________________
१७४
मृच्छकटिके वीरकः-अरे, तुम पि को । (क)
चन्दनक:-पूइज्जन्तो माणिज्जन्तो तुम अप्पणो जादिं ण सुमरेसि । (ख)
वीरकः-(सक्रोधम् ।) अरे, का मह जादी । (ग) चन्दनक:-को भणउ । (घ) वीरकः-भणउ । (ङ) चन्दनकः-अहवा ण भणामि । जाणन्तो वि हु जादिं तुज्झ अ ण भणामि सीलविहवेण । चिट्ठउ महच्चिअ मणे किं च कइत्थेण भग्गेण ॥ २१ ॥ (च) वीरकः-णं भणउ । भणउ । (छ)
(चन्दनकः संज्ञां ददाति ।) वीरकः-अरे, किं णेदम् । (ज) यदि कथ्यते, तदार्यचारुदत्तो राज्ञा शास्यते । तत्कोऽत्रोपायः । कर्णाटकलहप्रयोगं करोमि । अरे वीरक, मया चन्दनकेन प्रलोकितं पुनरपि त्वं प्रलोकयसि । कस्त्वम् ।
(क) अरे, त्वमपि कः। (ख) पूज्यमानो मान्यमानस्त्वमात्मनो जातिं न स्मरसि । (ग) अरे, का मम जातिः । (घ) को भणतु । (ङ) भणतु । (च) अथवा न भणामि ।
जानन्नपि खलु जातिं तव च न भणामि शीलविभवेन ।
तिष्ठतु ममैव मनसि किं च कपित्थेन भनेन ॥ (छ) ननु भणतु, भणतु ।
(ज) अरे, किं न्विदम् । ल्हीक-लाट-खेर-खान-मुख-मधुघातप्रभृतीनाम् ॥ जाणन्तो वीत्यादि । गाथा । जाननपि खलु जाति भणामि तव च न शीलविभवेन । तिष्ठतु ममैव मनसि किं च कपित्थेन भनेन ॥ २१ ॥ संज्ञां ददातीति जात्युचितक्रियाभि