SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः। १७५ चन्दनक:सिण्णसिलाअलहत्यो पुरिसाणं कुच्चगण्ठिसंठवणो । कत्तरिवावुदहत्थो तुमं पि सेणावई जादो ॥ २२ ॥ (क) वीरकः-अरे चन्दणआ, तुम पि माणिज्जन्तो अप्पणो केरिकं जादि ण सुमरेसि । (ख) चन्दनक:-अरे, का मह चन्दणअस्स चन्दविसुद्धस्स जादी । (ग) वीरक:-को भणउ । (घ) चन्दनकः-भणउ, भणउ । (ङ) (वीरको नाट्येन संज्ञां ददाति ।) चन्दनकः-अरे, किं णेदम् । (च) वीरकः-अरे, सुणाहि सुणाहि । (छ) । जादी तुज्झ विसुद्धा मादा भेरी पिदा वि दे पडहो । दुम्मुह करडअभादा तुमं पि सेणावई जादो ॥ २३ ॥ (ज) (क) शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसंस्थापनः । कर्तरीव्यापृतहस्तस्त्वमपि सेनापतिर्जातः ॥ (ख) अरे चन्दनक, त्वमपि मान्यमान, आत्मनो जातिं न स्मरसि । (ग) अरे, का मम चन्दनकस्य चन्द्रविशुद्धस्य जातिः । (घ) को भणतु । (ङ) भणतु, भणतु। (च) अरे, किं न्विदम् । (छ) अरे, शृणु शृणु। (ज) जातिस्तव विशुद्धा माता भेरी पितापि ते पटहः। ' दुर्मुख करटकभ्राता त्वमपि सेनापतिर्जातः ॥ नयः ॥ सिण्णेत्यादि । गाथा । शीर्णशिलातलहस्तः पुरुषाणां कूर्चग्रन्थिसंस्थापनः । कर्तरीव्यापृतहस्तस्त्वमपि सेनापतिर्जातः ॥ २२ ॥ जादी तुज्झ विसुद्धति । गाथा । जातिस्तव विशुद्धा माता भेरी पितापि ते पटहः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy