________________
षष्ठोऽङ्कः । एत्य मे अप्पच्चयो । (क)
चन्दनकः-अरे, को अप्पच्चओ तुह । वरं दक्खिणत्ता अअत्तभासिणो । खस-खत्ति-खडो-खडट्टोविलअ-कण्णाट-कण्ण-प्पावरणअ-दविड-चोल-चीण-बर्बर-खेर-खान-मुख-मधुघादपहुदाणं मिलिच्छजादीणं अणेअदेसभासाभिण्णा जहेढे मन्तआम, दिट्ठो दिट्ठा वा अज्जो अज्जआ वा । (ख)
वीरकः–णं अहं पि पलोएमि । राअअण्णा एसा । अहं रण्णो पच्चइदो । (ग)
चन्दनकः-ता किं अहं अप्पञ्चइदो संवुत्तो । (घ) वीरकः-णं सामिणिओओ । (ङ)
चन्दनकः-(स्वगतम् ।) अजगोवालदारओ अजचारुदत्तस्स पवहणं अहिरुहिअ अवकमदि ति जइ कहिज्जदि, तदो अजचारुदत्तो रण्णा सासिज्जइ । ता को एत्थ उवाओ । (विचिन्त्य ।) कण्णाटकलहप्पओअं कलेमि । (प्रकाशम् ।) अरे वीरअ, मए चन्दणकेण पलोइदं पुणो वि तुमं पलोएसि । को तुमम् । (च)
(क) संभ्रमघर्घरकण्ठस्त्वमपि जातोऽसि यत्त्वया भणितम् । ___ दृष्टो मया खल्वार्यः पुनरप्यार्या वसन्तसेनेति ॥ अत्र मेऽप्रत्ययः ।
(ख) अरे, कोऽप्रत्ययस्तव । वयं दाक्षिणात्या अव्यक्तभाषिणः । खषखत्ति-कड-कडछोबिल-कर्णाट-कर्ण-प्रावरण द्राविड-चोल-चीन-बर्बर-खेर-खान-मुख-मधुघातप्रभृतीनां म्लेच्छजातीनामनेकदेशभाषाभिज्ञा यथेष्टं मन्त्रयामः, दृष्टो दृष्टा वा, आर्य आर्या वा । (ग) नन्वहमपि प्रलोकयामि । राजाज्ञैषा । अहं राज्ञः प्रत्यायितः । (घ) तत्किमहमप्रत्ययितः संवृत्तः । (ङ) ननु स्वामिनियोगः । (च) आर्यगोपालदारक आर्यचारुदत्तस्य प्रवहणमधिरुह्यापकामतीति खष-खत्ति-कड-कडट्ठोबिल-कर्णाट-कर्ण-प्रावरण-द्राविड-चोल-चीन-बर्बर-विराट-बा