SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके १७२ . एत्थ जुत्तं अणुचिट्ठिदुम् । अधवा जं भोदु तं भोदु । पढमं जैव अभअं दिण्णम् । भीदाभअप्पदाणं दत्तस्स परोवआररसिअस्स । जइ होइ होउ णासो तहवि हु लोए गुणो जेव ॥ १९ ॥ (सभयमवतीर्य ।) दिट्टो अजो-(इत्य|क्ते ।) ण, अजआ वसन्तसेणा । तदो एसा भणादि-'जुत्तं णेदम् , सरिसं णेदम्, जं अहं अजचारुदत्तं अहिसारिदुं गच्छन्ती राअमग्गे परिभूदा' । (क) वीरकः-चन्दणआ, एत्थ मह संसओ समुप्पण्णो । (ख) चन्दनक:-कधं दे संसओ । (ग) वीरकःसंभमघग्घरकण्ठो तुमं पि जादो सि जं तुए भणिदम् । दिट्ठो मए क्खु अज्जो पुणो वि अजा वसन्तसेणेत्ति ॥ २० ॥ (क) कथमार्यको गोपालदारकः श्येनवित्रासित इव पत्ररथः शाकुनिकस्य हस्ते निपतितः । एषोऽनपराधः शरणागत आर्यचारुदत्तस्य प्रवहणमारूढः, प्राणप्रदस्य म आर्यशर्विलकस्य मित्रम् । अन्यतो राजनियोगः । तत्किमिदानीमत्र युक्तमनुष्ठातुम् । अथवा यद्भवतु तद्भवतु । प्रथममेवाभयं दत्तम् । भीताभयप्रदानं ददतः परोपकाररसिकस्य । यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ . दृष्ट आर्यः-। न, आर्या वसन्तसेना । तदेषा भणति,—युक्तं नेदम् , सदृशं नेदम् , यदहमार्यचारुदत्तमभिसर्तुं गच्छन्ती राजमार्गे परिभूता' । (ख) चन्दनक, अत्र मे संशयः समुत्पन्नः । (ग) कथं ते संशयः। कृता (?) । यदाह प्राणप्रदस्येति । भीदाभएति । गाथा । भीताभयप्रदानं ददतः परोपकाररसिकस्य । यदि भवति भवतु नाशस्तथापि खलु लोके गुण एव ॥ १९॥ संभमेत्यादि । गाथा । संभ्रमघर्घरकण्ठो यत्त्वं जातोऽसि यत्त्वया भणितम् । दृष्टो मयेह आर्यः पुनरपि वसन्तसेनेति ॥ २० ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy