SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके चन्दनक: — (सक्रोधम् 1) अहं चन्दणओ, चम्मारओ, ता पलोएहि पवहणम् । (क) वीरकः - अरे पत्रहणवाहआ, पडिवत्तावेहि पवहणम् । पलोइस्सम् । (ख) (चेटस्तथा करोति । वीरकः प्रवहणमारोदुमिच्छति । चन्दनकः सहसा केशेषु गृहीत्वा पातयति पादेन ताडयति च ।) वीरकः - (सक्रोधमुत्थाय 1) अरे, अहं तुए वीसत्थो राआण्णत्तिं करेन्तो सहसा केसेसु गेव्हिअ पादेन ताडिदो । ता सुणु रे, अहिअरणमज्झे जइ दे च उरङ्कं ण कप्पावेमि, तदो ण होमि वीरओ । (ग) चन्दनकः – अरे, राअउलं अहिअरणं वा वच्च । किं तुए सुणअसरिसेण । (घ) - १७६ वीरकः - तथा । ( इति निष्क्रान्तः ।) चन्दनकः- - (दिशोऽवलोक्य । गच्छ रे पवहणवाहआ, गच्छ । जइ को वि पुच्छेदि तदो भणेसि - ' चन्दणअवीरएहिं अवलोइं पवहणं वच्चइ' । अज्जे वसन्तसेणे, इमं च अहिण्णाणं दे देमि । (ङ) (इति खङ्गं प्रयच्छति ।) आर्यकः – (खङ्गं गृहीत्वा सहर्षमात्मगतम् ।) अये शस्त्रं मया प्राप्तं स्पन्दते दक्षिणो भुजः । अनुकूलं च सकलं हन्त संरक्षितो ह्यहम् ॥ २४ ॥ (क) अहं चन्दनकश्चर्मकारः, तत्प्रलोकय प्रवहणम् । (ख) अरे प्रवहणवाहक, परिवर्तय प्रवहणम् । प्रलोकयिष्यामि । (ग) अरे, अहं त्वया विश्वस्तो राजाज्ञप्तिं कुर्वन्सहसा केशेषु गृहीत्वा पादेन ताडितः । तच्छृणु रे, अधिकरणमध्ये यदि ते चतुरङ्गं न कल्पयामि, तदा न भवामि वीरकः । - (घ) अरे, राजकुलमधिकरणं वा व्रज । किं त्वया शुनकसदृशेन । (ङ) गच्छ रे प्रवहणवाहक, गच्छ । यदि कोऽपि पृच्छति तदा भण‘चन्दनकवीरकाभ्यामवलोकितं प्रवहणं व्रजति' । आर्ये वसन्तसेने, इदं चाभिज्ञानं ते ददामि । दुर्मुख करटक भ्राता त्वमपि सेनापतिर्जातः ॥ करटको वाद्यविशेषः ॥ २३॥ अये
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy