख) शकारः - अले, हश हश । (ग) विदूषकः - हसिस्सामो । (घ)
शकारः — कदा | (ङ)
-
विदूषकः - पुणो वि ऋद्धीए अज्जचारुदत्तस्स । (च)
•
शकारः – अले दुट्टबडुका, भणेशि मम वअणेण तं दलिद्दचालुदत्तकम् - " एशा शशुवण्णा शहिलण्णा णवणाडअदंशणुद्विदा शुत्तदालि व्व वशन्तशेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्कालाणुणीअमाणा तुह गेहं पविट्ठा | ता जइ मम हत्थे शअं ज्जेव पट्टाविअ एणं शमप्पेशि, तदो अधिअलणे ववहालं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीढ़ी हुविश्शदि । आदु अणिज्जाद माणाह मलणन्तिके वेले हुविश्शदि । अवि अ पेक्ख ।
(क) केन । (ख) दुर्गत्या ।
(ग) अरे, हस हस |
(घ) हसिष्यामः ।
३९
(ङ) कदा |
(च) पुनरपि ऋद्ध्यार्यचारुदत्तस्य ।
दुष्टबटो | अरे रो (रु) दिहि | अरे दुष्टबटुक, भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम् —'एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलाकानुनीयमाना तव गेहं प्रविष्टा । ततोऽधिकरणे व्यवहारं विना इत्यनेन व्यवहानाम्नो नवमाङ्कस्य सूचनम् । लघु शीघ्रम् । णिज्जादमाणाह निर्यातयतः । तव मयानुबद्धा प्रीतिर्भविष्यति । अणिज्जादमाणाह अनिर्यातयतः । मरणान्तिकं